📜
गन्थारम्भकथावण्णना
१. परमनिपुणविचित्तनयसमन्नागतं ¶ सकसमयसमयन्तरगहनविग्गाहणसमत्थं सुविमलविपुलपञ्ञावेय्यत्तियजननं पकरणमिदमारभन्तोयमाचरियो पठमं ताव रतनत्तयप्पणामकरणेन अन्तरायनिवारणञ्चेव पञ्ञापाटवञ्च पत्थेति. रतनत्तयप्पणामो हि अत्थतो पणामकिरियाभिनिप्फादिका कुसलचेतना. सा च वन्दनेय्यवन्दकानं खेत्तज्झासयसम्पदाहि दिट्ठधम्मवेदनीयभूता यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स अनुबलप्पदानवसेन तन्निब्बत्तितविपाकसन्ततिया अन्तरायकरानि उपपीळकउपच्छेदककम्मानि पटिबाहित्वा तन्निदानानं यथाधिप्पेतसिद्धिविबन्धकानं रोगादिअन्तरायानमप्पवत्तिं साधेति, रागादिमलविक्खालनेन च चित्तसन्तानं परिसोधेत्वा तन्निस्सिताय पञ्ञाय यथाधिप्पेतसिद्धिसम्पादकं तिक्खविसदभावमावहति. किञ्चि आचिण्णमेतं पण्डितानं, यदिदं गन्थसमारम्भे रतनत्तयप्पणामकरणं, तस्मा सप्पुरिसाचारानुरक्खणत्थञ्च आदिम्हि रतनत्तयवन्दना आरद्धाति एवमादिना अञ्ञानिपि बहूनि पयोजनानि निद्धारेतब्बानि. तानि पन तत्थ तत्थ बहुधा वित्थारितानीति तं पपञ्चपरिस्समं ठपेत्वा यथानुप्पत्तमेव ताव वण्णयिस्साम.
एत्थ च रतनत्तयप्पणामं कत्तुकामो तथागतमूलकत्ता सेसरतनानं पठमं ताव तथागतस्स ¶ थोमनापुब्बङ्गमं पणाममारभन्तो आह ‘‘अनन्तकरुणापञ्ञ’’न्तिआदि. थोमनापुब्बङ्गमेन हि पणामेन सत्थु गुणातिसययोगो, ततो चस्स अनुत्तरवन्दनीयभावो, तेन च अत्तनो वन्दनाय खेत्तङ्गतभावो, खेत्तङ्गताय च वन्दनाय यथाधिप्पेतनिप्फत्तिया हेतुभावो च दस्सितो होति.
तत्थ ¶ वन्दित्वाति पुब्बकालकिरियानिद्देसो. तस्स पन ओसानगाथायं ‘‘पवक्खामी’’ति इमिना अपरकालकिरियावचनेन सह सम्बन्धो. बुद्धन्ति वन्दनकिरियाय कम्मनिद्देसो. ‘‘अनन्तकरुणापञ्ञ’’न्तिआदिकं पन तब्बिसेसनं. तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. किरीयति दुक्खितेसु पसारीयतीति वा करुणा. अथ वा करोतीति करुणा, परदुक्खे सति साधूनं कम्पनं हदयखेदं जनयतीति अत्थो. किणातीति वा करुणा, परस्स दुक्खं पच्चयवेकल्लकरणतो हिंसतीति अत्थो. पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. करुणा च पञ्ञा च करुणापञ्ञा, नत्थि एतासं अन्तोति अनन्ता, अनन्ता करुणापञ्ञा एतस्साति अनन्तकरुणापञ्ञो, तं अनन्तकरुणापञ्ञं.
एत्थ च उप्पादवयन्ततावसेन चेव सन्ततिपरियोसानवसेन च सतिपि भगवतो करुणापञ्ञानं सपरियन्तभावे अनन्तारम्मणेसु पवत्तनतो अनन्तता वेदितब्बा. सम्मासम्बुद्धस्स हि सब्बसत्तानं दुक्खापनयनाकारप्पवत्ता अनञ्ञसाधारणा महाकरुणा कञ्चि सत्तं अवज्जेत्वा सब्बेसु सत्तेसु निरवसेसेन पवत्तति, तथा सब्बधम्मसभावबोधनसमत्था सब्बञ्ञुतञ्ञाणसङ्खाता पञ्ञापि सकलञेय्यधम्मेसु अनवसेसतो पवत्तति, तस्मा अनन्तारम्मणप्पवत्तकरुणाञाणवन्तताय अनन्तकरुणापञ्ञो भगवा. करुणापञ्ञाग्गहणेन चेत्थ भगवतो सब्बलोकियलोकुत्तरगुणसम्पत्ति दस्सिता होति. तथा हि करुणाग्गहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो सकललोकियगुणसम्पत्ति दस्सिता, पञ्ञाग्गहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति दस्सिताति.
अपिच ¶ सब्बबुद्धगुणानं करुणा आदि, पञ्ञा परियोसानं. महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थाय कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरसम्मासम्बोधिया अधिगमेन सकलबुद्धगुणे पटिलभि. इति ¶ सकलबुद्धगुणानं तन्निदानभावतो करुणा सब्बबुद्धगुणानमादि, सब्बञ्ञुतञ्ञाणपदट्ठानस्स पन मग्गञाणस्स पटिलभनतो उत्तरिकरणीयाभावतो पञ्ञा परियोसानं. आदिपरियोसानदस्सनेन च सकलबुद्धगुणा नयतो दस्सिता होन्ति. नयग्गाहो एव हि सब्बबुद्धगुणानं दस्सनुपायो, इतरथा तादिसस्स सब्बञ्ञुबुद्धस्सपि वचनपथातीतं तथागतगुणं अनुपदं वण्णेन्तो को नाम परियोसानमाहरितुं सक्कुणेय्याति.
