📜
१. पठमो परिच्छेदो
चित्तनिद्देसो
कामावचरकुसलवण्णना
८. एवं ¶ ¶ ताव रतनत्तयप्पणामादिकं दस्सेत्वा इदानि यथारद्धप्पकरणस्स अत्थसरीरभूतमभिधम्मं सङ्खेपतो उद्दिसन्तो आह ‘‘चित्तं चेतसिक’’न्तिआदि. तत्थ चित्तसद्दस्स ताव वचनत्थं सयमेव अनन्तरं विपञ्चेति. ‘‘चेतसिक’’न्तिआदीसु पन अविप्पयोगीभावेन चेतसि चित्ते नियुत्तं, तत्थ वा भवं तदायत्तवुत्तितायाति चेतसिकं, वेदनादिक्खन्धत्तयस्सेतं अधिवचनं. रुप्पति, रूपीयतीति वा रूपं, सीतुण्हादीहि विकारमापज्जति, आपादीयतीति अत्थो, चतुन्नं महाभूतानं, चतुवीसतिउपादारूपानञ्च वसेन अट्ठवीसतिविधस्स रूपक्खन्धस्सेतं अधिवचनं. भवाभवं विननतो संसिब्बनतो वानं वुच्चति तण्हा, न विज्जति सा एत्थ, ततो वा निक्खन्तं एतन्ति निब्बानं, अमतं असङ्खतं वत्थु. इति-सद्दो निदस्सने. नत्थि एतस्स उत्तरितरोति निरुत्तरो. अथ वा चतुवेसारज्जविहारत्ता नत्थि एतस्स उत्तरं पच्चनीकवचनन्ति निरुत्तरो. ञाणप्पहानअन्तरायनिय्यानिकेसु हि सदेवके लोके न कोचि सत्थु सहधम्मिकं उत्तरं वचनं कथेतुं समत्थो अत्थीति. तत्र भगवा उत्रासाभावतो विसारदोव होति. वुत्तञ्हेतं भगवता –
‘‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धाति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामि, एतमहं, सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि.
‘‘खीणासवस्स ¶ ते पटिजानतो इमे आसवा अपरिक्खीणाति तत्र वत मं…पे… विहरामि.
‘‘ये ¶ च खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायायाति तत्र वत मं…पे… विहरामि.
‘‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति तत्र वत मं…पे… विहरामी’’ति (म. नि. १.१५०).
चत्तारि अरियसच्चानि पकासेतीति चतुसच्चप्पकासनो. दुक्खसमुदयनिरोधमग्गवसेन हि चत्तारि अरियसच्चानि. यथाह, ‘‘चत्तारिमानि, भिक्खवे, अरियसच्चानि. कतमानि चत्तारि? दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति (सं. नि. ५.१०८३). तत्थ तेभूमका धम्मा अनेकुपद्दवाधिट्ठानताय धुवसुभादिविरहेन, कुच्छिततुच्छट्ठेन च दुक्खं नाम. कम्मादिविसेसपच्चयसमवाये दुक्खुप्पत्तिकारणभावेन तण्हा समुदयो नाम ‘‘समेच्च उदेति दुक्खं इमस्मा’’ति कत्वा. दुक्खस्स अनुप्पादनिरोधपच्चयत्ता दुक्खनिरोधो निब्बानं. तं पन दुक्खनिरोधं आलम्बणकरणवसेन गमनतो पापुणनतो, तदधिगमाय पटिपदाभावतो चाति ‘‘दुक्खनिरोधगामिनी पटिपदा’’ति लोकुत्तरमग्गो वुच्चति. सच्चट्ठो पन तेसं तच्छाविपरीतभूतभावतो वेदितब्बो. वुत्तञ्हि ‘‘‘इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. एत्थ पन चतुन्नं अरियफलानं, अरियमग्गसम्पयुत्तानञ्च सच्चविनिस्सटभावेपि इध मग्गनिब्बानप्पकासनतावचनेनेव तप्पकासनत्थम्पि वुत्तं होति, अनासवभावेन ¶ एकलक्खणत्ता तंतंहेतुकविसयभावतो चाति दट्ठब्बं.
एत्थ च ‘‘निरुत्तरो चतुसच्चप्पकासनो’’ति इमेहि भगवतो चित्तादिचतुब्बिधधम्मदेसनानुकूलगुणविसेसं दस्सेति अतथाविधस्स तंदेसनासामत्थियायोगतो. अथ वा ‘‘निरुत्तरो’’ति वचनेन चतुब्बिधधम्मस्स अनञ्ञथत्तं दीपेति. ‘‘चतुसच्चप्पकासनो’’ति पन इमिना ये ते धम्मा भगवता विनेय्यपरिपाचनत्थं देसिता, न ते इध अधिप्पेता. ये पन परिपाचितेहि तेहि अभिसमेतब्बवसेन दुक्खादयो चतुब्बिधा वुत्ता, तेयेव उद्दिसितब्बत्थेन अधिप्पेताति दस्सेति.
एवं ¶ सङ्खेपतो चत्तारो धम्मे उद्दिसित्वा इदानि उद्देसो नाम निद्देसत्थाय होतीति यथाउद्दिट्ठधम्मे निद्दिसितुं ‘‘तत्थ चित्त’’न्तिआदि आरद्धं. तत्थ तत्थाति तेसु चित्तादीसु धम्मेसु. विसयविजाननं चित्तन्ति यं विसयसङ्खातस्स आरम्मणस्स विजाननं उपलद्धि, तं चित्तन्ति अत्थो. इमिना पन चित्तस्स आरम्मणपटिबद्धवुत्तितं, अनिच्चतं, अकारकतञ्च दीपेति. ‘‘विसयविजानन’’न्ति हि आरम्मणेन चित्तं उपलक्खेन्तो तस्स तदायत्तवुत्तितं, तंदीपनेन च तदभिमुखकालेयेव उप्पत्तिदीपनतो अनिच्चभावञ्च दीपेति. भावनिद्देसेन पन विजाननमत्तदीपनतो अकारकभावं. यथापच्चयञ्हि पवत्तिमत्तमेवेतं, यदिदं सभावधम्मो नामाति. एवञ्च कत्वा सब्बेसम्पि चित्तचेतसिकधम्मानं भावसाधनमेव निप्परियायतो लब्भति. यं पन ‘‘चिन्तेतीति चित्तं, तेन चित्तं विचरतीति विचारो’’तिआदिना कत्तुकरणवसेन निब्बचनं वुच्चति, तं परियायकथनन्ति वेदितब्बं. सकसककिच्चेसु हि धम्मानं अत्तप्पधानतासमारोपनेन कत्तुभावो, तदनुकूलभावेन तंसम्पयुत्तधम्मसमूहे कत्तुभावसमारोपनेन करणत्तञ्च परियायतोव ¶ लब्भतीति. तथा निदस्सनं पन धम्मसभावतो अञ्ञस्स कत्तादिनो अभावपरिदीपनत्थन्ति वेदितब्बं.
‘‘विसयविजानन’’न्ति च एतेन चित्तस्स आरम्मणूपलद्धिलक्खणता वुत्ताति इदानिस्स रसादीनि वुच्चन्ति. पुब्बङ्गमरसञ्हि चित्तं सन्धानपच्चुपट्ठानं नामरूपपदट्ठानं. द्वारं पत्वा तदारम्मणञ्हि विभावनट्ठेन चित्तं पुब्बङ्गमं पुरेचारिकं. तथा हि चक्खुद्वारेन दट्ठब्बं रूपारम्मणं चित्तेनेव जानाति…पे… मनोद्वारेन विञ्ञातब्बं धम्मारम्मणं चित्तेनेव जानाति. यथा हि नगरगुत्तिको नगरमज्झे सिङ्घाटके निसीदित्वा ‘‘अयं नेवासिको, अयं आगन्तुको’’ति आगतागतं जनं उपधारेति, एवं सम्पदमिदं दट्ठब्बं, तस्मा द्वारं पत्वा तदारम्मणं विभावनट्ठेन पुरेचारिकन्ति पुब्बङ्गमरसं. पच्छिमं पच्छिमं उप्पज्जमानं पुरिमं पुरिमं निरन्तरं कत्वा सन्दहमानमिव उपट्ठाति, गहणभावं गच्छतीति सन्धानपच्चुपट्ठानं. पञ्चवोकारे पनस्स नियमतो नामरूपं, चतुवोकारभवे नाममेव पदट्ठानन्ति नामरूपपदट्ठानञ्च होति. नानत्तं पन लक्खणादीनं उपरि वक्खमाननयेन वेदितब्बं. वक्खति हि रूपपरिच्छेदे –
‘‘सामञ्ञं वा सभावो वा, धम्मानं लक्खणं मतं;
किच्चं वा तस्स सम्पत्ति, रसोति परिदीपितो.
‘‘फलं ¶ वा पच्चुपट्ठानं, उपट्ठाननयोपि वा;
आसन्नकारणं यं तु, तं पदट्ठानसञ्ञित’’न्ति. (अभिध. ६३३-६३४);
यत्थ यत्थ पन लक्खणादीनि वुच्चन्ति, तत्थ तत्थ इमिनाव नयेन तेसं नानत्तं वेदितब्बं.
वचनत्थविजाननेन विदितचित्तसामञ्ञस्स उत्तरि चित्तविभागो वुच्चमानो सोभेय्याति वचनत्थविजाननमेव ताव ¶ आदिम्हि युत्ततरन्ति तं ताव कथेतुकम्यताय पुच्छति ‘‘तस्स पन को वचनत्थो’’ति. पञ्चविधा हि पुच्छा – (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.४४९; सं. नि. अट्ठ. २.२.१; अ. नि. अट्ठ. १.१.१७०) अदिट्ठजोतनापुच्छा दिट्ठसंसन्दनापुच्छा विमतिच्छेदनापुच्छा अनुमतिपुच्छा कथेतुकम्यतापुच्छाति. तत्थ यं अञ्ञातं अदिट्ठं, तस्स ञाणाय दस्सनाय पञ्हाकरणं अदिट्ठजोतनापुच्छा नाम. यं पन ञातं दिट्ठं, तस्स अञ्ञेहि पण्डितेहि संसन्दनत्थाय पञ्हाकरणं दिट्ठसंसन्दनापुच्छा नाम. पकतिया पन संसयपक्खन्दनस्स अत्तनो संसयसमुग्घाटनत्थं पञ्हाकरणं विमतिच्छेदनापुच्छा नाम. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते. यं पनानिच्चं, दुक्खं वा तं सुखं वा’’तिआदिना (सं. नि. ३.७९; महाव. २१) अनुमतिग्गहणत्थं पञ्हाकरणं अनुमतिपुच्छा नाम. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’तिआदिना (दी. नि. २.३७३; सं. नि. ५.४०२-४०४) पन तंतंधम्मानं देसनाधिप्पायेन पञ्हाकरणं कथेतुकम्यतापुच्छा नाम.
तासु पुरिमा तिस्सो आचरियानं न सम्भवन्ति. न हि ते गन्थकरणत्थाय आरभित्वा इदानि अदिट्ठं जोतेन्ति, दिट्ठं संसन्देन्ति, संसयं वा पक्खन्दन्ति तब्बिसोधनपुब्बकमेव गन्थकरणे अभिनिवेसनतो. इतरा पन द्वे सम्भवन्ति. तासु अयं कथेतुकम्यतापुच्छा. अपिच चोदनं समुट्ठापेन्ता आचरिया अञ्ञं चोदकं परिकप्पेत्वा तस्स वचनवसेन समुट्ठापेन्तीति तंवसेनेत्थ अदिट्ठजोतनाविमतिच्छेदनापुच्छापि लब्भन्तेवाति दट्ठब्बं. तस्साति तस्स चित्त-सद्दस्स. चित्ते हि अधिगते तस्स वाचको सद्दोपि सहचरियतो अधिगतोव होतीति तस्स इध त-सद्देन परिग्गहो. केचि पन ‘‘तस्स चित्तस्सा’’ति अत्थं वदन्ति, तं ‘‘तस्स ¶ को वचनत्थो’’ति इमिना न समेति. न हि चित्तस्स ‘‘को वचनत्थो’’ति पुच्छा सम्भवतीति.
इदानि ¶ यथापुच्छितमत्थं विस्सज्जेतुं ‘‘वुच्चते’’ति ताव पटिञ्ञं कत्वा ‘‘सब्बसङ्गाहकवसेना’’तिआदिना विस्सज्जनमारद्धं. तत्थ सब्बसङ्गाहकवसेनाति हेट्ठिमन्ततो चक्खुविञ्ञाणादयो उपादाय सब्बेसं आरम्मणविजाननसभावत्ता तेसं सब्बेसमेव सङ्गाहकवसेन, न पन वक्खमाननिब्बचनेसु विय यथालाभवसेनाति अत्थो. चिन्तेतीति विजानाति. चिन्तेन्ति तेन गोचरन्ति वा चित्तं. सम्पयुत्तधम्मानं कत्तुतासमारोपनेन हिस्स करणभावो लब्भति. सब्बसङ्गाहकवसेन ताव अत्थं दस्सेत्वा इदानि यथालाभवसेनपि दस्सेतुं ‘‘अत्तसन्तानं वा चिनोतीतिपी’’तिआदि वुत्तं. सब्बचित्तसाधारणत्ता हि चित्त-सद्दस्स यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा गहेतब्बो. यस्स पन चित्तस्स यथावुत्तअत्थविसेसो न लब्भति, तं रुळ्हीवसेन चित्तन्ति वेदितब्बं. यथा किलञ्जादीहि कतम्पि तालपण्णेहि कतसरिक्खकताय रुळ्हीसद्देन ‘‘तालवण्ट’’न्त्वेव वुच्चतीति. अत्तसन्तानन्ति सकसन्तानं, जवनसन्तानन्ति अत्थो. अत्त-सद्दस्स हि परपच्चनीकवचनत्ता अत्तनो सन्तानोति सदिसवसेन उप्पज्जमानो जवनसन्तानो वुच्चति. तं चिनोति रासिं करोतीति अयमत्थो सासेवनकानं जवनचित्तानं वसेन दट्ठब्बो. तानि हि पुरेजातानि पच्छाजातानं आसेवनपच्चया हुत्वा अत्तनो जवनसन्तानस्स पगुणबलवभावकरणेन तं चिनन्ति नाम. वा-सद्दो असब्बसङ्गाहकत्थविकप्पने. पि-सद्दो किरियासम्पिण्डनत्थे. अथ वा ‘‘सब्बसङ्गाहकवसेना’’ति इमस्स इधापि सम्बन्धो होतीति इदम्पि सब्बसङ्गाहकवसेन वुत्तन्ति गय्हमाने अत्तसन्तानन्ति विञ्ञाणवचनस्स अत्त-सद्दस्स सकत्थवुत्तित्तायेव तंवसेन चित्तसन्तानन्ति अत्थो. अनन्तरादिपच्चयवसेन हि चित्तसन्तानस्स अब्बोच्छिन्नप्पवत्तिकरणतो सब्बमेव चित्तजातं चित्तसन्तानं चिनोति नाम. इमस्मिं पनत्थे ¶ वा-सद्दो किरियाविकप्पनत्थो. पि-सद्दो ‘‘चित्त’’न्ति इमस्स आकड्ढनत्थोति दट्ठब्बं. पुरिमपक्खे पन चित्तन्ति अधिकारतोव गहेतब्बं.
९. विचित्तं करोति, विचित्तस्स वा करणन्ति विचित्तकरणं, ततो विचित्तकरणा, विचित्तचित्तकम्मादीनं करणतोति अत्थो. लोकस्मिञ्हि यं किञ्चि चित्तकम्मादिभेदं विचित्तं सिप्पजातं, सब्बं तं चित्तेनेव चिन्तेत्वा करीयतीति. तेनाह भगवा – ‘‘दिट्ठं वो, भिक्खवे ¶ , चरणं नाम चित्तन्ति? एवं, भन्ते. तम्पि खो, भिक्खवे, चरणं नाम चित्तं चित्तेनेव चिन्तित’’न्ति (सं. नि. ३.१००). स्वायमत्थो सविञ्ञत्तिकानं बात्तिंसचित्तानमुपलब्भति. सासवकुसलाकुसलं वा विचित्तगतिआदिकरणतो वा विचित्तकरणट्ठेन चित्तं. ननु च विचित्तगतिआदयो कम्मवसेन निप्फज्जन्ति. यथाह –
‘‘कम्मनानाकरणं पटिच्च सत्तानं गतिया नानाकरणं पञ्ञायति अपदा द्विपदा चतुप्पदा बहुप्पदा रूपिनो अरूपिनो सञ्ञिनो असञ्ञिनो नेवसञ्ञीनासञ्ञिनो, कम्मनानाकरणं पटिच्च सत्तानं उपपत्तिया नानाकरणं पञ्ञायति उच्चनीचता हीनपणीतता सुगतदुग्गतता, कम्मनानाकरणं पटिच्च सत्तानं अत्तभावे नानाकरणं पञ्ञायति सुवण्णदुब्बण्णता सुजातदुज्जातता सुसण्ठितदुस्सण्ठितता, कम्मनानाकरणं पटिच्च सत्तानं लोकधम्मे नानाकरणं पञ्ञायति लाभालाभे यसायसे निन्दापसंसायं सुखदुक्खे’’ति (ध. स. अट्ठ. १).
तस्मा कम्मभेदनिब्बत्तत्ता गतिआदीनं चित्तता. कम्मन्ति च चेतसिकधम्मभूता चेतना, अभिज्झादयो च वुच्चन्ति, न चित्तन्ति. कथं चित्तस्स विचित्तगतिआदिकरणन्ति? वुच्चते ¶ – कम्मस्स चित्तसन्निस्सितत्ता तन्निप्फादितम्पि चित्तेनेव कतं होति, यथा राजयोधेन पराजितो सत्तुरञ्ञा जितोति वुच्चति. विचित्तं करणमस्साति वा विचित्तकरणं. ततो एकट्ठानिकवज्जितञ्हि चित्तं पच्चेकं पटिसन्धादिविचित्तकिरियवन्तताय, सब्बमेव वा चित्तं आवज्जनादिअञ्ञमञ्ञविसदिसकिरियवन्तताय विचित्तकरणं युत्तन्ति. सब्बविकप्पेसुपि ‘‘रूपभवो रूप’’न्तिआदीसु विय उत्तरपदलोपो चित्तपरियायेन च विचित्त-सद्देन वा विग्गहो वि-सद्दलोपो वा दट्ठब्बो. अथ वा ‘‘विचित्तकरणा’’ति इदं चित्तविचित्तभावस्स ञापकहेतुनिदस्सनं. तेन यस्मा इदं विचित्तकरणं, तस्मा तस्स विचित्तस्स निप्फादकं सयम्पि तथेव विचित्तन्ति विञ्ञातब्बन्ति एवं करणविचित्तताय विचित्तत्ता चित्तन्ति अत्थो. ठपेत्वा तं करणविचित्तताय विचित्तभावं अत्तनो एव जातिभूमिसम्पयोगादिवसेन विचित्तताय चित्तन्ति दस्सेन्तो आह ‘‘अत्तनो चित्तताय वा’’ति. तत्थ यस्मा अञ्ञदेव कुसलं, अञ्ञं अकुसलं, अञ्ञं अब्याकतं, अञ्ञं कामावचरं, अञ्ञं रूपावचरादिभेदं, अञ्ञं सरागं, अञ्ञं वीतरागं, अञ्ञं सदोसं, अञ्ञं वीतदोसं, अञ्ञं समोहं, अञ्ञं वीतमोहं, अञ्ञं रूपारम्मणं, अञ्ञं सद्दादिआरम्मणं, रूपारम्मणेसु च अञ्ञं नीलारम्मणं, अञ्ञं ¶ पीतादिआरम्मणं. एवं सद्दारम्मणादीसुपि यथासम्भवं. सब्बेसु चेव तेसु अञ्ञं हीनं, अञ्ञं मज्झिमं, अञ्ञं पणीतं, हीनादीसु च अञ्ञं छन्दाधिपतेय्यं, अञ्ञं चित्ताधिपतेय्यं, अञ्ञं वीरियाधिपतेय्यं, अञ्ञं वीमंसाधिपतेय्यन्ति एवमादिना जातिभूमिसम्पयुत्तआरम्मणहीनमज्झिमपणीतअधिपतिआदीनं वसेन विचित्तमनेकप्पकारं, तस्मा इमाय अत्तविचित्तताय वा चित्तन्ति वुच्चतीति.
कामञ्चेत्थ एकमेव चित्तं एवं विचित्तं नाम न होति, विचित्तानं पन अन्तोगधत्ता एतेसु यं किञ्चि एकम्पि विचित्तताय ¶ चित्तन्ति वत्तुं वट्टति समुदायवोहारेन अवयवस्सापि वोहरियमानत्ता यथा पब्बतनदीसमुद्दादीनमेकदेसा दिट्ठा पब्बतादयो दिट्ठाति, यथा च एकेकचित्तसम्पयुत्तापि वेदनादयो रासट्ठेन खन्धवोहारेन ‘‘वेदनाक्खन्धो सञ्ञाक्खन्धो’’तिआदिना वुच्चन्ति. अपिचेत्थ विपाकविञ्ञाणं कम्मकिलेसेहि चितन्ति चित्तं, तं किलेससहायेन कम्मुना फलभावेन निब्बत्तितं तेहि चितं नाम होति. होतु ताविदं लोकियविपाकं सन्धाय, लोकुत्तरं पन पत्वा कथन्ति? वुच्चते – ‘‘कतमे धम्मा कुसला, यस्मिं समये लोकुत्तरं कुसलं चित्तं उप्पन्नं होति…पे… तस्मिं समये अविज्जापच्चया सङ्खारा’’तिआदिना अरियमग्गचेतनायपि अविज्जूपनिस्सयभावस्स पकासितत्ता लोकुत्तरकुसलस्सापि अनुसया उपनिस्सया होन्तीति तन्निब्बत्तितस्स विपाकस्स कम्मकिलेससञ्चिततापरियायो लब्भतीति. चितं तायतीति वा चित्तं. कम्मादिसञ्चितोपि हि अत्तभावो विञ्ञाणूपरमे मतोति वुच्चति. यथाह –
‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;
अप्पविद्धो तदा सेति, निरत्थंव कलिङ्गर’’न्ति. (सं. नि. ३.९५);
सो पनायं चित्त-सद्दो किञ्चापि अनेकत्थेसु दिस्सति. तथा हेस ‘‘चित्तो च गहपती’’तिआदीसु (अ. नि. २.१३३; ४.१७६) पञ्ञत्तियं आगतो. ‘‘सब्बो लोको परचित्तेन अचित्तो’’तिआदीसु विञ्ञाणे. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि, एवं चित्त’’न्तिआदीसु (सं. नि. ३.१००) विचित्ते, नानप्पकारेति अत्थो. ‘‘चरणं नाम चित्त’’न्तिआदीसु चित्तकम्मके. इध पन चतुब्बिधधम्मे निद्देसतो पकरणवसेन यथावुत्तवचनत्थयुत्तो विञ्ञाणवचनोव दट्ठब्बोति इममत्थं दस्सेन्तो आह ‘‘पञ्ञत्तियम्पी’’तिआदि ¶ . पञ्ञापीयति एतायाति ¶ पञ्ञत्ति, तस्सं नामपञ्ञत्तियन्ति अत्थो. चित्तोति हि एकस्स गहपतिनो नामं. पि-सद्दो वक्खमानसम्पिण्डनत्थो. विञ्ञाणेति सविपाकाविपाकभेदे चित्ते. तञ्हि विजाननट्ठेन ‘‘विञ्ञाण’’न्ति वुच्चति. यथाह – ‘‘विजानातीति खो, भिक्खवे, विञ्ञाणं, तस्मा विञ्ञाणन्ति वुच्चती’’ति. चित्तसम्मुतीति चित्तवोहारो. दट्ठब्बाति विञ्ञातब्बा. इधाति इमस्मिं चतुब्बिधधम्मनिद्देसट्ठाने. विञ्ञुनाति विजानता, आभिधम्मिकेनाति अत्थो.
विभागवन्तानं धम्मानं सभावविभावनं विभागेन विना न होतीति चित्तस्स विभागं दस्सेतुं ‘‘सारम्मणतो’’तिआदि आरद्धं. तत्थ आलम्बन्ति तं निस्साय पवत्तन्तीति आरम्मणं, पच्चयो, गोचरो च. तथा हि ‘‘लभति मारो आरम्मणं, लभति मारो ओतार’’न्तिआदीसु (दी. नि. ३.८०) पच्चयो ‘‘आरम्मण’’न्ति वुच्चति. ‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्सा’’तिआदीसु (पटि. म. १.१५९) गोचरो. इध पन उभयम्पि वट्टति सब्बस्सेव चित्तस्स सप्पच्चयसगोचरत्ता. सह आरम्मणेन वत्तति तदविनाभावतोति सारम्मणं. भावप्पधाननिद्देसवसेन चेत्थ सारम्मणभावो सारम्मण-सद्देन वुत्तो यथा ‘‘इदम्पि बुद्धे रतनं पणीतं (खु. पा. ६.३). चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा’’तिआदीसु (सं. नि. ४.८५) रतनअत्तत्तनियादिभावो रतनादीहि सद्देहीति, ततो सारम्मणभावतोति अत्थो. एवमञ्ञत्थापि यथानुरूपं दट्ठब्बं. एकविधन्ति एकप्पकारं, एककोट्ठासन्ति अत्थो.
सविपाकाविपाकतोति विपाकुप्पादनसभावस्स विज्जमानाविज्जमानभावतो. विपाक-सद्दो हि द्वीसु अत्थेसु पवत्तति. कत्थचि विपक्कभावमापन्नेसु अरूपधम्मेसु, कत्थचि विपाकुप्पादनसभावे ¶ . तथा हेस ‘‘विपाका धम्मा’’तिआदीसु (ध. स. तिकमातिका ३) विपक्कभावमापन्नेसु अरूपधम्मेसु पवत्तति. ‘‘विपाकधम्मधम्मा’’तिआदीसु (ध. स. तिकमातिका ३) विपाकुप्पादनसभावे. इध पन विपाकुप्पादनसभावो दट्ठब्बो. इतरथा हि अभिञ्ञाकुसलादीनं सविपाक-पदे असङ्गहितभावापत्ति सिया. तथा हि यदि विपक्कभावमापन्ना एव धम्मा इध गहिता सियुं, ते यस्स सन्ति, तं सविपाकमितरमविपाकन्ति अभिञ्ञाकुसलस्स चेव कदाचि अविपाकस्स दिट्ठधम्मवेदनीयादिकम्मस्स भावनायपहातब्बाकुसलस्स च विपाकुप्पत्तिया अभावतो अविपाक-पदसङ्गहो सिया, एवञ्च ¶ सति ‘‘अविपाकं अब्याकत’’न्ति वक्खमानत्ता नेसं अब्याकतभावो आपज्जति, न चेतमिट्ठं कुसलाकुसलनिद्देसेयेव तेसं निद्देसतो. विपाकुप्पादनसभावे पन गहिते तंसभावो नाम अनुपच्छिन्नाविज्जमानतण्हानुसयस्मिं सन्ताने सब्यापारप्पवत्ति एवाति तस्सा तेसुपि अत्थिताय असतिपि विपाकुप्पादने सविपाक-पदसङ्गहो सिद्धोति न कोचि इट्ठविघातो आपज्जति. येन पन कारणेन अभिञ्ञाकुसलादिकमविपाकं, यो चेत्थ वत्तब्बो विनिच्छयो, तं सब्बं तस्स तस्स आगतट्ठानेयेव दस्सयिस्साम.
कतमं पनेत्थ सविपाकं, कतममविपाकन्ति चोदनं सन्धायाह ‘‘तत्थ सविपाक’’न्तिआदि. अब्याकतन्ति विपाककिरियावसेन दुविधमब्याकतं. तेसु विपाकचित्तं ताव आदासतले मुखनिमित्तं विय निरुस्साहत्ता विपाकुप्पादने असमत्थं. किरियचित्तेसु च यदेतं खीणासवसन्तानेयेव नियतमट्ठारसविधं विञ्ञाणं, तं उपच्छिन्नभवमूलाय सन्ततियं पवत्ततीति समुच्छिन्नमूलाय लताय पुप्फं ¶ विय फलदायी न होति. आवज्जनद्वयं पन अनुपच्छिन्नभवमूलेपि सन्ताने पवत्तमानं अनासेवनभावेन दुब्बलत्ता मोघपुप्फमिव बीजभावे असमत्थं अफलमेव. इति सब्बमेतं अब्याकतं विपाकारहताभावतो अविपाकन्ति वुत्तं ‘‘अविपाकं अब्याकत’’न्ति. जायन्ति एत्थ असदिसापि सदिसाकाराति जाति, समानाकारो, कुसलाकुसलाब्याकतानं जाति कुसलाकुसलाब्याकतजाति, तस्सा भेदतो तिविधं कुसलं अकुसलं अब्याकतन्ति. वचनत्थपुच्छाय पयोजनं वुत्तमेव.
१०. ‘‘कुच्छितान’’न्तिआदि विस्सज्जनं. तत्थ कुच्छितानन्ति निन्दितानं, असुचि विय नागरिकेहि विञ्ञूहि गरहितब्बानं पापधम्मानन्ति अत्थो. सलनतोति हिंसनतो, अपनयनतो वा. कुसलञ्हि यथानुरूपं तदङ्गादिवसेन अकुसलधम्मे पजहन्तं ते हिंसति, अपनयतीति वा वुच्चति. अथ वा सलनतो संवरणतो, पिदहनतोति अत्थो. कुसलधम्मवसेन हि अकुसलप्पवत्तिनिवारणेन, अप्पवत्तिधम्मतापादनेन च मनच्छट्ठेसु द्वारेसु अप्पवत्तिया संवुता पिहिता होन्ति. कुसानन्ति रागादिअसुचिसम्पयोगेन नानाविधदुक्खहेतुताय च कुच्छितेनाकारेन अप्पहीनभावेन सन्ताने सयन्ति पवत्तन्तीति कुसा, पापधम्मा. अथ वा कुच्छितानं पाणातिपातादीनं सावज्जधम्मानं सानतो निसानतो तेजनतो कुसा, दोसलोभादयो. दोसादीनञ्हि वसेन चेतनाय तिक्खभावप्पत्तिया पाणातिपातादीनं महासावज्जताति. तेसं लवनेन छिन्दनेन यथानुरूपं पजहनेनाति अत्थो. कुसेनाति कुच्छितानं सानतो तनुकरणतो, ओसानकरणतो ¶ वा ‘‘कुसा’’ति लद्धनामेन ञाणेन. लातब्बत्ताति आदातब्बत्ता, सहजातउपनिस्सयभावेन सन्ताने पवत्तेतब्बत्ता. ञाणञ्हि तिहेतुककुसलं सहजातभावेन ¶ चेव उपनिस्सयभावेन च, दुहेतुककुसलं उपनिस्सयभावेनेव सन्ताने पवत्तेति. एवञ्च कत्वा कोसल्लसम्भूतट्ठो कुसलट्ठोति सब्बकुसलानं साधारणवसेन अत्थो वुच्चति. अथ वा कुसेनाति जातिसद्दताय एकवचननिद्देसो, कुसेहीति पन अत्थो. पुञ्ञकिरियावसेन हि पवत्तानि सद्धादीनि इन्द्रियानि यथावुत्तनयेन ‘‘कुसानी’’ति वुच्चन्ति, तेहि लातब्बत्ता वुत्तनयेन पवत्तेतब्बत्ता. अपिचेत्थ –
‘‘कुसो विय लुनातीति, कुसा विय लुनाति वा;
कुसलं कुं सलेतीति, लुनाति कुसमिच्चपी’’ति.
तत्थ यथा कुसो गहितो उभयभागगतं हत्थपदेसं लुनाति, एवमिदम्पि उप्पन्नानुप्पन्नवसेन उभयभागगतं किलेसपक्खं लुनाति छिन्दति, सेय्यथापि – ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, वायमति, उप्पन्नानं…पे… पहानाया’’ति आगतं सम्मप्पधानं. तस्मा कुसो विय लुनातीति कुसलं. कुसा विय लुनातीति एत्थ ‘‘कु’’इति भूमि वुच्चति, धम्मानं अधिट्ठानभावेन तंसदिसताय इध रूपारूपक्खन्धो वुत्तो. अत्तनो निस्सयभूतस्स तस्स एतरहि, आयतिञ्च अनुदहनतो विनासनतो कुं सायन्तीति कुसा, रागादयो, ते विय अत्तनो निस्सयं लुनाति छिन्दतीति कुसलं. पयोगसम्पादिता हि कुसलधम्मा अच्चन्तमेव रूपारूपधम्मे अप्पवत्तिकरणेन समुच्छिन्दन्ति अनुपादिसेसनिब्बानधातुपापनतोति. वुत्तनयेन पन ‘‘कु’’न्ति लद्धनामस्स रूपारूपक्खन्धस्स सलनतो अपनयनतो कुं सलेतीति कुसलं. कुसं लुनातीति पन कुच्छिता एत्थ सयन्तीति कुसो, कायो, तं लुनाति यथावुत्तवसेनेवाति कुसलं.
