📜

३. ततियो परिच्छेदो

चेतसिकविभागनिद्देसवण्णना

८९. सब्बेचेतसिका वुत्ता, बुद्धेनादिच्चबन्धुना ये सब्बे चेतसिका आदिच्चबन्धुना बुद्धेन वुत्ता, ते सब्बे चेतसिका नामसामञ्ञतो नामसमानभावेन द्वेपञ्ञासभवन्ति ते, अनोत्तप्पपरियोसाना द्विपञ्ञास भवन्ति.

९०-९२. चतुपञ्ञासधा कामे, रूपे पञ्चदसेरिता कामे कामावचरे चतुपञ्ञास चित्तानि ईरिता. रूपे रूपावचरे पञ्चदस चित्तानि ईरिता भवन्ति. द्वादसारूपे अरूपावचरे द्वादस चित्तानि भवन्ति. चत्तालीस मनासवा लोकुत्तरचित्तानि चत्तालीस भवन्ति, एकवीससतं सब्बे चित्तुप्पादा समासतो सङ्खेपतो एकवीससतं होति. एतेसु तेसमुप्पत्तिं इतो परं एतेसु मया वुत्तेसु चित्तेसु तेसं फस्सादीनं धम्मानं उप्पत्तिं एकं एकं उद्धरित्वा चित्तचेतसिकेसु भिक्खूनं पाटवत्थाय अहं पवक्खामि देसिस्सामि.

९३. एकग्गता चित्तेकग्गता मनक्कारो मनसिकारो जीवितं फस्सपञ्चकं एते अट्ठ चेतसिका अविनिब्भोगा अञ्ञमञ्ञतो अविगता एकुप्पादा समानुप्पादा सहक्खया सहवया.

९४. फस्सो च वेदना सञ्ञा, चेतना जीवितिन्द्रियं एकग्गता मनक्कारो इमे चेतसिका सब्बसाधारणा सब्बचित्तेहि साधारणा, सब्बचित्तानं साधारणा वा.

९५. वितक्को पञ्चपञ्ञास-चित्तेसु समुदीरितो. चारो छसट्ठिचित्तेसु वितक्को ताव द्विपञ्चविञ्ञाणवज्जितकामावचरेसु चेव एकादससु पठमज्झानचित्तेसु चाति पञ्चपञ्ञासचित्तेसु भगवता समुदीरितो. विचारो द्विपञ्चविञ्ञाणवज्जितकामावचरचित्तेसु एकादससु पठमज्झानचित्तेसु च एकादससु दुतियज्झानचित्तेसु चाति छसट्ठिचित्तेसु जायति. एत्थ एतस्मिं वचने संसयो नत्थि.

९६. एकपञ्ञासचित्तेसु, पीति तेसट्ठिया सुखं पीतिदोमनस्सुपेक्खासहगतकायविञ्ञाणचतुत्थज्झानवज्जितेसु एकपञ्ञासचित्तेसु जायति. सुखं दोमनस्सदुक्खुपेक्खासहगतवज्जितेसु तेसट्ठिचित्तेसु जायति. उपेक्खा सोमनस्ससुखदुक्खसहगतवज्जितेसु पञ्चपञ्ञासचित्तेसु जायति. दुक्खं अकुसलविपाककायविञ्ञाणपटिघसहगतेसु तीसु चित्तेसु जायति.

९७. होति द्वासट्ठिचित्तेसु, सोमनस्सिन्द्रियं पन दोमनस्सदुक्खसुखुपेक्खासहगतवज्जितेसु द्वासट्ठिचित्तेसु जायति. दुक्खिन्द्रियं पनेकस्मिं अकुसलविपाके कायविञ्ञाणे जायति. तथेकम्हि सुखिन्द्रियं तथा एकस्मिं पुञ्ञपाके कायविञ्ञाणे होति.

९८. पञ्चुत्तरसते चित्ते, वीरियं आह नायको जिनो पञ्चद्वारावज्जनद्विपञ्चविञ्ञाणसम्पटिच्छनसन्तीरणवज्जिते पञ्चुत्तरसते चित्ते वीरियं आह कथेसि. चतुत्तरसते चित्ते, समाधिन्द्रियमब्र्वि विचिकिच्छासहगतद्विपञ्चविञ्ञाणसम्पटिच्छनसन्तीरणपञ्चद्वारावज्जनवज्जिते चतुत्तरसते चित्ते समाधिन्द्रियं अवोच.

९९. सब्बाहेतुकचित्तानि, ठपेत्वा चेकहेतुके सब्बानि अट्ठारस अहेतुकचित्तानि एकहेतुकचित्तद्वयञ्च ठपेत्वा सेसस्मिं एकुत्तरसते चित्ते छन्दस्स उप्पत्तिं उद्दिसे पण्डितो कथेय्य.

