📜
२४. चतुवीसतिमो परिच्छेदो
पच्चयनिद्देसवण्णना
१३९५. रूपं ¶ रूपस्साति रूपं रूपस्स. अरूपस्स नामस्स.
१३९६. मिस्सकस्साति नामरूपमिस्सकस्साति अत्थो.
१३९९. एकोति ¶ कम्मपच्चयो. द्वेकालिकोति अतीतपच्चुप्पन्नकालवसेन द्वीसु कालेसु नियुत्तो. दस्सितोति भगवता देसितो.
इति अभिधम्मावतारटीकाय
पच्चयनिद्देसवण्णना निट्ठिता.
चतुवीसतिमो परिच्छेदो.
निगमनकथावण्णना
१४०१. सुमतिमतिविचारबोधनोति सुमतीनं सुन्दरपञ्ञानं कवीनं मतिया विचारस्स बोधनो. विमतिविमोहविनासनोति विमतीनं बालानं विमोहस्स विनासनो. कुमतिमतिमहातमोनासोति कुमतीनं बालानं महातमसन्निभाय मतिया नासको. पटुमतिभासकरोति पटूनं पण्डितानं तिक्खपञ्ञाय ओभासकरो.
१४०२. सुमतिनामको भिक्खु असमानतो असदिसाय पूजाय मम आयाचितो यतो यस्मा ¶ कारणा, ततो तस्मा कारणा अयं अभिधम्मावतारो. पदातो पदाति कोट्ठासतो कोट्ठासतो. हितविभावना भावनाति हितप्पकासनाय भावनाय मया रचितो. अथ वा अहं सुमतिना भिक्खुना असमानतो मानतो आयाचितो यतो यस्मा, ततो तस्मा.
१४०५. तिविधा ब्यप्पथानञ्हि गतियोति ब्यप्पथानं वचनानं अत्थगन्थयुत्तिवसेन तिविधा गतियो.
१४०६. निकायन्तरलद्धीहीति अञ्ञस्मिं निकाये लद्धीहि. वाचनामग्गनिस्सितोति वचनप्पबन्धनिस्सितो.
१४१०. असंकिण्णकुलाकुलेति ¶ असम्मिस्सकुलेहि आकिण्णे. सुपसन्नसितोदकेति मधुरसीतोदके.
१४१२. केलाससिखराकारपासादपटिमण्डितेति रजतपब्बतमत्थकनिभेहि पासादेहि अलङ्कते.
१४१३. विविधाकारचारुपाकारगोपुरेति विविधसण्ठानमनुञ्ञपाकारद्वारकोट्ठके.
१४१४. सल्लेखाति सल्लेखवुत्ति. साखल्येति सखिलभावे. सताति सतिसम्पन्नेन.
१४१५. वस्सवलाहका देवाति वस्सवलाहकभूता देवा अमरा.
निगमनकथावण्णना निट्ठिता.
अभिधम्मावतारपुराणटीका निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मावतार-अभिनवटीका
(पठमो भागो)
गन्थारम्भकथा
(क) विसुद्धकरुणाञाणं ¶ ¶ , बुद्धं सम्बुद्धपूजितं;
धम्मं सद्धम्मसम्भूतं, वन्दे संघं निरङ्गणं.
(ख) सारिपुत्तं महाथेरं, परियत्तिविसारदं;
नमामि सन्तवुत्तिं मे, गुरुं गारवभाजनं.
(ग) वन्दन्तेन मया एवं,
या लद्धा पुञ्ञसम्पदा;
हित्वा तस्सानुभावेन,
अन्तराये असेसतो.
(घ) महाविहारवासीनं ¶ , थेरानं थिरसीलिनं;
वंसालङ्कारभूतेन, भूतानुग्गहकारिना.
(ङ) थेरेन बुद्धदत्तेन, रचितं यं मनोरमं;
पिटके अभिधम्मस्मिं, ओतारुपायभावतो.
(च) अभिधम्मावतारोति, लद्धनामेन विस्सुतं;
नानानिपुणगम्भीरनयं पकरणुत्तमं.
(छ) अत्थसंवण्णनं तस्स, आरभिस्सं यथाबलं;
पामोज्जजननत्थाय, आभिधम्मिकभिक्खुनन्ति.