११. इदानि ¶ कुसल-सद्दस्स अत्थुद्धारदस्सनत्थमाह ‘‘छेके कुसल-सद्दोय’’न्तिआदि. तत्थ ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गानं (म. नि. २.८७), कुसलानच्चगीतस्स, सिक्खिता चातुरित्थियो’’तिआदीसु (जा. २.२२.९४) छेके दिट्ठो, छेकपरियायो पवीणत्थोति अत्थो. ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९) आरोग्ये. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो? यो खो, महाराज, कायसमाचारो ¶ अनवज्जो’’ति (म. नि. २.३६१) च ‘‘अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति कुसलेसु धम्मेसू’’ति (दी. नि. ३.१४५) च एवमादीसु अनवज्जे. ‘‘कुसलानं धम्मानं समादानहेतु एवमिदं पुञ्ञं वड्ढति (दी. नि. ३.८०), कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’ति (ध. स. ४३१) च आदीसु इट्ठविपाके. अनवज्जादिकेति अनवज्जइट्ठविपाके, ‘‘अनवज्जादिके’’ति च अत्तना वक्खमानलक्खणस्स अनुरूपत्ता वुत्तं, न पन आरोग्यत्थस्स असम्भवतो. किलेसरोगस्स हि अभावतो कुसलं आरोग्यं होति.
वज्जा रागादयो, ते यस्स न सन्ति, तं अनवज्जं, इट्ठो विपाको चतुक्खन्धसङ्खातो यस्स, तं इट्ठविपाकं, इट्ठविपाकता चस्स तंसभाववन्तताय दट्ठब्बा, न तस्स अवस्सं इट्ठविपाकसम्भवतोयेव, लक्खीयति अनेनाति लक्खणं, अनवज्जञ्च तं इट्ठविपाकञ्चाति अनवज्जइट्ठविपाकं. तं लक्खणमस्साति अनवज्जइट्ठविपाकलक्खणं.
ननु च कुसलमेव अनवज्जइट्ठविपाकं, वुत्तनियामेन पन अनवज्जइट्ठविपाकतो अञ्ञं कुसलं सिया. न हि सयमेव अत्तनो लक्खणन्ति सक्का वत्तुन्ति? नायं दोसो परिञ्ञातापरिञ्ञातवचनत्थभावभेदे ¶ एकस्सापि लक्खितब्बलक्खणभावपरिकप्पनतो. ‘‘अनवज्जइट्ठविपाक’’न्ति हि परिञ्ञातवचनत्थं. ‘‘कुसल’’न्ति अपरिञ्ञातवचनत्थं. एवञ्च येन सभावेन परिञ्ञातवचनत्थस्स सद्दस्स अत्थो होति, येन च अपरिञ्ञातवचनत्थस्स, तेसं परिञ्ञातापरिञ्ञातवचनत्थसभावानं भेदेन तंसमङ्गिस्स कुसलस्स एकस्सापि भेदो परिकप्पीयति यथा ‘‘पुरे भवं पटु आसि, पटुतरो एतरही’’ति गुणभेदेन, वत्थुभेदेन च परिकप्पीयति, तस्मा परिञ्ञातवचनत्थभावेन लक्खणं, अपरिञ्ञातवचनत्थभावेन लक्खितब्बन्ति एवं परिकप्पितभेदे परिग्गय्हमाने न कोचि दोसो आपज्जति.
अथ वा लक्खीयतीति लक्खणं, अनवज्जइट्ठविपाकञ्च तं लक्खणञ्चाति अनवज्जइट्ठविपाकलक्खणं, यं अनवज्जइट्ठविपाकं हुत्वा लक्खीयति, तं कुसलन्ति अत्थो. अथ वा अनवज्ज-सद्देन अनवज्जभावो वुत्तो, इट्ठविपाकसद्देन इट्ठविपाकभावो, तस्मा अनवज्जो च इट्ठविपाको च अनवज्जइट्ठविपाकं, तं लक्खणमेतस्साति करणत्थे, कम्मत्थे वा लक्खण-सद्देन अनवज्जइट्ठविपाकलक्खणन्ति अनवज्जइट्ठविपाकसभाववन्तं, अनवज्जइट्ठविपाकभावेन ¶ लक्खितब्बं वाति अत्थो. किं पनेत्थ कारणं पदद्वयपरिग्गहेन, ननु एकेनेव पदेन अधिप्पेतत्थसिद्धि सिया. किञ्चापि हि ‘‘अनवज्जलक्खण’’न्ति वुत्ते ‘‘अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति कुसलेसु धम्मेसू’’तिआदीसु (दी. नि. ३.१४५) विय वज्जरहितत्ता अब्याकतस्सापि पसङ्गो सियाति इट्ठविपाक-पदं वत्तब्बमेव, ‘‘इट्ठविपाकलक्खण’’न्ति पन वुत्ते इतरं न वत्तब्बं अब्याकतस्स विपाकारहभावेन इट्ठविपाकतापसङ्गभावतो? सच्चमेतं, अनवज्ज-पदेन कुसलस्स पवत्तिसुखतं, इट्ठविपाक-पदेन च विपाकसुखतं दस्सेतुं ¶ पदद्वयं वुत्तं. अनवज्जपदञ्हि अत्तनो पवत्तिसभाववसेन लक्खणवचनं, इतरं कालन्तरे विपाकुप्पादनसमत्थतावसेनाति. अथ वा कुसलस्स अत्थविसुद्धिं दस्सेतुं पुरिमपदं वुत्तं, परिसुद्धविपाकतं दस्सेतुं पच्छिमं. पुरिमं वा कुसलस्स अकुसलसभावतो निवत्तनं, पच्छिमं अब्याकतसभावतोति अलमतिपपञ्चेन. एत्थ च ‘‘अनवज्ज…पे… लक्खण’’न्ति वचनेन कुसलस्स सामञ्ञलक्खणं वुत्तं अनवज्जइट्ठविपाकसभावस्स कुसलजातिया साधारणत्ता. अकुसलादीनमसाधारणभावेन सभावलक्खणं वाति दट्ठब्बं.
अकुसलविद्धंसनरसन्ति यथानुरूपं अकुसलप्पजहनकिच्चं. कुसलञ्हि परित्तमहग्गतलोकुत्तरभेदभिन्नं यथाक्कमं तदङ्गविक्खम्भनसमुच्छेदप्पहानवसेन अकुसलपक्खं पजहति. अथ तदङ्गादिप्पहानानं किं नानाकरणन्ति? वुच्चते – दानादिपुञ्ञकिरियवत्थुगतेन तेन तेन कुसलङ्गेन तस्स तस्स मच्छेरादिअकुसलङ्गस्स पहानं तदङ्गप्पहानं, तं दीपालोकेन अन्धकारविद्धंसनं विय दट्ठब्बं, कामावचरकुसलानं परित्तानुभावताय तेहि अत्तनो ठितिक्खणे विद्धंसितानमकुसलानं तदपगमे सति पुन आगमेन वोत्थरणतो. तेसं तेसं नीवरणधम्मानं विक्खम्भनसङ्खातं पवत्तिनिवारणवसेन पहानं विक्खम्भनप्पहानं, तं घटप्पहारेन जलतले सेवालवियूहनं विय दट्ठब्बं. यथा हि बलवता घटप्पहारेन दूरीकतं सेवालं तस्मिं अपनीतेपि तंपहारवेगेन सहसा न ओत्थरति, एवमेव उपचारप्पनाभेदेन झानेन विक्खम्भिता कामच्छन्दादयो तदप्पवत्तिकालेपि तस्स बलेन सहसा न ओत्थरन्तीति. अनुप्पत्तिधम्मतापादनसङ्खातं सम्मा उच्छेदवसेन पहानं समुच्छेदप्पहानं, तं पन असनिसम्पातेन रुक्खादीनं समूलविद्धंसनं विय दट्ठब्बं. न हि अरियमग्गेन ¶ समुच्छिन्नकिलेसा अनुसयमत्तकेनापि सन्ताने पवत्तन्ति. यथा पन एकवारप्पवत्तेनपि इन्दग्गिना सह मूलेहि विद्धंसिता रुक्खादयो न पुन विरुहन्ति, एवमेवं एकचित्तक्खणिकेनपि ¶ तेन अत्तनो उप्पादमत्तेनेव अनुसयमत्तट्ठायिनोपि किलेसा सब्बेन सब्बं विद्धंसितायेव होन्ति.
वोदानं विसुद्धि, संकिलेसमलविमुत्तीति अत्थो, तथा हुत्वा पच्चुपट्ठानमस्साति वोदानपच्चुपट्ठानं, परिसुद्धाकारेन योगिनो ञाणस्स उपट्ठातीति वुत्तं होति.
एवं कुसलस्स वज्जरहितइट्ठविपाकसभावेहि लक्खणं, किच्चउपट्ठानाकारवसेन च रसपच्चुपट्ठानानि वत्वा पुन वज्जपटिपक्खभाववसेन च लक्खणं, सम्पत्तिफलवसेन च रसादिकं दस्सेतुं ‘‘वज्जपटिपक्खत्ता’’तिआदि वुत्तं. तत्थ वज्जानं पटिपक्खभावो वज्जपटिपक्खत्तं, ततो. एतेन ‘‘अनवज्जलक्खण’’न्ति एत्थ अ-कारो पटिपक्खत्थोति दस्सेति, तेन पनस्स अब्याकततो निवत्तनं कतं. इतरथा हि नास्स वज्जं, वज्जतो अञ्ञं वा अनवज्जन्ति अब्याकतस्सापि तंलक्खणतापसङ्गो सिया. ‘‘वज्जपटिपक्खत्ता’’ति पन वुत्ते यस्मा कुसलाकुसलानमेव पहायकप्पहातब्बभावेन आलोकन्धकारानं विय अञ्ञमञ्ञं उजुविपच्चनीकभावो, तस्मा कुसलमेव वज्जपटिपक्खत्ता अनवज्जलक्खणं, न अञ्ञन्ति अयमत्थो सिद्धो होति. वोदानभावरसन्ति वोदानभावसम्पत्तिकं, किलेसमलेहि असंकिलिट्ठभावेन सम्पज्जनकन्ति अत्थो. पच्चुपट्ठापीयति उपनीयति कारणेन, अत्तनो वा कारणं पटिच्च, तप्पटिबद्धभावेन पटिमुखं वा उपट्ठातीति पच्चुपट्ठानं, इट्ठो विपाको पच्चुपट्ठानमस्साति इट्ठविपाकपच्चुपट्ठानं.
असति ¶ योनिसोमनसिकारे कुसलस्स अनुप्पज्जनतो, सति च तस्मिं उप्पज्जनतो तस्स सो आसन्नकारणन्ति आह ‘‘योनिसोमनसिकारपदट्ठान’’न्ति. तत्थ योनिसो पथेन उपायेन मनसिकारो योनिसोमनसिकारो, अत्थतो पन सानुसयसन्तानवतो छन्नं द्वारानमापाथगतेस्वारम्मणेसु पतिरूपदेसवासादिसम्पत्तिया कुसलधम्मानं पच्चयभावेन भवङ्गं आवट्टेत्वा उप्पन्नमावज्जनं योनिसोमनसिकारो नाम. वुत्तपटिपक्खवसेन अयोनिसोमनसिकारोपि दट्ठब्बो. यं पन निरनुसयसन्तानसमङ्गिस्स किरियचित्तानं पच्चयभावेन उप्पन्नं, तं ठपेत्वा निरवज्जधम्मं सावज्जधम्मस्स कस्सचि पच्चयभावानुपगमनतो योनिसोमनसिकारपक्खं वा भजेय्य. खीणासवसन्तानगतत्ता योनिसोअयोनिसोभावमनपेक्खित्वा आपाथगतारम्मणेसु उप्पत्तिमत्तं ¶ विना न कस्सचि कुसलाकुसलभावस्स पच्चयो होतीति तदुभयवसेन नवत्तब्बत्ता अब्याकतमनसिकारोति वा सङ्खं गच्छेय्याति.
सावज्जानिट्ठविपाकलक्खणमकुसलन्ति एत्थापि ‘‘वज्जा रागादयो, ते यस्स सन्ति, तं सावज्जं, अनिट्ठो विपाको यस्स, तं अनिट्ठविपाक’’न्तिआदिना वुत्तनयानुसारेन पटिपक्खयोजना दट्ठब्बा. रसादितो पनेतं अनत्थजननरसं, संकिलेसपच्चुपट्ठानं. अथ वा गारय्हभावतो सावज्जलक्खणमेव, संकिलेसभावरसं, अनिट्ठविपाकपच्चुपट्ठानं, अयोनिसोमनसिकारपदट्ठानं. वचनत्थतो पन न कुसलन्ति अकुसलं, कुसलपटिपक्खन्ति अत्थो. पटिपक्खत्थे हि अयं अकारो, न पन अञ्ञत्थे, नापि अभावे. इतरथा हि तिकं न सिया, दुकं, चतुक्कं वा आपज्जेय्य. तथा हि यदि कुसलतो अञ्ञमकुसलं सिया ¶ , तदा अब्याकतस्सापि ततो अञ्ञभावेन अकुसल-सद्दसङ्गहोति कुसलाकुसलजातिभेदतो दुविधन्ति दुकं वत्तब्बं. यदि च कुसलाभावो अकुसलं, तेन न काचि जाति गय्हतीति कुसलाब्याकतजातिभेदतो दुकमेव वत्तब्बं. अथ सिया ‘‘अभावोपि विसुं गहेतब्बो’’ति, एवं सति तस्स जातिया अभावतो जाति-सद्देन सह सम्बन्धो न सिया. विज्जमानस्स हि जाति नाम होति. यथेव वा कुसलस्स अभावो, एवं अब्याकतस्सापि अभावो अत्थीति अनब्याकतजातिपि वत्तब्बाति चतुक्कं आपज्जेय्य. न चेतमिट्ठं कुसलादिवसेन तिविधजातिया एव इच्छितत्ता, पाळियञ्च ‘‘कुसला धम्मा अकुसला धम्मा अब्याकता धम्मा’’ति तिकवसेनेव वुत्तत्ता ‘‘कुसलपटिपक्ख’’न्ति पन वुच्चमाने मित्तपटिपक्खो अमित्तो विय, लोभपटिपक्खो अलोभो विय च यं धम्मजातं कुसलस्स उजुविपच्चनीकभूतं, तं अकुसलन्ति तस्स वसेन तिकं उपपन्नं होति, उजुविपच्चनीकता चस्स सावज्जानिट्ठविपाकत्ता, तेन पहातब्बभावतो च वेदितब्बा, न पन कुसलविनासनतो. न हि अकुसलेन कुसलं पहीयति, महाबलत्ता पन कुसलमेव तं पजहति. कुसलञ्हि महाबलं, अकुसलं दुब्बलं. तेनेवाह ‘‘अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया’’ति (सु. नि. ७७६), तस्मा कुसलमेव यथावुत्तनयेन अकुसलस्स पहायकं, नाकुसलं इतरस्साति वेदितब्बं.
तदुभय…पे… अब्याकतन्ति यं धम्मजातं कुसलं विय न अनवज्जइट्ठविपाकलक्खणं, नापि अकुसलं विय सावज्जानिट्ठविपाकलक्खणं, अथ खो अविपाकत्ता ¶ तदुभयविपरीतलक्खणं, तं अब्याकतन्ति अत्थो. ननु च ‘‘तदुभयविपरीतलक्खण’’न्ति वुत्ते सुखदुक्खवेदनानं विपरीता उपेक्खावेदना ¶ विय इट्ठानिट्ठविपाकानं विपरीतो अञ्ञो कोचि विपाको यस्स अत्थि, तं अब्याकतन्ति आपज्जतीति? नापज्जति तथा असम्भवतो. यथा हि आलोकन्धकारानं विपरीतो अञ्ञो कोचि नत्थि, एवमिट्ठानिट्ठविपाकानं विपरीतो न कोचि विपाको अत्थीति. अथ वा तं-सद्दो इध इट्ठानिट्ठविपाकनिरपेक्खं कुसलाकुसलमत्तमेव पच्चामसतीति कुसलाकुसलानं सविपाकत्ता तदुभयविपरीतलक्खणं, तं अविपाकलक्खणन्ति अत्थोति अलमेत्थ अनुयोगेन. कुसलाकुसलभावेन न ब्याकतन्ति अब्याकतं. कुसलाकुसलञ्हि वत्वा अब्याकतस्स वुत्तत्ता कुसलाकुसलभावेनेव अवुत्तत्ताति विञ्ञायति, न पकारन्तरेन. तथा अवचनञ्च तस्स तदुभयविपरीतलक्खणत्तायेव, न पन अवत्तब्बत्तामत्तेनाति दट्ठब्बं. अथ वा वि-सद्दो विरोधिवचनो. आ-सद्दो अभिमुखभावप्पकासनो, तस्मा अत्तनो पच्चयेहि अञ्ञमञ्ञं विरोधाभिमुखतं कतं लक्खणविरोधतो पहायकप्पहातब्बभावतो वाति ब्याकतं, कुसलाकुसलं. ततो अञ्ञं अब्याकतं. तञ्हि लक्खणतो अञ्ञमञ्ञं कुसलाकुसलं विय न तस्स विरुद्धं. न हि अविपाकतं अनिट्ठविपाकता विय, इट्ठविपाकताय इट्ठविपाकता विय च अनिट्ठविपाकताय इट्ठानिट्ठविपाकताहि विरुज्झति, न चापि अब्याकतं कुसलाकुसलेसु किञ्चि पजहति, न च केनचि पहातब्बन्ति. ‘‘तदुभयविपरीतलक्खणमब्याकत’’न्ति विञ्ञायमाने अहोसि कम्मं, नाहोसि कम्मविपाको, नत्थि कम्मविपाको, न भविस्सति कम्मविपाकोति इमिना तिकेन सङ्गहितस्स गतिउपधिकालप्पयोगविपत्तीहि अविपाकस्स दिट्ठधम्मवेदनीयादिकम्मस्स भावनायपहातब्बस्स अकुसलस्स च अभिञ्ञाकुसलस्स च विपाकुप्पादनाभावतो ‘‘सिया नु खो अब्याकतभावो वा’’ति कदाचि कोचि चिन्तेय्याति तन्निवारणत्थमाह ‘‘अविपाकारहं वा’’ति, विपाकं ¶ दातुं नारहति तत्थ सामत्थियाभावतोति अविपाकारहं. इदं वुत्तं होति – दिट्ठधम्मवेदनीयादयो ताव पच्चयवेकल्लादीहि कारणेहि अविपाका, सचे पनेते तब्बिदूरा अस्सु, तदा विपाकदाने समत्थताय विपाकारहायेव, तं पन न तथा, अथ खो येन केनचि आकारेन विपाकदाने असमत्थतायेव विपाकारहं न होति, तं अब्याकतं नामाति.
इदानि एवं तिकवसेन निद्दिट्ठेसु कुसलादीसु पठमं ताव कुसलचित्तं विभजन्तो ‘‘तत्थ कुसलचित्त’’न्तिआदिना तस्स गणनपरिच्छेदं दस्सेति. एकवीसतिविधन्ति अट्ठ कामावचरानि ¶ , पञ्च रूपावचरानि, चत्तारि अरूपावचरानि, चत्तारि लोकुत्तरानीति एवं सङ्खेपतो एकवीसतिविधं. भूमितो चतुब्बिधन्ति कामरूपारूपलोकुत्तरभूमिसङ्खातानं चतुन्नं भूमीनं वसेन तत्थ पवत्तमानं चित्तम्पि चतुब्बिधं होति. तत्थ भवन्ति एत्थाति भूमि, ठानं, अवत्था च. अवत्थापि हि अवत्थवन्तानं पवत्तिट्ठानं विय गय्हति. एवञ्हि नेसं सुखग्गहणं होति. अवत्थाति चेत्थ धम्मानं कामतण्हादीहि परिच्छिन्नापरिच्छिन्नभावो. तत्थ पुरिमा तिस्सो भूमियो उभयवसेन वेदितब्बा, इतरा अवत्थावसेनेव. न हि लोकुत्तरधम्मानं कामभवादितो अञ्ञं ठानमुपलब्भतीति.
अञ्ञत्थ पवत्तमानस्सापि वक्खमाननयेन कामभूमिपरियापन्नत्ता भूमितो एकविधन्ति. सवत्थुकावत्थुकभेदतोति चक्खादीनि पञ्च, हदयञ्चाति छ वत्थूनि. कुसलस्स पन चक्खादिनिस्सितत्ताभावतो हदयवत्थु इध वत्थूति अधिप्पेतं. तेन सहितं एकन्तेन तन्निस्सितप्पवत्तितोति सवत्थुकं, कामरूपधातुयं पवत्तमानविञ्ञाणं. तत्थ हि अरूपस्स रूपपटिबन्धप्पवत्ति, अरूपधातुयं पन रूपाभावतो वत्थुविरहितमेव पवत्ततीति तत्थ पवत्तमानं ¶ अवत्थुकं. हीन…पे… तिविधन्ति एत्थ पच्चयतो, फलतो च मज्झिमपणीतेहि निहीनं, तेसं वा गुणेहि परिहीनन्ति हीनं, अत्तनो पच्चयेहि पधानभावं नीतन्ति पणीतं, उभिन्नं वेमज्झे भवं मज्झिमं. तत्थ हीनेन छन्देन चित्तेन वीरियेन वीमंसाय वा पवत्तितं हीनं, मज्झिमेहि छन्दादीहि पवत्तितं मज्झिमं, पणीतेहि पणीतं. छन्दादीनं पन हीनादिभावो अधिमुत्तिवसेन दट्ठब्बो. हीनाधिमुत्तिवसेन हि नेसं हीनता, पणीताधिमुत्तिवसेन पणीतता, तदुभयवेमज्झवसेन मज्झिमता. यसकामताय वा कतं कुसलं हीनं, पुञ्ञफलकामताय मज्झिमं, ‘‘पुञ्ञं नामेतं साधूहि कत्तब्बमेवा’’ति एवं अरियभावं निस्साय कतं पणीतं. ‘‘अहमस्मि दानपति, इमे पनञ्ञे दानदासादयो’’तिआदिना अत्तुक्कंसनपरवम्भनाहि उपक्किलिट्ठं पवत्तितं वा हीनं, तथा अनुपक्किलिट्ठं मज्झिमं, मग्गफलपदट्ठानं पणीतं. भवभोगसम्पत्तिनिमित्तं वा कतं हीनं, सावकपच्चेकबोधिपारमितावसेन अत्तनो विमोक्खत्थाय कतं मज्झिमं, सम्मासम्बोधिपारमितावसेन सब्बेसं विमोक्खत्थाय कतं पणीतन्ति.
सोमनस्सु…पे… भेदतोति भेद-सद्दो पच्चेकं सम्बन्धितब्बो ‘‘सोमनस्सुपेक्खाभेदतो ञाणभेदतो पयोगभेदतो’’ति. तत्थ पयोगभेदतोति सङ्खारभेदतोति अत्थो. ननु च सोमनस्सुपेक्खाभेदो ¶ ताव युत्तो तेसं भिन्नसभावत्ता. ञाणप्पयोगभेदो पन कथन्ति? वुच्चते – ञाणप्पयोगकतो भेदो ञाणप्पयोगभेदो तेसं भावाभावमुपादाय पवत्तत्ता. इदानि तमेव सोमनस्सुपेक्खादिभेदं विभागेन दस्सेतुं ‘‘सेय्यथिद’’न्ति पुच्छित्वा ‘‘सोमनस्ससहगत’’न्तिआदिना विस्सज्जेति. तत्थ सेय्यथिदन्ति तं कतमं, तं कथन्ति वा अत्थो.
सोभनं ¶ मनो, सोभनं वा मनो एतस्साति सुमनो, तस्स भावो सोमनस्सं, मानसिकसुखवेदनायेतं अधिवचनं, सोमनस्सेन उप्पादतो याव निरोधा सहगतं पवत्तं संसट्ठं सम्पयुत्तन्ति अत्थो. अथ वा सोमनस्सेन सह एकुप्पादादिभावं गतन्ति सोमनस्ससहगतं. जानाति यथासभावं पटिविज्झतीति ञाणं, तेन समं एकुप्पादादीहि पकारेहि युत्तन्ति ञाणसम्पयुत्तं. नास्स सङ्खारो अत्थीति असङ्खारं, असङ्खारमेव असङ्खारिकं. सह सङ्खारेन पवत्तमानं ससङ्खारं, तदेव ससङ्खारिकं. सङ्खारोति चेत्थ अत्तनो, परस्स वा पुब्बप्पयोगो ‘‘सङ्खरोति तिक्खभावसङ्खातेन मण्डनविसेसेन सज्जेति, सङ्खरीयति वा सज्जीयति चित्तं एतेना’’ति कत्वा. तत्थ दानादिपुञ्ञकरणकाले मच्छेरमलथिनमिद्धादीहि उपक्किलेसेहि संसीदमाने चित्ते उपक्किलेसवूपसमवसेन, चित्तस्स च उस्साहजननवसेन तीसु द्वारेसु पवत्तो सम्मावायामो अत्तनो पयोगो नाम. कुसलकरणे निरुस्साहस्स पन ‘‘अम्भो, सप्पुरिस, कुसलकरणं नाम पण्डितेहि आसेवितमग्गो, तत्थ तयापि पटिपज्जितुं वट्टति, तस्मा दानं देहि, सीलं रक्ख, तञ्हि ते अत्थाय हिताय सुखाय भविस्सती’’तिआदिना कुसलकरणत्थाय उस्साहजननवसेन परेसं कायवचीद्वारेसु पवत्ता आणत्ति परप्पयोगो नाम. तेसु पन पुरिमो पुब्बभागप्पवत्तचित्तसन्ताने, पच्छिमो परेसं चित्तसन्तानेयेव सम्भवतीति तन्निब्बत्तितो चित्तस्स तिक्खभावसङ्खातो विसेसो इध उपचारतो सङ्खारोति वेदितब्बो. तेनाहु आचरिया –
‘‘पुब्बप्पयोगसम्भूतो, विसेसो चित्तसम्भवी;
सङ्खारो इति सङ्खार-सभावञ्ञूहि कित्तितो’’ति.
अथ ¶ वा ‘‘ससङ्खारिकमसङ्खारिक’’न्ति च एतं केवलं सङ्खारस्स भावाभावमत्तापेक्खाय वुत्तं, न तस्स सहप्पवत्तिसब्भावाभावतोति भिन्नसन्तानप्पवत्तिनोपि सङ्खारस्स इदमत्थिताय तंवसेन निब्बत्तं चित्तं सङ्खारो अस्स अत्थीति ससङ्खारिकं सह-सद्दस्स विज्जमानत्थपरिदीपनतो ¶ ‘‘सलोमको सपक्खको’’तिआदीसु विय. तब्बिपरीतं पन तदभावतो यथावुत्तवसेनेव असङ्खारिकं. अथ वा सङ्खरणं, सङ्खरीयति वा एतेन आगन्तुकसम्भूतेन चित्तसंसीदनसभावापनयनवसेनेव सज्जीयति, सङ्खरोति वा तं यथावुत्तवसेनेवाति सङ्खारोति उजुकमेव पुब्बप्पयोगजनितो तिक्खभावो वुच्चति, तदभावतो असङ्खारिकं, सभावतिक्खन्ति अत्थो. तंसहगताय ससङ्खारिकं, अथ वा मच्छेरमलादीहि सङ्खरीयतीति सङ्खारो, चित्तस्स संसीदनसभावो, सो यस्स नत्थीति असङ्खारिकं, इतरं ससङ्खारिकं. पणीतउतुभोजनादिको वा बलवपच्चयो सङ्खारो ‘‘सङ्खरोति चित्तं तिक्खभावेन, सङ्खरीयति वा तं एतेना’’ति कत्वा. अ-कारस्स वुड्ढत्थवुत्तिताय वुड्ढिप्पत्तो सङ्खारो अस्साति असङ्खारिकं, बलवपच्चयवन्तन्ति अत्थो. वुड्ढिपरिदीपकेन पन अ-कारेन अविसेसितत्ता ससङ्खारिकं सप्पच्चयं दुब्बलपच्चयन्ति अधिप्पायो. ञाणेन विप्पयुत्तं विरहितन्ति ञाणविप्पयुत्तं.
उपेक्खतीति उपेक्खा, वेदियमानापि आरम्मणं अज्झुपेक्खति, मज्झत्ताकारसण्ठितियाति अत्थो. अथ वा इट्ठे, अनिट्ठे च आरम्मणे पक्खपाताभावेन उपपत्तितो युत्तितो इक्खति अनुभवतीति उपेक्खा. अथ वा उपेता सुखदुक्खानं अविरुद्धा इक्खा अनुभवनन्ति उपेक्खा. अविरुद्धत्तायेव हेसा तेसं अनन्तरम्पि पवत्तति. सुखदुक्खवेदना पन विसुं विसुं विरुद्धसभावत्ता नाञ्ञमञ्ञं अनन्तरं पवत्तन्ति ¶ . तेनेव हि पट्ठाने सोमनस्सस्स अनन्तरं दोमनस्सस्स, दोमनस्सस्स अनन्तरं सोमनस्सस्स च उप्पत्ति पटिसिद्धा. अयञ्च अत्थो लोभसहगतचित्तसम्पयुत्तवेदनायपि लब्भति, पुरिमा पन द्वे न तथा. न हि लोभसहगतादीनं मज्झत्ताकारेन अज्झुपेक्खनं, उपपत्तितो इक्खनं वा अत्थीति. उपेक्खासहगतन्ति सब्बं हेट्ठा वुत्तनयमेव.
ननु च अञ्ञेपि फस्सादयो सम्पयुत्तधम्मा अत्थीति सोमनस्सादीनं वसेनेव पन अट्ठविधता कस्मा गहिताति? भेदकरभावतो. फस्सादीनञ्हि सब्बचित्तसाधारणत्ता, सद्धादीनञ्च सब्बकुसलसाधारणत्ता न तेहि चित्तस्स विभागो, सोमनस्सादयो पन कत्थचि चित्ते होन्ति, कत्थचि न होन्तीति पाकटोव तेहि चित्तस्स विभागोति. कस्मा पनेते कत्थचि चित्ते होन्ति, कत्थचि न होन्तीति? कारणस्स सन्निहितासन्निहितभावतो. किं पन नेसं कारणन्ति? वुच्चते – तत्थ सोमनस्ससहगतभावो ताव आरम्मणवसेन होति. इट्ठारम्मणस्मिञ्हि ¶ सोमनस्ससहगतचित्तमुप्पज्जति. ननु च इट्ठारम्मणं लोभस्स वत्थु रज्जनीयत्ताति कथं तत्थ कुसलं उप्पज्जतीति? नयिदमेकन्तिकं इट्ठेपि आरम्मणे नियमितादिवसेन कुसलस्स उप्पज्जनतो. यस्स हि ‘‘कुसलमेव मया कत्तब्ब’’न्ति कुसलकरणेयेव चित्तं नियमितं होति, अकुसलप्पवत्तितोव निवत्तेत्वा कुसलकरणेयेव परिणामितं, अभिण्हकरणेन च कुसलं समुदाचिण्णं, पटिरूपदेसवाससद्धम्मस्सवनसप्पुरिसूपनिस्सयपुब्बेकतपुञ्ञतासङ्खातचतुचक्कूपनिस्सयवसेन, योनिसो च आभोगो पवत्तति, तस्स इट्ठेपि आरम्मणे अलोभसम्पयुत्तमेव चित्तमुप्पज्जति, न लोभसम्पयुत्तं. होति चेत्थ –
‘‘नियामपरिणामेहि ¶ , समुदाचिण्णताय च;
ञाणपुब्बङ्गमाभोगा, इट्ठेपि कुसलं सिया’’ति.
अपिच सद्धाबहुलतादीहि च कारणेहि चित्तस्स सोमनस्ससहगतता वेदितब्बा. अस्सद्धानं, हि मिच्छादिट्ठिकानञ्च एकन्तमिट्ठारम्मणभूतं तथागतरूपम्पि दिस्वा सोमनस्सं न उप्पज्जति. ये च कुसलप्पवत्तियं आनिसंसं न पस्सन्ति, तेसं परेहि उस्साहितानं कुसलं करोन्तानम्पि सोमनस्सं न उप्पज्जति, तस्मा सद्धाबहुलता विसुद्धिदिट्ठिता आनिसंसदस्साविताति इमेहिपि कारणेहि चित्तस्स सोमनस्ससहगतता होति.
अपिच ये ते एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति. सेय्यथिदं – बुद्धानुस्सति धम्मानुस्सति संघानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्जनं सिनिद्धपुग्गलसेवना पसादनीयसुत्तन्तपच्चवेक्खणा तदधिमुत्तताति इमेहिपि कारणेहि चित्तस्स सोमनस्ससहगतभावो वेदितब्बो. बुद्धादिगुणे अनुस्सरन्तस्स हि याव उपचारुप्पादा सकलसरीरं फरमाना पीति उप्पज्जति. तथा दीघरत्तं अक्खण्डतादिवसेन अत्तना रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्स, गिहिनो दससीलं पञ्चसीलं पच्चवेक्खन्तस्स, दुब्भिक्खभयादीसु पणीतं भोजनं सब्रह्मचारीनं दत्वा ‘‘एवंनाम दानं अदासि’’न्ति अत्तनोचागं पच्चवेक्खन्तस्स, गिहिनोपि तथारूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्स, येहि गुणेहि समन्नागता देवा देवत्तं गता, तथारूपानं गुणानं अत्तनि अत्थितं पच्चवेक्खन्तस्स, समथविपस्सनाहि विक्खम्भितकिलेसे सट्ठिपि ¶ सत्ततिपि वस्सानि असमुदाचरन्ते दिस्वा ‘‘अहो मय्हं किलेसा न समुदाचरन्ती’’ति चिन्तेन्तस्स, चेतियदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसुचितलूखभावेन बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठे रजसदिसे लूखपुग्गले ¶ परिवज्जन्तस्स, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले पटिसेवन्तस्स, रतनत्तयगुणपरिदीपके पसादनीयसुत्तन्ते पच्चवेक्खन्तस्स, ठाननिसज्जादीसुपि पीतिउप्पादनत्थं तन्निन्नतादिवसेन पवत्तेन्तस्स येभुय्येन पीति उप्पज्जति. पीतिया च सोमनस्सेन सह अविनाभावतो तदुप्पत्तिया तस्सापि उप्पत्ति नियताति एवं पीतिकारणानिपि सोमनस्सकारणानीति दट्ठब्बानि. किञ्च – अगम्भीरपकतिता, सोमनस्सपटिसन्धिकताति इमेहि द्वीहि कारणेहि सोमनस्ससहगतता होति. यो हि अगम्भीरपकतिको होति, अप्पमत्तकेपि हितोपकरणे तुस्सति, यो च सोमनस्सपटिसन्धिको अप्पसन्नेसु आरम्मणेसुपि अप्पटिक्कूलदस्सावी, तस्स येभुय्येन सोमनस्ससहगतचित्तं उप्पज्जति. यथावुत्तानं पन सोमनस्सकारणानमभावेन मज्झत्तारम्मणताय च उपेक्खासहगतता वेदितब्बा.