१००. ठपेत्वादस विञ्ञाणे चक्खुविञ्ञाणादिके दस विञ्ञाणे च विचिकिच्छायुतम्पि चित्तं ठपेत्वा सेसस्मिं दसुत्तरसते चित्ते अधिमोक्खो भगवता उदीरितो.

१०१-२. सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो तत्रमज्झत्तं छ युगळा च इति इमे एकूनवीसति धम्मा नियता हुत्वा एकनवुतिया चित्ते जायन्ति. एकूनवीसति धम्मा अहेतुकेसु अट्ठारससु अपुञ्ञेसु द्वादससु अकुसलेसु न जायरे न जायन्ति.

१०३. एकूनासीतिया चित्ते, पञ्ञा जायति सब्बदा पञ्ञा द्वादसअकुसलअट्ठारसअहेतुकमहाकुसलञाणविप्पयुत्तमहाविपाकञाणविप्पयुत्तमहाकिरियाञाणविप्पयुत्तवज्जिते एकूनासीतिया चित्ते जायति. अट्ठवीसतिया चित्ते, करुणामुदिता सियुं करुणामुदिता अट्ठसु महाकुसलेसु, अट्ठसु महाकिरियासु, रूपावचरपञ्चमज्झानवज्जितेसु द्वादसरूपावचरेसु चाति अट्ठवीसतिया चित्तेसु सियुं भवेय्युं.

१०४. कामावचरपुञ्ञेसु, सब्बलोकुत्तरेसु च कामावचरमहाकुसलेसु चित्तेसु सब्बेसु लोकुत्तरेसु चाति सह अट्ठके चत्तालीसविधे चित्ते विरतित्तयं होति.

१०५. सद्धा सति हिरोत्तप्पं अलोभादित्तयम्पि च युगळानि छ च मज्झत्तं करुणामुदितापि च.

१०६. तथा तिस्सो विरतियो सब्बे ते पञ्चवीसति धम्मा महाकुसलचित्तसम्पयुत्तअब्याकतचित्तसम्पयुत्ताति कुसलेन सब्बेसुयेव धम्मेसु छेकेन विजितङ्गणेन पकासिता.

१०७. अहिरीकंअनोत्तप्पं, मोहो उद्धच्चमेव चाति इमे चत्तारो धम्मा नियता हुत्वा द्वादसापुञ्ञचित्तेसुयेव द्वादसअकुसलचित्तेसुयेव जायरे जायन्ति.

१०८-९. लोभो दोसो च मोहो च, मानो दिट्ठि च संसयो विचिकिच्छा मिद्धं उद्धच्चं कुक्कुच्चं थिनं मच्छरियम्पि च अहिरिकं अनोत्तप्पं इस्सा च दोमनस्सकं एते धम्मा अकुसला अकुसलचित्तसम्पयुत्ता एकन्तेन महेसिना विजितङ्गणविगतमलेन वुत्ता.

११०. लोभो अट्ठसु लोभमूलेसु चित्तेसु भगवता निद्दिट्ठो दस्सितो. दिट्ठि चतूसु दिट्ठिसम्पयुत्तेसु चित्तेसु वुत्ता. मानो दिट्ठिविप्पयुत्तेसु चतूसु गाहूपवादप्पभिन्दनेन वुत्तो. दोसो द्वीसु एव पटिघसम्पयुत्तेसु चित्तेसु मुनिन्देन वुत्तो.

१११. इस्सामच्छेरकुक्कुच्चा द्वीसु दोसमूलेसु चित्तेसु जायन्ति, नो सह सह नो जायन्ति, एकेकोव जायन्तीति अत्थो. विचिकिच्छा पनेकस्मिं विचिकिच्छा पन एकस्मिं विचिकिच्छासहगतचित्ते जायति. थिनमिद्धं पञ्चसु ससङ्खारिकअकुसलचित्तेसु जायति.

११२-३. फस्सो च वेदना सञ्ञा, चेतना जीवितं मनो वितक्को च विचारो च पीति वीरियं समाधि च छन्दो चेवाधिमोक्खो च मनसिकारो च चुद्दस धम्मा कुसला च कुसलचेतसिका च होन्ति. अकुसला चेव अकुसलचेतसिका चेव अब्याकतापि च अब्याकतचेतसिका च होन्ति.