एवं करुणापञ्ञामुखेन सङ्खेपतो सकलबुद्धगुणेहि भगवन्तं थोमेत्वापि पुन अत्तनो बुद्धगुणसंकित्तने अतित्ताभावेन चेव परेसञ्च पसादबाहुल्लजननत्थं तदन्तोगधेपि विसिट्ठगुणे पधानभावेन नीहरित्वा दस्सेन्तो आह ‘‘तथागत’’न्तिआदि. तत्थ ‘‘तथागत’’न्ति तथा आगततादीहि अट्ठहि कारणेहि तथागतं. वुत्तञ्हेतं (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.१२; बु. वं. अट्ठ. १.२ निदानकथा; अ. नि. अट्ठ. १.१.१७०) –
‘‘अट्ठहि कारणेहि भगवा तथागतो, तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतो’’ति.
‘‘कथं ¶ भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता, किं वुत्तं होति? मनुस्सत्तादिअट्ठङ्गसमन्नागतेन येन अभिनीहारेन ते भगवन्तो आगता, तेनेव च अभिनीहारेन अयम्पि भगवा आगतो, यथा च ते भगवन्तो समतिंस पारमियो पूरेत्वा पञ्चमहापरिच्चागादीनि सम्पादेत्वा आगता, यथा च ते सत्ततिंस बोधिपक्खियधम्मे भावेत्वा ब्रूहेत्वा आगता, तथा अयम्पि भगवा आगतोति एवं ताव तथा आगतो’’ति तथागतो. (१)
‘‘कथं तथा गतोति तथागतो? यथा सम्पतिजाता ते भगवन्तो सत्तपदवीतिहारेन गता, यथा वा ते समथविपस्सनामग्गेहि तं तं अकुसलपक्खं विधमित्वा गता, तथा अयम्पि भगवा गतो, एवं तथा गतोति तथागतो. (२)
‘‘कथं ¶ तथलक्खणं आगतोति तथागतो? यस्मा तेसं तेसं धम्मानं यं सभावसरसलक्खणं तथं अवितथं, तञ्चेस तथलक्खणं आगतो याथावतो अधिगतो, तस्मा तथलक्खणं आगतोति तथागतो गमनत्थानं बुज्झनत्थसम्भवतो. तथा हि वदन्ति ‘ये गतिअत्था, ते बुज्झनत्था. ये बुज्झनत्था, ते गतिअत्था’ति. (३)
‘‘कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? यस्मा ‘इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेत’न्तिआदिवचनतो (सं. नि. ५.१०९०) ‘अविज्जाय सङ्खारानं ¶ पच्चयट्ठो सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो’तिआदिवचनतो च तथधम्मसङ्खाते सच्चपटिच्चसमुप्पादे याथावतो आगतो अभिसम्बुद्धो, तस्मा तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो. (४)
‘‘कथं तथदस्सिताय तथागतो? यस्मा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं छद्वारग्गहिते आरम्मणे अविपरीतमेव पस्सति जानाति, ञत्वा च पनेवं ‘कतमं तं रूपायतनं, यं चतुन्नं महाभूतानं उपादाया’तिआदिना (ध. स. ६१६ आदयो) तथमेस अविपरीतं विभजति दस्सेति, तस्मा तथं आगच्छति पस्सति जानाति, तं वा आगमयति दस्सेतीति तथागतोति एवं तथदस्सिताय तथागतो. (५)
‘‘कथं तथवादिताय तथागतो? यस्मा एस अभिसम्बोधितो याव परिनिब्बाना रागमदादिनिम्मथनवसेन एकसदिसमेव धम्मं तथं अवितथं भासति, तस्मा तथं गदति, तथो अविपरीतो आगदोवचनमेतस्साति वा द-कारस्स त-कारं कत्वा तथागतोति वुत्तोति एवं तथवादिताय तथागतो. (६)
‘‘कथं तथाकारिताय तथागतो? भगवा हि ‘यथा वादी तथा कारी’ति (अ. नि. ४.२३; चूळनि. पोसालमाणवपुच्छानिद्देस ८३) वचनतो अत्तनो वाचाय अनुरूपमेव करोति, तस्मा यथा वाचा, तथा कायोपि गतो पवत्तो इमस्साति तथागतोति एवं तथाकारिताय तथागतो. (७)
‘‘कथं ¶ अभिभवनट्ठेन तथागतो? यस्मा पनेस अनुपमाय सकललोकियलोकुत्तरगुणसम्पदाय ¶ समन्नागतत्ता सदेवकं लोकं अभिभुय्य पवत्तति, तस्मा अभिभवनट्ठेन तथागतोति वुच्चती’’ति.