ञाणसम्पयुत्तस्स पन कम्मतो उपपत्तितो इन्द्रियपरिपाकतो किलेसदूरीभावतोति इमेहि कारणेहि होति. यो हि परेसं हितज्झासयेन धम्मं देसेति हीनुक्कट्ठादीनि च नळकारमुद्दागणनादीनि सिप्पायतनानि, वड्ढकीकसिवाणिज्जादीनि च कम्मायतनानि, विसहरणादीनि च विज्जायतनानीति एवं निरवज्जसिप्पायतनादीनि सिक्खापेति, सयं वा सिक्खति, धम्मकथिकस्स सक्कारं कत्वा धम्मं कथापेति, ‘‘आयतिं पञ्ञवा भविस्सामी’’ति पत्थनं पट्ठपेत्वा नानप्पकारं पुञ्ञकम्मं करोति, तस्सेवं नानप्पकारं पञ्ञासंवत्तनिककम्मं सम्पादेन्तस्स तं कम्मं उपनिस्साय उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. तथा अब्यापज्जे लोके उप्पन्नस्स उप्पज्जमानं कुसलं ञाणसम्पयुत्तं होति. वुत्तञ्हेतं –
‘‘तस्स ¶ तत्थ सुखिनो धम्मपदानि पिलवन्ति, दन्धो, भिक्खवे, सतुप्पादो, अथ सो सत्तो खिप्पमेव विसेसभागी होती’’ति (अ. नि. ४.१९१).
तथा पञ्ञादसकं सम्पत्तस्स इन्द्रियपरिपाकं निस्साय उप्पज्जमानं कुसलं ञाणसम्पयुत्तं होति. येन पन समथविपस्सनाभावनाहि किलेसा विक्खम्भिता, तस्स किलेसदूरीभावं निस्साय उप्पज्जमानं चित्तं ञाणसम्पयुत्तं उप्पज्जति. यथाह –
‘‘योगा ¶ वे जायते भूरि, अयोगा भूरिसङ्खयो’’ति. (ध. प. २८२).
अपिच ये ते धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति. सेय्यथिदं – परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणा तदधिमुत्तताति इमेहि कारणेहि ञाणसम्पयुत्तभावो होति. तथा हि यो पञ्ञवन्ते उपसङ्कम्म खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानङ्गसमथविपस्सनादीनं परिपुच्छाबहुलो होति, तस्स तंवसेन उप्पन्नं सुतमयञाणं आदिं कत्वा उप्पज्जमानं चित्तं ञाणसहगतं होति. येन पन नखकेसचीवरसेनासनादीनि अज्झत्तिकबाहिरवत्थूनि पुब्बे अविसदानि छेदनमलहरणादिना विसदानि कतानि, तस्सेवं विसदवत्थुकस्स उप्पन्नेसु चित्तचेतसिकेसु विसदं ञाणं होति परिसुद्धानि दीपकपल्लकादीनि निस्साय उप्पन्नदीपसिखाय ओभासो विय. यस्स च सद्धिन्द्रियादीसु अञ्ञतरं बलवं होति, इतरानि मन्दानि, ततो तानि सकसककिच्चं कातुं न सक्कोन्ति, तस्मा सो तस्स बोज्झङ्गविभङ्गे आगतनयेन तेन तेन आकारेन समत्तं पटिपादेति, तस्सेवं इन्द्रियानं समत्तं पटिपादेन्तस्स विपस्सनाञाणादीनं वसेन ¶ चित्तं ञाणसहगतं होति. यो पन दुप्पञ्ञपुग्गले परिवज्जेति, पञ्ञवन्तपुग्गले वा पयिरुपासति, खन्धादीसु ओगाळ्हं भगवतो गम्भीरञाणचरियं वा पच्चवेक्खति, ठाननिसज्जादीसु तदधिमुत्तचित्तो वा विहरति, इमेसम्पि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं होति. अपिच बुद्धादिगुणानुस्सरणेनपि चित्तं ञाणसहगतं होति. यथाह –
‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहितो यथाभूतं पजानाती’’तिआदि (अ. नि. ६.१०; ११.११).
एवं बुद्धानुस्सतिआदयोपि रागादिमलविसोधनेन ञाणुप्पत्तिहेतुकायेवाति दट्ठब्बं. किञ्च ¶ – तिहेतुकपटिसन्धिकता ञाणुप्पत्तिकारणं. पटिसन्धिपञ्ञा हि आदितो पट्ठाय भवङ्गसन्ततिवसेन बहुलं पवत्तमाना सन्तानपरिभावनेन ञाणुप्पत्तिया सविसेसउपनिस्सयो होति. असङ्खारिकत्तं पन सप्पायउतुभोजनआवासादिपच्चयेहि होतीति. होन्ति चेत्थ –
‘‘इट्ठारम्मणता सद्धाबाहुल्यं दिट्ठिसुद्धि च;
फलदस्साविता चेव, पीतिबोज्झङ्गहेतुयो.
‘‘एकादस ¶ तथा धम्मा, अगम्भीरसभावता;
सोमनस्सयुत्ता सन्धि, इच्चेते सुखहेतुयो.
‘‘अभावो सुखहेतूनं, मज्झत्तारम्मणन्ति च;
उपेक्खुप्पत्तिहेतु च, एवं ञेय्या विभाविना.
‘‘कम्मूपपत्तितो चेव, तथा इन्द्रियपाकतो;
किलेसूपसमा धम्म-विचयस्स च हेतुहि.
‘‘सत्तधम्मेहि बुद्धादि-गुणानुस्सरणेन च;
सप्पञ्ञसन्धितो चेव, चित्तं ञाणयुतं सिया.
‘‘उतुभोजनआवास-सप्पायादीहि हेतुहि;
असङ्खारिकभावोपि, विञ्ञातब्बो विभाविना’’ति.
एवं वेदनाञाणप्पयोगभेदतो अट्ठविधं कामावचरचित्तं निद्दिसित्वा इदानि तं निगमेन्तो आह ‘‘इदं…पे… नामा’’ति.
१२. येन पनत्थेन इदं ‘‘कामावचर’’न्ति वुच्चति, तं दानि दस्सेतुं ‘‘उद्दानतो’’तिआदि आरद्धं. तत्थ उद्दानतोति उद्देसतो, सङ्खेपतोति अत्थो. किञ्चापि अवसिट्ठकिलेसादयो विय किलेसकामोपि अस्सादेतब्बताय वत्थुकामे सङ्गहितो ञाणं विय ञेय्येति ¶ सङ्खेपतो एकोयेव कामो सिया, तथापि किलेसकामो वत्थुकामभावं गच्छन्तो कामनीयट्ठेन गच्छति, न कामनवसेन. कामनवसेन च पन किलेसकामोव होति, न पन वत्थुकामोति आह ‘‘क्लेसवत्थुवसा’’तिआदि. को पनेत्थ वत्थुकामो, को किलेसकामोति चोदनं मनसि निधाय ‘‘छन्दो कामो, रागो कामो, छन्दरागो कामो, सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो’’ति (महानि. १) एवं निद्देसपाळियं आगता निद्दिट्ठा ¶ कामतण्हाव इध किलेसकामो. वत्थुकामोति च ‘‘मनापिका रूपा…पे… मनापिका फोट्ठब्बा…पे… सब्बेपि कामावचरा धम्मा…पे… सब्बेपि रूपावचरा…पे… सब्बेपि अरूपावचरा…पे… कामा’’ति (महानि. १) तत्थेव निद्दिट्ठा सविञ्ञाणाविञ्ञाणप्पभेदा तेभूमकधम्माति दस्सेन्तो आह ‘‘किलेसो…पे… वट्टक’’न्ति. ‘‘छन्दरागोवा’’ति अवधारणेन किलेसभावेन निरुळ्हेसु लोभदोसमोहादीसु दससु दोसमोहादयो नव किलेसे पटिक्खिपति. कामरूपारूपतण्हाय वत्थु पतिट्ठानं, कारणभूतन्ति वा वत्थु.
१३. कथं पन किलेसकामो नाम, कथञ्च वत्थुकामोति आह ‘‘किलेसकामो’’तिआदि. कामेतीति वत्थुकामं पत्थेति. कामीयतीति किलेसकामेन पत्थीयति. इति-सद्दो ‘‘तस्मा’’ति इमस्स अत्थे. च-सद्दो एव-कारत्थे, तेन यस्मा किलेसकामो कामेतीति कामो, वत्थुकामो च कामीयतीति, तस्मा एव किलेसकामो, वत्थुकामो चाति दुविधोपि एस कामो कारकद्वये कत्तरि, कम्मनि च सिज्झति, कत्तुभावं, कम्मभावञ्च पच्चनुभोतीति अत्थो. अथ वा दुविधोति द्विन्नं कामानं वाचकतो दुविधो. ‘‘कामो’’ति अयं सद्दो कारकद्वये सिज्झति यथावुत्तकारकयुगळे निप्फज्जति, कत्तरि, कम्मनि च ‘‘कामो’’ति पदसम्भवो होतीति अत्थो. वो-कारो पन निपातमत्तं ‘‘एवं वो कालामा’’तिआदीसु (अ. नि. ३.६६) विय. अथ वा वोकारकद्वयेति खन्धद्वयेति अत्थो. किलेसकामो हि सङ्खारसभावत्ता सङ्खारक्खन्धे, वत्थुकामो च वक्खमाननयेन पञ्चकामगुणभूतो रूपसभावत्ता रूपक्खन्धेति एवं दुविधोपेस कामो खन्धद्वये सिज्झति निप्फज्जति, अन्तोभावं गच्छतीति.
१४. सम्पज्जनानि ¶ सम्पत्तियो, तासं वसेन विसयविसयीभावेन अञ्ञमञ्ञं समोसरणवसेन, सम्पापुणनवसेनाति अत्थो. इमिना पन इदं दीपेति – यत्थ दुविधोपि कामो विसयविसयीभावेन सहितो पवत्तति, सोयेव एकादसविधो पदेसो कामावचरसञ्ञितो ¶ . यत्थ पन रूपारूपधातुयं केवलं वत्थुकामोव पवत्तति, न सो पदेसो कामावचरो नामाति. ननु च दुविधोपि सहितो रूपारूपधातूसु पवत्तति, रूपारूपावचरधम्मानं वत्थुकामत्ता, तदारम्मणभूतानञ्च रूपारूपतण्हानं तंयोगेन किलेसकामभावसिद्धितोति? नयिदमेवं ओरम्भागियभूतस्स बहलकिलेसस्सेव कामरागस्स इध किलेसकामभावेन अधिप्पेतत्ता. ‘‘उद्दानतो दुवे कामा’’ति सब्बे कामे उद्दिसित्वापि हि ‘‘पदेसो चतुपायान’’न्तिआदिना विसयनियमनेन ‘‘दुविधोपि अय’’न्ति एत्थ कामेकदेसभूतो नीवरणावत्थाय कथितो कामरागो किलेसकामभावेन, तब्बत्थुकायेव धम्मा वत्थुकामभावेन गहिता, न रूपारूपतण्हा, तब्बत्थुकधम्मा चाति ञापीयति. एवञ्च कत्वा उपरि वक्खमाना ससत्थावचरूपमा उपपन्ना होति, यथावुत्तानमेव कामानं इध अधिप्पेतत्ता रूपारूपधातूसु विमानकप्परुक्खवत्थालङ्कारपरित्तकुसलादिभेदेसु कामावचरधम्मेसु पवत्तो छन्दरागो किलेसकामो नाम न होति, न च तब्बत्थुभूतं विमानकप्परुक्खादिपरित्तधम्मजातं वत्थुकामो नामाति सिद्धं. तेनेवाह ‘‘कामो वा कामसञ्ञा वा ब्रह्मलोके न विज्जती’’ति. कामावचरसत्तसन्तानगततण्हाय विसयभावे सति पन तंयोगेन रूपारूपधातूसुपि पवत्तमानो परित्तधम्मो वत्थुकामोयेवाति वेदितब्बं. अथ वा निद्देसे आगतनयेन निरवसेसो किलेसकामो कामतण्हाभवतण्हाविभवतण्हानिरोधतण्हापभेदो इध पवत्तति. वत्थुकामेसुपि ¶ अप्पकं रूपारूपविपाकमत्तं ठपेत्वा सब्बोयेव इध पवत्ततीति अनवसेसप्पवत्तिं सन्धाय ‘‘कामोयं दुविधोपि चा’’ति वुत्तं. किञ्चापि एवं वुत्तं, तेसु पन बहलकिलेसकामभूतो बहलकामरागो च तब्बत्थुका पञ्च कामगुणा च इध गहिताति दस्सनत्थं ‘‘सम्पत्तीनं वसेना’’ति वुत्तं. सम्पज्जनवसेन, समिज्झनवसेनाति अत्थो. अवचरतीति पवत्तति. इति-सद्दो हेतुम्हि, यस्मा दुविधोपि अयं कामो अवचरति, तस्मा कामो एत्थ अवचरतीति कामावचरसञ्ञितोति अत्थो.
१५. सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया येभुय्येन अपेताति अपाया. निरयादिवसेन चत्तारो अपाया चतुपाया. छन्नन्ति चातुमहाराजिकतावतिंसयामातुसितानिम्मानरतिपरनिम्मितवसवत्तिसङ्खातानं छन्नं देवलोकानं. मेरुपादवासिनो पन असुरा तावतिंसेसुयेव सङ्गय्हन्तीति न तेहि सद्धिं सत्तन्नन्ति वुत्तं. मनसो उस्सन्नताय मनुस्सा, सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसताय उक्कट्ठगुणचित्ततायाति अत्थो, ते पन निप्परियायतो जम्बुदीपवासिनो वेदितब्बा. यथाह –
‘‘तीहि ¶ , भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे. कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ. नि. ९.२१).
तेहि पन समानरूपादिताय सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि ‘‘मनुस्सा’’इच्चेव पञ्ञायिंसु. लोकिया पन मनुनो अपच्चभावेनेव ‘‘मनुस्सा’’ति वदन्ति ¶ . एकादसविधोति चतुरापायेसु तिरच्छानपेत्तिविसयानं विसुं परिच्छिन्नस्स ओकासस्स अभावेपि यत्थ ते अरञ्ञसमुद्दपब्बतपादादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स गहितत्ता एकादसविधो.
१६. ननु चेत्थ अञ्ञेसम्पि धम्मानं पवत्तिसम्भवतो कामस्सेव अवचरणवसेन कथं नामलाभोति आह ‘‘अस्साभिलक्खितत्ता’’तिआदि. तत्थ अस्साति इमस्स दुविधस्स कामस्स. अभिलक्खितत्ताति एकादसविधे पदेसे पाकटत्ता. अथ वा अस्साति करणत्थे सामिवचनं, तस्मा अनेन दुविधेन कामेन एकादसविधस्स पदेसस्स अभिलक्खितत्ता, पञ्ञापितत्ताति अत्थो. अथ वा उपयोगत्थे सामिवचनवसेन अस्स एकादसविधस्स पदेसस्स तेन दुविधेन अभिलक्खितत्ताति अत्थो. सह सत्थेहीति ससत्था, यत्थ ते अवचरन्ति, सो ससत्थावचरो, पदेसो. सो विय. यथा हि यस्मिं पदेसे ससत्था पुरिसा अवचरन्ति, सो विज्जमानेसुपि अञ्ञेसु द्विपदचतुप्पदादीसु अवचरन्तेसु तेसं तत्थ पाकटत्ता, तेहि वा अभिलक्खितत्ता ‘‘ससत्थावचरो’’त्वेव पञ्ञायति, एवं विज्जमानेसुपि अञ्ञेसु रूपावचरादीसु अवचरन्तेसु अभिलक्खणवसेन अयं पदेसो ‘‘कामावचरो’’त्वेव सञ्ञितोति. एस नयो रूपारूपावचरेसु.
१७-८. ननु च चित्तं कामावचरन्ति वुत्तं, यथावुत्तनयेन पन पदेसस्स गहितत्ता कथं तत्थ अवचरन्तं कामावचरं नामाति आह ‘‘स्वाय’’न्तिआदि. सो अयं कामावचरो ‘‘कामो’’ति सञ्ञितोति सम्बन्धो. रूपभवो रूपन्ति यथा रूपभवो रूपं. अवुत्तोपि हि यथासद्दो एवं-सद्दसन्निट्ठानतो लब्भति. यथा ‘‘रूपूपपत्तिया मग्गं भावेती’’ति एत्थ ‘‘रूपभवूपपत्तिया’’ति वत्तब्बे रूपभवो ¶ ‘‘रूप’’न्ति सञ्ञितोति अयमेत्थ अत्थो. कथं पनेस एवं सञ्ञितोति आह ‘‘उत्तरस्सा’’तिआदि. अथ वा यथा उत्तरस्स पदस्स लोपं कत्वा ¶ उदीरितो एस रूपभवो ‘‘रूप’’न्ति सञ्ञितो, एवं स्वायं कामावचरो कामोति सम्बन्धो. तस्मिं कामेति तस्मिं उत्तरपदलोपवसेन कामसञ्ञिते पदेसे. इदन्ति इदं अट्ठविधं चित्तं. अधिकारवसेन पन तस्स गहणेपि सब्बेसमेव परित्तचित्तानमयमत्थो लब्भति सब्बेसम्पि कामे अवचरणतो. सदाति सब्बकालं, बाहुल्येनाति अधिप्पायो. इमिना पन इदं दीपेति – यथा सङ्गामे येभुय्येन अवचरन्तो ‘‘सङ्गामावचरो’’ति लद्धनामो हत्थी अञ्ञत्थ अवचरन्तोपि बाहुल्लप्पवत्तिवसेन ‘‘सङ्गामावचरो’’त्वेव पञ्ञायति, एवमिदं अञ्ञत्थ अवचरन्तम्पि कामलोके बाहुल्लवुत्तितो ‘‘कामावचर’’मिच्चेव वुत्तन्ति. तेन पन ननु चेतं रूपारूपभवेसुपि अवचरणतो रूपावचरादिनामम्पि लभेय्याति इदं चोदनं परिहरति. होति चेत्थ –
‘‘कामेवचरतीत्येतं, कामावचरसञ्ञितं;
सेसे अवचरन्तम्पि, सङ्गामावचरो यथा’’ति.
इति-सद्दो हेतुम्हि. च-सद्दो वत्तब्बन्तरसमुच्चये. तेन यस्मा उत्तरपदलोपेन कामावचरो ‘‘कामो’’ति सञ्ञितो, यस्मा च तस्मिं कामे इदं चित्तं सदा अवचरति, तस्मा ‘‘कामावचर’’मिच्चेव कथितं, न पन कामावचरावचरं, नापि रूपारूपावचरन्ति वाति अधिप्पायो. कामघातिनाति देसनाञाणेन विनेय्यसन्तानगतस्स किलेसकामस्स हननसीलेन सम्मासम्बुद्धेन.
१९. पटिसन्धिं ¶ …पे… अवचारयतीति वाति अथ वा यस्मा यत्थ कत्थचि उप्पन्नम्पि कामे भवेयेव पटिसन्धिं अवचारयति, तस्मा इदं कामे अवचारयतीति ‘‘कामावचर’’न्ति कथितं चा-सद्दस्स रस्सत्तं कत्वाति अत्थो. एवं उत्तरपदलोपवसेन पदसम्भवं दस्सेत्वा इदानि विनापि उत्तरपदलोपं कामावचर-सद्दस्स सम्भवं दस्सेतुं ‘‘परियापन्नन्ति तत्र वा’’ति वुत्तं. तत्राति तस्मिं कामभवे. परियापन्नन्ति अन्तोगधं. अयं पनेत्थ अधिप्पायो –
‘‘कतमे धम्मा कामावचरा? हेट्ठतो अवीचिनिरयं परियन्तं कत्वा उपरितो परनिम्मितवसवत्ती देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना ¶ रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं. इमे धम्मा कामावचरा’’ति (ध. स. १२८७) –
वुत्तत्ता यथा मनुस्सित्थिया कुच्छिस्मिं निब्बत्तोपि तिरच्छानगतिको तिरच्छानयोनियमेव परियापन्नत्ता ‘‘तिरच्छानो’’त्वेव वुच्चति, एवमिदं रूपारूपभवेसु उप्पन्नम्पि कामभवपरियापन्नत्ता ‘‘कामावचर’’मिच्चेव कथितन्ति. तप्परियापन्नता चस्स अवीचिपरनिम्मितपरिच्छिन्नोकासनिन्नाय कामतण्हाय विसयभावतोति वेदितब्बा. तथा हि वुत्तं आचरियधम्मपालत्थेरेन निक्खेपकण्डेपि ‘‘‘एत्थावचरा’ति वचनं अवीचिपरनिम्मितपरिच्छिन्नोकासाय कामतण्हाय विसयभावं सन्धाय वुत्त’’न्ति. पदसम्भवो पनेत्थ एवं वेदितब्बो – कामतण्हा कामो, सो एत्थ आरम्मणकरणवसेन अवचरतीति कामावचरन्ति. ननु चेत्थ कतमा कामतण्हा, या कामावचरधम्मारम्मणा तण्हा. कतमे कामावचरधम्मा, ये कामतण्हाविसयाति एवं इतरीतरनिस्सयतादोसो आपज्जतीति ¶ ? नापज्जति, अवीचिआदिएकादसोकासनिन्नताय यंकिञ्चि तण्हं कामतण्हाभावेन गहेत्वा तंसभावाय तण्हाय विसयभावेन कामावचरधम्मानं उपलक्खेतब्बभावतो. अथ वा किलेसवत्थुवसेन दुविधोपि कामो यथारहं सहजातवसेन एत्थ अवचरतीति कामावचरं, आरम्मणकरणवसेन वा दुविधेपि कामे एतं अवचरतीति कामावचरं. अथ वा मञ्चनिस्सितकेसु उक्कुट्ठिं करोन्तेसु निस्सयनिस्सितानं अभेदस्स बुद्धिया गहितत्ता निस्सितकेसु निस्सयूपचारवसेन ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति वुच्चति, एवमेतम्पि कामावचरभवे पवत्तनवसेन तन्निस्सितत्ता निस्सयवोहारेन ‘‘कामावचर’’न्ति वुच्चति. होति चेत्थ –
‘‘कामोवचरतीत्येत्थ, कामेवचरतीति वा;
ठानूपचारतो वापि, तं कामावचरं भवे’’ति.
२०. पुज्जफलनिब्बत्तनतो, अत्तसन्तानं पुननतो च पुञ्ञानि, कत्तब्बताय किरिया, तेसं तेसं आनिसंसानं वत्थुताय वत्थूनि चाति पुञ्ञकिरियवत्थूनि. गणनतो दसपरिमाणत्ता दस च तानि पुञ्ञकिरियवत्थूनि चाति दस पुञ्ञकिरियवत्थूनि, तेसं वसेनाति दसपुञ्ञक्रियवत्थुवसेन, दसपुञ्ञकिरियवत्थुभावेन तंमयं हुत्वाति अत्थो. एव-कारेन पन रूपारूपलोकुत्तरं ¶ विय न केवलं भावनावसेनेवाति दस्सेति. अथ वा दसपुञ्ञकिरियवत्थुवसेनेव पवत्तति, न पन परेहि परिकप्पितपरपसंसादिपुञ्ञकिरियवत्थुवसेनाति एव-सद्देन अवधारणं. यतो वक्खति ‘‘सब्बानुस्सतिपुञ्ञञ्चा’’तिआदि.
२१. कानि पन तानि दसपुञ्ञकिरियवत्थूनि, येसं वसेन इदं अट्ठविधं चित्तं पवत्ततीति वुत्तन्ति इमं अनुयोगं सन्धाय तानि सरूपतो दस्सेतुं ‘‘दानं सील’’न्तिआदि वुत्तं ¶ . तत्थ दिय्यति एतेनाति दानं, परिच्चागचेतना. इध पन चित्ताधिकारवसेन तंसम्पयुत्तं गहेतब्बं. तथा ‘‘सीला’’दीसुपि. सीलतीति सीलं, कायवचीकम्मानि समादहतीति अत्थो. सुसिल्यवसेन हि कायकम्मादीनि अविप्पकिण्णानि सम्पति, आयतिञ्च हितसुखावहानि सम्मा ठपितानि समाहितानि होन्ति, सीलयति उपधारेतीति वा सीलं. उपधारणं पनेत्थ कुसलानं अधिट्ठानभावो. भावेति कुसलधम्मे आसेवति वड्ढेति एतायाति भावना. अत्तनो सन्ताने निप्फन्ना पत्ति दिय्यति एतेनाति पत्तिदानं. तंतंकिच्चकरणे ब्यावटस्स भावो वेय्यावच्चं. देसेति एतायाति देसना. पत्तिं अनुमोदति एतेनाति पत्तानुमोदो. पुब्बपदलोपेन पन ‘‘अनुमोदो’’ति वुत्तं. दिट्ठिया उजुभावो दिट्ठिजुत्तं, सम्मादिट्ठिया उजुकरणन्ति अत्थो. अत्तनो, परस्स वा हितज्झासयवसेन सम्मा सुणन्ति एतायाति संसुति. पूजावसेन अपचायति सामीचिं करोति एतेनाति अपचायो. पुञ्ञकिरियवत्थूनं पभेदो पुञ्ञकिरियवत्थुप्पभेदो. मज्झपदलोपवसेन पन ‘‘पुञ्ञवत्थुप्पभेदो’’ति वुत्तं यथा आजञ्ञयुत्तो रथो ‘‘आजञ्ञरथो’’ति. अयं तावेत्थ पदविचारो.
अयं पन विनिच्छयो – तत्थ सेखपुथुज्जनानं परं उद्दिस्स पूजानुग्गहकामताय अत्तनो विज्जमानवत्थुपरिच्चजनवसेन पवत्ता चेतना दानमयपुञ्ञकिरियवत्थु नाम. खीणासवानम्पि तथा पवत्ता दानमेव, सा पन पुञ्ञकिरिया नाम न होतीति न इध अधिप्पेता. पुज्जफलनिब्बत्तनतो, हि अत्तसन्तानं पुननतो च पुञ्ञं, न च खीणासवसन्ताने पवत्ता फलनिब्बत्तिका होति, न च तं पुनाति विसुद्धसन्तानप्पवत्तत्ताति. एवं सेसेसुपि.
या पन निच्चसीलउपोसथसीलादिवसेन पञ्चसीलं अट्ठसीलं दससीलं समादियन्तस्स, असमादियन्तस्सपि कुलचारित्तवसेन ¶ सम्पत्तकायदुच्चरितादीहि विरमन्तस्स, उपसम्पदमाळके संवरं समादियन्तस्स, पातिमोक्खं परिपूरेन्तस्स, आपाथगतविसयेसु चक्खादीनि इन्द्रियानि थकेन्तस्स ¶ , चीवरादिके च पच्चये पच्चवेक्खन्तस्स, कुहनादिवत्थुतो आजीवं परिसोधेन्तस्स पवत्ता चेतना, अयं सीलमयपुञ्ञकिरियवत्थुनाम. एत्थाह – ‘‘दानं नामेतं मय्हं कुलवंसो कुलचारित्त’’न्ति एवं चारित्तसीले ठत्वा देन्तस्स पवत्ता दानमयपुञ्ञकिरियवत्थु किं, उदाहु सीलमयन्ति? सीलमयमेव चारित्तसीलभावतो. देय्यधम्मपरिच्चागवसेन पवत्तापि हेसा पुब्बाभिसङ्खारस्स अपरभागे चेतनाय च तथा पवत्तत्ता सीलमयमेव पुञ्ञकिरियवत्थु, न दानमयं. पूजानुग्गहकामताय हि दिन्नं दानमयन्ति.
‘‘चक्खु अनिच्च’’न्तिआदिना पन चक्खादिके तिलक्खणं आरोपेत्वा सम्मसन्तस्स पवत्ता गोत्रभुवोदानपरियोसाना विपस्सनाचेतना, कसिणादीसु आरम्मणेसु अप्पनं अप्पत्ता गोत्रभुपरियोसाना परिकम्मचेतना चाति अयं भावनामयपुञ्ञकिरियवत्थु नाम. अप्पनाप्पत्तापि भावनायेव, सा पन न कामावचराति इध न गहिता. निरवज्जविज्जायतनकम्मायतनसिप्पायतनानं सिक्खनचेतनापि भावनामयेयेव समोधानं गच्छतीति आचरिया. या चेत्थ देय्यधम्मं खयतो वयतो सम्मसित्वा ददतो पवत्ता, सापि पुब्बे विय उभयभागे चेतनानं तथा पवत्तत्ता भावनामयपुञ्ञकिरियवत्थुयेवाति वेदितब्बं.
दानादिकं यं किञ्चि सुचरितकम्मं कत्वा ‘‘असुकस्स च नाम पत्ति होतु, सब्बसत्तानं वा होतू’’ति एवं अत्तना कतस्स परेहि साधारणभावं पच्चासीसनवसेन पवत्ता पत्तिदानमयपुञ्ञकिरियवत्थु नाम. किं पनेवं पत्तिं ददतो पुञ्ञक्खयो होतीति? न होति, यथा पन एकं दीपं जालेत्वा ततो दीपसहस्सं जालेन्तस्स पठमदीपो खीणोति ¶ न वत्तब्बो, पुरिमालोकेन पन सद्धिं पच्छिमालोकस्स एकीभावे अतिमहाव होति, एवमेव पत्तिं ददतो परिहानि नाम न होति, वुड्ढियेव पन होतीति दट्ठब्बा. कथं पनेसा दिन्ना नाम होतीति? ‘‘इदं मे पुञ्ञकम्मं सब्बसत्तानं, असुकस्स वा परिणमतू’’ति एवं पुब्बभागे, पच्छापि वा वचीभेदं करोन्तेन मनसा एव वा चिन्तेन्तेन दिन्ना नाम होति. केचि पन ‘‘यं मया कतं सुचरितं, तस्स फलं ‘दम्मी’ति वुत्तेपि पत्ति दिन्नाव होती’’ति वदन्ति. कुसलकम्माधिकारत्ता पन परेहि च कम्मस्सेव अनुमोदितब्बत्ता कम्ममेव दातब्बं, अनुमोदेन्तेनपि कम्ममेव अनुमोदितब्बन्ति इदमेत्थ आचरियानं सन्निट्ठानं.
चीवरादीसु ¶ पच्चासारहितस्स असंकिलिट्ठेन अज्झासयेन समणब्राह्मणानं वत्तपटिवत्तकरणवसेन, गिलानुपट्ठानवसेन च पवत्ता वेय्यावच्चमयपुञ्ञकिरियवत्थु नाम.
आमिसकिञ्चक्खादिनिरपेक्खचित्तस्स अत्तनो पगुणं धम्मं विमुत्तायतनसीसे ठत्वा देसेन्तस्स, तथेव निरवज्जविज्जायतनादिकं उपदिसन्तस्स च पवत्ता देसनामयपुञ्ञकिरियवत्थु नाम. परेहि कतं यं किञ्चि सुचरितकम्मं दिन्नमदिन्नम्पि वा इस्सामच्छेरमलं पहाय ‘‘साधु सुट्ठू’’ति अनुमोदन्तस्स पवत्ता अनुमोदनपुञ्ञकिरियवत्थु नाम, ‘‘अत्थि दिन्न’’न्तिआदिना कम्मस्सकताञाणवसेन दिट्ठिं उजुं करोन्तस्स पवत्ता दिट्ठिजुकम्मपुञ्ञकिरियवत्थु नाम. यदि एवं ञाणविप्पयुत्तचित्तस्स दिट्ठिजुकम्मपुञ्ञकिरियता न लब्भतीति? नो न लब्भति पुरिमपच्छिमचेतनानम्पि तंतंपुञ्ञकिरियास्वेव सङ्गण्हनतो. तथा हि वक्खति –
‘‘पुरिमा मुञ्चना चेव, परा तिस्सोपि चेतना;
होति दानमयं पुञ्ञं, एवं सेसेसु दीपये’’ति.
तस्मा ¶ किञ्चापि उजुकरणवेलायं ञाणसम्पयुत्तमेव चित्तं होति, पुरिमपच्छाभागे पन ञाणविप्पयुत्तम्पि होतीति तस्सापि दिट्ठिजुकम्मपुञ्ञकिरियभावो उप्पज्जति.
