📜

२१. एकवीसतिमो परिच्छेदो

पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना

१२९९. उपल्लेसविमुत्तंसुविसदं ञाणन्ति अट्ठविधञाणं सन्धायाह.

१३०२. सच्चानुलोमञाणन्ति अयमेव पवुच्चति.

१३०६. अयं सिखापत्ता विपस्सना एव सच्चानुलोमञाणं नाम पवुच्चति.

१३०९. भवङ्गानन्तरं सङ्खारु-पेक्खागतनयेनाति भवङ्गानन्तरं सङ्खारुपेक्खासङ्खातेन ञाणेन कतनयेन.

१३१४-६. बोधिपक्खियधम्मानं, उद्धञ्च अनुलोमतोति उद्धं वत्तमानानं बोधिपक्खियधम्मानं अनुलोमतो, इदं अनुलोमञाणं वुट्ठानगामिनिया परियोसानं नाम भासितं महेसिना कथितं. सच्चानुलोमञाणं आहच्च उप्पन्ना, सब्बप्पकारेन गोत्रभुपरियोसानं.

१३१८. तत्थाति विपस्सनाय.

इति अभिधम्मावतारटीकाय

पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.

एकवीसतिमो परिच्छेदो.