तत्रेवं पदसिद्धि वेदितब्बा – अगदो वियाति अगदो, देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को विय दिब्बागदेन सप्पे सब्बपरप्पवादिनो, सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अविपरीतो यथावुत्तो अगदो एतस्साति द-कारस्स त-कारं कत्वा तथागतोति वुच्चतीति अयमेत्थ सङ्खेपो. वित्थारो पन दीघागमसंवण्णनादीसु गहेतब्बो. आह चेत्थ –
‘‘यथेव लोकम्हि विपस्सिआदयो,
सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो,
तथागतो वुच्चति तेन चक्खुमा. (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.१२; अ. नि. अट्ठ. १.१.१७०; बु. वं. अट्ठ. १.२ निदानकथा);
‘‘पहाय कामादिमले यथा गता,
समाधिञाणेहि विपस्सिआदयो;
महेसिनो सक्यमुनी जुतिन्धरो,
तथा गतो तेन तथागतो मतो.
‘‘तथञ्च धात्वायतनादिलक्खणं,
सभावसामञ्ञविभागभेदतो;
सयम्भुञाणेन जिनोयमागतो,
तथागतो वुच्चति सक्यपुङ्गवो.
‘‘तथानि ¶ सच्चानि समन्तचक्खुना,
तथा इदप्पच्चयता च सब्बसो;
अनञ्ञञेय्येन ¶ यतो विभाविता,
याथावतो तेन जिनो तथागतो.
‘‘अनन्तभेदासुपि लोकधातुसु,
जिनस्स रूपायतनादिगोचरे;
विचित्तभेदे तथमेव दस्सनं,
तथागतो तेन समन्तलोचनो.
‘‘यतो च धम्मं तथमेव भासति,
करोति वाचायनुलोममत्तनो;
गुणेहि लोकं अभिभुय्यिरीयति,
तथागतो तेनपि लोकनायको’’ति. (इतिवु. अट्ठ. ३८; दी. नि. टी. १.७);
केनचि गुणेन अत्तनो विसिट्ठस्स कस्सचि अभावतो नत्थि एतस्स उत्तरोति अनुत्तरो. भगवतो हि अवीचितो पट्ठाय याव भवग्गं तिरियं अपरिमाणासु लोकधातूसु न कोचि केनचि गुणेन समसमोपि अत्थि, कुतो पन उत्तरितरो. यथाह –
‘‘रूपे सीले समाधिम्हि, पञ्ञाय च असादिसो;
विमुत्तिया समसमो, धम्मचक्कप्पवत्तने’’ति.
विन्दित्वाति तीहि वन्दनाहि तन्निन्नतादिवसेन नमस्सित्वा. कायवचीमनोद्वारवसेन हि तिस्सो वन्दना. यथाह ‘‘तिस्सो इमा, भिक्खवे, वन्दना कायेन वन्दति, वचसा वन्दति, मनसा वन्दती’’ति. तत्थ बुद्धादिगुणारम्मणा कामावचरकुसलकिरियानमञ्ञतरा चेतना कायविञ्ञत्तिं समुट्ठापेत्वा कायद्वारप्पवत्तिवसेन उप्पन्ना कायवन्दनाति वुच्चति, सायेव वचीविञ्ञत्तिं समुट्ठापेत्वा वचीद्वारप्पवत्तिवसेन उप्पन्ना वचीवन्दनाति, उभयविञ्ञत्तियो पन असमुट्ठापेत्वा केवलं ¶ मनोद्वारप्पवत्तिवसेन उप्पन्ना मनोवन्दनाति. सिरसाति उत्तमङ्गेन करणभूतेन. अबुज्झि, बोधेतीति वा बुद्धो. अयञ्हि चतुसच्चधम्मे सयम्पि अबुज्झि, परेपि बोधेति ¶ , तस्मा बुज्झनबोधनट्ठेन ‘‘बुद्धो’’ति वुच्चति. यथाह ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’ति (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६२). अथ वा बुध-सद्दस्स जागरणविकसनत्थेसुपि पवत्तनतो अबुज्झि सवासनसम्मोहनिद्दाय अच्चन्तं विगतो, बुद्धिया विकसितवाति वा बुद्धो. भगवा हि वत्थुसभावदस्सनविबन्धिकाय अविज्जासङ्खाताय निद्दाय अरियमग्गञाणेन सह वासनाय समुच्छिन्नत्ता ततो अच्चन्तं विगतो. परमरुचिरसिरिसोभग्गसमागमेन विकसितमिव पदुमं अपरिमितगुणगणालङ्कतसब्बञ्ञुतञ्ञाणसमागमेन विकसितो विकासमनुप्पत्तो, तस्मा जागरणविकसनत्थवसेनपि ‘‘बुद्धो’’ति वुच्चति.