अपरे पनाहु – विञ्ञाणपञ्ञाणवसेन दस्सनं दिट्ठि, चित्तं पञ्ञा च. दिट्ठिया उजुभावो दिट्ठिजुत्तं. किं तं? कुसलञ्च विञ्ञाणं कम्मस्सकताञाणादि च सम्मादस्सनं. तत्थ कुसलविञ्ञाणेन ञाणुप्पादेपि अत्तनो सुचरितानुस्सरणपरगुणपसंसासरणगमनानं सङ्गहो, कम्मस्सकताञाणेन कम्मपथसम्मादिट्ठियाति. दानादिसम्पयुत्तं पन ञाणं दानादीस्वेव अन्तोगधन्ति वेदितब्बं. ‘‘एवमिमं धम्मं सुत्वा तत्थ वुत्तनयेन पटिपज्जन्तो लोकियलोकुत्तरगुणविसेसं अधिगमिस्सामि, बहुस्सुतो वा हुत्वा परे धम्मदेसनाय अनुग्गण्हिस्सामी’’ति एवं अत्तनो, परेसं वा विमुत्तायतनसीसेन सद्धम्मं सुणन्तस्स पवत्ता सवनमयपुञ्ञकिरियवत्थु नाम. निरवज्जविज्जायतनादिसवनचेतनापि एत्थेव सङ्गय्हति. पूजारहे, गरुट्ठानिये, महल्लके च दिस्वा आसना वुट्ठहन्तस्स पत्तचीवरपटिग्गहणमग्गदानअभिवादनअञ्जलिकम्मकरणआसनपुप्फगन्धादिअभिहारं करोन्तस्स च पवत्ता बहुमानचेतना अपचितिसहगतपुञ्ञकिरियवत्थु ¶ नाम. वेय्यावच्चापचायनानञ्हि अयं विसेसो – वयसा, गुणेन च जेट्ठानं, गिलानानञ्च तंतंकिच्चकरणं वेय्यावच्चं, सामीचिकिरिया अपचायनन्ति.
२२-३. एवं अट्ठकथाय आगतनयेन दसपुञ्ञकिरियवत्थूनि दस्सेत्वा इदानि सुत्ते आगतनयेन दानं सीलं भावनाति तीणियेव दस्सेतुं तेसु इतरेसम्पि सङ्गहं दीपेन्तो आह ‘‘गच्छन्ति सङ्गह’’न्तिआदि. तत्थ पत्तिदानानुमोदना दाने सङ्गहं गच्छन्ति तंसभावत्ता. दानम्पि हि इस्सामच्छेरानं पटिपक्खं, एतेपि, तस्मा समानपटिपक्खताय ¶ दानेन सह एकलक्खणत्ता एते दानमयपुञ्ञकिरियवत्थुम्हि सङ्गहं गच्छन्ति. वेय्यावच्चापचायना सीलमये पुञ्ञे सङ्गहं गच्छन्ति चारित्तसीलसभावत्ता. देसनासवनदिट्ठिउजुका पन कुसलधम्मासेवनतो भावनतो भावनामये सङ्गहं गच्छन्ति. केचि पन ‘‘देसेन्तो, सुणन्तो च देसनानुसारेन ञाणं पेसेत्वा लक्खणं पटिविज्झ देसेति, सुणाति च, तानि च देसनासवनानि पटिवेधमेव आहरन्तीति देसनासवनं भावनामये सङ्गहं गच्छती’’ति वदन्ति. धम्मदानभावतो ‘‘देसना दानमये सङ्गहं गच्छती’’तिपि सक्का वत्तुं. तथा दिट्ठिजुकम्मं सब्बत्थापि सब्बेसं नियमनलक्खणत्ताति. दानादीसु हि यं किञ्चि ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्ताय सम्मादिट्ठियाव विसोधितं महप्फलं होति महानिसंसन्ति. एवञ्च कत्वा दीघनिकायट्ठकथायं ‘‘दिट्ठिजुकम्मं पन सब्बेसं नियमनलक्खण’’न्ति (दी. नि. अट्ठ. ३.३०५) वुत्तं. महासंघिया पन अभयगिरिवासिनो च दिट्ठिजुकम्मं विसुं पुञ्ञकिरियभावेन न गण्हन्ति. तथा हि ते दानं सीलं भावना संसुति देसनानुस्सतिमोदनं वेय्यावच्चपूजासरणप्पत्तिपसंसा चाति अत्तना कतपुञ्ञानुस्सरणं बुद्धादीसु सरणगमनं परगुणपसंसाति इमानि तीणि पक्खिपित्वा दिट्ठिजुकम्मं अग्गहेत्वा द्वादस पुञ्ञकिरियवत्थूनि पञ्ञापेन्ति. पुन तीणेवाति पठमं दसापि समाना पुन सङ्खेपतो तीणेव सम्भोन्ति.
२४. इदानि परेहि निद्दिसियमानानं पुञ्ञानुस्सरणादीनं अत्तना निद्दिट्ठेस्वेव समोधानं दस्सेतुं ‘‘सब्बानुस्सतिपुञ्ञञ्चा’’तिआदि वुत्तं. तत्थ सब्बस्सेव अत्तना कतसुचरितस्स अनुस्सरणं सब्बानुस्सतिपुञ्ञं नाम. पसंसाति परेहि कताय पुञ्ञकिरियाय, सम्मापटिपत्तिया च विप्पसन्नचित्तेन ¶ पसंसनं, सन्तुस्सनन्ति अत्थो. सरणत्तयन्ति एत्थ सरन्ति हिंसन्तीति सरणानि, बुद्धादीनि तीणि रतनानि. तानि हि सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुग्गतिपरिक्किलेसं हिंसन्ति विनासेन्ति. तयो अवयवा अस्साति तयं, तीहि अवयवेहि ¶ युत्तसमुदायस्सेतं अधिवचनं, सरणानं तयं सरणत्तयं, तीणि सरणानीति वुत्तं होति. न हि अवयवविनिमुत्तो समुदायो नाम कोचि अत्थीति. इध पन सरणत्तयग्गहणेन उपचारतो, उत्तरपदलोपतो वा सरणगमनं अधिप्पेतं. न हि सरणत्तयं पुञ्ञकिरियवत्थु नाम होति. अत्थतो पनेतं ‘‘सम्मासम्बुद्धो वत सो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो संघो’’तिआदिना बुद्धादीसु पसादपटिलाभवसेन पवत्ता चेतना दिट्ठिजुकम्मस्मिं सङ्गहं यन्ति तंवसेनेव तेसं इज्झतो. न हि विपरीतदिट्ठिकस्स इमानि तीणि सम्भवन्ति, तस्मा ते एकन्तेन दिट्ठिजुकम्मपुञ्ञकिरियवत्थुस्मिं सङ्गहं गच्छन्ति, न विसुं पुञ्ञकिरियभावेन गहेतब्बाति अधिप्पायो. तेनाह ‘‘नत्थि संसयो’’ति. दिट्ठिजुकम्मस्स भावनामयसङ्गहेपि सङ्खेपनयेन भावनामये सङ्गय्हन्ति, वित्थारनयेन पन ‘‘कत्थ नु खो’’ति संसयो सियाति इमेसं भावनामयसङ्गहो न वुत्तो. दिट्ठिजुकम्मस्स वा सब्बेसं महप्फलभावनियामकत्तेन मूलभूतत्ता तस्स पधानभावं दस्सेतुं विसुं तत्थ सङ्गय्हन्तीति वुत्तं. अपरे पन ‘‘सङ्गण्हन्तो सङ्गण्हाति, गण्हन्तो ‘मुञ्चती’ति वचनतो सरणगमनस्स सीलसमादाने विय गहणं सम्भवतीति सीलमये सङ्गय्हती’’ति वदन्ति. ‘‘सरणगमनं पणिपातभावतो अपचितिसहगते सङ्गय्हती’’ति केचि.
२५. इदानि यथावुत्तपुञ्ञकिरियवत्थूनं पुरिमपच्छिमभागवसेन पवत्तमानापि चेतना तत्थ तत्थेव सङ्गहं गच्छन्तीति ¶ दस्सेतुं ‘‘पुरिमा मुञ्चना’’तिआदि वुत्तं. तत्थ पुरिमाति दानत्थाय देय्यधम्मं धम्मेन समेन उप्पादेन्तस्स, उप्पन्नं ‘‘परिच्चजिस्सामी’’ति चिन्तेन्तस्स, दक्खिणेय्यं परियेसन्तस्स च याव वत्थुनो पटिग्गाहकस्स हत्थे विस्सज्जनं, परिणामनं वा, ताव पवत्ता पुब्बभागचेतना. पटिग्गाहकस्स पन हत्थे विस्सज्जनचेतना, परिणामनचेतना वा मुञ्चनचेतना नाम. सायेव निग्गहीतलोपेन ‘‘मुचना’’ति वुत्ता. ‘‘मुञ्चना’’इतियेव वा पाठो. पराति अत्तना विस्सट्ठवत्थुम्हि आलयं अकत्वा ‘‘साधु सुट्ठु अग्गं दानं मे दिन्न’’न्ति सोमनस्सचित्तेन पच्चवेक्खन्तस्स उप्पन्ना अपरभागचेतना. तिस्सोपि चेतनाति इति अयञ्च पुरिमा चेतना, अयञ्च मुञ्चनचेतना, अयञ्च अपरचेतनाति तिस्सोपि चेतना एकतो हुत्वा दानमयं पुञ्ञं होति, दानमयपुञ्ञकिरियवत्थु नाम होतीति अत्थो. ‘‘पुञ्ञ’’न्ति पदं अपेक्खित्वा ‘‘होती’’ति एकवचननिद्देसो. इदानि यथावुत्तमत्थं सेसेसुपि अतिदिसन्तो आह ‘‘एवं सेसेसु दीपये’’ति. सेसेसूति सीलादीसु पुञ्ञकिरियवत्थूसु एवं यथावुत्तनयेन ‘‘सीलं ‘रक्खिस्सामी’ति चिन्तेन्तस्स, ‘पब्बजिस्सामी’ति विहारं गच्छन्तस्स पवत्ता पुरिमचेतना, सीलं ¶ समादियन्तस्स, पब्बजन्तस्स, सीलं परिपूरेन्तस्स उप्पन्ना मज्झिमचेतना, ‘पूरितं मे’ति पच्चवेक्खन्तस्स उप्पन्ना अपरचेतनाति एवं तिस्सोपि चेतना एकतो हुत्वा सीलमयपुञ्ञकिरियवत्थु नामा’’तिआदिना दीपये, पकासेय्याति अत्थो. ननु च अत्तना कतपुञ्ञानुस्सरणचेतना दिट्ठिजुकम्मसङ्गहिता, अयञ्च अपरचेतना सायेवाति कथमस्सा तत्थ सङ्गहोति? नायं दोसो, विसयभेदेन उभिन्नम्पि विसेससब्भावतो. पुञ्ञानुस्सरणञ्हि अत्तना कतपुञ्ञविसयमेव. अयं पन तब्बत्थुविसयाति पाकटोयेव द्विन्नं विसेसोति.
एत्तावता ¶ च यं वुत्तं ‘‘दसपुञ्ञकिरियवत्थुवसेनेव पवत्तती’’ति, तत्थ दसपुञ्ञकिरियवत्थूनि सरूपतो, सङ्गहतो च निद्दिसित्वा इदानि तथापवत्तमानस्स चस्स पाटेक्कं पवत्ताकारविसयं दस्सेतुं ‘‘इदानी’’तिआदि आरद्धं. तत्थ अयन्ति वक्खमाननिदस्सनं. दातब्बो धम्मो देय्यधम्मो, अन्नादिदसविधं वत्थु. वुत्तञ्हि –
‘‘अन्नं पानं वत्थं यानं, मालागन्धविलेपनं;
सेय्यावसथपदीपेय्यं, दानवत्थू दसाविमे’’ति.
पटिग्गाहको आदि येसं देसकालमित्तादीनं ते पटिग्गाहकादयो, देय्यधम्मस्स, पटिग्गाहकादीनञ्च सम्पत्ति सम्पन्नता देय्यधम्मपटिग्गाहकादिसम्पत्ति. तत्थ देय्यधम्मस्स पणीतमनापभावो धम्मेन समेन उप्पन्नभावो देय्यधम्मसम्पत्ति. पटिग्गाहकानं अग्गदक्खिणेय्यभावो पटिग्गाहकसम्पत्ति. दुल्लभअन्नपानादिको देसो देससम्पत्ति. तादिसोव कालो कालसम्पत्ति. दुल्लभअन्नपानादिके हि देसे, काले वा दिन्नं अज्झासयस्स बलवताय महप्फलं, सोमनस्सहेतुकञ्च होति, तस्मा ते दानस्स सम्पत्तिवसेन वुत्ता. मित्तसम्पत्ति पन कल्याणमित्तभावो. कल्याणमित्तञ्हि निस्साय दानादीसु चित्तं ओदग्यप्पत्तं होति. परिचारिकसम्पत्ति पन अनाणत्तियापि तंतंकिच्चसम्पादने अप्पमत्तस्स परिचारिकजनस्स पटिलाभो. अञ्ञं वा सोमनस्सहेतुन्ति सद्धाबहुलताविसुद्धिदिट्ठितादिभेदं अञ्ञं सोमनस्सकारणं वा. आगम्माति उपागम्म, पटिच्चाति अत्थो. हट्ठपहट्ठोति सोमनस्सवसेन हट्ठो चेव पहट्ठो च. उभयेनपि अधिकसोमनस्सं वुत्तं. अत्थि…पे… पवत्तन्ति ‘‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके ¶ समणब्राह्मणा सम्मग्गता ¶ सम्मापटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति (म. नि. १.४४१) एवं पवत्तं दसविधं सम्मादिट्ठिवत्थुवसेन चेव धम्मविचयसम्बोज्झङ्गट्ठानियादीनं वसेन च पवत्तं. आदि-सद्देन हि न केवलं नवन्नंयेव सम्मादिट्ठिवत्थूनं गहणं, अथ खो धम्मविचयसम्बोज्झङ्गट्ठानियानम्पि सङ्गहो. सम्मा ञायेन पवत्ता दिट्ठि, पसत्था वा दिट्ठीति सम्मादिट्ठि, तं. पुरक्खत्वाति पुब्बङ्गमं कत्वा. तञ्च खो सहजातपुब्बङ्गमवसेन ‘‘मनोपुब्बङ्गमा धम्मा’’तिआदीसु (ध. प. १-२) विय सम्पयोगस्स अधिप्पेतत्ता.
अनुस्साहितोति लोभमच्छरियादिवसेन पुञ्ञकिरियाय सङ्कोचं अनापज्जनतो अत्तना, परेन वा केनचि अनुस्साहितो हुत्वा. सभावतो हि पुञ्ञप्पवत्तिदस्सनमिदं. परेहीति पन परपाकटुस्साहदस्सनवसेन वुत्तं. पठमन्ति देसनाक्कमेन, इध निद्दिट्ठक्कमेन वा पठमं. महाकुसलचित्तन्ति सोमनस्ससहगततादिअङ्गपारिपूरिया महन्तं कुसलचित्तं. अथ वा पच्छिमभविकबोधिसत्तानं पटिसन्धिआकड्ढनतो महन्तं पूजितं कुसलचित्तन्ति महाकुसलचित्तं. सब्बेसम्पि हि सब्बञ्ञुबोधिसत्तानं पटिसन्धि मेत्तापुब्बङ्गमस्स तिहेतुकसोमनस्समयस्स असङ्खारिकचित्तस्स विपाकोति वुत्तं. एत्थ ‘‘देय्यधम्म…पे… हट्ठपहट्ठो’’ति एत्तावता इमस्स सोमनस्ससहगतभावमाह, ‘‘सम्मादिट्ठिं पुरक्खत्वा’’ति ञाणसम्पयुत्तभावं, ‘‘अनुस्साहितो’’ति पन इमिना असङ्खारिकभावन्ति दट्ठब्बं.
वुत्तनयेनेवाति ‘‘देय्यधम्मपटिग्गाहकादिसम्पत्तिं, अञ्ञं वा सोमनस्सकारणं आगम्मा’’ति एवं वुत्तनयेन. उस्साहितोति देय्यधम्मे सापेक्खादिताय, सीलसम्पदादीसु अनधिमुत्ततादीहि च पुञ्ञकिरियाय सङ्कोचापज्जनतो अत्तना, परेन वा केनचि उस्साहितो. परेहीति ¶ पन वुत्तनयमेव. करोति दानादीनि पुञ्ञानीति सम्बन्धो. तमेवाति सोमनस्ससहगतादिना तंसदिसताय वुत्तं. होति हि तंसदिसेपि तंवोहारो यथा च ‘‘सायेव तित्तिरी, तानियेव ओसधानी’’ति. एत्थ पन ‘‘उस्साहितो’’ति इमिना ससङ्खारिकतं दस्सेति. सेसं वुत्तनयमेव. इमस्मिं पनत्थेति इमस्मिं ससङ्खारिकसद्दाभिधेय्ये, उस्साहितब्बचित्तसङ्खाते अत्थे तंविसयेति अत्थो. पुब्बप्पयोगस्साति पुञ्ञकिरियाय सङ्कोचे जायमाने ततो विवेचेत्वा समुस्साहनवसेन पवत्तस्स चित्तप्पयोगस्स. पुब्ब-ग्गहणं पनेत्थ तथापवत्तपुब्बाभिसङ्खारवसेन ¶ सो पयोगो होतीति कत्वा वुत्तं, न तस्स पुब्बकालिकतायाति वुत्तोवायमत्थो.
पटिपत्तिदस्सनेनाति भिक्खू दिस्वा देय्यधम्मपरिच्चजनवन्दनादिपटिपत्तिदस्सनेन. बलन्ति अनन्तीति बाला, अस्सासितपस्सासितमत्तेनेव जीवन्ति, न पञ्ञाजीवितेनाति अधिप्पायो. बालायेव बालका. ते पन इध ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्ताय सम्मादिट्ठिया अभावेन असञ्जातबुद्धिनो दारका. पाकटवसेन चेत्थ बालक-ग्गहणं. सहसा करणादिकाले पन इतरेसम्पि ञाणविप्पयुत्तं होतीति. सोमनस्सं जातं एतेसन्ति सोमनस्सजाता, जातसोमनस्साति अत्थो. सहसाति सीघं सीघं दातुकामताय उप्पत्तिसमकालमेव.
एत्थ च ‘‘पटिपत्तिदस्सनेना’’ति इमिना परेसं पयोगाभावमाह, ‘‘जातपरिचया’’ति अत्तनो पयोगाभावं. उभयेनापि इमस्स असङ्खारिकभावं दीपेति. ‘‘बालका, सहसा’’ति च इमेहि ञाणविप्पयुत्तभावमाह, ‘‘भिक्खू…पे… जाता’’ति सोमनस्ससहगतभावं. अथ वा ‘‘पटिपत्ति…पे… परिचया’’ति इमिना असङ्खारिकभावस्स ‘‘बालका भिक्खू…पे… जाता’’ति ¶ च इमेहि ञाणविप्पयुत्तसोमनस्ससहगतभावस्स च दीपितत्ता ‘‘सहसा’’ति वचनेन यथावुत्तमेव ञाणविप्पयुत्तअसङ्खारिकभावं पकासेति. एवं सति पटिलोमतो सोमनस्ससहगतादिभावो दस्सितो होति. अनुलोमतो पन ‘‘सोमनस्सजाता’’ति इमिना सोमनस्ससहगतभावं, सहसा-ग्गहणेन ञाणविप्पयुत्तासङ्खारिकभावं दीपेति. ‘‘पटिपत्ति…पे… दिस्वा’’ति एत्तावता पन सोमनस्ससहगतादिभावस्स कारणं वुत्तन्ति. तेति ते ञातका, ते बालकाति वा अत्थो. ‘‘सोमनस्सहेतूनं अभावं आगम्मा’’ति इदं निदस्सनमत्तं दट्ठब्बं. मज्झत्तारम्मणं तथारूपे चेतोभिसङ्खारादयोपि हि उपेक्खासहगतताय कारणमेवाति. चित्तस्स सोमनस्साभावे पुग्गलस्सपि सोमनस्सरहितता होतीति ‘‘चतूसुपि…पे… होन्ती’’ति पुग्गलाधिट्ठानं कत्वा वुत्तं, सोमनस्सरहिता होन्ति पुञ्ञं करोन्ताति अधिप्पायो. ‘‘एव’’न्तिआदि निगमनं.
इमेसु पन अट्ठसु विञ्ञाणेसु सोमनस्ससहगततो उपेक्खासहगतं बलवतरं, ञाणविप्पयुत्ततो ञाणसम्पयुत्तं, ससङ्खारिकतो असङ्खारिकं सदिसं बलवतरं. विसदिसं पन वेदनाञाणप्पयोगवसेन बलवं, दुब्बलञ्च होति. सोमनस्ससहगततिहेतुकअसङ्खारिकतो हि उपेक्खासहगततिहेतुकससङ्खारिकं ¶ बलवतरं, उपेक्खासहगतदुहेतुकअसङ्खारिकतो सोमनस्ससहगततिहेतुकअसङ्खारिकं बलवतरं. इति चतुत्थचित्ततो ततियचित्तं बलवतरं, ततो अट्ठमचित्तं, ततो सत्तमचित्तं, ततो दुतियचित्तं, ततो पठमचित्तं, ततो छट्ठचित्तं, ततो पञ्चमचित्तन्ति एवमिमेसं बलवबलवतरभावो वेदितब्बो.
२६. एवं ¶ पाळियं आगतनयेन वेदनाञाणप्पयोगभेदतो अट्ठविधतं निद्दिसित्वा इदानि अट्ठकथायं आगतपुञ्ञकिरियादीनं वसेनपि पभेदं दस्सेतुं ‘‘दस पुञ्ञक्रियादीन’’न्तिआदि वुत्तं. आदि-सद्देन छन्नं आरम्मणानं, चतुन्नं अधिपतीनं, तिण्णं कम्मानं, हीनादिभेदस्स च सङ्गहो दट्ठब्बो. तेनेवाहु –
‘‘कमेन पुञ्ञवत्थूहि, गोचराधिपतीहि च;
कम्महीनादितो चापि, गणेय्य नयकोविदो’’ति.
२७. इदानि तथापवत्तमानस्स तस्स यो यो तेसं तेसं वसेन लब्भमानो गणनपरिच्छेदो, तं सम्पिण्डित्वा दस्सेतुं ‘‘सत्तरस सहस्सानी’’तिआदि वुत्तं. तत्थेवं गणना वेदितब्बा – इमानि ताव अट्ठ विञ्ञाणानि दसन्नं पुञ्ञकिरियवत्थूनं वसेन पवत्तनतो पच्चेकं दस दसाति कत्वा असीति चित्तानि होन्ति, तानि च छसु आरम्मणेसु पवत्तनतो छग्गुणितानि सासीतिकानि चत्तारि सतानि होन्ति, तानि चतुन्नं अधिपतीनं सहयोगवसेन चतुग्गुणितानि सहस्सं, वीसाधिकानि च नव सतानि होन्ति, तानि च कायवचीमनोसङ्खातानं तिण्णं कम्मानं वसेन तिगुणितानि ससट्ठिसत्तसताधिकानि पञ्च सहस्सानि होन्ति, तानि च हीनमज्झिमपणीतभेदतो तिगुणितानि सासीतिकद्विसताधिकानि सत्तरस सहस्सानि होन्तीति. ननु च ञाणविप्पयुत्तचित्तानं वीमंसाधिपतिसहयोगाभावतो अधिपतिवसेन सहस्सं, सासीतिकानि च छ सतानि होन्तीति तानि कम्मादीनं वसेन सम्पिण्डितानि वीससताधिकानि पन्नरस सहस्सानि भवन्तीति? सच्चमेतं, सोतपतितवसेन पन तं अनादियित्वा अधिपतिगणना गहिताति न तस्स वसेन गणनहानि कताति दट्ठब्बं.
ननु ¶ च ‘‘सविपाकं कुसल’’न्ति वुत्तं, तं पन कथं, कुहिं, किं फलतीति चोदनं सन्धायाह ‘‘तं पना’’तिआदि. यस्मा तिहेतुकं कुसलं तिहेतुकं वा दुहेतुकं वा पटिसन्धिं देति ¶ , नाहेतुकं पटिसन्धिं देति. यदा च तिहेतुकं पटिसन्धिं जनेति, तदा पवत्ते सोळस विपाकानि अभिनिप्फादेति. यदा द्विहेतुकं, तदा द्वादस. दुहेतुकं पन दुहेतुकमहेतुकञ्च पटिसन्धिं जनेति, न तिहेतुकं. यदा च दुहेतुकं जनेति, तदा पवत्तियं द्वादस. यदा अहेतुकं, तदा अट्ठ. ये पन आगमनतो विपाकस्स सङ्खारभेदमिच्छन्ति, तेसं मतेन तिहेतुकं द्वादस, दस वा विपच्चति, दुहेतुकं दस, अट्ठ वा, तस्मा वुत्तं ‘‘यथानुरूप’’न्ति. नानाविधसम्पत्तिट्ठानभावतो सोभना, गन्तब्बतो गति चाति सुगति, कामावचरभवोव सुगति कामावचरसुगति. तस्सं कामावचरसुगतियं. भवभोगसम्पत्तिन्ति एत्थ च भवतीति भवो, उपपत्तिभवसङ्खातानं विपाकक्खन्धकटत्तारूपानमेतं गहणं, भुञ्जितब्बतो भोगो, पवत्तियं पटिलभितब्बसम्पत्ति, भवोति वा पटिसन्धि, भोगो सेसविपाककटत्तारूपेहि सह पवत्तियं पटिलभितब्बा सम्पत्ति, भवो च भोगो च भवभोगो, तेयेव सम्पन्नभावतो सम्पत्ति, तेसं वा सम्पत्ति भवभोगसम्पत्ति, तं अभिनिप्फादेति, जनकवसेन च उपनिस्सयवसेन च साधेतीति अत्थो. एत्थ च भवभोगसम्पत्तीनं निरवसेसतो लब्भमानट्ठानं सन्धाय ‘‘कामावचरसुगतिय’’न्ति वुत्तं. सहेतुकविपाकवज्जं पन पवत्तिविपाककटत्तारूपसभावं भवसम्पत्तिं, एकच्चभोगसम्पत्तिञ्च, भोगसम्पदमेव वा अविसेसेन सुगतियं दुग्गतियम्पि अभिनिप्फादेतियेव. नागसुपण्णादीनम्पि हिस्स देवसम्पत्तिसदिसं मनुञ्ञं भोगजातं, तब्बिसयानि च विपाकचित्तानि, सुवण्णतासुस्सरतादि च तं सब्बं कामावचरकुसलस्सेव फलं. न हि अकुसलस्स इट्ठफलं अत्थि. वुत्तञ्हेतं ¶ – ‘‘अट्ठानमेतं अनवकासो, यं अकुसलस्स इट्ठो कन्तो विपाको संविज्जती’’ति.
कामावचरकुसलवण्णना निट्ठिता.
रूपावचरकुसलवण्णना
इदानि यस्मा कामावचरकुसलानन्तरं उद्दिट्ठस्स रूपावचरकुसलस्स निद्देसावकासो अनुप्पत्तो, तस्मा तं दस्सनत्थं ‘‘इतरेसू’’तिआदि आरद्धं. तत्थ इतरेसूति यथावुत्तकामावचरकुसलतो इतरेसु, रूपावचरादीसूति अत्थो. सवत्थुकतो एकविधं एकन्तेन वत्थुसन्निस्सितत्ता ¶ . न हि अरूपधातुयं रूपावचरधम्मा लब्भन्ति रूपविरागभावनाय निब्बत्तत्ता पुन रूपावचरज्झानसमापत्तिया अभावतो.
हीनमज्झिमपणीतभेदतोति एत्थ पुब्बे विय अधिपतीनं हीनादिभावेहि झानस्स हीनादिभावो योजेतब्बो. अथ वा पटिलद्धमत्तमनासेवितं हीनं परिदुब्बलभावतो, नातिसुभावितं अपरिपुण्णवसिभावं मज्झिमं, अतिविय सुभावितं पन सब्बसो परिपुण्णवसिभावं पणीतं. तथा उळारपुञ्ञफलकामतावसेन पवत्तितं हीनं, लोकियाभिञ्ञत्थाय पवत्तितं मज्झिमं, विवेककामताय अरियभावे ठितेन पवत्तितं पणीतं. अत्तहिताय वा पवत्तितं हीनं, केवलं अलोभज्झासयेन पवत्तितं मज्झिमं, परहिताय पवत्तितं पणीतं. वट्टज्झासयेन वा पवत्तितं हीनं, विवेकज्झासयेन पवत्तितं मज्झिमं, विवट्टज्झासयेन लोकुत्तरपादकत्थं पवत्तितं पणीतं.
पटिपदादिभेदतोति दुक्खपटिपदादन्धाभिञ्ञादीनं पटिपदाभिञ्ञानं भेदेन. पटिपदावचनेनेव वा तदविनाभावतो अभिञ्ञापि लब्भति. तथा हेत्थ पटिपदाचतुक्कन्ति वोहरन्तीति ¶ आदि-सद्देन अधिपतिआदीनं सङ्गहो दट्ठब्बो, तस्मा पटिपदादिभेदतोति पटिपदाभेदतो, अधिपतिभेदतो, आरम्मणभेदतो, हानभागियादिभेदतोति अत्थो. तत्थ पटिपदाभेदतो ताव दुक्खपटिपदं दन्धाभिञ्ञं, दुक्खपटिपदं खिप्पाभिञ्ञं, सुखपटिपदं दन्धाभिञ्ञं, सुखपटिपदं खिप्पाभिञ्ञन्ति एवं चतुब्बिधं होति. तत्थ दुक्खा पटिपदा अस्साति दुक्खपटिपदं. दन्धा अभिञ्ञा अस्साति दन्धाभिञ्ञं. एस नयो ‘‘दुक्खपटिपदं खिप्पाभिञ्ञ’’न्तिआदीसुपि.
तत्थ अप्पहीननीवरणस्स, अविक्खम्भितझाननिकन्तिकस्स च ञाणकिच्चस्स अपरिब्यत्तताय परिनिट्ठितसकलपुब्बकिच्चस्स ‘‘पथवी पथवी’’ति वा ‘‘आपो आपो’’ति वा एवं पवत्तपठमसमन्नाहारतो पट्ठाय याव तस्स तस्स झानस्स उपचारुप्पत्तिया नीवरणप्पहानं, निकन्तिविक्खम्भनञ्च होति, ताव पवत्ता पुब्बभागभावना पटिपदा नाम ‘‘पटिपज्जति झानं एताया’’ति कत्वा. पहीननीवरणस्स, पन विक्खम्भितझाननिकन्तिकस्स च ञाणकिच्चस्स परिब्यत्तभावतो उपचारज्झानं आदिं कत्वा याव अप्पनाय उप्पत्ति, ताव पवत्ता पञ्ञा पुब्बभागपञ्ञाय विसिट्ठभावतो अभिञ्ञा नाम, तस्मा यो आदितो किलेसे झाननिकन्तिञ्च ¶ विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति, विक्खम्भितकिलेसझाननिकन्ति च अप्पनापरिवासं वसन्तो चिरेन अङ्गपातुभावं पापुणाति, तस्स दुक्खपटिपदं, दन्धाभिञ्ञञ्च झानं होति. यो पन ससङ्खारेन किलेसादिके विक्खम्भेत्वा न चिरेन अङ्गपातुभावं पापुणाति, तस्स दुक्खपटिपदं, खिप्पाभिञ्ञञ्च. यो किलेसादिके विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति, अप्पनापरिवासं पन चिरायति, तस्स सुखपटिपदं, दन्धाभिञ्ञं. यो पन सुखेनेव किलेसादिके विक्खम्भेत्वा ¶ सीघमेव अप्पनं पापुणाति, तस्स सुखपटिपदं, खिप्पाभिञ्ञन्ति वेदितब्बं.
सो पनायं पटिपदाभिञ्ञानं भेदो किलेसिन्द्रियाधिकारवसेन वेदितब्बो. यस्स हि रागादयो किलेसा तिब्बा होन्ति, सद्धापञ्चमकानि च इन्द्रियानि मुदूनि. यो च समथविपस्सनासु अकताधिकारो, तस्स पवत्तझानं दुक्खपटिपदं, दन्धाभिञ्ञञ्च होति. तस्स हि किलेससमुदाचारतिब्बताय नीवरणविक्खम्भनस्स किच्छेन कसिरेन समिज्झनतो पटिपदा दुक्खा असुखा, तस्सेव सद्धादीनं इन्द्रियानं मुदुताय अभिञ्ञापि दन्धा मन्दा असीघप्पवत्तिनी होति. भवन्तरे वा समथे अकताधिकारत्ता पटिपदा दुक्खा, विपस्सनाय अकताधिकारत्ता अभिञ्ञापि दन्धा. यो पन वुत्तविपरीतो होति, तस्स किलेसानं अतिब्बसमुदाचारताय, इन्द्रियानञ्च तिखीणताय समथविपस्सनासु कताधिकारताय यथाक्कमं सुखपटिपदा, खिप्पाभिञ्ञा च होति. भवन्तरे कतपरिचयस्स हि यथा पगुणं कत्वा विस्सट्ठगन्थो अप्पमत्तकेन पयोगेन सुप्पवत्ति वाचुग्गतो च होति, एवं भावना अप्पकसिरेनेव इज्झतीति. स्वायं अकतो, कतो च अधिकारो समथनिस्सितो पटिपदायं वुत्तो समाधिप्पधानत्ता पटिपदाय. विपस्सनानिस्सितो अभिञ्ञाय ञाणप्पधानत्ता अप्पनायाति दट्ठब्बं.
