📜
२३. तेवीसतिमो परिच्छेदो
किलेसपहाननिद्देसवण्णना
१३७५. इध ¶ पन इमस्मिं पनाधिकारे कारणूपचारेन लाभादिकारणस्स वोहारेन, लाभो आदि वत्थु यस्स अनुनयस्साति लाभादिवत्थुको, तस्स.
सुखुमाति कामरागपटिघा सुखुमा.
१३७६. येन ¶ येन पठममग्गादिञाणेन यो यो संयोजनादिको पहातब्बो धम्मो घातं विनासं याति, सो सो धम्मो तेन तेन असेसेन ञाणेन एवं साधु मया सन्दस्सितो.
१३८३. परिञ्ञाभिसमयेनाति परिच्छिन्दित्वा जाननेन. दुक्खं अभिसमेतीति दुक्खं पटिविज्झति.
१३९४. यो योगी इमं विदित्वा हितभावनं वनं वनेतब्बं विदित्वा जानित्वा वे एकन्तेन सुखसंहितं हितं उपेति, चित्तस्स तमं अनुत्तमं हीनं विधूय विनासेत्वा अविग्गहकम्पदं पदं अविग्गहकं सरीररहितं पदं पटिपज्जितब्बं ञातब्बं पदं निब्बानं उपेति पापुणाति च.
इति अभिधम्मावतारटीकाय
किलेसपहाननिद्देसवण्णना निट्ठिता.
तेवीसतिमो परिच्छेदो.