११४. एकूनतिंसचित्तेसु, झानं पञ्चङ्गिकं मतं चतूसु सोमनस्ससहगताकुसलेसु, द्वादससु सोमनस्ससहगतमहाकुसलमहाविपाकमहाकिरियचित्तेसु, सुखसन्तीरणहसितुप्पादचित्तेसु , तीसु रूपपठमज्झानचित्तेसु, अट्ठसु लोकुत्तरपठमज्झानचित्तेसु चाति एकूनतिंसचित्तेसु पञ्चङ्गिकं पञ्चावयवझानयुत्तं झानं सुगतेन मतं. उपेक्खासहगतानि चत्तारि लोभमूलानि च द्वे दोसमूलानि च द्वे मोहमूलानि च मनोधातुत्तिकञ्च उपेक्खासहगता तिस्सो अहेतुकमनोविञ्ञाणधातुयो च द्वादसुपेक्खासहगतानि महाकुसलमहाविपाककिरियचित्तानि तीणि रूपदुतियज्झानचित्तानि अट्ठ लोकुत्तरदुतियज्झानचित्तानि चाति सत्ततिंस चित्तानि चतुझानङ्गयुत्तानि चतुझानावयवयुत्तानि इति एवं निद्दिसे कथेय्य.

११५. एकादसविधं चित्तं, तिवङ्गिकमुदीरितं तीणि रूपावचरततियज्झानचित्तानि, अट्ठलोकुत्तरततियज्झानचित्तानि चाति एकादसविधं चित्तं तिवङ्गिकं तिअवयवझानयुत्तं, छ रूपावचरचतुत्थज्झानपञ्चमज्झानचित्तानि, द्वादसारूपावचरचित्तानि, सोळस लोकुत्तरचतुत्थज्झानपञ्चमज्झानचित्तानि चाति चतुतिंसविधं चित्तं दुवङ्गिकं द्विअवयवझानयुत्तं उदीरितं जिनेन ईरितं.

११६. सभावेनावितक्केसु, झानङ्गानि न उद्धरे सभावेन पकतिया अवितक्केसु वितक्कविरहितेसु द्विपञ्चविञ्ञाणेसु झानङ्गानि झानावयवानि जिनो न उद्धरे. अयमेत्थाधिप्पायो – अञ्ञत्थ वितक्को झानचित्तेन विप्पहीनो भासितो, इमेसु पन नेव झानचित्तेन पहीना, पकतिया वितक्कविरहितानि द्विपञ्चविञ्ञाणानि सब्बाहेतुकचित्तेसु मग्गङ्गानि मग्गावयवानि जिनो न उद्धरे न देसेय्य.

११७. बुधो जिनो द्विपञ्चविञ्ञाणेसु मनोधातुत्तिके च तीसु सन्तीरणेसु चाति सोळसचित्तेसु तीणिन्द्रियानि वदे कथेय्य. एकस्मिं पन चत्तारि एकस्मिं विचिकिच्छासहगतचित्ते चत्तारि इन्द्रियानि होन्ति, एकादससु अकुसलचित्तेसु विचिकिच्छायुत्तचित्तवज्जितेसु हसितुप्पादे चेव वोट्ठब्बनचित्ते चाति तेरससु चित्तेसु पञ्च इन्द्रियानि बुधो भगवा उद्धरे उद्धरेय्य.

११८. सत्त द्वादसचित्तेसु, इन्द्रियानि जिनोब्र्वि जिनो बुद्धो ञाणविप्पयुत्तमहाकुसलमहाविपाकमहाकिरियासङ्खातेसु द्वादसचित्तेसु सत्त इन्द्रियानि अब्र्वि कथेसि, एकेनूनेसु अट्ठेव, चत्तालीसमनेसु च जिनो ञाणसम्पयुत्तमहाकुसलमहाविपाकमहाकिरियासङ्खातेसु द्वादससु चित्तेसु, पञ्चदससु रूपेसु, द्वादससु अरूपेसु चाति एकेनूनेसु चत्तालीसमनेसु अट्ठेव इन्द्रियानि अब्र्वि.

११९. चत्तालीसाय लोकुत्तरचित्तेसु नवकं इन्द्रियनवकं नायको अब्र्वि कथेसि. एवं इन्द्रिययोगोपि, वेदितब्बो विभाविना एवं इमिना मया वुत्तप्पकारेन चित्तेसु इन्द्रिययोगो विभाविना विसेसेन पञ्ञं भावेतुं पकासेतुं सीलमेतस्साति विभावी, तेन वेदितब्बो.

१२०. अमग्गङ्गानि नामेत्थ, अट्ठारस अहेतुका एत्थ एतेसु चित्तेसु अट्ठारस अहेतुका नत्थि मग्गो एतेसूति अमग्गङ्गानि नाम, झानङ्गानि न विज्जन्ति, विञ्ञाणेसु द्विपञ्चसु द्विपञ्चविञ्ञाणेसु झानङ्गानिपि न संविज्जन्ति.