यो पन तिब्बकिलेसो तिक्खिन्द्रियो विपस्सनायमेव वा कताधिकारो होति, तस्स वुत्तनयेन दुक्खा पटिपदा, खिप्पा पन अभिञ्ञा होति, तब्बिपरीतस्स सुखपटिपदा दन्धाभिञ्ञाति. तस्मा किलेसानं तिब्बमन्दभावतो, इन्द्रियानं तिखिणमुदुभावतो, पुब्बपरिचयस्स च सम्भवासम्भववसेनाति एवं किलेसिन्द्रियाधिकारवसेन इमासं भेदो वेदितब्बो.
अपिच ¶ यानि परतो सप्पायासप्पायानि, पलिबोधुपच्छेदादीनि पुब्बकिच्चानि, अप्पनाकोसल्लानि ¶ च आगमिस्सन्ति, तेसु यो उपचाराधिगमतो पुब्बे, पच्छा च असप्पायसेवी होति, तस्स दुक्खा पटिपदा, दन्धा च अभिञ्ञा होति. उभयत्थ सप्पायसेविनो सुखा पटिपदा, खिप्पा च अभिञ्ञा. यो पन ततो पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी होति, तस्स दुक्खा पटिपदा, खिप्पा अभिञ्ञा. तब्बिपरीतस्स सुखा पटिपदा, दन्धा अभिञ्ञा च वेदितब्बा.
तथा पलिबोधुपच्छेदादिपुब्बकिच्चं असम्पादेत्वा भावनमनुयुञ्जन्तस्स सपरिपन्थताय दुक्खा पटिपदा, विपरियायेन अपरिपन्थताय सुखा. अप्पनाकोसल्लानि असम्पादेन्तस्स ञाणस्स अविसदताय दन्धा अभिञ्ञा होति, सम्पादेन्तस्स विपरियायतो खिप्पा अभिञ्ञाति. किञ्च – तण्हाविज्जातिभवनवसेन एतासं भेदो वेदितब्बो. तण्हाभिभूतस्स हि दुक्खा पटिपदा होति तस्सा समाधिस्स उजुपटिपक्खत्ता समथपटिपदाय परिपन्थकभावतो, अनभिभूतस्स तदभावतो सुखा. अविज्जाभिभूतस्स च तस्सा पञ्ञाय उजुपटिपक्खभावतो दन्धा अभिञ्ञा, इतरस्स खिप्पा अभिञ्ञाति. सो पनायं पटिपदाभेदो केवलं समथभावनावसेन पटिलद्धज्झानस्स, मग्गाधिगमवसेन पटिलद्धज्झानस्स पन नत्थि दुक्खपटिपदादिभेदो. केचि पन मग्गवसेनेव तस्स पटिपदादिभेदं वण्णेन्ति ‘‘मग्गस्स हि दुक्खपटिपदादिभावे तस्मिं दुक्खपटिपदादिक’’न्ति.
अधिपतिभेदादीसु पन छन्दाधिपतेय्यं चित्ताधिपतेय्यं वीरियाधिपतेय्यं वीमंसाधिपतेय्यन्ति एवं अधिपतिभेदतो, परित्तं परित्तारम्मणं, परित्तं अप्पमाणारम्मणं, अप्पमाणं परित्तारम्मणं ¶ , अप्पमाणं अप्पमाणारम्मणन्ति एवं आरम्मणभेदतो, हानभागियं ठितिभागियं विसेसभागियं निब्बेधभागियन्ति एवं हानभागियादिभेदतो च चतुब्बिधता वेदितब्बा. तत्थ ‘‘छन्दवतो चे झानं निब्बत्तिस्सति, मय्हम्पि निब्बत्तिस्सती’’ति एवं छन्दं धुरं कत्वा उप्पन्नं छन्दाधिपतेय्यं. एस नयो ‘‘चित्ताधिपतेय्या’’दीसुपि. अप्पगुणं पन उपरिझानस्स पच्चयो भवितुं असक्कोन्तं परित्तं, सुप्पसरावमत्तेसु अवड्ढितारम्मणेसु निब्बत्तं परित्तारम्मणं. वुत्तपटिपक्खतो पन यथाक्कमं अप्पमाणारम्मणादीनि वेदितब्बानि. हानभागियादिविसेसं सयमेव वक्खति.
झानङ्गयोगभेदतोति कत्थचि पञ्च झानङ्गानि, कत्थचि चत्तारि, कत्थचि तीणि, कत्थचि द्वे ¶ , कत्थचि अपरानि द्वेति एवं झानङ्गानं सम्पयोगभेदतो. ननु चेत्थ कामावचरकुसले विय सङ्खारभेदो कस्मा न गहितो. इदम्पि हि केवलं समथानुयोगवसेन पटिलद्धं ससङ्खारं, मग्गाधिगमवसेन पटिलद्धमसङ्खारं, तस्मा ‘‘झानङ्गसङ्खारयोगभेदतो दसविध’’न्ति वत्तब्बन्ति? नयिदमेवं, मग्गाधिगमवसेन सत्तितो पटिलद्धस्सापि अपरभागे परिकम्मवसेनेव उप्पज्जनतो, तस्मा सब्बस्सपि झानस्स परिकम्मसङ्खातपुब्बाभिसङ्खारेन विना केवलं अधिकारवसेन अनुप्पज्जनतो ‘‘असङ्खार’’न्तिपि वत्तुं न सक्का, अधिकारेन च विना केवलं परिकम्माभिसङ्खारेनेव अनुप्पज्जनतो ‘‘ससङ्खार’’न्तिपि वत्तुं न सक्काति झानङ्गयोगभेदतो पञ्चविधता च वुत्ताति.
कामच्छन्दो ब्यापादो थिनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छाति इमानि पञ्च नीवरणानि विप्पहीनानि एतस्साति कामच्छन्द…पे… विप्पहीनं. ‘‘अग्याहितो’’ति एत्थ आहित-सद्दस्स विय विप्पहीन-सद्दस्सेत्थ परवचनं दट्ठब्बं. कामच्छन्दादीहि वा विप्पहीनं विसंयुत्तं तेसं पहायकभावेनाति कामच्छन्द…पे… विप्पहीनं. तत्थ कामेतीति कामो, छन्दनट्ठेन छन्दो चाति ¶ कामच्छन्दो, बहलकामरागस्सेतं अधिवचनं. ब्यापादादीनमत्थं वक्खति. यस्मा कामच्छन्दादीसु अप्पहीनेसु झानं नुप्पज्जति, तस्मा तानिस्स पहानङ्गानीति वेदितब्बानि. ननु अञ्ञेपि अकुसला धम्मा इमिना झानेन पहीयन्ति, अथ कस्मा पञ्चेव पहानङ्गवसेन वुत्तानीति? विसेसेन झानन्तरायकरत्ता. कामच्छन्दवसेन हि नानाविसयपलोभितं चित्तं न एकत्तारम्मणे समाधियति. कामच्छन्दाभिभूतं वा नानाविसयसमुपब्यूळ्हाय कामधातुया पहानपटिपदं न पटिपज्जति, ब्यापादेन च आरम्मणे पटिहञ्ञमानं न समाहितं पवत्तति, थिनमिद्धाभिभूतं अकम्मञ्ञं होति, उद्धच्चकुक्कुच्चपरेतं अवूपसन्तमेव हुत्वा परिब्भमति, विचिकिच्छाउपहतं झानाधिगमपटिपदं नारोहति ‘‘सम्मासम्बुद्धो नु खो, न नु खो, पथवी पथवी’’तिआदिना पवत्तमनसिकारेन ‘‘झानं सिया नु खो, न नु खो’’तिआदिना विचिकिच्छन्तस्स झानाधिगमपटिपदाय असंसिज्झनतो. यतो वक्खति –
‘‘भागी अस्समहं अद्धा, इमाय पटिपत्तिया;
पविवेकसुखस्साति, कत्वा उस्साहमुत्तम’’न्ति.
तस्मा ¶ समाधिआदीनं उजुविपच्चनीकभावेन विसेसेन झानाधिगमस्स अन्तरायकरणतो एतानेव पहानङ्गानीति वुत्तानि. होति चेत्थ –
‘‘पच्चनीका यतो पञ्च, समाधादीनमेत्थ हि;
झानन्तरायिका तस्मा, पहानङ्गे नियामिता’’ति.
एवमिदं पहानङ्गवसेन दस्सेत्वा इदानि सम्पयोगङ्गवसेन दस्सेतुं ‘‘वितक्क…पे… सम्पयुत्त’’न्ति वुत्तं. तत्थ वितक्कादयो वचनत्थलक्खणादिवसेन उपरि आगमिस्सन्ति. यस्मा पन इमेसु उप्पन्नेसु झानं उप्पन्नं नाम होति, तेनस्स इमानि सम्पयोगङ्गानीति वेदितब्बानि, तस्मा न एतेहि ¶ समन्नागतं अञ्ञदेव झानं नाम अत्थीति गहेतब्बं. यथा पन नेमिआदिअङ्गसमुदाये रथादिवोहारो होति, एवं झानङ्गसमुदाये झानवोहारो. वुत्तम्पि हेतं विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति (विभ. ५६९). कस्मा पन अञ्ञेसुपि फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु इमानियेव पञ्च झानङ्गवसेन वुत्तानीति? वुच्चते – उपनिज्झानकिच्चवन्तताय, कामच्छन्दादीनं उजुपटिपक्खभावतो च. वितक्को हि आरम्मणे चित्तं अभिनिरोपेति, विचारो अनुबन्धति. एवं झानाधिगमस्स विसेसपच्चयभूतेहि तेहि अविक्खेपाय समादहितपयोगस्स चेतसो पयोगसम्पत्तिसमुट्ठाना पीति पीणनं, सुखञ्च उपब्रूहनं करोति. अथ नं ससम्पयुत्तधम्मं एतेहि अभिनिरोपनानुबन्धनपीणनउपब्रूहनेहि अनुग्गहिता एकग्गता समाधानकिच्चेन अत्तानं अनुवत्तापेन्ती एकत्तारम्मणे समं, सम्मा च आधियति, इन्द्रियसमतावसेन समं, पटिपक्खधम्मानं दूरीभावेन लीनुद्धच्चाभावेन सम्मा च ठपेतीति एवमेतेसमेव उपनिज्झानकिच्चं आवेणिकं. कामच्छन्दादिपटिपक्खभावेन पन सयमेव वक्खति. एवं उपनिज्झानकिच्चवन्तताय, कामच्छन्दादीनं उजुपटिपक्खभावतो च इमेयेव पञ्च झानङ्गभावेन ववत्थिताति. यथाहु –
‘‘उपनिज्झानकिच्चत्ता, कामादिपटिपक्खतो;
सन्तेसुपि च अञ्ञेसु, पञ्चेव झानसञ्ञिता’’ति.
देसनाक्कमतो, महग्गतधम्मेसु पठमं अधिगन्तब्बतो च पठमं, पठमं समापज्जितब्बन्तिपि ¶ पठमन्ति वदन्ति. तं पन न एकन्तलक्खणं झानपटिलोमादिवसेन समापज्जने असम्भवतो.
पुरिमपच्छिमचित्तेसु उप्पज्जमानस्सापि अप्पनाक्खणे अनुप्पज्जनतो वितक्को विप्पहीनो एतस्स, ततो वा एतं विप्पहीनन्ति ¶ वितक्कविप्पहीनं. भावनाय हि पहीनत्ता वितक्को झानक्खणे नुप्पज्जति. असंकिलिट्ठसभावत्ता पन उपचारभावनाय च तं पहातुं असमत्थभावतो पुरिमभागे, पच्छाभागे च अपच्चनीकचित्तप्पवत्तितो उप्पज्जतियेवाति.
ननु च ‘‘असंकिलिट्ठसभावत्ता’’ति वुत्तं, अथ कथं झानेन एस पहीयति? न हि कुसलेहि असंकिलिट्ठधम्मस्स पहानं अत्थि रागादिसंकिलिट्ठानं पापधम्मानमेतस्स उजुपटिपक्खभावतोति? वुच्चते – असंकिलिट्ठसभावस्सापि एतस्स ओळारिकताय दुब्बलभावतो झानक्खणे अनुप्पत्तिसभावापादनत्थं तत्थ निकन्तिविक्खम्भनवसेन दुतियज्झानभावना होतीति तस्सा बलेन तं झानक्खणे अनुप्पज्जन्तं निकन्तिविक्खम्भनवसेन वा विक्खम्भितं पहीनं नाम होति. यदि एवं उपचारेनपि निकन्ति विक्खम्भीयतीति तत्थपिस्स पहानं सिया, यथा पठमज्झानस्स उपचारे नीवरणानीति? नयिदमेवं, नीवरणप्पहानस्स विय वितक्कारम्मणिकनिकन्ति विक्खम्भनस्स उपचारेन सातिसयं अनिप्फज्जनतो. सातिसयञ्हि तत्थ निकन्तिप्पहानं अप्पनाय एव होति, तस्मा यदवोचुम्हा ‘‘उपचारभावनाय च तं पहातुं असमत्थभावतो’’ति, तं सुट्ठु उपपरिक्खित्वा वुत्तन्ति दट्ठब्बं. ‘‘विचारविप्पहीन’’न्तिआदीसुपि वुत्तनयानुसारेन अत्थो दट्ठब्बो. दुतियज्झानेयेव पहीनस्स वितक्कस्स इध अप्पवत्तिमत्तदस्सनत्थं ‘‘वितक्कविचारविप्पहीन’’न्ति वितक्क-ग्गहणं कतं. एवं ‘‘वितक्कविचारपीतिविप्पहीन’’न्तिआदीसुपि.
यथासम्भवन्ति पथवीकसिणादीसु यं यं आरम्मणं यस्स यस्स सम्भवति, तदनतिक्कमतो. कसिणानापानेसु हि पञ्चेव झानानि पवत्तन्ति, असुभकायगतासतीसु पठमज्झानं, अनुपेक्खाब्रह्मविहारेसु पञ्चमज्झानवज्जानि, उपेक्खाब्रह्मविहारे पञ्चमज्झानन्ति.
पथवीकसिणादीसूति ¶ ¶ एत्थ आदि-ग्गहणेन केवलं आपोकसिणादीनमेव, अथ खो असुभादीनम्पि अप्पनावहकम्मट्ठानानं सङ्गहोति दट्ठब्बं. एत्थ च अभिभायतनविमोक्खझानानि पवत्ताकारमत्ततो भिन्नानि, आरम्मणतो पन कसिणायतनानेव होन्तीति कसिणायतनझानेहेव तानि सङ्गहितानि. ‘‘यथासम्भवं…पे… अनेकविध’’न्ति वा वचनेन रूपावचरज्झाने सब्बोपि लब्भमानकभेदो सङ्गहितोति अभिभायतनविमोक्खझानानि विसुं न वुत्तानि, तानि पन सरूपतो एवं वेदितब्बानि.
तत्थ ञाणुत्तरस्स योगावचरस्स पथवीकसिणादिआरम्मणं अभिभवित्वा ‘‘न मेत्थ अप्पनानिब्बत्तने भारो’’ति पटिपन्नस्स निमित्तुप्पत्तितो उद्धं दुतियततियवीथियं, चतुत्थपञ्चमवीथियं वा पटिलद्धं झानं अभिभायतनं नाम. तञ्हि आरम्मणं अभिभवतीति अभिभू, योगिनो सुखविसेसानं अधिट्ठानताय, मनायतनधम्मायतनपरियापन्नताय वा आयतनन्ति अभिभायतनं, अभिभवितब्बं वा अभिभू, आलम्बणं, तं आयतनमस्साति अभिभायतनं. अथ वा आलम्बणाभिभवनतोयेव अभिभू, परिकम्मं, ञाणं वा, तं आयतनं कारणमस्साति अभिभायतनं. परिकम्मं, ञाणं वा आलम्बणं अभिभवित्वा पवत्तमानं उपचारुप्पत्तितो पञ्चमवीथिमनतिक्कमित्वा अप्पनं निब्बत्तेति. पञ्चमवीथितो परं निब्बत्तं पन अभिभवितुकामताय निब्बत्तितम्पि अभिभायतनं नाम न होति. सामञ्ञगतिया पन कसिणायतनमेव होति. इममेव हि सीघतरप्पवत्तिं सन्धाय अट्ठकथायं ‘‘तानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेती’’ति (ध. स. अट्ठ. २०४) वुत्तं. ननु च अट्ठकथायं यथारुतवसेनेव अत्थो कस्मा न गय्हति. ‘‘सह निमित्तुप्पादेनेवा’’ति (ध. स. अट्ठ. २०४) हि वुत्तत्ता निमित्तुप्पत्तिया सहुप्पन्नं झानमभिभायतनन्ति ¶ विञ्ञायतीति? नयिदमेवं, निमित्तुप्पादेन सह अप्पनाय असम्भवतो. निमित्तुप्पादोति हि इध पटिभागनिमित्तस्स उप्पत्ति तदारम्मणस्स वा उपचारज्झानस्स, किं ताव पटिभागनिमित्तुप्पत्तिया सह अप्पनाय निब्बत्ति उपचारज्झाने असति तस्सा असम्भवतो, नापि उपचारज्झानेन सह एकवीथियं निब्बत्ति तस्सा उपचारभावनापबन्धसेवितब्बभावेन तदा असम्भवतो, तस्मा नातिचिरायनप्पवत्तिदस्सनत्थं समीपिम्हि समीपकारीयूपचारेन अट्ठकथायं तथा वुत्तन्ति वेदितब्बं. यदि निमित्तुप्पत्तितो नातिचिरप्पवत्तमभिभायतनं, कथं तस्स दन्धाभिञ्ञाखिप्पाभिञ्ञाभेदो पाळियं वुत्तोति? वुच्चते – चतुत्थपञ्चमजवनवीथियं उप्पन्नं चिरकालनिब्बत्तिताय दन्धाभिञ्ञं, दुतियततियवीथियं ¶ उप्पन्नं तब्बिपरीतलक्खणताय खिप्पाभिञ्ञन्ति. केचि पन ‘‘अभिभायतनं नाम वसिभावप्पत्तमेव, नेतर’’न्ति वदन्ति, तं तेसं मतिमत्तं, वसिभावप्पत्तिया निमित्तुप्पत्तितो दूरतरभावेन ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेती’’ति अट्ठकथावचनेन सह विरुज्झनतो.
अपिच वसिभावप्पत्तं झानं अभिभवनकारणनिरपेक्खं वसिभावबलेनेव सक्कच्चं समापज्जितुं न सक्काति न तं अभिभायतनं नाम होति, तस्मा अप्पत्तवसिभावा पठमुप्पन्नायेव अभिभायतनन्ति निट्ठमेत्थ गन्तब्बं. यदि एवं कथं ‘‘अप्पमाणं परित्तारम्मणं, अप्पमाणं अप्पमाणारम्मण’’न्ति (ध. स. २१२-२१३) अभिभायतनदेसनायं वुत्तं. वसिभावप्पत्तञ्हि झानं अप्पमाणन्ति वुच्चति. इदञ्च उप्पन्नमत्तत्ता परित्तमेवाति? नायं दोसो. पठमं अभिभायतनवसेन पटिलद्धज्झानं पच्छा वसिभावप्पत्तम्पि अभिभायतननाममेव लभतीति वसिभावप्पत्तमभिभायतनं अप्पमाणं, इतरं परित्तं.
अथ ¶ वा वसिभावप्पत्तं अप्पमाणन्ति उक्कंसगतिपरिग्गहवसेन वुच्चति. तं पन यं बलवतरं, तं अप्पमाणन्ति इमस्स अत्थस्स उपलक्खणं कत्वा वदन्ति. बलवभावनिबन्धनं अप्पमाणत्तं. बलवभावो च पठमअप्पनावारतो पच्छिमपच्छिमअप्पनावारानं बलवताय अवसितापत्तेपि झाने सम्भवतीति बलवन्तं अप्पमाणं, इतरं परित्तन्ति एवं अवसितापत्तेपि झाने अप्पमाणादिभावो वेदितब्बो. अथ वा अप्पनाय बलवभावो नाम उपचारस्स बलवताय सति होति. उपचारञ्च तं बलवं, यं सहसा अप्पनं उप्पादेतुं सक्कुणेय्य, तस्मा खिप्पाभिञ्ञानं द्विन्नं अभिभायतनझानानं उपचारवीथिया अनन्तरं दुतियवीथियं उप्पन्नं उपचारज्झानस्स बलवताय सयम्पि बलवतरन्ति अप्पमाणं नाम होति. दुतियवीथिमतिक्कमित्वा ततियवीथियं उप्पन्नं तदितरसभावताय परित्तं. तथा दन्धाभिञ्ञानं चतुत्थवीथियं उप्पन्नं अप्पमाणं. पञ्चमवीथियं उप्पन्नं परित्तन्ति. अथ वा यत्थ कत्थचि अप्पनावीथियं पञ्चमं उप्पज्जनकअप्पनातो चतुत्थं उप्पज्जमानाय बलवभावोति तंवसेनापेत्थ परित्तअप्पमाणता वेदितब्बा.
तं पनेतं गणनतो अट्ठविधं होति. यथाह –
‘‘अज्झत्तं ¶ अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य जानामि पस्सामि. नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि, तानि अभिभुय्य जानामि पस्सामि. पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. लोहितानि लोहितवण्णानि लोहितनिदस्सनानि ¶ लोहितनिभासानि. ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होती’’ति (दी. नि. २.१७३; ३.३३८; म. नि. २.२४९; अ. नि. १.४२७-४३४; ८.६५).
तत्थ अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तेसु केसादीसु परिकम्मअप्पनासञ्ञाविरहितो. बहिद्धा रूपानि पस्सतीति बहिद्धा अट्ठसु कसिणेसु, चतूसु भूतकसिणेसु एव वा कतपरिकम्मकताय परिकम्मवसेन चेव अप्पनावसेन च तानि बहिद्धा अट्ठ, चत्तारि वा कसिणरूपानि पस्सति. परित्तानीति अमहन्तानि. अभिभुय्याति यथा महग्घसो सम्पन्नगहणिको पुरिसो कटच्छुमत्तं भत्तं लभित्वा ‘‘किं एत्थ भुञ्जितब्बं भत्तं अत्थी’’ति सङ्कड्ढित्वा सब्बं एककबळमेव करोति, एवमेव ञाणुत्तरिको पुग्गलो विसदञाणो ‘‘किं एत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’’ति तानि रूपानि परिकम्मेन, ञाणेन वा अभिभवित्वा समापज्जति. हेट्ठा वुत्तनयेन सीघं अप्पनं निब्बत्तेति. ‘‘जानामि पस्सामी’’ति इमिना पनस्स पुब्बाभोगो कथितो, तदागमनतो च अन्तोसमापत्तियं चित्ताभिसङ्खारो. इतरथा अनेन आभोगमत्ते कथिते तेन साधितब्बं झानं न वुत्तं होति, अभिभायतनदेसनावायं झानविसयाति. आगमट्ठकथासु पन समापत्तितो वुट्ठितस्स पुब्बभागभावनावसेन झानक्खणे पवत्तमभिभवनाकारं गहेत्वा पवत्तमाभोगं सन्धाय –
‘‘इमिना पनस्स आभोगो कथितो. सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तिय’’न्ति ¶ (दी. नि. अट्ठ. २.१७३; म. नि. अट्ठ. २.२४९; अ. नि. अट्ठ. ३.८.६५) वुत्तं.
दुतिये ¶ सुवण्णदुब्बण्णानीति परिसुद्धापरिसुद्धवण्णानि. परिसुद्धानि हि नीलादीनि सुवण्णानि, अपरिसुद्धानि दुब्बण्णानीति इध अधिप्पेतानि.
ततिये अप्पमाणानीति वुद्धिप्पमाणानि विपुलानि खलमण्डलादीनि. वड्ढनवसेन पनेत्थ अप्पमाणता न गहिता कसिणवड्ढनस्स इध असम्भवतो. कसिणस्स हि द्वे वड्ढनभूमियो उपचारभूमि, अप्पनाभूमि वा. तत्थ न ताव इध उपचारभूमियं वड्ढनं सम्भवति. निमित्तुप्पत्तिया समकालं विय उप्पज्जमाने झाने कुतो तस्स ओकासोति, नापि अप्पनाभूमियं. वड्ढितस्स पठमुप्पन्नझानारम्मणता न युज्जति, तस्मा सभावमहन्तानेव आलम्बणानि इध अप्पमाणानीति अधिप्पेतानि. केचि पन ‘‘वड्ढितवसेनेव अप्पमाणानीति गहेत्वा पठमं अभिभवनिच्छाय अभावेन वड्ढेत्वा पच्छा अभिभवनिच्छाय सति अभिभवनाकारेन पवत्तो तस्मिं अप्पनं निब्बत्तेतीति अप्पनं पटिलभित्वा वड्ढितनिमित्तेसु इदं अभिभायतनं वुत्त’’न्ति वदन्ति.
चतुत्थे अभिभुय्याति अभिभवित्वा. यथा नाम सम्पन्नगहणिको महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘‘‘अञ्ञोपि होतु, अञ्ञोपि होतू’ति किं एस मय्हं करिस्सती’’ति न तं महन्ततो पस्सति, एवमेव ञाणुत्तरो विसदञाणो पुग्गलो ‘‘‘किं एत्थ समापज्जितब्बं, नयिदं अप्पमाण’न्ति मय्हं चित्तेकग्गताकरणे भारो’’ति अभिभवित्वा समापज्जति. वुत्तनयेनेव अप्पनं निब्बत्तेति.
पञ्चमे नीलानि…पे… नीलनिभासानीति एतानि परियायनामानीति तत्थ ‘‘नीलानी’’ति सब्बसङ्गाहकवसेन वुत्तं. एत्तकेयेव पन वुत्ते तंयोगतो तब्बोहारेन गुणयुत्तेपि पसङ्गो सियाति तन्निवारणत्थं ‘‘नीलवण्णानी’’ति वण्णवसेन वुत्तं. एवम्पि हि बहुब्बीहिवसेन गुणोपि पसङ्गो होतीति ‘‘नीलनिदस्सनानी’’ति निदस्सनवसेन वुत्तं ¶ . निदस्सितब्बञ्हि निदस्सनं, चक्खुना दट्ठब्बं रूपं. ततो सेतादिनिवारणत्थं नील-सद्देन सह समासो कतोति अपञ्ञायमानचीवरानि असम्भिन्नवण्णानि एकनीलानेव हुत्वा दिस्समानानीति ¶ वुत्तं होति. ‘‘नीलनिभासानी’’ति इदं पन ओभासवसेन वुत्तं, नीलोभासानि नीलप्पभायुत्तानीति अत्थो. एतेन तेसं सुविसुद्धत्तं दस्सेति. ‘पीतानी’’तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो. अट्ठसु चेतेसु पुरिमं अभिभवनाकारेन वण्णाभोगरहितानि अट्ठपि कसिणानि परित्तानि आरम्मणं कत्वा उप्पन्नं सन्धाय वुत्तं. ततियं तथा अप्पमाणानि. दुतियचतुत्थानियेव द्वे वण्णाभोगसहितानि आरब्भ उप्पन्नं, न पन वण्णकसिणवसेन उप्पन्नं तस्स विसुं वक्खमानत्ता.
पञ्चमादीनि पन तेसु कताधिकारे सन्धाय सुविसुद्धवण्णवसेनेव देसितानि. न हि तेसं अभिभवनस्स परित्तता, अप्पमाणता वा कारणं, अथ खो सुविसुद्धनीलादिभावो. तत्थ हि ते कताधिकाराति. ननु च आगमट्ठकथासु ‘‘सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तअप्पमाणवसेनेव इमानि अभिभायतनानि देसितानी’’ति (दी. नि. अट्ठ. २.१७३; म. नि. अट्ठ. २.२४९; अ. नि. अट्ठ. ३.८.६५) वुत्तन्ति? सच्चं, तं पन आगमे अभिभायतनानं अञ्ञथा आगतत्ता वुत्तं. तत्थ हि –
‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानि, अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति (दी. नि. २.१७३; ३.३३८; म. नि. २.२४९; अ. नि. १.४२७-४३४; ८.६५) –
एवं चत्तारियेव अभिभायतनानि आगतानि, तस्मा तदट्ठकथासु वण्णाभोगे विज्जमाने अविज्जमानेपि परित्तअप्पमाणतावसेनेव ¶ इमेसं देसितभावो वुत्तो. परित्तअप्पमाणता हि इमेसु चतूसु अभिभवनस्स कारणं वण्णाभोगे विज्जमाने अविज्जमानेपीति. ननु च सब्बत्थ ‘‘सुवण्णदुब्बण्णानी’’ति वचनतो वण्णाभोगसहितानियेव तत्थ गहितानीति? तं न, वण्णाभोगरहितानि, सहितानि च सब्बानि परित्तानि एकतो कत्वा ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा ‘‘अप्पमाणानि सुवण्णदुब्बण्णानी’’ति. यदि एवं कथं विसिट्ठानं वण्णाभोगरहितानं, सहितानञ्च एकज्झं मनसिकारो, न एकज्झं, विसुंयेव तेसं मनसिकारो. यदि एवं विसुं कथमेकत्तन्ति? परित्तभावसामञ्ञतो. यदि एवं सुवण्णदुब्बण्ण-ग्गहणमतिरिच्चति ¶ अवसिट्ठोति? नातिरिच्चति परियायदेसनाभावतो. अत्थि हि एस परियायो, यदिदं वण्णाभोगजनिताजनितं विसेसं अग्गहेत्वा परित्तभावसामञ्ञेन एकत्तं नेत्वा ‘‘परित्तानि अभिभुय्या’’ति वत्वा पुन तदन्तोगधमेव पभेदं विनेय्यवसेन दस्सेतुं तानि च कदाचि वण्णवसेन आवज्जितानि होन्ति, ‘‘सुवण्णदुब्बण्णानि अभिभुय्या’’ति वत्तब्बताय वण्णाभोगरहितानि, सहितानि च विसुं मनसि कत्वा उभयत्थापि वण्णाभोगरहितपरित्ताभिभवने, तंसहितपरित्ताभिभवने च परित्ताभिभवनसामञ्ञं गहेत्वा एकत्तं कतन्ति. अभिधम्मे पन निप्परियायदेसनत्ता वण्णाभोगरहितानि, सहितानि च विसुं वुत्तानि. अत्थि हि उभयत्थाभिभवनविसेसोति. होतु ताव, एवं सुत्ताभिधम्मपाठविसेसतो अट्ठकथाय पाठभेदे पन को अधिप्पायोति? वुच्चते – सुत्तन्ते हि पठमविमोक्खं द्वेधा भिन्दित्वा पठमदुतियअभिभायतनानि वुत्तानि, परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो विज्जतीति ‘‘अज्झत्तं रूपसञ्ञी’’ति अभिभायतनद्वयं वुत्तं.
ततियचतुत्थअभिभायतनेसु ¶ दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो, इध पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि. सब्बानि च विमोक्खकिच्चानि विमोक्खदेसनाय वुत्तानि, तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति सुत्ते आगतस्स अभिभायतनद्वयस्स अभिधम्मे अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति. अवस्सञ्चेतं एव सम्पटिच्छितब्बं, न सम्पटिच्छन्तेहि सुत्ताभिधम्मपाठभेदे अञ्ञं कारणं वत्तब्बं. अथ किमेत्थ वत्तब्बं, ननु अट्ठकथायमेव ‘‘कस्मा पन यथा सुत्तन्ते ‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानी’तिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ता’’ति वत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वुत्तन्ति? न तं तस्स कारणवचनं, अथ खो कत्थचि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स च कारणवचनं. तेनेव हि तत्थ वा इध वा ‘‘बहिद्धा रूपानियेव अभिभवितब्बानी’’ति तत्थेव वुत्तं, अनभिभवनीयता च अज्झत्तरूपानं बहिद्धा रूपानि विय अविभूतत्ता. न हि सुट्ठु विभूतभावमन्तरेन ञाणुत्तरानं आरम्मणाभिभवनं सम्भवतीति. ननु च अट्ठकथायं पाठद्वयविसेसस्स देसनाविलासो कारणभावेन वुत्तोति? सच्चं वुत्तो, सो च यथावुत्तववत्थानवसेनेव वेदितब्बो ¶ . देसनाविलासो हि नाम विनेय्यज्झासयानुरूपं विज्जमानस्सेव परियायस्स विभावनं, न यस्स कस्सचीति. एवं ताव अभिभायतनं वेदितब्बं.
तत्थ ¶ विमोक्खोति पटिलद्धज्झानस्स झानं समापज्जितुकामतावसप्पवत्तजवनवीथिसमनन्तरमेव पितुअङ्के विस्सट्ठअङ्गपच्चङ्गस्स विय दारकस्स आरम्मणे निरासङ्कमेव हुत्वा पठमकप्पना विय च लहुं अवुट्ठहित्वा अन्तमसो चतुपञ्चचित्तक्खणतो अनोसक्कित्वा आरम्मणे अभिरतिवसेन पवत्तस्स वसिभावप्पत्तस्स झानस्सेतं अधिवचनं. तञ्हि कसिणायतनवसेन वा अभिभायतनवसेन वा उप्पन्नं पच्चनीकधम्मेहि सुट्ठु विमुत्तत्ता, आरम्मणे अधिमुत्तताय च ‘‘विमोक्खो’’ति वुच्चति. वुत्तम्पि चेतं अट्ठकथायं –
‘‘केनट्ठेन पन विमोक्खो वेदितब्बोति? अधिमुच्चनट्ठेन. को अयं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु विमुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठो’’ति (ध. स. अट्ठ. २४८).