एत्तावता च द्वीहि आकारेहि भगवतो थोमना कता होति अत्तहितसम्पत्तितो, परहितपटिपत्तितो च. तासु अत्तहितसम्पत्ति अनावरणञाणाधिगमो सवासनसकलसंकिलेसानमच्चन्तप्पहानं अनुपादिसेसनिब्बानाधिगमो च, परहितपटिपत्ति पन आसयप्पयोगवसेन दुविधं परहितसमीहनं. तत्थ धम्मदेसनाय अभाजनेसु देवदत्तादीसु विरोधिसत्तेसुपि निच्चं हितज्झासयता अपरिपाकगतिन्द्रियानं इन्द्रियपरिपाककालागमनञ्च आसयो नाम. तदञ्ञसत्तानं पन लाभसक्कारादिनिरपेक्खचित्तस्स यानत्तयमुखेन सब्बदुक्खनिय्यानिकधम्मदेसना पयोगो नाम. दुविधासु पनेतासु परहितपटिपत्तीसु, तिविधासु च अत्तहितसम्पत्तीसु अनन्तकरुणा-वचनेन, तथा आगतट्ठेन च तथागत-सद्देन आसयवसेन परहितपटिपत्ति दस्सिता, बोधनट्ठेन बुद्ध-सद्देन, तथदस्सनट्ठेन ¶ च तथागतट्ठेन च तथागतसद्देन पयोगवसेन, अनन्तपञ्ञा-वचनेन, ञाणगतिदीपकेन तथागत-सद्देन, बुज्झनजागरणविकसनट्ठेन च बुद्ध-सद्देन तिविधापि अत्तहितसम्पत्ति, अनुत्तरवचनेन च अत्तहितपरहितसम्पत्ति पकासिताति वेदितब्बा.
अपिच हेतुफलसत्तूपकारसम्पदावसेन तीहाकारेहिपि भगवतो थोमना पवत्ततीति तंवसेनपेत्थ थोमना दट्ठब्बा. तत्थ हेतुसम्पदा नाम महाकरुणासमायोगो, बोधिसम्भारसम्भरणञ्च तम्मूलकत्ता सकलबुद्धगुणानं. फलसम्पदा पन चतुब्बिधा ञाणसम्पदा, पहानसम्पदा, आनुभावसम्पदा, रूपकायसम्पदा चाति. तासु सब्बञ्ञुतञ्ञाणपदट्ठानं मग्गञाणं, मग्गञाणपदट्ठानं सब्बञ्ञुतञ्ञाणं, तम्मूलकानि च दसबलादिञाणानि ञाणसम्पदा नाम. अग्गमग्गभावनाय सब्बकिलेसानं सह वासनाहि अनुप्पत्तिधम्मतापादनं ¶ पहानसम्पदा. अचिन्तेय्यापरिमितानं सब्बलोकहितानं निप्फादने, सदेवकलोकाभिभवने च आधिपच्चं आनुभावसम्पदा. सकललोकनयनाभिसेकभूता पन लक्खणानुब्यञ्जनपटिमण्डिता अत्तभावसम्पत्ति रूपकायसम्पदा नाम. सत्तूपकारो हेट्ठा वुत्तपरहितपटिपत्तिवसेनेव वेदितब्बो. इमासु पन अनन्तकरुणा-वचनेन, तथा आगतट्ठेन च तथागत-सद्देन हेतुसम्पदा दस्सिता. फलसम्पदासु ञाणसम्पदा चेव पहानसम्पदा च अनन्तपञ्ञा-वचनेन, अभिसमयपरिदीपकेन तथागतसद्देन, बुज्झनजागरणविकसनट्ठेन, च बुद्ध-सद्देन दस्सिता, आनुभावसम्पदापि अभिभवनट्ठेन तथागत-सद्देन, अनुत्तर-वचनेन च विभाविता, रूपकायसम्पदा पन रूपग्गप्पत्तिदीपकेन अनुत्तर-सद्देन दस्सिताति दट्ठब्बं.
एवं ¶ बुद्धरतनस्स थोमनापुब्बङ्गमं पणामं कत्वा इदानि सेसरतनानम्पि पणाममारभन्तो आह ‘‘धम्मं साधुगणम्पि चा’’ति. भगवतो थोमनेन च स्वाक्खाततादयो धम्मगुणा, सुप्पटिपन्नतादयो सङ्घगुणा च दस्सिता होन्ति तप्पभवस्स अनञ्ञथाभावतोति न तेसं विसुं थोमना कता. अधिगतमग्गे सच्छिकतनिरोधे पुग्गले यथानुसिट्ठं पटिपज्जमाने च अपायदुक्खेसु चेव वट्टदुक्खेसु च अपतमाने कत्वा धारेतीति धम्मो, सो चतुन्नं अरियमग्गानं, चतुन्नञ्च सामञ्ञफलानं, निब्बानस्स, परियत्तिधम्मस्स च वसेन दसविधो. वुत्तञ्हेतं छत्तविमाने –
‘‘रागविरागमनेजमसोकं,
धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं,
धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);
एत्थ हि कामरागादिभेदो सब्बोपि रागो विरज्जति एतेनाति ‘‘रागविरागो’’ति मग्गो कथितो. एजासङ्खाताय तण्हाय, अन्तोनिज्झानलक्खणस्स च सोकस्स तदुप्पत्तियं सब्बसो परिक्खीणत्ता ‘‘अनेजमसोक’’न्ति फलं कथितं. केनचि पच्चयेन असङ्खतत्ता ‘‘धम्ममसङ्खत’’न्ति निब्बानं वुत्तं. अविरोधदीपनतो पन अत्थब्यञ्जनस्स सम्पन्नताय, पकट्ठगुणविभावनतो सुट्ठु विभजितत्ता च ‘‘अप्पटिकूल’’न्तिआदिना सब्बोपि परियत्तिधम्मो कथितो. तत्थ अरियमग्गनिब्बानानि निप्परियायेनेव अपायादितो धारणतो धम्मो, फलपरियत्तियो ¶ पन परियायेन. तथा हेत्थ धारणं नाम अपायादिनिब्बत्तककिलेसविद्धंसनं. इति अरियमग्गस्स किलेससमुच्छेदकताय, निब्बानस्स च आलम्बणभावेन तस्स तदत्थसिद्धिहेतुतायपि उभिन्नम्पि ¶ निप्परियायतो लब्भति. इतरेसु पन अरियफलस्स मग्गेन समुच्छिन्नकिलेसानं पटिपस्सद्धकिच्चताय, मग्गानुकूलप्पवत्तितो परियत्तिधम्मस्स च तदधिगमहेतुतायाति उभिन्नम्पि परियायतोव लब्भतीति.
