📜

२२. द्वावीसतिमो परिच्छेदो

ञाणदस्सनविसुद्धिनिद्देसवण्णना

१३१९-२२. आवज्जनस्स हितं आवज्जनियं, तं ठानं एतस्साति आवज्जनियठानं, गोत्रभूति अत्थो. तं गोत्रभुचित्तं मग्गचित्तस्स आवज्जनियठानत्ता. पटिपदाञाणदस्सनं कुदाचनं न च भजति, तथेव ञाणदस्सनविसुद्धिं कुदाचनं न भजतेव. उभिन्नं ञाणानं अन्तरा एकं अब्बोहारिकं वोहारे नियुत्तन्ति वोहारिकं, न वोहारिकं अब्बोहारिकं. विपस्सनाय सोतस्मिं विपस्सनाय सोते पतितत्ता विपस्सना नाम वोहरितब्बा. ततो निब्बानतो.

१३२५. सूरं तिक्खं विपस्सनन्ति गोत्रभुचित्तं सन्धायाह.

१३२६-९. विसङ्खारन्ति सङ्खारेहि विगतं. पठमावज्जनञ्चेवाति पठमावज्जनं विय. पठमाभोगतापि चाति पठममनसिकारा विय. मग्गस्स अनन्तरादीहि पच्चयेहि. तस्साति मग्गस्स. सिखापत्ताय ताय विपस्सनाय मुद्धम्हि मत्थके. अनावत्तन्ति अनिवत्तं.

१३३०-३. एकेन आवज्जनेन एकिस्सायेव वीथिया. अनुलोमगोत्रभुचेतसन्ति अनुलोमगोत्रभुचित्तानं नानारम्मणता वुत्ता. तं गोत्रभुचित्तं अनावज्जनम्पि मग्गस्स आवज्जनट्ठाने ठत्वा. सञ्ञं दत्वा वियाति ‘‘अहं निब्बानं आरम्मणं करोमि, त्वम्पि तमेवारम्मणं करोहि’’ इति सञ्ञं दत्वा वियाति अधिप्पायो. सञ्ञितन्ति सञ्ञं. कदाचिपि अनिब्बिद्धपुब्बं मग्गो एस एसो मग्गो पुब्बे अनिब्बिद्धपुब्बो.

१३३६. उज्झतीति छिन्दति.

१३३८. अनेकेसं आनिसंसानं दायकेन आदिमग्गेन संयुत्तं. पठममग्गञाणं.

१३४१. एकस्सासेवनंनत्थि एकस्स चित्तुप्पादस्स आसेवनपच्चयो नत्थि, तस्मा कारणा द्वे चित्तुप्पादा अनुलोमका. तेहीति चित्तुप्पादेहि आसेवनपच्चयं लद्धा लभित्वा ततियं चित्तं गोत्रभु होति.

१३४५-७. मग्गपेक्खनहेतु यस्स आवज्जनमनसो, तं मग्गपेक्खनहेतुकं. तस्मिं निरुद्धेति तस्मिं आवज्जनचित्ते निरुद्धे मग्गस्स पच्चवेक्खणसञ्ञितानि सत्त जवनानि पटिपाटिया जायन्ते. पच्चवेक्खणञाणानि एकूनवीसति होन्ति.

१३५१. ततो तदा विपस्सनावीथिं ओतरति. दुतियमग्गञाणं.

१३६१. मूलघातन्ति मूलघातनं. ततियमग्गञाणं.

१३६३. अनावत्तिसभावतोति अनिवत्ततो. चतुत्थमग्गञाणं.

इति अभिधम्मावतारटीकाय

ञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.

द्वावीसतिमो परिच्छेदो.