यदि वसिभावप्पत्तमेव विमोक्खो, कथमस्स आरम्मणचतुक्के परित्तता पाळियं वुत्ता. अवसितापत्तञ्हि झानं परित्तन्ति वुच्चतीति? नायं दोसो, परिपुण्णवसिभावप्पत्तं सन्धाय अपरिपुण्णवसिभावप्पत्तस्स परित्तभावेन तत्थ अधिप्पेतत्ता, तस्मा वसिभावप्पत्तमेव झानं विमोक्खो नाम, न इतरं. इतरं पन यदि कसिणायतनवसेन उप्पन्नं, कसिणायतनं. अथ अभिभायतनवसेन, अभिभायतनमेवाति. केचि पन ‘‘पठमअप्पनातो पच्छिमपच्छिमाय पटिपक्खतो सुट्ठु विमुत्तत्ता कसिणायतनवसेन, अभिभायतनवसेन च उप्पन्नं पठमकप्पनं ठपेत्वा सेसं विमोक्खोयेवा’’ति वदन्ति.
तं पनेतं गणनतो तिविधं. यथाह –
‘‘रूपी ¶ रूपानि पस्सति, अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति, सुभन्तेव अधिमुत्तो होती’’ति (दी. नि. २.१७४; ३.३३९; पटि. म. १.२०९).
तत्थ ¶ रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं, तदस्स अत्थीति रूपी. रूपानि पस्सतीति बहिद्धापि नीलकसिणादिरूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धवत्थुकेसु कसिणेसु झानपटिलाभो दस्सितो. अज्झत्तं अरूपसञ्ञीति अज्झत्तं नरूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव पटिलद्धज्झानता दस्सिता. ‘‘सुभ’’न्ति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि. तत्थ किञ्चापि अन्तोअप्पनायं ‘‘सुभ’’न्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभकसिणं आरम्मणं कत्वा विहरति, सो यस्मा ‘‘सुभ’’न्ति अधिमुच्चनवसेन पठमज्झानं उपसम्पज्जित्वा विहरति, तथा दुतियादीनि, तस्मा एवं देसना कताति. पटिसम्भिदामग्गे पन ‘‘इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (पटि. म. १.२१२) ब्रह्मविहारवसेन सुभविमोक्खो वुत्तो. धम्मसङ्गणियं पन ब्रह्मविहारानं विसुंयेव आगतत्ता तं नयं पटिक्खिपित्वा सुनीलकादिवसेनेव सुभविमोक्खो अट्ठकथायं अनुञ्ञातोति इधापि तत्थ वुत्तनयेनेव ववत्थानं कतन्ति एवं ताव विमोक्खझानं वेदितब्बं.
यथानुरूपन्ति हीनादिअनुरूपं. पठमज्झानञ्हि हीनं कप्पस्स ततियभागायुके ब्रह्मपारिसज्जे उपपत्तिं निप्फादेति, मज्झिमं उपड्ढकप्पायुके ब्रह्मपुरोहिते, पणीतं एककप्पायुके महाब्रह्मे. तथा दुतियज्झानं, ततियज्झानञ्च हीनं द्विकप्पायुके परित्ताभे, मज्झिमं चतुकप्पायुके अप्पमाणाभे, पणीतं अट्ठकप्पायुके आभस्सरे. चतुत्थज्झानं हीनं ¶ सोळसकप्पायुके परित्तासुभे, मज्झिमं द्वत्तिंसकप्पायुके अप्पमाणसुभे, पणीतं चतुसट्ठिकप्पायुके सुभकिण्हे. पञ्चमज्झानं पन तिविधम्पि पञ्चकप्पसतायुके वेहप्फले उपपत्तिं निप्फादेति, तदेव तित्थियेहि सञ्ञाविरागवसेन भावितं पञ्चकप्पसतायुकेयेव असञ्ञसत्ते. अनागामीहि पन पुथुज्जनादिकाले पच्छापि भावितं सद्धादिइन्द्रियाधिमुत्ततानुक्कमेन यथाक्कमं सहस्सद्विसहस्सचतुसहस्सअट्ठसहस्ससोळससहस्सकप्पायुकेसु अविहाअतप्पासुदस्सासुदस्सीअकनिट्ठनामकेसु पञ्चसुद्धावासेसु उपपत्तिं निप्फादेतीति एवमेतं यथानुरूपं सोळसरूपावचरब्रह्मलोकूपपत्तिनिप्फादकन्ति आह ‘‘यथानुरूपं…पे… होती’’ति.
यस्मा पन रूपभवेपि पवत्तियं लभितब्बा उपभोगसम्पत्ति कामावचरस्सेव फलं, तस्मा ¶ इध ‘‘भवभोगसम्पत्तिं निप्फादेती’’ति अवत्वा उपपत्तिनिप्फादनमेव वुत्तन्ति दट्ठब्बं. एत्थ च दुतियज्झानभूमिं उपादाय सब्बत्थ परिपुण्णस्स महाकप्पस्स वसेन परिच्छेदो दट्ठब्बो, पठमज्झानभूमियं पन असङ्ख्येय्यकप्पवसेन. न हि तत्थ इतरवसेन परिच्छेदो सम्भवति एककप्पेपि अविनासाभावेन महाकप्पस्स चतुत्थभागेयेव तस्स सण्ठहनतो.
रूपावचरकुसलवण्णना निट्ठिता.
अरूपावचरकुसलवण्णना
इदानि अरूपावचरकुसलस्स निद्देसावकासो अनुप्पत्तोति तन्निद्देसत्थमाह ‘‘सेसेसु पना’’तिआदि. आकासकसिणवज्जितस्स यस्स कस्सचि कसिणस्स उग्घाटनतो लद्धमाकासं कसिणुग्घाटिमाकासं. तत्थ पवत्तं विञ्ञाणन्ति आकासानञ्चायतनमाह. तञ्हि दुतियारुप्पस्स ¶ आरम्मणं होति. सब्बसोति सब्बाकारेन, रूपनिमित्तदण्डादानसम्भवदस्सनादिना सब्बेन रूपधम्मेसु, पथवीकसिणादिरूपनिमित्तेसु तदारम्मणज्झानेसु च दोसदस्सनाकारेन, तेसु एव वा रूपनिमित्तेसु निकन्तिप्पहानअसमापज्जितुकामतादिना आकारेनाति अत्थो. अथ वा सब्बसोति सब्बासं, कुसलादिभेदेन अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तरूपावचरज्झानानञ्चेव तदारम्मणानञ्च. रूपावचरज्झानम्पि हि ‘‘रूप’’न्ति वुच्चति उत्तरपदलोपेन ‘‘रूपी रूपानि पस्सती’’तिआदीसु विय. तदारम्मणम्पि कसिणरूपं पुरिमपदलोपेन ‘‘देवेन दत्तोति, बहिद्धा रूपानि पस्सती’’तिआदीसु विय, तस्मा इध रूपे रूपज्झाने तंसहगतसञ्ञा रूपसञ्ञाति गहिता, सञ्ञासीसेन वुत्तरूपावचरज्झानानमेतं अधिवचनं. ‘‘रूप’’न्ति सञ्ञा अस्साति रूपसञ्ञं, रूपनामवन्तन्ति अत्थो. तंगहितेन पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं नामन्ति दट्ठब्बं. ‘‘रूपसञ्ञान’’न्ति हि सरूपेकसेसवसेन निद्देसो कतो. समतिक्कमाति विरागा, निरोधा च. किं वुत्तं होति? एतासं कुसलविपाककिरियावसेन पञ्चदसन्नं झानसङ्खातानं रूपसञ्ञानं, एतेसञ्च पथवीकसिणादिवसेन नवन्नं आरम्मणसङ्खातानं रूपसञ्ञानं अनवसेसानं सब्बाकारेन च, तेसु एव वा निकन्तिप्पहानअसमापज्जितुकामतादिना आकारेन ¶ विरागा, निरोधा च जिगुच्छनतो चेव तप्पटिबन्धछन्दरागविक्खम्भनतो च निब्बत्तं आकासानञ्चायतनसञ्ञाय सहगतं अरूपावचरकुसलचित्तं. न हि सक्का सब्बसो अनतिक्कन्तरूपसञ्ञेन तं निब्बत्तेतुन्ति.
न केवलं एतासंयेव समतिक्कमनतो इदं निब्बत्तं, अथ खो पटिघसञ्ञादीनमत्थङ्गमादितोपीति आह ‘‘पटिघसञ्ञान’’न्तिआदि. तत्थ चक्खादीनं वत्थूनं, रूपादीनञ्च आरम्मणानं ¶ पटिघातेन अञ्ञमञ्ञसमोधानसङ्खातेन पटिहननेन उप्पन्ना सञ्ञा पटिघसञ्ञा, रूपसञ्ञादिद्विपञ्चसञ्ञानमेतं अधिवचनं. यथाह –
‘‘तत्थ कतमा पटिघसञ्ञा? रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फोट्ठब्बसञ्ञा, इमा वुच्चन्ति पटिघसञ्ञायो’’ति (विभ. ६०३).
तासं कुसलाकुसलविपाकभूतानं अत्थङ्गमा पहाना असमुप्पादा अप्पवत्तिकरणेनाति वुत्तं होति. ननु च एता रूपावचरज्झानसमापन्नस्सापि न सन्ति. न हि पठमज्झानादिसमापन्नकाले पञ्चद्वारवसेन चित्तं पवत्ततीति? सच्चमेतं, यथा पन ‘‘सुखस्स च पहाना दुक्खस्स च पहाना अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थज्झानं उपसम्पज्ज विहरती’’ति एत्थ पसंसावसेन अञ्ञत्थ पहीनानम्पि सुखदुक्खानं चतुत्थज्झाने, ‘‘सक्कायदिट्ठिविचिकिच्छानं पहाना रागदोसमोहानं तनुत्ता सकदागामिमग्गं उपसम्पज्ज विहरती’’ति एत्थ पठममग्गेयेव पहीनानं सक्कायदिट्ठादीनं दुतियमग्गे च वचनं, एवमेव इमस्मिं झाने पटिपज्जनकानं उस्साहजननत्थं इमस्स झानस्स पसंसावसेन एतासं एत्थ वचनन्ति वेदितब्बं. अथ वा किञ्चापि ता रूपावचरसमापन्नस्सापि न सन्ति, न पन पहीनत्ता न सन्ति. किञ्चरहि पच्चयाभावेन. न हि रूपावचरभावना रूपविरागाय संवत्तति, रूपायत्ता एव तासं पवत्तीति. अरूपभावना पन रूपविरागाय संवत्तति, तस्मा ‘‘ता एत्थ पहीना’’ति वत्तुं वट्टति. तथा हि एतासं इतो पुब्बे अप्पहीनत्तायेव ‘‘पठमज्झानं समापन्नस्स सद्दो कण्टको’’ति वुत्तो भगवता. इध च पहीनत्ता एव अरूपसमापत्तीनं आनेञ्जाभिसङ्खारवचनादीहि, ‘‘ये ते सन्ता विमोक्खा अतिक्कम्म रूपे ¶ अरूपा’’तिआदिना च आनेञ्जता, सन्तविमोक्खता च वुत्ता.
नानत्तसञ्ञानन्ति ¶ नानत्ते गोचरे पवत्तानं, नानत्तानं वा सञ्ञानं, वुत्तावसेसानं चतुचत्तालीसकामावचरसञ्ञानन्ति अत्थो. एता एव हि –
‘‘तत्थ कतमा नानत्तसञ्ञा? असमापन्नस्स मनोधातुसमङ्गिस्स वा मनोविञ्ञाणधातुसमङ्गिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं, इमा वुच्चन्ति नानत्तसञ्ञायो’’ति (विभ. ६०४) –
एवं विभङ्गे विभजित्वा वुत्ता. ता पन यस्मा रूपसद्दादिभेदे नानत्ते नानासभावे आरम्मणे पवत्तन्ति, यस्मा च अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा, द्वे अकुसलविपाकसञ्ञा, एकादस कामावचरकिरियसञ्ञाति एवं चतुचत्तालीसप्पभेदा नानासभावा, अञ्ञमञ्ञं असदिसा, तस्मा ‘‘नानत्तसञ्ञा’’ति वुच्चन्ति. अमनसिकाराति सब्बसो अनावज्जना असमन्नाहारा अपच्चवेक्खणहेतु जवनपटिपादकेन वा भवङ्गचित्तस्स अन्तो अकरणा ठपेत्वा कसिणुग्घाटिमाकासं नानारम्मणे चित्तस्स असङ्खरणतोति वुत्तं होति. इमिना हि नानत्तसञ्ञामनसिकारहेतूनं रूपधम्मानं समतिक्कमोपि वुत्तो, रूपज्झाने पन तदभावतो ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति न वुत्तं. अथ समतिक्कमादीनं किं नानाकरणन्ति? वुच्चते – यस्मा रूपसञ्ञा, पटिघसञ्ञा च इमिना झानेन निब्बत्तितभवेपि न विज्जन्ति, अरूपसञ्ञाय भावनाय अभावे चुतितो उद्धं उप्पत्तिरहानं रूपसञ्ञापटिघसञ्ञानं याव अत्तनो ¶ विपाकुप्पत्ति, ताव अनुप्पत्तिधम्मतं आपादियमानत्ता, पगेव पन इमं झानं समापन्नकाले, तस्मा ‘‘समतिक्कमा, अत्थङ्गमा’’ति उभयथापि तासं अभावोयेव दस्सितो. नानत्तसञ्ञासु पन या तस्मिं भवे न उप्पज्जन्ति एकन्तरूपनिस्सितत्ता, ता अनोकासताय न उप्पज्जन्ति, न अरूपभावनाय निवारितत्ता, अनिवारितत्ता च काचि उप्पज्जन्ति, तस्मा तासं अमनसिकारो अनावज्जनं अपच्चवेक्खणं जवनपटिपादकेन वा भवङ्गमनस्स अन्तो अकरणं अप्पवेसनं वुत्तं. तत्र पवत्तमानानम्पि हि झानं समापन्नस्स तासं अमनसिकारोयेव इतरथा झानसमापत्तिया अभावतो. इति सङ्खेपतो ‘‘रूपसञ्ञानं समतिक्कमा’’ति इमिना सब्बरूपावचरधम्मानं पहानं वुत्तं, ‘‘पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा’’ति सब्बेसं कामावचरचित्तचेतसिकानं पहानं, अमनसिकारो च वुत्तो, तीहि पनेतेहि समाधिस्स थिरभावो कथितोति.
आकासानञ्चायतनसञ्ञासहगतन्ति ¶ एत्थ पन नास्स अन्तोति अनन्तं, अनन्तं आकासं आकासानन्तं, कसिणुग्घाटिमाकासं, अनन्तता पन उप्पादवयन्ताभावतो अनन्तमनसिकारवसेन वा वेदितब्बा. न हि एतस्स उप्पादन्तो, वयन्तो वा पञ्ञायति असभावधम्मत्ता. सभावधम्मो हि अहुत्वा सम्भवनतो, हुत्वा च विनस्सनतो उप्पादवयन्तपरिच्छिन्नो, नेतरो. न च पनेतं मनसि करोन्तो योगावचरो तस्स परिच्छेदसङ्खातमन्तं गण्हाति, अथ खो रूपविवेकमत्तस्सेव गहणेन अनन्तफरणाकारेनेव मनसिकारं पवत्तेति, तस्मा उप्पादवयन्तविरहतो मनसिकारवसेन वा एतमनन्तन्ति वेदितब्बं. ‘‘अनन्ताकास’’न्ति च वत्तब्बे अनन्त-सद्दस्स परनिपातवसेन ‘‘आकासानन्त’’न्ति वुच्चति. आकासानन्तमेव आकासानञ्चं ¶ संयोगपरस्स त-कारस्स च-कारं कत्वा, तदेव आयतनं ससम्पयुत्तधम्मस्स झानस्स आरम्मणभावतो अधिट्ठानट्ठेन देवायतनं वियाति आकासानञ्चायतनं, तस्मिं अप्पनापत्ता सञ्ञा आकासानञ्चायतनसञ्ञा, ताय सहगतं विञ्ञाणं आकासानञ्चायतनसञ्ञासहगतं. अथ वा आकासानञ्चं आयतनमस्सा ससम्पयुत्तधम्माय सञ्ञायाति आकासानञ्चायतना, सायेव सञ्ञा, ताय झानं सहगतन्ति आकासानञ्चायतनसञ्ञासहगतं.
विञ्ञाण…पे… सहगतन्ति यदेतं पठमारुप्पविञ्ञाणं, तंसभावधम्मत्ता उप्पादादिअन्तवन्तम्पि आरम्मणकरणवसेन अनन्ताकासे फरणतो अत्तानं आरब्भ अन्तस्स अग्गहणवसेन पवत्तमनसिकारतो वा अनन्तं विञ्ञाणन्ति विञ्ञाणानन्तं, ‘‘विञ्ञाणानञ्च’’न्ति वत्तब्बे विञ्ञाणञ्च-सद्दो तदत्थे निरूळ्हो आ-कार न-कारलोपोति वा कत्वा ‘‘विञ्ञाणञ्च’’मिच्चेव वुत्तं. एवञ्च कत्वा वक्खति –
‘‘विञ्ञाणानन्तमिच्चेवं, वत्तब्बं पनिदं सिया’’ति.
अथ वा दुतियारुप्पविञ्ञाणेन अञ्चितब्बं आरम्मणवसेन पापुणितब्बन्ति विञ्ञाणञ्चं. सेसं पुरिमसदिसमेव.
आकिञ्चञ्ञा…पे… सहगतन्ति नास्स पठमारुप्पविञ्ञाणस्स किञ्चनन्ति अकिञ्चनं, अन्तमसो भङ्गमत्तम्पि अवसिट्ठं नत्थीति वुत्तं होति. सति हि भङ्गमत्तेपि तस्स सकिञ्चनता ¶ सिया. अकिञ्चनस्स भावो आकिञ्चञ्ञं, आकासानञ्चायतनविञ्ञाणाभावस्सेतं अधिवचनं. सेसं वुत्तनयमेव.
नेवसञ्ञा…पे… सहगतन्ति हेट्ठिमझानेसु विय ओळारिकाय सञ्ञाय अभावतो नेवस्स सञ्ञा अत्थीति नेवसञ्ञं, सुखुमाय च सञ्ञाय अत्थिताय नास्स सञ्ञा नत्थीति ¶ नासञ्ञं, नेवसञ्ञञ्च तं नासञ्ञञ्चेति नेवसञ्ञानासञ्ञं, चतुत्थारुप्पज्झानं. यदि एवं ‘‘नेवसञ्ञनासञ्ञ’’न्ति वत्तब्बं? सच्चमेतं. वचनसोभनत्थं पन दीघं कत्वा वुत्तं. अथ वा नेवस्स सञ्ञा नासञ्ञाति एवं एकज्झं बहुब्बीहिसमासवसेन ‘‘नेवसञ्ञानासञ्ञ’’न्ति वुत्तं. नेवसञ्ञानासञ्ञञ्च तं आयतनञ्च मनायतनधम्मायतनपरियापन्नत्ताति नेवसञ्ञानासञ्ञायतनं, तेन सम्पयुत्तं सञ्ञासहगतं नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं. अथ वा सञ्ञायेव पटुसञ्ञाकिच्चकरणे असमत्थताय नेवसञ्ञा, उण्होदके तेजोधातु विय सङ्खारावसेससुखुमभावप्पत्तिया नासञ्ञाति नेवसञ्ञानासञ्ञा, सा एव सेसधम्मानं निस्सयपच्चयताय, अधिट्ठानट्ठेन धम्मायतनपरियापन्नताय एव वा आयतनन्ति नेवसञ्ञानासञ्ञायतनं, नेवसञ्ञानासञ्ञायतनभूताय सञ्ञाय सहगतन्ति नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं.
यथानुरूपं…पे… निप्फादकन्ति ‘‘पठमारुप्पभूमिया पठमं, दुतियारुप्पभूमिया दुतिय’’न्तिआदिना अत्तनो अनुरूपवसेन चतूसु अरूपभूमीसु उपपत्तिसाधकं. तासु पन पठमा वीसतिसहस्सकप्पायुका होति, दुतिया चत्तालीससहस्सकप्पायुका, ततिया सट्ठिसहस्सकप्पायुका, चतुत्था पन चतुरासीतिसहस्सकप्पायुकाति वेदितब्बं.
अरूपावचरकुसलवण्णना निट्ठिता.
लोकुत्तरकुसलवण्णना
एवं तिविधम्पि लोकियकुसलं निद्दिसित्वा इदानि लोकुत्तरकुसलं निद्दिसन्तो आह ‘‘इतरं ¶ पना’’तिआदि. लुज्जनपलुज्जनट्ठेन ¶ लोको, सो तिविधो – सङ्खारलोको सत्तलोको भाजनलोकोति. ततो इदं उत्तरतीति लोकुत्तरं. चत्तारोपि हि मग्गा उपादानक्खन्धसङ्खातसङ्खारलोकतो उत्तरन्ति अनासवभावेन. सत्तलोकेसु च सोतापत्तिमग्गो अनरियलोकतो उत्तरति, सकदागामिमग्गो सोतापन्नलोकतो, अनागामिमग्गो सकदागामिलोकतो, अरहत्तमग्गो अनागामिलोकतो उत्तरति. भाजनलोकेसु पन पठममग्गो अपायलोकतो उत्तरति, सकदागामिमग्गो कामलोकेकदेसतो, अनागामिमग्गो सकलकामलोकतो, अरहत्तमग्गो रूपारूपलोकतो उत्तरति. इति चतुब्बिधम्पि मग्गचित्तं तिविधलोकतो उत्तरतीति लोकुत्तरं, कुच्छितसलनादितो पन कुसलं, चिन्तनादितो चित्तञ्चाति लोकुत्तरकुसलचित्तं. फलं पन लोकतो उत्तिण्णत्ता लोकुत्तरं, उभयम्पि वा सह निब्बानेन उपादानक्खन्धसङ्खातलोकतो उत्तरं विसिट्ठतरन्ति लोकुत्तरं. यथाह ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०).
नियतानियतवत्थुकभेदतोति सोतापत्तिमग्गस्स परतोघोसपच्चयेन विना अनुप्पज्जनतो अरूपभवे सम्भवो नत्थीति तं नियतवत्थुकं, इतरं पन सत्तविधम्पि परतोघोसं विनापि विपस्सनाबलेनेव निप्फज्जनतो तत्थापि सम्भवतीति अनियतवत्थुकं.
तीहि…पे… तिविधन्ति लोकुत्तरविमोक्खानं द्वारभावतो विमोक्खमुखसङ्खाताहि सुञ्ञतानुपस्सनादीहि तीहि वुट्ठानगामिनिविपस्सनाहि पत्तब्बतो इदं लोकुत्तरकुसलं तिविधं सुञ्ञतं अनिमित्तं अप्पणिहितन्ति. कतमे पन ¶ ते लोकुत्तरविमोक्खाति? नव लोकुत्तरधम्मा. यथाह ‘‘चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि निब्बानञ्च, अयं अनासवो विमोक्खो’’ति (पटि. म. १.२१३). इमानि हि संकिलेसधम्मेहि सुट्ठु विमुत्तत्ता विमोक्खा नाम. तानि पन पच्चेकं सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खोति तिविधानि. यथाह ‘‘तयोमे, भिक्खवे, विमोक्खा – सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो’’ति (पटि. म. १.२०९). इध पन कुसलाधिकारत्ता चतुमग्गसङ्खातायेव लोकुत्तरधम्मा अधिप्पेता.
सुञ्ञतादिनामलाभो च नेसं आगमनतो, सगुणतो, आरम्मणतो च वेदितब्बो. तथा हि ¶ आगच्छति मग्गो, फलञ्च एतेनाति आगमनं. तञ्हि दुविधं मग्गागमनं, फलागमनञ्च. तेसु वुट्ठानगामिनिविपस्सना मग्गागमनं, अरियमग्गो फलागमनं. तत्थ मग्गस्स आगतट्ठाने मग्गागमनं गहेतब्बं, फलस्स आगतट्ठाने फलागमनं. इध पन मग्गस्स आगतत्ता मग्गागमनं गहितन्ति. ततो आगमनतो. सगुणतोति सभावतो. आरम्मणतोति आरम्मणधम्मतो.
यो हि सब्बसङ्खारानं अनत्तलक्खणपटिवेधवसप्पवत्ताय अनत्तानुपस्सनाय वसेन मग्गं पटिलभति, तस्स सा अनुपस्सना असुञ्ञत्तकरानं अत्ताभिनिवेसपच्चयानं दिट्ठेकट्ठकिलेसानं विक्खम्भितभावेन तेभूमकधम्मानं अत्तसुञ्ञताय याथावतो गहणतो सुञ्ञतानुपस्सना नाम होति. ताय पन पटिलद्धमग्गो सुञ्ञताय आगतत्ता सुञ्ञतो नाम. तेनाह ‘‘अनत्ततो मनसिकरोन्तो सुञ्ञतविमोक्खेन विमुच्चती’’ति (पटि. म. १.२२७).
यो ¶ पन सब्बसङ्खारानं अनिच्चलक्खणपटिवेधवसप्पवत्ताय अनिच्चानुपस्सनाय मग्गं पटिलभति, तस्स सा अनुपस्सना निच्चनिमित्तादिगाहकरानं किलेसानं विक्खम्भितत्ता धुवभावूपट्ठानसङ्खातनिच्चनिमित्तादिनो अग्गहणतो अनिमित्तानुपस्सना नाम. ताय पन लद्धमग्गो अनिमित्ताय आगतत्ता अनिमित्तो नाम. तेनाह ‘‘अनिच्चतो मनसिकरोन्तो अनिमित्तविमोक्खेन विमुच्चती’’ति (पटि. म. १.२२७).
यो पन सब्बसङ्खारानं दुक्खलक्खणपटिवेधवसप्पवत्ताय दुक्खानुपस्सनाय वसेन मग्गं पटिलभति, तस्स सा अनुपस्सना तण्हापणिधानस्स विक्खम्भनेन पणिधिविरहितत्ता अप्पणिहितानुपस्सना नाम. ताय पन लद्धमग्गो अप्पणिहिताय आगतत्ता अप्पणिहितो नाम. तेनाह ‘‘दुक्खतो मनसिकरोन्तो अप्पणिहितविमोक्खेन विमुच्चती’’ति. अयं तावस्स आगमनवसेन नामलाभो.
अत्तनो पन रागादीहि सुञ्ञतत्ता, निच्चनिमित्तादिविरहितत्ता, तण्हापणिधिअभावतो च सगुणतो, रागादिसुञ्ञस्सेव, निच्चनिमित्तादिविरहितस्स, पणिधिविप्पमुत्तस्स च निब्बानस्स आरम्मणकरणतो आरम्मणतो च सुञ्ञतादिविमोक्खो नाम होतीति एवमस्स सगुणारम्मणेहि नामलाभो दट्ठब्बो. सो च खो सुत्तन्तपरियायेनेव, नो अभिधम्मपरियायेन. सुत्तन्तकथा हि परियायदेसना, इतरा निप्परियायदेसना, तस्मा सगुणारम्मणतो नामस्स सब्बसाधारणभावेन ¶ अववत्थानकरत्ता परियायभावतो सुत्तन्तपरियायेनेव लाभो, आगमनतो पन अभिधम्मपरियायेनपि ववत्थानकरभावेन निप्परियायत्ता. तेनेव हि आचरियेन ‘‘तीहि विमोक्खमुखेहि पत्तब्बतो तिविध’’न्ति विमोक्खमुखमेव धुरं कत्वा वुत्तं, न ‘‘सुञ्ञतादिनामतो तिविध’’न्ति. अनिमित्तनामं पनेत्थ ¶ आगमनतोपि सुत्तन्तपरियायेनेव लब्भति अभिधम्मे मग्गं पति अनिमित्तनामस्स अनुद्धतत्ता. अनुद्धटत्तं पन न अनुद्धरितब्बतामत्तेन, अथ खो निप्परियायतो तस्स मग्गे अलब्भनतो. किञ्चापि हि अयं विपस्सना निच्चनिमित्तं उग्घाटेन्ती पवत्तति, सङ्खारनिमित्तस्स पन अनिस्सज्जनतो न निप्परियायतो अनिमित्तनामं लभति. यं पनेतं सुत्ते –
‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति. (सु. नि. ३४४) –
मग्गस्स अनिमित्तभाववचनं, तं यथावुत्तपरियायवसेन लब्भमानं गहेत्वा वुत्तं. अभिधम्मे पन या सयम्पि निप्परियायतो अनिमित्तनामं न लभति, सा कथं मग्गस्स तं ददेय्याति मग्गस्स अनिमित्तनामं न उद्धटं. यदि एवं सुञ्ञतनामेनपि इदं समानं. अनत्तानुपस्सनापि हि किञ्चापि पुग्गलसुञ्ञतं गण्हाति, धम्मसुञ्ञतं पन न गण्हातीति सयं निप्परियायेन सुञ्ञतानुपस्सना नाम न होतीति सुञ्ञतनामम्पि मग्गस्स न ददेय्य. अथ पुग्गलसुञ्ञताग्गहणमत्तेन सयं सुञ्ञतानुपस्सना हुत्वा मग्गस्स तं ददेय्य, अनिच्चानुपस्सनापि सङ्खारनिमित्तस्स गहणेपि निच्चनिमित्तादिउग्घाटनतो सयं अनिमित्तानुपस्सना हुत्वा मग्गस्स अनिमित्तनामं ददेय्याति? न इदमेवं, निच्चादिनिमित्तुग्घाटनेन अनिमित्तभावस्स निप्परियायेन मग्गे अलब्भनतो निच्चादिनिमित्तुग्घाटनस्सपि परियायभावतो. ननु इदम्पि सब्बत्थ समानं. सुञ्ञतअप्पणिहितभावोपि हि निप्परियायेन अमग्गे न लब्भति पुग्गलसुञ्ञतग्गहणस्स, पणिधिसोसनस्स च उजुकं मग्गेनेव निप्फज्जनतो, तस्मा सुञ्ञतानुपस्सनापि अप्पणिहितानुपस्सनापि परियायेनेव तं तं नामं लभन्तीति मग्गस्स निप्परियायतो नामं न देन्तीति? न, ततो ¶ लद्धअरियमग्गस्स निप्परियायतो सम्पयुत्तधम्मवसेनेव सुञ्ञतअप्पणिहितनामसम्भवतो. कथं? ठपेत्वा बुद्धुप्पादं सरभङ्गसत्थारादिकालेपि दुब्बिजानीयभावेन सुखुमस्स अनत्तलक्खणस्स पञ्ञाय एव गोचरभावतो अनत्तानुपस्सनाय अनुपस्सनतो ¶ मग्गक्खणे पञ्ञिन्द्रियं अधिमत्तं होति. यथाह – ‘‘अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होती’’ति (पटि. म. १.२२१).
तञ्च पन सयं अत्ताभिनिवेससमुग्घाटनतो, अरियमग्गपरियापन्नत्ता च निप्परियायतोव सुञ्ञतनामं लभति. दुक्खानुपस्सनाय समाधिविपच्चनीकस्स पणिधिसङ्खातरागस्स सोसनतो तस्सा वसेन अनुपस्सन्तस्स मग्गक्खणे समाधिन्द्रियं अधिमत्तं होति. यथाह – ‘‘दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होती’’ति. तञ्च पन सयं पणिधिसोसनतो, अरियमग्गपरियापन्नत्ता च निप्परियायतोव अप्पणिहितनामं लभति. सब्बसङ्खारानं पन अनिच्चभावं आगमनतो सुत्वा पच्छा सयं पच्चक्खतो पस्सतो ‘‘अनिच्चमेव वत सो भगवा ‘अनिच्च’न्ति आहा’’ति भगवति सद्धाबाहुल्लपटिलाभतो अनिच्चानुपस्सनाय मनसिकरोतो मग्गक्खणे सद्धिन्द्रियं अधिमत्तं होति. यथाह – ‘‘अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होती’’ति. तं पन सयं सङ्खारनिमित्ततो वुट्ठहन्तम्पि अरियमग्गपरियापन्नं न होतीति निप्परियायतो अनिमित्तनामं न लभति, तस्मा यथा कायकम्माधिकं चित्तं ‘‘कायकम्म’’न्ति वुच्चति, एवं सुञ्ञतसङ्खातपञ्ञिन्द्रियाधिमत्तो मग्गो सुञ्ञतनामं लभति, अप्पणिहितसङ्खातसमाधिन्द्रियाधिमत्तो अप्पणिहितनामं, सद्धिन्द्रियाधिमत्तो पन सद्धाय अनिमित्तनामालाभतो सयम्पि तं न लभति. यदि सम्पयुत्तधम्मवसेन सुञ्ञतादिनामालाभो, अथ कथं ‘‘आगमनतो’’ति ¶ वुत्तं? सच्चं, आगमनतो अधिमत्तस्स पन इन्द्रियस्स वसेन लद्धनामम्पि आगमनतोव लद्धं होति.
अथ वा अभिधम्मपरियायेनपि सुञ्ञतभावो नाम पुग्गलसुञ्ञतायेवाति पुग्गलसुञ्ञतग्गाहिताय अनत्तानुपस्सनाय सुञ्ञतनामं निप्परियायतोव लब्भति. पणिधि नाम रागादिका एवाति रागादिसोसिताय दुक्खानुपस्सनाय अप्पणिहितनामम्पि निप्परियायतोव लब्भति.