१२१. एकं चित्तं दुमग्गङ्गं एकं विचिकिच्छासहगतचित्तं दुमग्गङ्गं दुमग्गावयवं, चतूसु दिट्ठिविप्पयुत्ताकुसलचित्तेसु च द्वीसु पटिघयुत्तेसु च उद्धच्चयुत्तेसु चाति सत्तसु चित्तेसु च तिमग्गङ्गानि तिमग्गावयवानि होन्ति. चत्तालीसायचित्तेसु, मग्गो सो चतुरङ्गिको चतूसु दिट्ठिसम्पयुत्ताकुसलेसु ञाणविप्पयुत्तमहाकुसलमहाविपाकमहाकिरियासङ्खातेसु द्वादससु चित्तेसु च रूपावचरदुतियततियचतुत्थपञ्चमज्झानसङ्खातेसु द्वादससु रूपावचरेसु, द्वादससु अरूपावचरेसु चाति चत्तालीसाय चित्तेसु चतुरङ्गिको मग्गो चतुरावयवो मग्गो होति.

१२२. पञ्चद्दससु चित्तेसु, मग्गो पञ्चङ्गिको मतो ञाणसम्पयुत्तमहाकुसलमहाविपाकमहाकिरियासङ्खातेसु द्वादससु, तीसु रूपपठमज्झानचित्तेसु चाति पञ्चद्दससु चित्तेसु पञ्चङ्गिको पञ्चावयवो मग्गो भगवता मतो. द्वत्तिंसचित्तेसु मग्गो सत्तङ्गिकोपि च लोकुत्तरदुतियततियचतुत्थपञ्चमज्झानसङ्खातेसु द्वत्तिंसचित्तेसु मग्गो सत्तङ्गिको सत्तावयवो होति.

१२३. मग्गो अट्ठसु चित्तेसु मग्गफलवसेन अट्ठसु लोकुत्तरचित्तेसु मग्गो अट्ठङ्गिको अट्ठावयवो होति. इति परिसमापने. तु पदपूरणे. एवं इमिना मया वुत्तप्पकारेन सब्बचित्तेसु मग्गङ्गानि मग्गावयवानि धीरो उद्धरेय्य, देसेय्याति अत्थो.

१२४. बलानि द्वे द्विचित्तेसु हसितुप्पादवोट्ठब्बनसङ्खातेसु द्वीसु चित्तेसु द्वे बलानि होन्ति . एकस्मिं तीणि दीपये एकस्मिं विचिकिच्छायुत्ते तीणि बलानि धीरो दीपये पकासेय्य. विचिकिच्छायुत्ततो सेसेसु एकादससु अकुसलेसु चत्तारि बलानि होन्ति. छ द्वादससु ञाणविप्पयुत्तमहाकुसलमहाविपाकमहाकिरियासङ्खातेसु द्वादससु चित्तेसु छ बलानि होन्तीति धीरो निद्दिसे कथेय्य.

१२५. एकूनासीतियासत्त ञाणसम्पयुत्तमहाकुसलमहाविपाकमहाकिरियासङ्खातेसु द्वादससु कामावचरचित्तेसु, सत्तवीसतिया महग्गतचित्तेसु, चत्तालीसलोकुत्तरचित्तेसु चाति एकूनासीतिया चित्तेसु सत्त बलानि होन्ति. सोळसेवाबलानि तु द्विपञ्चविञ्ञाणानि च तिस्सो मनोधातुयो च तीणि सन्तीरणानि चाति सोळस एव चित्तानि अबलानि बलविरहितानि होन्ति, एवं इमिना मया वुत्तप्पकारेन चित्तं सबलं बलेन सहगतं अबलम्पि च बलविरहितञ्चापि चित्तं विञ्ञेय्यं धीरेन विजानितब्बं.

१२६. झानङ्गमग्गङ्गबलिन्द्रियानि, चित्तेसु जायन्ति हि येसु यानि येसु चित्तेसु यानि झानङ्गमग्गङ्गबलइन्द्रियानि जायन्ति, मया समासेन समुद्धरित्वा असंसट्ठं उद्धरित्वा तेसु चित्तेसु सब्बानिपि तानि झानङ्गमग्गङ्गबलइन्द्रियानि समासेन सङ्खेपेन मया बुद्धदत्ताचरियेन वुत्तानि कथितानि.

इति अभिधम्मावतारटीकाय

चेतसिकविभागनिद्देसवण्णना निट्ठिता.

ततियो परिच्छेदो.