📜
२१. एकवीसतिमो परिच्छेदो
पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना
१२९९. उपल्लेसविमुत्तं ¶ सुविसदं ञाणन्ति अट्ठविधञाणं सन्धायाह.
१३०२. सच्चानुलोमञाणन्ति अयमेव पवुच्चति.
१३०६. अयं सिखापत्ता विपस्सना एव सच्चानुलोमञाणं नाम पवुच्चति.
१३०९. भवङ्गानन्तरं सङ्खारु-पेक्खागतनयेनाति भवङ्गानन्तरं सङ्खारुपेक्खासङ्खातेन ञाणेन कतनयेन.
१३१४-६. बोधिपक्खियधम्मानं ¶ , उद्धञ्च अनुलोमतोति उद्धं वत्तमानानं बोधिपक्खियधम्मानं अनुलोमतो, इदं अनुलोमञाणं वुट्ठानगामिनिया परियोसानं नाम भासितं महेसिना कथितं. सच्चानुलोमञाणं आहच्च उप्पन्ना, सब्बप्पकारेन गोत्रभुपरियोसानं.
इति अभिधम्मावतारटीकाय
पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.
एकवीसतिमो परिच्छेदो.