अत्तहितपरहितं साधेन्तीति साधू, तेसं गणो समुदायोति साधुगणो, साधु चायं गणो चाति वा साधुगणो, साधुनो वा सम्मासम्बुद्धस्स आयत्तो गणो तस्स ओरसपुत्तभावतोति साधुगणो. सो पन चतुन्नं अरियमग्गसमङ्गीनं, चतुन्नञ्च फलसमङ्गीनं वसेन अट्ठविधो अरियसङ्घो, तं साधुगणं. पिचाति निपातसमुदायो, एको वा निपातो, तिण्णं रतनानं वन्दनकिरियाय सम्पिण्डनत्थो. केचि ‘‘गणो’’ति इध पकरणतोव अरियगणपुग्गलोव लब्भतीति साधूति भावनपुंसकवसेन ‘‘वन्दित्वा’’ति इमिना सह योजेन्ति, तदा पन साधूति भयलाभादिविरहेन सक्कच्चं आदरन्ति अत्थो.
२. एवं पकरणारम्भे यथाधिप्पेतं रतनत्तयप्पणामं कत्वा इदानि यत्थ पाटवत्थाय इदं पकरणं पट्ठपीयति, तं सद्धिं देसकदेसपटिग्गाहकसम्पत्तीहि विभावेत्वा दस्सेन्तो आह ‘‘पण्डुकम्बलनामाया’’तिआदि. तत्थ देवराजस्स पण्डुकम्बलनामाय सिलाय विमले सीतले तले निसिन्नो अतुलविक्कमो देवदेवेहि पूजितो देवदेवो देवपुरक्खतो देवानं देवलोकस्मिं यं धम्मं देसेसीति सम्बन्धो.
अयं पनेत्थ अत्थो – पण्डुकम्बलसरिक्खवण्णताय ‘‘पण्डुकम्बल’’न्ति नामं समञ्ञा एतिस्साति पण्डुकम्बलनामा. सा हि सक्कस्स तादिसपुञ्ञानुभावेन निब्बत्ता पण्डुकम्बलजयसुमनपुप्फसमानेन वण्णेन सब्बकालं विरोचति ¶ , पमाणतो पन सट्ठियोजनायामा, पञ्ञासयोजनवित्थारा, पन्नरसयोजनुब्बेधा च होति. सिलायाति अवयवसम्बन्धे सामिवचनं. तुलाय सम्मितो तुल्यो, न तुल्यो अतुल्यो, अतुल्यो विक्कमो बलं एतस्साति अतुल्यविक्कमो. सम्मासम्बुद्धस्स हि परमपारमितानुभावसंसिद्धेन हत्थिगणनाय कोटिसहस्सहत्थीनं, पुरिसगणनाय दसकोटिसहस्सपुरिसानं बलेहि समप्पमाणेन कायबलेन, अप्पमाणेन च ञाणबलेन न कस्सचि देवब्रह्मादीसु अञ्ञतरस्स बलतुलनाय उपनेतब्बं अत्थि ¶ . अथ वा अनञ्ञसाधारणत्ता अतुल्यो परक्कमसङ्खातो अपरिमाणगुणविसेसावहेन अनञ्ञसाधारणेन सम्मप्पधानेन समन्नागतत्ता वा अतुल्यो सम्मप्पधानसङ्खातो विक्कमो इमस्साति अतुल्यविक्कमो. ‘‘अतुल्यविक्कमो’’ति च वत्तब्बे गाथाबन्धवसेन य-कारलोपं कत्वा ‘‘अतुलविक्कमो’’ति वुत्तं. अथ वा सम्मितत्थे अ-कारपच्चयस्सापि सम्भवतो अतुलो विक्कमो अस्साति ‘‘अतुलविक्कमो’’ति वुत्तं.
दिब्बन्तीति देवा, पञ्चकामगुणादीहि कीळन्ति, तेसु वा विहरन्ति, विजयसमत्थतायोगेन बाहिरब्भन्तरिके पच्चत्थिके विजेतुं इच्छन्ति, इस्सरियधनादिसक्कारदानग्गहणं, तंतंअत्थानुसासनञ्च करोन्ता वोहरन्ति, पुञ्ञञाणानुभावप्पत्ताय जुतिया जोतेन्ति, यथाधिप्पेतञ्च विसयं अप्पटिघातेन गच्छन्ति, यथिच्छितनिप्फादने च सक्कोन्तीति अत्थो. अथ वा देवनीया तंतंब्यसननित्थरणत्थिकेहि ‘‘सरणं परायण’’न्ति गमनीया, अभित्थवनीया सोभाविसेसयोगेन कमनीयाति वा देवा, ते तिविधा – सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति. तत्थ सम्मुतिदेवा नाम महासम्मतादयो खत्तिया. उपपत्तिदेवा नाम ¶ चातुमहाराजिके उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम खीणासवा. इध पन उपपत्तिदेवा दट्ठब्बा. नो च खो तेपि अविसेसेन, ठपेत्वा पन यामादिके चातुमहाराजिकतावतिंसवासिनोव अधिप्पेता. तेसं चतूहि सङ्गहवत्थूहि रञ्जनतो राजा, देवानं राजा इस्सरो देवराजा, तस्स देवराजस्स, ‘‘सक्कस्स देवरञ्ञो’’ति अधिप्पायो. न हि अञ्ञेसं देवलोकेसु निसिन्नो भगवा अभिधम्मपिटकं देसेसीति.