निमित्तन्ति पन ठपेत्वा सुत्तन्तपरियायं अभिधम्मपरियायेन सङ्खारनिमित्तं होतीति सङ्खारनिमित्तग्गाहिताय अनिच्चानुपस्सनाय अनिमित्तनामं निप्परियायतो न लब्भति, तस्मा निप्परियायतो सुञ्ञतअप्पणिहितनामिकानं अनत्तदुक्खानुपस्सनानं वसेन पटिलद्धमग्गो आगमनतो सुञ्ञतअप्पणिहितनामं लभति, अनिमित्तनामं पन परियायतोव लभति. तेन वुत्तं ¶ – ‘‘अनिमित्तनामं पनेत्थ आगमनतोपि सुत्तन्तपरियायेनेव लब्भति अभिधम्मे मग्गं पति अनिमित्तनामस्स अनुद्धटत्ता’’ति. इति इमेसं तिण्णं विमोक्खानं पवेसनद्वारभावतो सुञ्ञतानुपस्सनादिनामिका अनत्तानुपस्सनादिका तिस्सो अनुक्कमेन बलवभावं पत्वा वुट्ठानगामिनिविपस्सनाभूता तीणि विमोक्खमुखानीति वेदितब्बानि. वुत्तञ्हेतं –
‘‘तीणि खो पनिमानि विमोक्खमुखानि लोकनिय्यानाय संवत्तन्ति, सब्बसङ्खारे परिच्छेदपरिवटुमतो समनुपस्सनताय अनिमित्ताय च धातुया चित्तसम्पक्खन्दनताय, सब्बसङ्खारेसु मनोसमुत्तेजनताय अप्पणिहिताय च धातुया चित्तसम्पक्खन्दनताय, सब्बधम्मे परतो समनुपस्सनताय सुञ्ञताय च धातुया ¶ चित्तसम्पक्खन्दनताय, इमानि तीणि विमोक्खमुखानि लोकनिय्यानाय संवत्तन्ती’’ति (पटि. म. १.२१९).
एत्थ हि परिच्छेदपरिवटुमतोति उदयब्बयवसेन परिच्छेदतो चेव परिवटुमतो च. अनिच्चानुपस्सना हि ‘‘उदयतो पुब्बे सङ्खारा नत्थी’’ति परिच्छिन्दित्वा तेसं गतिं समन्नेसमाना वयतो परं न गच्छन्ति, एत्थेव अन्तरधायन्तीति परिवटुमतो परियन्ततो समनुपस्सति. समनुपस्सनतायाति सम्मदेव अनुपस्सनताय संवत्तन्तीति सम्बन्धो. मनोसमुत्तेजनतायाति चित्तसंवेजनताय. दुक्खानुपस्सनेन हि सङ्खारेसु चित्तं संविज्जति. परतो समनुपस्सनतायाति ‘‘नाहं, न मम’’न्ति एवं अनत्ततो समनुपस्सनताय. इति इमानि तीणि पदानि अनिच्चानुपस्सनादीनं तिण्णं वसेन वुत्तानीति वेदितब्बानि. तेनेव च तदनन्तरे पञ्हाविस्सज्जने –
‘‘अनिच्चतो मनसिकरोतो खयतो सङ्खारा उपट्ठहन्ति, दुक्खतो मनसिकरोतो भयतो सङ्खारा उपट्ठहन्ति, अनत्ततो मनसिकरोतो सुञ्ञतो सङ्खारा उपट्ठहन्ती’’ति (पटि. म. १.२१९) –
वुत्तं. ननु चेत्थ अभिधम्मावतारस्स भासमानत्ता अभिधम्मपरियायेनेव विमोक्खमुखानि च ववत्थपेतुं युत्तन्ति? सच्चं, अनिच्चानुपस्सनायपि पन मग्गवुट्ठानं होतीति पकासनत्थं सुत्तन्तपरियायेनपि ¶ एकं ववत्थानं कतं, तथा वुट्ठितो पन मग्गो अभिधम्मपरियायेन सुद्धिकपटिपदायमेव सङ्गय्हतीति दट्ठब्बं.
चतुमग्गयोगभेदतोति सोतापत्तिआदीहि चतूहि अरियमग्गेहि सम्पयोगप्पभेदतो. अरियमग्गानं पन सम्मादिट्ठादिअट्ठङ्गसभावत्ता, तेसञ्च सब्बलोकुत्तरे अत्थिताय ¶ भङ्गवसेन अभेदेपि इन्द्रियानं अपाटवपाटवतरतमभावेन सच्छिकिरियाविसेसतो किलेसानं पहानभेदो होतीति तंवसेन चतुब्बिधता दट्ठब्बा. तेनेवाह ‘‘सक्कायदिट्ठिविचिकिच्छा’’तिआदि. सति विज्जमाने पञ्चक्खन्धसङ्खाते काये दिट्ठि सक्कायदिट्ठि, सयं वा तत्थ सति दिट्ठि सक्कायदिट्ठि, पञ्चसु खन्धेसु अत्तत्तनियाभिनिवेसवसेन पवत्ताय मिच्छादिट्ठिया एतं अधिवचनं. सा पन एकेकस्मिं खन्धे चतुधा अभिनिवेसनवसेन वीसतिविधा होति. तथा हि कोचि रूपं अत्ततो समनुपस्सति ‘‘यं रूपं, सो अत्ता, यो अत्ता, तं रूपं, यथा दीपस्स वण्णोयेव अच्चि, अच्चियेव वण्णो’’ति. रूपवन्तं वा अत्तानं समनुपस्सति, छायावन्तं विय रुक्खं. अत्तनि वा रूपं, पुप्फे विय गन्धं. रूपस्मिं वा अत्तानं, समुग्गे विय मणि. एवं वेदनादीसुपि ‘‘वेदनं अत्ततो समनुपस्सती’’तिआदिना योजेतब्बं. तत्थ यो पञ्चविधो अब्यतिरित्तअत्ताभिनिवेसो, सा उच्छेददिट्ठि. यो पन पन्नरसविधो ब्यतिरित्तअत्ताभिनिवेसो, सा सस्सतदिट्ठीति वेदितब्बं.
सभावं विचिनन्तो ताय किच्छति किलमतीति विचिकिच्छा, तिकिच्छितुं दुक्करताय वा विगता चिकिच्छा ञाणपतिकारो इमिस्साति विचिकिच्छा. सा पन –
‘‘सत्थरि कङ्खति विचिकिच्छति, धम्मे, सङ्घे, सिक्खाय, पुब्बन्ते, अपरन्ते, पुब्बन्तापरन्ते, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छती’’ति (ध. स. १००८ थोकं. विसदिसं) –
एवं बुद्धादीसु कङ्खावसेन अट्ठवत्थुका,
‘‘अहोसिं नु खो अहमतीतमद्धानं, न नु खो अहोसिं, किं नु खो अहोसिं, कथं नु खो अहोसिं ¶ , किं हुत्वा किं अहोसिं नु खो अहमतीतमद्धानं, भविस्सामि नु खो अहमनागतमद्धानं ¶ , न नु खो भविस्सामि, किं नु खो भविस्सामि, कथं नु खो भविस्सामि, किं हुत्वा किं भविस्सामि नु खो अहमनागतमद्धानं, एतरहि वा पन पच्चुप्पन्नमद्धानं अज्झत्तं कथंकथी होति, अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति (म. नि. १.१८; सं. नि. २.२०) –
एवं पुब्बन्तादयो आरब्भ पवत्तिवसेन सोळसवत्थुका च निद्दिट्ठा.
तत्थ सत्थरि कङ्खन्तो तस्स रूपकायधम्मकायानं विज्जमानतं, अविज्जमानतञ्च कङ्खति, धम्मे कङ्खन्तो तस्स स्वाक्खातद्वाक्खातभावे कङ्खति, सङ्घे कङ्खन्तो तस्स सुप्पटिपन्नविप्पटिपन्नतादिभावे कङ्खति, सिक्खाय कङ्खन्तो तस्सा सुपञ्ञत्तदुप्पञ्ञत्तभावं कङ्खति, पुब्बन्ते कङ्खन्तो सस्सताकारं, अधिच्चसमुप्पत्तिआकारञ्च निस्साय अतीते अत्तनो विज्जमानतं, अविज्जमानतञ्च कङ्खति, अपरन्ते कङ्खन्तो सस्सताकारं, उच्छेदाकारञ्च निस्साय अनागते अत्तनो उप्पत्तिं, अनुप्पत्तिञ्च कङ्खति, पुब्बन्तापरन्ते कङ्खन्तो पच्चुप्पन्ने अत्तनो अत्थिभावं, नत्थिभावञ्च कङ्खति. पच्चुप्पन्नो हि अद्धा पुब्बभागापरभागकोट्ठासवन्तताय ‘‘पुब्बन्तापरन्तो’’ति वुच्चति, युत्तं पन तं आरब्भ कङ्खाजननन्ति? युत्तं, अयुत्तन्ति का एत्थ चिन्ता. उम्मत्तको विय हि बालपुथुज्जनो. तस्मा सो यं किञ्चि कङ्खतियेव. तेनेव च सोळसवत्थुकविचिकिच्छानिद्देसे ‘‘एतरहि वा पना’’तिआदि वुत्तं. आचरिया पन ‘‘पुब्बन्तापरन्तोति अतीतानागते एकज्झं गहेत्वा तदुभयमारब्भ ¶ कङ्खन्तो पुब्बन्तापरन्ते कङ्खती’’तिपि वदन्ति. इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खन्तो पन अविज्जादीनं पच्चयानं, सङ्खारादीनञ्च पच्चयुप्पन्नानं हेतुहेतुसमुप्पन्नभावस्स सब्भावासब्भावं कङ्खतीति एवं ताव अट्ठवत्थुककङ्खाय पवत्ति वेदितब्बा.
सोळसवत्थुका पन ‘‘अहोसिं नु खो…पे… न नु खो अहोसि’’न्ति कङ्खन्तो वुत्तनयेनेव अतीते अत्तनो विज्जमानाविज्जमानतं कङ्खति. किं नु खो अहोसिन्ति जातिलिङ्गुपपत्तियो निस्साय ‘‘खत्तियो नु खो अहोसिं, ब्राह्मणादीसु गहट्ठादीसु देवादीसु अञ्ञतरो नु खो’’ति कङ्खति. कथं नु खोति सण्ठानाकारं निस्साय ‘‘दीघो नु खो अहोसिं, रस्सओदातकाळादीनञ्च अञ्ञतरो’’ति कङ्खति. इस्सरनिम्मानादीनि निस्साय ‘‘केन ¶ नु खो पकारेन अहोसि’’न्ति निब्बत्तनाकारतो कङ्खतीति वदन्ति. किं हुत्वा किं अहोसिन्ति जातिआदीनि निस्साय ‘‘खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे… देवो हुत्वा नु खो मनुस्सो अहोसि’’न्ति अत्तनो अपरापरं पवत्तिं कङ्खति. भविस्सामि नु खो, न नु खोति हेट्ठा वुत्तनयेनेव अनागते अत्तनो विज्जमानाविज्जमानतं कङ्खति. ‘‘किं नु खो भविस्सामी’’तिआदि वुत्तनयमेव. अहं नु खोस्मि, न नु खोस्मीति इदानि अत्तनो अत्थिभावं, नत्थिभावञ्च कङ्खति. तत्थ कारणं वुत्तमेव. किं नु खोस्मीति खत्तियादिकोव समानो अत्तनो खत्तियादिभावं कङ्खति. एसेव नयो सेसेसुपि. कथं नु खोस्मीति ‘‘अब्भन्तरे जीवो नाम अत्थी’’ति गहेत्वा तस्स दीघादिभावं कङ्खति. पच्चुप्पन्नं पन अत्तनो सरीरसण्ठानं अजानन्तो नाम नत्थि. कुतो आगतो, कुहिं गामी भविस्सतीति अत्तभावस्स आगतगतट्ठानानि कङ्खतीति वेदितब्बं.
सीलञ्च ¶ वतञ्च सीलब्बतं, तत्थ गोसीलादिअसुद्धिमग्गो समादानवसेन सीलं, अवीतिक्कमवसेन वतं. उभयथापि वा सीलं, तपोकम्मभावेन गहितत्ता वतं. गवादिपकतिभावतो अत्तनो वा गवादिभावाधिट्ठानं सीलं, ‘‘गच्छन्तो भक्खेति, तिट्ठन्तो मुत्तेती’’तिआदिना गवादिकिरियाय करणं वतं. तंतंअकिच्चसम्मसतो वा निवत्ति सीलं, तंसमादानवतो वेसभोजनकिच्चचरणादिविसेसपटिपत्ति वतं. सभावं अतिक्कम्म परतो आमसनं गहणन्ति परामासो, सीलब्बतस्स परामासो सीलब्बतपरामासो. इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धीति एवं असुद्धिमग्गे ‘‘सुद्धिमग्गो’’ति पवत्तस्स मिच्छाभिनिवेसस्सेतं अधिवचनं. सक्कायदिट्ठि च विचिकिच्छा च सीलब्बतपरामासो चाति सक्काय…पे… परामासो, तेयेव कम्मविपाकेसु, वट्टस्मिं वा सत्ते संयोजेन्ति बन्धन्तीति संयोजनानि, तेसं दिट्ठिविसुद्धिआदीहि तदङ्गवसेन पहीनानं अनुप्पत्तिधम्मतापादनेन अच्चन्तसमुच्छेदप्पहानं करोतीति सक्का…पे…प्पहानकरं.
निब्बानं पति सवनतो सन्दनतो सोतो वुच्चति अरियो अट्ठङ्गिकमग्गो, तस्स आदितो पज्जनं सोतापत्ति, निब्बानं मग्गति, निब्बानत्थिकेहि मग्गीयति, किलेसे मारेन्तो गच्छतीति वा मग्गो, सोतापत्ति एव मग्गो सोतापत्तिमग्गो. अथ वा सोतं आदितो पज्जति अधिगच्छतीति सोतापत्ति, पठमो अरियपुग्गलो, तस्स मग्गो सोतापत्तिमग्गो, सम्मादिट्ठिआदीनि अट्ठङ्गानि, तेन सम्पयुत्तं चित्तं सोतापत्तिमग्गचित्तं.
रज्जति ¶ अभिसज्जतीति रागो, सो इध पञ्चकामविसया, कामभवविसया च तण्हा. दुस्सतीति दोसो, दसविधआघातवत्थुपदट्ठानो ¶ ब्यापादो. मुय्हतीति मोहो, दुक्खादीसु अट्ठसु अञ्ञाणं. एतेसं किलेसानं तनुत्तं तनुभावं करोतीति राग…पे… तनुत्तकरं. तत्थ द्वीहि कारणेहि तनुत्तं अभिण्हानुप्पत्तितो, परियुट्ठानमन्दताय चाति. सकदागामिस्स हि वट्टानुसारिमहाजनस्स विय किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि विरळाकारा हुत्वा उप्पज्जन्ति, तथा उप्पज्जन्तापि मद्दन्ता छादेन्ता अन्धकारं करोन्ता नुप्पज्जन्ति. द्वीहि पन मग्गेहि पहीनत्ता मन्दमन्दा तनुकतनुका उप्पज्जन्ति. केचि पन सकदागामिस्स किलेसा चिरेन उप्पज्जन्तापि बहलाव उप्पज्जन्ति. तथा हिस्स पुत्तधीतरो दिस्सन्तीति वदन्ति. तं अकारणं, वत्थुपटिसेवनेन विनापि गब्भग्गहणसब्भावतो, तस्मा वुत्तनयेनेव द्वीहि कारणेहि नेसं तनुभावो वेदितब्बो. कस्मा पनेत्थ मोहस्स तनुभावो वुत्तो, ननु ततियमग्गवज्झानमेव इमिना तनुत्तकरणं वत्तब्बं, इतरथा हेट्ठा तीहिपि मग्गेहि उपरिमग्गवज्झकिलेसानं बहलाबहलावत्थाय पहीयमानत्ता इध सब्बेसमेव उद्धम्भागियसंयोजनानं तनुभावो वत्तब्बो, तेनेव च पाळियम्पि ‘‘कामरागब्यापादानं तनुभावाय दुतियाय भूमिया पत्तिया’’ति वुत्तन्ति. सच्चमेतं, सुत्ते पन उपरिमग्गवज्झानं तनुभावपरियायं गहेत्वा ‘‘रागदोसमोहानं तनुत्ता सकदागामी होती’’ति हेतुत्तयतनुभावस्स आगतत्ता इधापि तदनुलोमेन वुत्तं. ‘‘कामरागब्यापादान’’मिच्चेव वा पाठो. तथा हि एत्थेव उपरि दुतियमग्गञाणनिद्देसे ‘‘ब्यापादकामरागानं, तनुभावं तु साधय’’न्ति (अभिध. १३५३) वुत्तं. पटिसन्धिवसेन सकिदेव इमं मनुस्सलोकं आगच्छतीति सकदागामी, तस्स मग्गो सकदागामिमग्गो. किञ्चापि हि मग्गट्ठस्स पटिसन्धिवसेन आगमनासम्भवतो ¶ फलट्ठोयेव सकदागामी नाम होति, तस्स पन आगमनभूतो मग्गो मग्गन्तरावच्छेदनत्थं तदायत्तभावूपनयनेन सकदागामिमग्गोति वुच्चति, तंसम्पयुत्तं चित्तं सकदागामिमग्गचित्तं.
पञ्चसु कामगुणेसु, कामभवे च रागो कामरागो. ब्यापज्जति तेन चित्तन्ति ब्यापादो. पटिसन्धिवसेन इमं कामधातुं न आगच्छतीति अनागामी. रूपभवे छन्दरागो रूपरागो. अरूपभवे छन्दरागो अरूपरागो. मानो इध अरहत्ताधिगमं पटिच्च उण्णतिमत्तं. उद्धच्चम्पि ‘‘को मे भारो किलेससमुच्छेदने’’ति एवमाकारप्पवत्तं चित्तस्स अवूपसममत्तं. अविज्जापि असुखे सुखसञ्ञाविपल्लासो. आरकत्ता किलेसेहि, मिच्छापटिपन्नेहि वा, रागादिअरीनं, संसारचक्कस्स अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, रहोपि पापाकरणेन पापकरणे ¶ रहस्स अभावा, रहितब्बतो जहितब्बतो ‘‘रहा’’ति लद्धनामानं वा पापधम्मानं अभावतो, साधूहि अरहितब्बतो अपरिच्चजितब्बतो, रहसङ्खातस्स वा गमनस्स संसारे अभावतो अरहा, अट्ठमो अरियपुग्गलो, तस्स भावो अरहत्तं, अग्गफलस्सेतं अधिवचनं. तञ्हि ‘‘अरहा’’ति अभिधानस्स, बुद्धिया च पवत्तिनिबन्धनत्ता अरहतो भावोति कत्वा ‘‘अरहत्त’’न्ति वुच्चति, तस्स आगमनभूतो मग्गो अरहत्तमग्गो, तंसम्पयुत्तं चित्तं अरहत्तमग्गचित्तं.
झानङ्गयोगभेदतोति रूपावचरं विय पञ्चहि झानङ्गेहि सम्पयोगभेदतो. कथं पनस्स भेदोति? एत्थ ताव अट्ठकथावादो, तयो च थेरवादाति चत्तारो वादा होन्ति. तथा हि अट्ठकथायं ताव ‘‘सङ्खारुपेक्खाभावं पत्वा वुट्ठानगामिनिविपस्सनामग्गस्स झानङ्गं नियमेती’’ति वुत्तं. तिपिटकचूळनागत्थेरो पन ‘‘मग्गासन्नविपस्सनाय ¶ पदट्ठानभूतं पादकज्झानं नियमेती’’ति आह. मोरवापिवासिमहादत्तत्थेरो ‘‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ति. यञ्हि झानं सम्मसित्वा वुट्ठाति, तंसदिसोव होती’’ति आह. तिपिटकचूळाभयत्थेरो पन ‘‘पुग्गलज्झासयो नियमेति, ‘अहो वत पञ्चङ्गिकं, चतुरङ्गिकं वा मग्गं पापुणेय्य’न्तिआदिना यथा यथास्स अज्झासयो होति, तथा तथा मग्गो होती’’ति आह.
यस्मा पन अट्ठकथावादो पमाणं, तयो च थेरा पण्डिता ब्यत्ता, तस्मा चत्तारोपि वादा अञ्ञमञ्ञं अप्पटिबाहनवसेन एवं वेदितब्बा. कथं? कामावचरधम्मे ताव सम्मसित्वा सुक्खविपस्सकस्स उप्पन्नमग्गोपि समापत्तिलाभिनो झानं पादकं अकत्वा उप्पादितमग्गोपि विपस्सनानियामेन पठमज्झानिकाव होन्ति. सचे पन किञ्चि झानं पादकं कत्वा उप्पादितो होति, तस्स वसेन अङ्गपरिणामो होतीति तंतंझानसदिसो होति. यस्मा पनेत्थ कामावचरक्खन्धे आरब्भ पवत्ता विपस्सना कामावचरधम्मेसु च महग्गतधम्मेसु विय भावनाविसेसतो झानङ्गविसेसो नत्थि, तस्मा ‘‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’’ति एवं पवत्तो दुतियत्थेरवादो इमं वादं न पविसति. झानधम्मे सम्मसित्वा उप्पादितमग्गो सचे पादकज्झानं नत्थि, सम्मसितज्झाननियामेन तंतंझानिको होति. सचे पठमज्झानतो वुट्ठाय दुतियादिझाने सम्मसित्वा उप्पादितो, पुग्गलज्झासयनियामेन द्वीसु अञ्ञतरज्झानसदिसो होति. सचे पन पुग्गलस्स तथाविधो अज्झासयो नत्थि, तदा कथन्ति? एत्थ ताव केचि ‘‘नानावज्जनवीथियमेव निवत्तमानपादकज्झानतो एकावज्जनवीथियं ¶ गोत्रभुभावं पत्वा निवत्तमानाय विपस्सनाय आरम्मणभूता खन्धायेव ¶ बलवन्तो, तस्मा सम्मसितक्खन्धनियामेन तंसदिसो मग्गो होती’’ति वदन्ति. एवञ्च सति ‘‘पादकज्झाननियामेन होती’’ति एवं पवत्तो पठमत्थेरवादो पादकज्झानतो वुट्ठाय कामावचरक्खन्धे सम्मसित्वा उप्पादितमग्गमेव सन्धाय तिट्ठतीति.
अपरे पन ‘‘पादकज्झानं मग्गस्स मूलकारणवसेन पच्चयो होति आसन्नकारणवसेनपि, सम्मसितक्खन्धा पन मूलकारणवसेनेव पच्चया होन्ति, तस्मा सम्मसितक्खन्धतो पादकज्झानमेव बलवतरन्ति पादकज्झानसदिसो मग्गो होती’’ति वदन्ति. एवं सन्ते पन ‘‘सम्मसितक्खन्धनियामेना’’ति एवं पवत्तो दुतियत्थेरवादो समापत्तिं पादकं अकत्वा केवलं झानधम्मेयेव सम्मसित्वा उप्पादितमग्गमेव सन्धाय तिट्ठति. यस्मा पन हेट्ठिमहेट्ठिमज्झानतो उपरूपरिझानं बलप्पत्तं होति, तस्मा हेट्ठिमहेट्ठिमज्झानतो वुट्ठाय उपरूपरिझानधम्मे विपस्सतो उप्पन्नमग्गो पादकज्झानं अनपेक्खित्वा सम्मसितज्झानवसेन तंतंझानिको होति. उपरूपरिझानतो पन वुट्ठाय हेट्ठिमहेट्ठिमज्झानधम्मे सम्मसित्वा उप्पादितमग्गो सम्मसितज्झानं अनपेक्खित्वा पादकज्झानसदिसो होतीति इदमेत्थ सारतरं. एवञ्हि सति द्विन्नम्पि थेरानं वादा निप्पदेसविसया समफला होन्ति.
ततियत्थेरवादो चेत्थ पादकज्झानं, सम्मसितज्झानं वा विना अज्झासयमत्तेनेव न इज्झति. तीसुपि वादेसु ठपेत्वा सेसझानङ्गपरिणामं वेदनापरिणामो विपस्सनानियामेनेव होति. तयोपि थेरवादा विपस्सनानियामेन विना न होन्तीति दट्ठब्बं. ननु च वेदनापि झानङ्गमेव, तस्मा तायपि पादकज्झाननियामेनेव भवितब्बन्ति? तं न, वेदनायपि पादकज्झाननियामेन परिणामे सति विपस्सनानियामं अनपेक्खित्वा पादकज्झाननियामेनेव मग्गक्खणे ¶ सेसझानङ्गानि परिणामट्ठानेयेव वेदनायपि परिणामो भवेय्य, तथा पन अहुत्वा एकावज्जनवीथिया आदितोव परिणामनतो मग्गवुट्ठानवीथिया आसन्नतरप्पवत्ताय विपस्सनाय वसेन वेदनानियामो होति.
अथ वा पादकज्झानसम्मसितज्झानानं सम्भवे तेसु अनुप्पन्ना वेदना विपस्सनाय न होतीति पादकज्झानसम्मसितज्झाननियामेन परिणमतीतिपि न सक्का वत्तुं. एत्थ सिया – यत्थ ताव पादकज्झानं अत्थि, तत्थ तं नियमेति. यत्थ पन तिकचतुक्कपादकज्झानं नत्थि, तस्मिं ¶ अरूपभवे किं नियमेतीति? तत्थापि पादकज्झानमेव नियमेति. यो हि भिक्खु अट्ठसमापत्तिलाभी पठमज्झानं पादकं कत्वा सोतापत्तिमग्गफलानि निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा अरूपभवे निब्बत्तो पठमज्झानिकाय सोतापत्तिफलसमापत्तिया वुट्ठाय विपस्सनं पट्ठपेत्वा उपरि तीणि मग्गफलानि निब्बत्तेति, तस्स तानि पठमज्झानिकानेव होन्ति. दुतियज्झानिकादीसुपि एसेव नयो. अरूपेपि हि लोकुत्तरं तिकचतुक्कज्झानं उप्पज्जतीति एवमेत्थ एकेकस्स लोकुत्तरकुसलस्स झानङ्गयोगभेदो वेदितब्बोति.
मग्गा…पे… निप्फादेतीति तेभूमककुसलं विय पटिसन्धिप्पवत्तीसु अविपच्चवन्तम्पि अत्तनो अत्तनो अनुरूपस्स फलस्स निप्फादनेन तंतंफलप्पत्ते सोतापन्नो सकदागामी अनागामी अरहाति सामञ्ञतो चत्तारो अरियपुग्गले अभिनिप्फादेतीति. विसेसतो पन सत्तक्खत्तुपरमतादिके अनेकेपि सोतापन्नादयो निप्फादेति.
लोकुत्तरकुसलवण्णना निट्ठिता.
चतुभूमककुसलवण्णना
२८. एवं ¶ चतुभूमककुसलचित्तं सरूपतो निद्दिसित्वा इदानि तं निगमेन्तो आह ‘‘कामे अट्ठेवा’’तिआदि. तत्थ कामेति कामभवे. तथा ‘‘रूपे’’तिआदीसु.
२९. कुसलाकुसलापगतेनाति कुसलाकुसलकम्मतो अपगतेन. अग्गमग्गस्स हि उप्पन्नकालतो पट्ठाय अरहतो सब्बानि कुसलाकुसलकम्मानि पहीनानि नाम होन्ति पच्चयवेकल्लेन पटिसन्धिदाने असमत्थभावतो. यतो च अरियमग्गञाणं ‘‘कम्मक्खयकर’’न्ति वुच्चति. अथ वा अहेतुअपच्चयविसुज्झनस्स अभावतो किलेससमुच्छेदकेन मग्गकुसलेन अकुसलेहि अपगतेन. कुसले कुसलेनाति कुच्छितानं सलनादीहि ¶ कुसलसङ्खाताय पटिपत्तियं देसनुप्पादनादीसु छेकेन. मुनिनाति उभयलोकमुननकेन अग्गफलञाणेन, सब्बञ्ञुतञ्ञाणेन वा समन्नागतत्ता मुनिना. तेनाह –
‘‘यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति.
वसिनाति छळभिञ्ञताय परमेन चित्तवसिभावेन समन्नागतत्ता, झानादीसु पञ्चविधवसिसब्भावतो च वसिभूतेन वसिभावूपगतिन्द्रियेन.
चतुभूमककुसलवण्णना निट्ठिता.
अकुसलवण्णना
एत्तावता च यं ‘‘कुसलाकुसलाब्याकतजातिभेदतो तिविध’’न्ति एत्थ वुत्तं कुसलं, तं सरूपतो निद्दिसित्वा इदानि तदनन्तरुद्दिट्ठं अकुसलं निद्दिसन्तो आह ‘‘अकुसलं पना’’तिआदि. ‘‘भूमितो एकविध’’न्ति वुत्तमत्थं नियमेत्वा दस्सेन्तो आह ‘‘कामावचरमेवा’’ति. निकायन्तरिका पन रूपारूपावचरम्पि अकुसलं इच्छन्तीति तेसं ¶ मतिनिसेधनत्थं अवधारणं कतं. महग्गतभूमियं उप्पज्जन्तम्पि हेतं तत्थ रूपधातुयं पवत्तिविपाकं देन्तम्पि एकन्तेन कामावचरमेवाति. कुतो पनेस नियमोति? कामतण्हाविसयभावतो. कामतण्हाविसयता हि कामावचरभावस्स कारणं यथा रूपारूपतण्हाविसयता रूपारूपभावस्स. एकंसेन चेतं एवं सम्पटिच्छितब्बं. इतरथा ब्यापितलक्खणं न सिया. यदि हि आलम्बितब्बधम्मवसेन भूमिववत्थानं करेय्य, एवं सति अनारम्मणानं सङ्गहो न सिया. अथ विपाकदानवसेन, एवम्पि अविपाकानं सङ्गहो न सिया, तस्मा आलम्बणधम्मवसेनेव परियापन्नानं सा कातब्बा. अपरियापन्नानं पन लोकतो उत्तिण्णताय लोकुत्तरता, उत्तरितराभावतो अनुत्तरता च वेदितब्बाति.
दोमनस्सस्स अनीवरणावत्थाय अभावेन तंसहगतचित्तुप्पादो कामभूमियंयेव पवत्ततीति सो ¶ नियतवत्थुको, इतरे अरूपभूमियम्पि पवत्तनतो अनियतवत्थुकाति आह ‘‘नियता…पे… दुविध’’न्ति. विचिकिच्छुद्धच्चसहगतानं मोहेकहेतुकत्ता, इतरेसम्पि लोभमोहदोसमोहवसेन द्विहेतुकत्ता आह ‘‘एकहेतुकदुहेतुकतो’’ति. आदितो एकादसन्नं अकुसलचित्तानं पटिसन्धिजननतो, उद्धच्चसहगतस्स तदभावतो आह ‘‘पटिसन्धिजनकाजनकतो’’ति. उद्धच्चसहगतञ्हि पवत्तिविपाकं देन्तम्पि पटिसन्धिं नाकड्ढति. यतो वक्खति –
‘‘एकादसविधानं तु, हित्वा उद्धच्चमानसं;
एकादसविधा चेव, भवन्ति पटिसन्धियो’’ति. (अभिध. ५३६);
येन पन कारणेन तं पटिसन्धिं नाकड्ढति, तं पटिसन्धिविनिच्छयकथाहि इमिस्सा गाथाय वण्णनापदेसेयेव वक्खाम ¶ . तीहि वेदनाहीति सुखदुक्खोपेक्खासङ्खाताहि तीहि वेदनाहि. यथाह – ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा दुक्खा अदुक्खमसुखा’’ति (सं. नि. ४.२४९). यं पन कत्थचि सुत्ते ‘‘द्वेमा, भिक्खवे, वेदना सुखा दुक्खा’’ति (सं. नि. ४.२६७) वचनं, तं कुसलपक्खिकं उपेक्खं सुखे, अकुसलपक्खिकञ्च दुक्खे पक्खिपित्वा परियायेन वुत्तन्ति दट्ठब्बं. सुप्पतिट्ठितभावकारणत्ता मूलमिवाति मूलं, लोभो मूलं एतस्साति लोभमूलं. किञ्चापि हि मोहोपि लोभमूलेसु अत्थि, सो पन सब्बाकुसलसाधारणत्ता ववत्थानकरो न होतीति असाधारणधम्मवसेन ‘‘लोभमूल’’न्त्वेव वुत्तं यथा ‘‘भेरिसद्दो यवङ्कुरो’’ति. तथा ‘‘दोसमूल’’न्ति एत्थापि. मूलन्तरविरहतो मोहो एव मूलं इमस्स, नाञ्ञन्ति मोहमूलं.
मिच्छावसेन दस्सनं दिट्ठि, दिट्ठियेव दिट्ठिगतं यथा ‘‘आकासगतं थामगत’’न्ति. अथ वा विपरियेसग्गाहिकाय दिट्ठिया गतमेव, न एत्थ गन्तब्बवत्थु तथासभावन्ति दिट्ठिगतं, द्वासट्ठिया वा दिट्ठीसु अन्तोगधन्ति दिट्ठिगतं, तेन समं पकारेहि युत्तन्ति दिट्ठिगतसम्पयुत्तं.