३. यन्ति अनियमनिद्देसो, तस्स पन ‘‘तत्था’’ति इमिना नियमनं वेदितब्बं. यथावुत्तानं तिण्णम्पि देवानं उत्तमो देवो तेहि सब्बेहि अधिकतरं कीळनादियोगतोति देवदेवो, भगवा. सो हि निरतिसयाय अभिञ्ञाकीळाय उत्तमेहि दिब्बब्रह्मअरियविहारेहि सपरसन्तानसिद्धाय पञ्चविधमारविजयिच्छानिब्बत्तिया चित्तिस्सरियसत्तधनादिसम्मापटिपत्तिअवेच्चप्पसादसक्कारदानग्गहणसङ्खातेन, यथापराधयथानुलोमयथाधम्मानुसासनसङ्खातेन च वोहारातिसयेन परमाय पञ्ञाय च सरीरप्पभासङ्खाताय जुतिया अनुपमाय ञाणसरीरगतिया मारविजयसब्बञ्ञुतञ्ञाणपरहितनिप्फादनेसु अप्पटिहताय सत्तिया च समन्नागतत्ता सदेवकेन वा लोकेन ‘‘सरण’’न्ति गमनीयतो, अभित्थवनीयतो, भत्तिवसेन कमनीयतो च सब्बे ते देवे तेहि तेहि गुणेहि अभिभुय्य ठितोति सब्बदेवेहि पूजनीयतरो देवो ¶ , विसुद्धिदेवभावसङ्खातस्स वा सब्बञ्ञुगुणालङ्कारस्स अधिगतत्ता अञ्ञेसञ्च देवानं अतिसयेन देवोति देवदेवो. देवानन्ति तदा धम्मपटिग्गाहकानं दससहस्सचक्कवाळाधिवासीनं मातुदेवपुत्तप्पमुखानं उपपत्तिदेवानं. विसुद्धिदेवानम्पेत्थ गहणन्ति वदन्ति. ते पन उपपत्तिदेवेस्वेव सङ्गहिता मनुस्सअरहन्तानं तत्थ अभावतो ¶ . देवदेवेहीति विसुद्धिदेवेहि. विसुद्धिदेवा हि वुत्तनयेन इतरदेवेहि सातिसयं कीळनादियोगतो इध ‘‘देवदेवा’’ति अधिप्पेता, तेहि. पूजितोति पूजितब्बो, पूजितुं अरहोति अत्थो. एतेन विसुद्धिदेवेसुपि भगवतो अग्गपुग्गलतं दीपेति. देसेसीति मधुरकरवीकसद्दसदिसं ब्रह्मस्सरं निच्छारेन्तो पकासेसि. देवलोकस्मिन्ति तावतिंसदेवलोके. सभावसामञ्ञलक्खणं धारेतीति धम्मो, कुसलादिभेदो अभिधम्मो, इध पन तप्पकासकं अभिधम्मपिटकं ‘‘धम्म’’न्ति वुत्तं. तथा हि वक्खति ‘‘पिटकुत्तमे’’ति. देवपुरक्खतोति दससहस्सचक्कवाळवासिदिब्बब्रह्मेहि पुरक्खतो, परिवारितोति अत्थो.
ननु च ‘‘देवान’’न्ति वचनेनेव देवपुरक्खतभावो सिद्धोति किं ‘‘देवपुरक्खतो’’ति वचनेन? नायं दोसो. भगवा हि कदाचि चूळपन्थकत्थेरादीनं विय परम्मुखेपि निसीदित्वा ओभासं विस्सज्जेत्वा सत्तानं सम्मुखे निसिन्नं विय दस्सेन्तो धम्मं देसेति, कदाचिपि पारायनिकब्राह्मणादीनं विय सम्मुखेपि निसीदित्वा अञ्ञेहि च परिवुतो अञ्ञेसम्पि धम्मं देसेति, इध पन न तथा, देवेहियेव परिवुतो देवानं देसेतीति दस्सनत्थं ‘‘देवपुरक्खतो’’तिपि वत्तब्बमेवाति.
४. एवमेतस्मिं पकरणे गारवजननत्थं तेन सम्पादेतब्बपाटवविसयं अभिधम्मपिटकं देसकादिसम्पत्तीहि सह विभावेत्वा इदानि यथाधिप्पेतपकरणारम्भपयोजनाभिधानाभिधेय्यसोतुजनसमुस्साहनकरणप्पकारानि च विभावेतुं ‘‘तत्थाह’’न्तिआदि वुत्तं. तत्थ ‘‘पाटवत्थाया’’ति इमिना पकरणारम्भपयोजनं वुत्तं. ‘‘अभिधम्मावतार’’न्ति इमिना अभिधानाभिधेय्यानि. ‘‘मधुर’’न्तिआदीहि पकरणं विसेसेति. ‘‘समासेना’’ति च इमिना सोतुजनसमुस्साहनकरणप्पकारानीति ¶ दट्ठब्बं. ‘‘अह’’न्ति कत्तुभूतं अत्तानं निद्दिसति. तथा हि यो परो न होति, सो नियकज्झत्तसङ्खातो अत्ता ‘‘अह’’न्ति वुच्चति.
पटुनो भावो पाटवं, तंयेव अत्थो पयोजनट्ठेनाति पाटवत्थो, तदत्थाय. तं सन्धाय विविधनयग्गहणसमत्थस्स ¶ सुतमयञाणस्स उप्पादनत्थन्ति वुत्तं होति. संसारे भयं इक्खन्ति, भिन्दन्ति वा पापके अकुसले धम्मेति भिक्खू, तेसं. पिटकञ्च तं उत्तमञ्चाति पिटकुत्तमं, तस्मिं पिटकुत्तमे, अभिधम्मपिटकेति अधिप्पायो. तञ्हि परियत्तिभाजनत्थतो पिटकं, तीसु पिटकेसु विसिट्ठभावतो उत्तमञ्चाति पिटकुत्तमं. तत्थ परियत्तिभाजनत्थतोति परियत्तिअत्थेन चेव भाजनत्थेन च. तथा हि ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) परियत्ति पिटकन्ति वुच्चति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटक’’न्तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) यं किञ्चि भाजनम्पि. तस्मा इदम्पि परियापुणितब्बट्ठेन परियत्ति, अभिधम्मत्थानमाधारणत्थेन भाजनञ्चाति परियत्तिभाजनत्थतो पिटकन्ति वुच्चति. तेनेवाहु –
‘‘पिटकं पिटकत्थविदू,
परियत्तिब्भाजनत्थतो आहु;
तेन समोधानेत्वा,
तयोपि विनयादयो ञेय्या’’ति. (दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा);
विसिट्ठभावो पनस्स लोकवोहारमतिक्कम्म यथासभाववसेन देसनतो, विसिट्ठधम्मक्खन्धविभावनतो च वेदितब्बो. एत्थ हि ‘‘सत्तो पुग्गलो भिक्खू’’तिआदिकं लोकवोहारमतिक्कम्म ‘‘खन्धधातुआयतन’’न्तिआदिना यथाधम्मवसेनेव बाहुल्लदेसना पवत्ता, न इतरेसु विय ¶ यथावुत्तवोहारवसेन, यतो इदं यथाधम्मसासनन्ति वुच्चति. सब्बसङ्खतधम्मविसिट्ठो चेत्थ पञ्ञाक्खन्धो विसेसतो विभावितो, तस्मा तिण्णम्पि पिटकानं बुद्धवचनभावेपि यथासभावानतिक्कमदेसनादितो इदमेव तीसु पिटकेसु विसिट्ठन्ति युत्तं. अपिच धम्मातिरेकधम्मविसेसभावतो चस्स विसिट्ठभावो वेदितब्बो. अभिधम्मे हि निप्पदेसतो खन्धायतनादिधम्मानं विभत्तत्ता इतरद्वयतो अतिरेकतरा, विसिट्ठा च पाळि होति, तस्मा अतिरेकस्स, विसिट्ठस्स च पाळिधम्मस्स वसेन इदमेव तीसु पिटकेसु उत्तमन्ति वत्तुं वट्टति. यथावुत्तविसिट्ठभावयोगतोयेव चेतं ‘‘अभिधम्मपिटक’’न्ति वुच्चति अभि-सद्दस्स विसिट्ठभावजोतनतो ¶ . अपिच वुड्ढिमन्तादिधम्मानं एत्थ वुत्तत्ता चेतं अभिधम्मपिटकं. यथाहु पोराणा –
‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;
वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’ति. (दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा);
तथा हेत्थ ‘‘रूपूपपत्तिया मग्गं भावेति, मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (ध. स. १६० आदयो) वुड्ढिमन्तोपि धम्मा वुत्ता, ‘‘रूपारम्मणं वा सद्दारम्मणं वा’’तिआदिना (ध. स. १) नयेन आरम्मणादीहि लक्खितब्बत्ता सलक्खणापि ‘‘सेक्खा धम्मा असेक्खा धम्मा, लोकुत्तरा धम्मा’’तिआदिना नयेन पूजिता पूजारहापि ‘‘फस्सो होति, वेदना होती’’तिआदिना (ध. स. १) नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि ‘‘महग्गता धम्मा अप्पमाणा धम्मा (ध. स. तिकमातिका १२, दुकमातिका ९९), अनुत्तरा धम्मा’’तिआदिना नयेन अधिका विसिट्ठापि धम्मा वुत्ता, तस्मा अभि-सद्दस्स वुड्ढिआदिअत्थेसुपि पवत्तनतो ‘‘वुड्ढिमन्तो धम्मा एत्था’’तिआदिना निब्बचनेन इदं पिटकं ¶ ‘‘अभिधम्म’’न्ति वुच्चति. अभिधम्मं ओतरन्ति अनेनाति अभिधम्मावतारं नाम पकरणं. इमिना पनस्स अत्थानुगतमभिधानं दस्सेति. तु-सद्दो पदपूरणे. आचरियेन हि गाथापदपूरणत्थं येभुय्येन तत्थ तत्थ निपाता वुच्चन्ति. यत्थ पन नेसं पयोजनविसेसो दिस्सति, तत्थेव तमत्थं वक्खाम. मधुरन्ति निप्परियायतो मधुर-सद्दोयं जिव्हाविञ्ञेय्ये रसविसेसे वत्तति, इध पन इट्ठभावसामञ्ञेन अत्थब्यञ्जनसम्पत्ति मधुरसद्देन वुत्ता. भवति हि तंसदिसस्स तं-सद्देनाभिधानं यथा ‘‘अग्गिमाणवो’’ति. तेन पन मधुरेन योगतो इदम्पि मधुरं यथा नीलगुणयोगतो नीलुप्पलन्ति. निपुणगम्भीराय ब्यञ्जनसम्पत्तिया चेव अत्थसम्पत्तिया च अभिधम्मविसयं मतिं वड्ढेतीति मतिवड्ढनं. अथ वा ब्यञ्जनसम्पत्तिया ‘‘मधुर’’न्ति वुत्तं, अत्थसम्पत्तिया ‘‘मतिवड्ढन’’न्ति.
५. ताळन्ति कुञ्चिकं, कुञ्चिकासदिसन्ति अत्थो. मुय्हन्ति तेनाति मोहो, अविज्जायेतं अधिवचनं, मोहोयेव अभिधम्ममहापुरं पविसन्तानं पवेसननिवारणत्ता कवाटभूतोति ¶ मोहकवाटं, तस्स. विघाटेति, विघाटीयति अनेनाति वा विघाटनं. ननु च अविज्जाकवाटं पञ्ञाय उग्घाटीयति. सा हि तस्सा उजुविपच्चनीकभूताति? सच्चं, इदम्पि तस्सा कारणभावेन ‘‘मोहकवाटविघाटनकर’’न्ति वुत्तं. कारणकारणम्पि हि कारणवसेन वुच्चति यथा ‘‘चोरेहि गामो दड्ढो, तिणेहि भत्तं सिद्ध’’न्ति.
६. सुदुत्तरन्ति धम्मत्थदेसनापटिवेधसङ्खातचतुगम्भीरभावपटिसंयुत्तताय मन्दबुद्धीहि तरितुं असक्कुणेय्यत्ता अतिदुत्तरं, तेनेव चेदं महोदधिसमानत्ता ‘‘महोदधी’’ति वुत्तं. महण्णवोपि हि चतुरासीतियोजनसहस्सगम्भीरो न सक्का अञ्ञत्र सिनेरुपब्बतराजतो केनचि पतिट्ठं लद्धुं, एवमिदम्पि चतुगम्भीरतापटिसंयुत्तं अञ्ञत्र तथागता ¶ न केनचि पतिट्ठं लद्धुं सक्काति. तरन्तानन्ति अत्थग्गहणवसेन उत्तरितुकामानं. एत्थ च ‘‘तरंवा’’ति अधिकारवसेन वत्तब्बं, वक्खमानं वा आनेत्वा सम्बन्धितब्बं. तरन्तानन्ति परतीरसम्पापुणनत्थं उत्तरन्तानं. तरंवाति उळुम्पं विय, तंसमानन्ति अत्थो. मकरा नाम मच्छजातिका, तेसं आकरो निवासभूमीति मकराकरो, तं.
७. अभिधम्मे नियुत्ता आभिधम्मिका, तेसं. हत्थसारं वियाति हत्थसारं. यथा हि मनुस्सानं बहूसु रतनादीसु विज्जमानेसुपि आपदासु च सुखपरिभोगत्थं हत्थे कयिरमानं साररतनादिकं ‘‘हत्थसार’’न्ति वुच्चति, एवमिदम्पि सतिपि महन्ते अभिधम्मपिटके तस्स सब्बसो वित्तिण्णताय परिहरितुं असक्कुणेय्यत्ता तदत्थसारसम्पिण्डनवसेन कयिरमानं आभिधम्मिकभिक्खूनं सुखपरिहरणत्थाय सम्पज्जतीति हत्थसारसदिसत्ता ‘‘हत्थसार’’न्ति वुत्तं. पवक्खामीति पकारेन कथेस्सामि, अनागतवचनञ्चेतं, वत्तमानसमीपत्ता वा अनागते वत्तमानूपचारतो वत्तमानवचनं, पटिञ्ञानन्तरमेव वक्खतीति. अत्थवसेन पकारेन कथेन्तोपि सद्दवसेन सङ्खिपित्वा कथेस्सामीति दस्सेन्तो आह ‘‘समासेना’’ति. समसनं संखिपनं समासो, तेन समासेन, न ब्यासवसेनाति वुत्तं होति. एत्तावता च पयोजनाभिधानाभिधेय्यसोतुजनसमुस्साहनकरणप्पकारानि दस्सेत्वा इदानि यस्मा सोतुजनसमुस्साहनं नाम तेसं सक्कच्चसवने नियुञ्जनं, तस्मा ते तत्थ नियोजेन्तो आह ‘‘तं सुणाथ समाहिता’’ति. सक्कच्चसवनपटिबद्धा हि सम्मापटिपत्तीति. तत्थ तन्ति तं मया वक्खमानं अभिधम्मावतारं सुणाथ निसामयथ. समाहिता सम्मा आहिता, अविक्खित्तचित्ताति अत्थो.
गन्थारम्भकथावण्णना निट्ठिता.