‘‘यदा ही’’तिआदि लोभमूलचित्तानं पवत्तिआकारदस्सनं. मिच्छादिट्ठिन्ति उच्छेददिट्ठिआदिं मिच्छादिट्ठिं. ताय हि विपल्लत्तचित्ता ताव कोधविसयो, याव इन्द्रियगोचरोति ¶ परलोकं पटिक्खिपित्वा ‘‘नत्थि कामेसु आदीनवो’’ति गण्हन्ति. आदि-सद्देन –
‘‘एस पन्थोवितथो देवयाने,
येन यन्ति पुत्तवन्तो विसोका;
तं पस्सन्ति पसवो पक्खिनो च,
तेन ते मातरिपि मिथुनं चरन्ती’’ति. –
आदिना ¶ नयेन पुत्तमुखदस्सनं सग्गमोक्खमग्गोति एवमादिकं मिच्छादिट्ठिं सङ्गण्हाति. कामे वाति एत्थ वा-सद्दो अनियमत्थो. तेन ‘‘ब्राह्मणानं सुवण्णहरणमेव अदिन्नादाने सावज्जं, इतरं अनवज्जं, गुरूनं, गुन्नं, अत्तनो जीवितस्स, विवाहस्स च अत्थाय मुसावादो अनवज्जो, इतरो सावज्जो, गुरुआदीनं अत्थाय पेसुञ्ञकरणं अनवज्जं, इतरं सावज्जं, भारतयुद्धसीताहरणादिकथा पापवूपसमाय होती’’ति एवमादिके मिच्छागाहे सङ्गण्हाति. दिट्ठमङ्गलादीनीति दिट्ठसुतमुतमङ्गलानि. सारतो पच्चेतीति वुड्ढिया पुब्बनिमित्तभावेन अग्गहेत्वा ‘‘इदमेव वुड्ढिकारण’’न्ति एवं सारवसेन गण्हाति. सभावतिक्खेनेवाति लोभस्स, मिच्छाभिनिवेसस्स वा वसेन सरसेनेव तिखिणेन कुरुरेन. मन्देनाति दन्धेन अतिखिणेन. तादिसं पन अत्तनो, परस्स वा समुस्साहनेन पवत्ततीति आह ‘‘समुस्साहितेना’’ति. परस्स भण्डं वा हरतीति वा-सद्देन तथापवत्तनकमुसावादादीनम्पि सङ्गहो वेदितब्बो. कामानं वाति अनुभुय्यमानानं कामगुणानं. वा-सद्देन परसन्तकस्स अयथाधिप्पेतताय यं लद्धं, तं गहेतब्बन्ति गहणादिकं सङ्गण्हाति.
सम्पयुत्तधम्मवसेन भेदाभावतो दोसमूलं असङ्खारिकससङ्खारिकभेदतो दुविधं. यदि एवं कस्मा ‘‘दोमनस्ससहगतं पटिघसम्पयुत्त’’न्ति वुत्तं? असाधारणधम्मेहि तस्स चित्तस्स उपलक्खणत्थं. पाणस्स अतीव, अतिक्कमित्वा वा पातनं पाणातिपातो. आदि-सद्देन अदिन्नादानमुसावादपेसुञ्ञफरुससम्फप्पलापब्यापादे सङ्गण्हाति. दसअकुसलकम्मपथेसु हि कामेसुमिच्छाचारअभिज्झामिच्छादिट्ठिसङ्खाता तयोव कम्मपथा इमिना न सिज्झन्ति. सभावतिक्खं हुत्वा पवत्तमानं चित्तं असङ्खारमेव होति, इतरं ससङ्खारन्ति अधिप्पायेनाह ‘‘तिक्खमन्दप्पवत्तिकाले’’ति. मन्दं ¶ पन हुत्वा पवत्तमानं एकंसेन ससङ्खारमेवाति न सक्काव ¶ विञ्ञातुं. यं ससङ्खारेन सप्पयोगेन पवत्तति, तं मन्दमेव होतीति कत्वा तथा वुत्तन्ति दट्ठब्बं.
मोहमूलं चित्तं मूलन्तरविरहतो अतिमूळ्हं विचिकिच्छुद्धच्चयोगतो चञ्चलञ्चाति उपेक्खासहगतमेव होति, न तस्स कदाचिपि सभावतिक्खता अत्थि. आरम्मणे हि संसप्पनवसेन, विक्खिपनवसेन च पवत्तमानस्स चित्तद्वयस्स किं तादिसे किच्चे सभावतिक्खताय, उस्साहेतब्बताय वा भवितब्बं, तस्मा न तत्थ सङ्खारभेदो अत्थि. ननु च उद्धच्चं सब्बाकुसलसाधारणं, कस्मा पन एतमेव तेन विसेसेत्वा वुत्तं ‘‘उद्धच्चसहगत’’न्ति. विसेसतो बलवभावतो. इदञ्हि एतस्मिं चित्ते बलवं, तस्मा सम्पयुत्तधम्मेसु पधानं हुत्वा पवत्ततीति इदमेव तेन विसेसितब्बं. तेनेव हि पाळियं सेसाकुसलेसु उद्धच्चं येवापनकवसेन आगतं, इध पन सरूपतोयेव निद्दिट्ठं. एवं असाधारणप्पधानधम्मवसेन मोहमूलं विचिकिच्छासम्पयुत्तं उद्धच्चसम्पयुत्तन्ति दुविधं वुत्तन्ति दट्ठब्बं. असन्निट्ठानं संसयो, विक्खेपो अवूपसमो, भन्तताति अत्थो. तत्थ विचिकिच्छासहगतस्स असन्निट्ठानकाले, उद्धच्चसहगतस्स विक्खेपकाले च पवत्ति वेदितब्बा.
यथानुरूपन्ति पटिसन्धिजनकाजनकस्स, कम्मपथभावप्पत्तापत्तस्स च अनुरूपतो. अथ वा यथानुरूपन्ति यो यस्स हेतु, तदनुरूपतो. येभुय्येन हि लोभमूलकेन खुप्पिपासादिनिरन्तरपेतविसये उप्पज्जन्ति, दोसमूलकेन दोसो विय चण्डजातताय तंसरिक्खके निरये, मोहमूलकेन निच्चसम्मूळ्हाय तिरच्छानयोनियं, तस्मा लोभादिहेतुअनुरूपतो तत्थ तत्थ अपाये उपपत्तिं निप्फादेतीति आह ‘‘यथानुरूपं…पे…उपपत्तिया’’ति ¶ . अकुसलविपाकानं दुक्खप्पधानताय ‘‘दुक्खविसेसस्सा’’ति वुत्तं.
३१. अपापेन अलामकेन पापापापप्पहीनेन पापापापेसु मानसेसु यं पापमानसं वुत्तं, पापापापेसु पुग्गलेसु अपापेन पापापापप्पहीनेन यं पापमानसं वुत्तन्ति वा सम्बन्धो. अथ वा पापापापेसु मानसेसु पापेन पापमानसेन पापवसेन पापापापप्पहीनेन यं पापमानसं वुत्तन्ति योजना. अयं पनेत्थ अधिप्पायो – असम्मासम्बुद्धेन ताव धम्मसभावस्स दुब्बिजानीयत्ता कुसलम्पि अकुसलतो, अकुसलम्पि कुसलतो वुच्चेय्य, भगवतो पन सह वासनाहि ¶ विद्धंसिताकुसलस्स कम्मक्खयकरञाणेन पच्चयवेकल्लतो विद्धंसितकुसलकम्मस्स च सम्मासम्बुद्धभावतो एकन्तेनेव अकुसलदेसना अकुसलधम्मवसेनेवाति.
अकुसलवण्णना निट्ठिता.
अब्याकतवण्णना
अञ्ञमञ्ञविसिट्ठानं कुसलाकुसलानं पाकन्ति विपाकं, विपक्कभावमापन्नानमरूपधम्मानमेतमधिवचनं. यथा हि लोके सालिबीजादीनं फलानि तंसदिसानि निब्बत्तानि विपक्कानि नाम होन्ति, विपाकनिरुत्तिञ्च लभन्ति, न मूलङ्कुरपत्तदण्डनळादीनि, एवं कुसलाकुसलानं फलानि अरूपधम्मभावेन, सारम्मणभावेन च तंसदिसानि विपक्कभावमापन्नानीति विपाकनिरुत्तिं लभन्ति, न पन कम्माभिनिब्बत्तापि रूपधम्मा कम्मविसदिसत्ता. विपाकमेव चित्तं विपाकचित्तं. करणमत्तं किरिया फलदानासम्भवतो. येन पन कारणेन तस्स फलदानं न सम्भवति, तं हेट्ठा वुत्तमेव. किरिया ¶ एव चित्तं किरियचित्तं. विपाकस्स कामावचरादिभावो कुसले वुत्तनयेन यथासम्भवं वेदितब्बो. अलोभादिसम्पयुत्तहेतूहि सह वत्तनतो सहेतुकं. तदभावतो अहेतुकं. निब्बत्तकहेतुवसेन सिज्झमानम्पि हेतं सम्पयुत्तहेतुवसेनेव ‘‘सहेतुकमहेतुक’’न्ति वुच्चति, इतरथा ववत्थानाभावतो.
सककुसलं वियाति अत्तनो जनकं कामावचरकुसलं विय. जनकजनितब्बसम्बन्धवसेन हि तं तं कुसलं तस्स तस्स विपाकस्स सकं नामं होति.
‘‘सककुसलं विया’’ति वुत्तत्ता पवत्ताकारआरम्मणादितो चस्स तंसदिसता आपज्जेय्याति तंनिवारणत्थमाह ‘‘यथा पना’’तिआदि. छसु आरम्मणेसूति परित्तादिअतीतादिअज्झत्तादिभेदेसु छसु रूपादिआरम्मणेसु. भवन्तरपटिसन्धानतो पटिसन्धि. अविच्छेदप्पवत्तिहेतुभावेन भवस्स अङ्गन्ति भवङ्गं. निब्बत्तितभवतो परिगञ्ञताय चुतिहेतुताय चुति. परित्तधम्मपरियापन्नेसूति कामावचरधम्मपरियापन्नेसु. कामावचरधम्मा हि किलेसविक्खम्भनादीसु ¶ असमत्थभावेन परित्तानुभावताय, ओळारिकाहि वा कामतण्हादीहि परितो गहितत्ता ‘‘परित्ता’’ति वुच्चन्ति. विपाकस्स सङ्कप्पेत्वा आरम्मणग्गहणाभावतो कम्मानुरूपमेव पवत्ततीति परित्तकम्मविपाको परित्तारम्मणेयेव पवत्तितुमरहति, न महग्गतअप्पमाणारम्मणेति वुत्तं ‘‘परित्तधम्मपरियापन्नेसू’’ति. यदि एवं महग्गतविपाकोपि महग्गतारम्मणेयेव आपज्जतीति? नापज्जति, सञ्ञायत्तारम्मणस्स समाधिप्पधानस्स कम्मस्स अप्पनापत्तस्स तादिसेनेव विपाकेन भवितब्बत्ता. वण्णलक्खणादिकञ्हि अग्गहेत्वा लोकसञ्ञानुरोधेनेव गहिते पथवादिके परिकम्मसञ्ञाय समुप्पादितं ¶ पटिभागनिमित्तसङ्खातमारम्मणं सञ्ञावसं सञ्ञायत्तं होति, तस्मा तदारम्मणस्स समाधिप्पधानस्स अप्पनापत्तस्स कम्मस्स विपाकेन समाधिप्पधानअप्पनापत्तेहि विय सञ्ञायत्तारम्मणताय निब्बिसेसेनेव भवितब्बं. परित्तविपाको पन महग्गतअप्पमाणपञ्ञत्तारम्मणकम्मनिब्बत्तोपि होति, सो परतो आगमिस्सति.
मुखनिमित्तं वियाति मुखं पटिच्च उप्पन्ननिमित्तं विय. यथा हि तं निरीहं अपरं मुखनिमित्तं उप्पादेतुं, अञ्ञं वा किञ्चि अत्तनो बलेन कातुं न सक्कोति, एवमेतम्पि विपाकुप्पादनादीसु न उस्सहति. तेनाह ‘‘निरुस्साह’’न्ति. उस्साहोति चेत्थ अनुपच्छिन्नाविज्जातण्हामानानुसयस्मिं सन्ताने विपाकुप्पादनसमत्थतासङ्खातो, आसेवनपच्चयभावसङ्खातो, विञ्ञत्तिजनकतासङ्खातो च ब्यापारो. सो विपाके नत्थि कम्मवेगुक्खित्तत्ता पतितं विय हुत्वा पवत्तमानस्स तस्स एकन्तेन दुब्बलभावतोति तं निरुस्साहं.
विपच्चनट्ठानन्ति विपच्चनवसेन पवत्तनट्ठानं, पटिसन्धिभवङ्गचुतितदारम्मणवसेन चतुकिच्चानमेतेसं पवत्तिओकासोति अत्थो. तत्थ चुतिभवङ्गानं अन्तराळं पटिसन्धिकिच्चानं ठानं, पटिसन्धिआवज्जनानं, तदारम्मणावज्जनानं, जवनावज्जनानं, वोट्ठब्बनावज्जनानञ्च अन्तराळं भवङ्गकिच्चानं ठानं, तदारम्मणपटिसन्धीनं, जवनपटिसन्धीनं, भवङ्गपटिसन्धीनं वा अन्तराळं चुतिकिच्चानं ठानं, जवनभवङ्गानं अन्तराळं तदारम्मणकिच्चानं ठानन्ति दट्ठब्बं. यस्मा पनेतं ठानं धम्मानं तंतंकिच्चवसेन पाकटं होति, तस्मा ठानं वेदितब्बन्ति ठानं उद्धरित्वा पाकटकिच्चवसेनेव तं पकासेतुं ‘‘इमानिही’’तिआदि ¶ वुत्तं. अथ वा किच्चम्पि किच्चवन्तानं पवत्तिट्ठानभावेन गय्हतीति ठानन्तिपि किच्चमेव उद्धटन्ति तं सरूपतो दस्सेतुं ‘‘इमानि ही’’तिआदि वुत्तं.
३२. अण्डजजलाबुजयोनिसम्भवानं ¶ मनुस्सानं, विनिपातिकासुरानञ्च अहेतुकपटिसन्धियापि सब्भावतो आह ‘‘दुहेतुकतिहेतून’’न्ति. पटिसन्धिविञ्ञाणसम्पयुत्ता द्वे अलोभादयो हेतू येसं ते दुहेतुका. एस नयो तिहेतुकेसुपि. तत्थ दुहेतुकानं ञाणविप्पयुत्तानि चत्तारि, तिहेतुकानं ञाणसम्पयुत्तानि चत्तारि पटिसन्धियो होन्ति, तथा भवङ्गचुतियोपि. येन येन हि चित्तेन पटिसन्धि होति, तं तदेव भवङ्गचुतिवसेनपि पवत्तति. तदारम्मणं पन अविसेसेन दट्ठब्बं दुहेतुकानम्पि तिहेतुकतदारम्मणस्स इच्छितत्ता. ननु चेतं असमपेक्खिताभिधानं आचरियेनेव इमस्स पटिसिद्धत्ता. तथा हि वक्खति –
‘‘अहेतुपटिसन्धिस्स, न तदारम्मणं भवे;
दुहेतुकं तिहेतुं वा, दुहेतुपटिसन्धिनो’’ति. (अभिध. ४४३);
नयिदमसमपेक्खिताभिधानं पटिसन्धिजनककम्मं सन्धाय तत्थ पटिसिद्धत्ता. येन हि कम्मेन या पटिसन्धि आदिन्ना, न तं ततो अधिकतरं तदारम्मणं पवत्ते अभिनिप्फादेति. यं पन अञ्ञम्पि किञ्चि कम्मं तदालद्धावकासं सिया, न तं तत्थ ततो अधिकतरम्पि विपाकं न निब्बत्तेतीति अत्थि. ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) हि पट्ठानवचनेन अहेतुकस्सापि नानाकम्मेन सुगतियं सहेतुकतदारम्मणमनुञ्ञातं. तेनाहु आचरिया –
‘‘होति अञ्ञेन कम्मेन, सहेतुकं अहेतुन’’न्ति.
यथा ¶ च अहेतुकस्स सहेतुकं, एवं दुहेतुकस्स तिहेतुकम्पि इच्छन्ति. आचरियजोतिपालत्थेरो पन ‘‘सहेतुक’’न्ति अविसेसेन वुत्तत्ता अहेतुकानम्पि तिहेतुकतदारम्मणं इच्छति. वुत्तञ्हि तेन ‘‘सहेतुक’’न्ति अविसेसोपदेसेन दुहेतुकं, तिहेतुकञ्च गहेतब्बं. तथा हि अट्ठकथायं ‘‘अहेतुकस्सापि तिहेतुकतदारम्मणमभिहितं, यञ्चरहि अत्थसमासे अहेतुकानं तिहेतुकफलानि देती’’ति वुत्तं, तं कथं? सो एव पुच्छितब्बो, यो तस्स कत्ताति. अपरे पन ‘‘मूलसन्धिया जळत्ता तस्स तिहेतुकतदालम्बणं न लब्भतियेवा’’ति वदन्ति.
३३-४. ततोति ¶ पटिसन्धितो परं, दुतियचित्ततो पट्ठाय. सतिपि अन्तरन्तरा वीथिचित्तुप्पादे तदवसाने उप्पज्जमानस्स यावतायुकं अनिवत्तनतो वुत्तं ‘‘यावतायुक’’न्ति. बलवारम्मणेति अतिमहन्तविभूतारम्मणे. पञ्चद्वारे हि अतिमहन्तारम्मणे मनोद्वारे विभूतारम्मणे तदारम्मणमुप्पज्जति, न अञ्ञेसु. एकारम्मणप्पवत्तिया पटिसन्धादीनं तिण्णम्पि एकट्ठाने दस्सनत्थं उद्देसे तदारम्मणस्स अवसानकरणं, इध पन पवत्तिक्कमवसेन चुतिया अवसानकरणन्ति दट्ठब्बं.
३५-६. कम्मद्वारन्ति कायवचीकम्मद्वारस्स जनकवसेन न पवत्तन्तीति वुत्तं होति. तत्थ कायोति कायविञ्ञत्ति. कम्मन्ति तंसमुट्ठापिका चेतना, कायेन कतं कम्मं कायकम्मं. किञ्चापि हि कायो कम्मस्स चतुवीसतिया पच्चयेसु न केनचि पच्चयेन पच्चयो होति, तथापि तंसमुट्ठानस्स तस्स सब्भावेयेव कायकम्मादिवोहारोति तं तेन कतन्ति वुच्चति. कायकम्मस्स पवत्तिट्ठानभूतं द्वारं कायकम्मद्वारं. यदि एवं कम्मद्वारववत्थानं न सिया ¶ . कायद्वारेन हि सिद्धं कम्मं ‘‘कायकम्म’’न्ति वुच्चति. तं पन ‘‘द्वारे चरन्ति कम्मानी’’ति (ध. स. अट्ठ. १ कायकम्मद्वार) वचनतो वचीद्वारेपि सिज्झतीति द्वारेन कम्मववत्थानं न सिया, तथा वचीकम्मं कायद्वारेपि सिज्झतीति कम्मेन द्वारववत्थानम्पि न सियाति? तं न, तब्बहुलवुत्तिया चेव येभुय्येन वुत्तिया च ववत्थितत्ता. कायकम्मञ्हि कायद्वारेयेव बहुलं पवत्तति, अप्पं वचीद्वारे, तस्मा कायद्वारे बहुलप्पवत्तनतो एतस्स कायकम्मभावो सिद्धो वनचरकादीनं वनचरकादिभावो विय. तथा कायकम्ममेव येभुय्येन कायद्वारे पवत्तति, न इतरं, तस्मा कायकम्मस्स येभुय्येन एत्थेव पवत्तितो अस्स कायकम्मद्वारभावो सिद्धो ब्राह्मणगामादीनं ब्राह्मणगामादिभावो वियाति नेत्थ कम्मद्वारववत्थाने कोचि विबन्धोति. वचीकम्मद्वारेपि एस पबन्धो यथासम्भवं दट्ठब्बो.
मनोकम्मद्वारं पन सयं मनोयेव समानं अत्तना सहगतचेतनाअनभिज्झादिकम्मानं पवत्तिद्वारभावेन मनोद्वारसङ्खं लभतीति न तं चित्तस्स उप्पत्तिद्वारवसेन गण्हाति. न हि सयं अत्ततोव पवत्तति. यदि पन चित्तसम्पयुत्ता कम्मद्वारभावेन अधिप्पेता, तदा तेसं कम्मद्वारभावो मनस्मिं न उपचारीयतीति सम्पयुत्तधम्मानं चित्ताधिपतिभावो चित्ते वियाति चित्तं ‘‘मनोकम्मद्वार’’न्ति वुच्चति. सभावतो पन कम्मद्वारं नाम सम्पयुत्तधम्मायेवाति चित्तं ततो पवत्तनतो मनोकम्मद्वारवसेन पवत्तति. अनन्तरपच्चयभूतस्स पन मनोकम्मद्वारभावे वत्तब्बमेव ¶ नत्थि. इध पन ‘‘अविञ्ञत्तिजनत्ता’’ति वचनेन कायवचीकम्मद्वारवसेनेव अप्पवत्तिया साधितत्ता मनोकम्मद्वारं न गहितमेव. न हि ‘‘अविञ्ञत्तिजनत्ता’’ति कारणं मनोकम्मद्वारवसेनपि अप्पवत्तिं साधेति. अथ वा ‘‘अविपाकसभावतो’’ति ¶ वचनेन मनोकम्मद्वारवसेनपि अप्पवत्ति साधिता होति. ‘‘कम्मद्वार’’न्ति एत्थ कम्मग्गहनेन नानक्खणिककम्मस्स अधिप्पेतत्ता तस्सापि गहणं दट्ठब्बं. इति इमेसु कायवचीकम्मद्वारसङ्खातेसु द्वीसु द्वारेसु, मनोकम्मद्वारेन सह तीसु एव वा यथा कुसलं पवत्तति, न एवं विपाको, यथा च कुसलं कायवचीमनोकम्मस्स आयूहनवसेन दानादिपुञ्ञकिरियवत्थुवसेन पवत्तति, न एवमयं. अयं पन नेव कायवचीकम्मद्वारेसु पवत्तति विञ्ञत्तिसमुट्ठापकत्ताभावतो, न कम्मवसेन, मनोकम्मद्वारवसेनापि च पवत्तति विपाकुप्पादनभावाभावतो, न पुञ्ञकिरियवसेन पवत्तति दानादिवसेन अप्पवत्तनतोति दस्सेतुं ‘‘कम्मद्वारञ्च…पे… नो समा’’ति वुत्तं. एवन्ति दानादिवसेन.
३७. ‘‘परित्तारम्मणत्ता’’तिआदि सम्पयुत्तधम्मवसेन विसेसदस्सनं. यस्मा एते परित्तारम्मणा, करुणामुदिता च पञ्ञत्तारम्मणा सत्तपञ्ञत्तियं पवत्तनतो, तस्मा द्विन्नमालम्बणानं एकचित्तस्स विसयभावाननुगमनतो न तेसु करुणामुदिता कदाचिपि जायन्तीति अयमेत्थ पठमगाथाय अधिप्पायो.
३८. दुतियगाथाय पन हि-सद्दो यस्माति इमस्स अत्थे. यस्मा ‘‘पञ्च सिक्खापदा कुसला’’ति (विभ. ७१५) वुत्ता, तस्माति अत्थो. इदं वुत्तं होति – भगवता हि सिक्खापदविभङ्गे ‘‘पञ्च सिक्खापदा कुसला’’ति (विभ. ७१५) एवं ‘‘पाणातिपाता वेरमणी’’तिआदीनं पञ्चन्नं सिक्खापदानं कुसलभावो वुत्तो, ते च विरतिसभावा एव आदितो तिण्णं सिक्खापदानं, पच्छिमस्स च सम्माकम्मन्ते, इतरस्स सम्मावाचायं, पञ्चन्नम्पि मिच्छाजीवहेतुकपञ्चदुच्चरिततो विरमणवसेन ¶ पवत्तानं सम्माआजीवे च अन्तोभावतो, तस्मा ता एकन्तकुसलभूतानं कदाचि अब्याकते लभन्ति, इतरथा सद्धासतिआदयो विय ‘‘सिया कुसला, सिया अब्याकता’’ति वुच्चेय्युन्ति. यदि एवं लोकुत्तरफलेसु अट्ठ, सत्त वा मग्गङ्गा न लब्भन्तीति? नो न लब्भन्ति लोकियविरतीनमेव तत्थ एकन्तकुसलभावस्स वुत्तत्ता, लोकुत्तरविरतियो पन फलस्स मग्गपटिबिम्बभूतत्ता मग्गसदिसतो अट्ठङ्गिकताय, सत्तङ्गिकताय ¶ च भवितब्बन्ति न च एकन्तकुसलभावेन ववत्थापेतुं युत्ता. एवञ्च कत्वा उपरि लोकुत्तरफलेसुपि अट्ठङ्गिकतादिभेदो मग्गो उद्धटोति.
३९. ‘‘तथाधिपतिनो’’तिआदि अधिपतिवसेन विसेसदस्सनं. सब्बेसम्पि हि तेभूमककुसलानं अञ्ञो आयूहनकालो, अञ्ञो विपच्चनकालो, तस्मा न तानि अत्तनो विपाकेहि अधिपतिं गाहापेतुं सक्कोन्तीति न ते छन्दादीनि धुरं कत्वा पवत्तन्ति. लोकुत्तरकुसलानि च पन आयूहनकालस्स, विपच्चनकालस्स च अन्तराभावतो अत्तनो छन्दादीनं बलस्स अवूपसन्तकालेयेव विपाकं निब्बत्तेन्तीति अनन्तरपच्चया हुत्वा विपाकेहि अधिपतिं गाहापेतुं सक्कोन्तीति. एवञ्च कत्वा उपरि लोकुत्तरविपाकानं अधिपतियोगं वक्खति.
४०. यस्मा मोरवापिवासिमहादत्तत्थेरेन विपाकानं आगमनतो असङ्खारिकससङ्खारिकभावो इच्छितो, तिपिटकचूळनागत्थेरेन पच्चयतो, तस्मा उभिन्नम्पि मतिदस्सनत्थमाह ‘‘असङ्खारससङ्खारविधान’’न्तिआदि. पुरिमत्थेरो हि यथा मुखे चलिते आदासतले मुखनिमित्तं चलति ¶ , एवं असङ्खारिकस्स कुसलस्स विपाको असङ्खारिको, ससङ्खारिकस्स विपाको ससङ्खारिकोति आह, तस्मा तस्स मतिदस्सनत्थं ‘‘असङ्खार…पे… पुञ्ञतो’’ति वुत्तं. दुतियत्थेरो पन असङ्खारिकादीसु येन केनचिपि चित्तेन कम्मे आयूहिते आसन्नमरणस्स अत्तनो, परेसं वा पयोगेन विना असङ्खारेन अप्पयोगेन कम्मकम्मनिमित्तगतिनिमित्तपच्चुपट्ठाने पटिसन्धि उप्पज्जमाना असङ्खारिका. यस्स कस्सचि ससङ्खारेन सप्पयोगेन कम्मादिपच्चुपट्ठाने ससङ्खारिका. तथा भवङ्गचुतियोपि. तदारम्मणञ्च पणीतापणीतउतुभोजनादिपच्चयवसेन, अनन्तरनिरुद्धकुसलाकुसलस्स वसेन वा असङ्खारससङ्खारन्ति एवं पच्चयतो असङ्खारिकादिविधानतमाह, तस्मा तस्स मतिदस्सनत्थं ‘‘ञेय्यं पच्चयतो चेवा’’ति वुत्तं. इदमेव च पन आचरिया पसंसन्ति.
४१-२. हीनादीनं विपाकत्ताति अधिपतियोगाभावेपि हीनमज्झिमपणीतानं कुसलानं विपाकत्ता. एतेन आगमनतो हीनादिभावं विभावेति. विनेय्यसन्तानगतकिलेसमलविधमनेन तस्स पुननतो पुञ्ञो वादो वचीघोसो एतस्स, वुत्तनयेनेव पुञ्ञं वदतीति वा पुञ्ञवादी, तेन पुञ्ञवादिना. ‘‘एकन्तेन सवत्थुक’’न्ति वुत्तेपि रूपलोके पवत्ति अनिवारिताति आह ‘‘कामलोकस्मि’’न्ति ¶ . ‘‘न पनञ्ञत्थ जायते’’ति इमिना पन ब्यतिरेकतो लद्धमत्थं दस्सेतीति.
एवं ताव सहेतुकविपाके निद्दिसित्वा इदानि अहेतुके निद्दिसितुं ‘‘अहेतुकविपाकचित्तं पना’’तिआदि वुत्तं. कस्मा पन सहेतुकस्स कम्मस्स अहेतुकविपाको होतीति? वुच्चते – चक्खुविञ्ञाणादीनं ताव पञ्चन्नं आरम्मणाभिनिपातमत्तत्ता अलोभादिसम्पयोगो न सम्भवति, तथा मन्दतरकिच्चेसु सम्पटिच्छनसन्तीरणेसूति ¶ एवं हेतूनं उप्पत्तिया असम्भवतो च नेसं अहेतुकता दट्ठब्बा. उपेक्खादियोगे पन चक्खुविञ्ञाणादीनं ताव चतुन्नं इट्ठारम्मणेपि पवत्तमानानं वत्थारम्मणसङ्घट्टनाय दुब्बलभावतो उपेक्खासहगतता, कायविञ्ञाणस्स च ताय बलवभावतो सुखसहगतता होति. सम्पटिच्छनं पन आरम्मणघट्टनयोग्यभावेन ओळारिकत्ता, चतुचित्तक्खणातीतवसेन चिरजातत्ता च दुब्बलमत्तनो निस्सयेन सह असमानजातिकञ्च चक्खादिवत्थुं निस्साय उप्पन्नेहि चक्खुविञ्ञाणादीहि लद्धानन्तरपच्चयताय, अपुब्बनिस्सयताय च आरम्मणरसस्सादे दुब्बलन्ति इट्ठादीसु आरम्मणेसु उपेक्खासहगतमेव. सन्तीरणं पन वुत्तविपरीततो इट्ठारम्मणे सुखसहगतं, इट्ठमज्झत्ते च उपेक्खासहगतन्ति दट्ठब्बं. मनोविञ्ञाणधातु विय विसिट्ठमननकिच्चाभावतो मनोमत्ता निस्सत्तनिज्जीवादिअत्थेहि धातु चाति मनोधातु. सा हि सतिपि विञ्ञाणभावे मनोविञ्ञाणतो सम्भवस्स विसिट्ठमननकिच्चस्स अकरणतो मननमत्तायेव होति. वुत्तलक्खणविपरीततो पन मनो च तं विञ्ञाणञ्चाति मनोविञ्ञाणं, तदेव यथावुत्तट्ठेन धातूति मनोविञ्ञाणधातु.
विञ्ञाणपञ्चकं नियतारम्मणं यथाक्कमं रूपादिएकेकस्सेव आरम्मणकरणतो. सेसत्तयमनियतारम्मणं पञ्चारम्मणिकछळारम्मणिकभावतो.
दट्ठब्बताय दिट्ठं, रूपायतनं. सोतब्बताय सुतं, सद्दायतनं. मुनितब्बताय मुतं, सम्पत्तस्सेव गहेतब्बतायाति अत्थो, गन्धादित्तयस्सेतं नामं. चक्खादीहि विना केवलं मनसा एव विजानितब्बताय विञ्ञातं, धम्मायतनं. अनामट्ठकालविसेसवचनत्ता च नेसं अतीतानागतापि रूपादयो दिट्ठादिसद्देहि वुच्चन्ति. तेनेव हि ¶ ‘‘दट्ठब्बताया’’तिआदिना कालसामञ्ञेन ¶ नेसं निब्बचनं वुत्तं. दिट्ठं आरम्मणं यस्स तं दिट्ठारम्मणं. एवं सुतारम्मणादीसु.
चक्खुतो पवत्तन्ति चक्खुद्वारतोव पवत्तं सब्बवाक्यानं अवधारणफलत्ता. तेन मनोधातुआदीनं चक्खुविञ्ञाणभावो निवारितो होति तेसं द्वारन्तरतोपि पवत्तिसम्भवतो. अथ वा ‘‘चक्खुतो पवत्त’’न्ति इदं सञ्जातिप्पवत्तिं सन्धाय वुत्तं, न सञ्चरणप्पवत्तिं, तस्मा यथा कुण्डमुखतो उदकं सञ्चरणवसेन पवत्तति, न एवं पवत्तमिध गहितं. यथा पन चन्दकन्तपासाणतो उदकं सञ्जातिवसेन पवत्तति, एवं पवत्तमेव चक्खुतो पवत्तन्ति गहितं. यथा च किं? यथा कुच्छितो समुट्ठितं पित्तसेम्हरुहिरादि मुखतो सन्दन्तम्पि ‘‘मुखस्सवो’’ति न वुच्चति, मुखतोयेव पन समुट्ठहित्वा ततो सवन्तं खेळं ‘‘मुखस्सवो’’ति वुच्चति, एवं हदयवत्थुसन्निस्सयतो समुट्ठहित्वा चक्खुतो पवत्तमानं चक्खुविञ्ञाणं नाम न होति. चक्खुतोयेव पन समुट्ठहित्वा ततो पवत्तमानं चक्खुविञ्ञाणं नामाति. यो पन इममत्थं असल्लक्खेत्वा ब्यञ्जनमत्तस्सेव अभिनिविसित्वा तंद्वारप्पवत्तानं सेसानम्पि चक्खुविञ्ञाणभावं मञ्ञेय्य, तं निवारेतुं पकारन्तरेनपि विग्गहं दस्सेन्तो आह ‘‘चक्खुम्हि सन्निस्सित’’न्ति. यथा चक्खुतो पवत्तं, चक्खुसन्निस्सितं वा विञ्ञाणं चक्खुविञ्ञाणं, एवं सोतविञ्ञाणादीसुपि ‘‘सोततो पवत्तं, सोतस्मिं सन्निस्सितं वा विञ्ञाणं सोतविञ्ञाण’’न्तिआदिना योजनं अतिदिसन्तो आह ‘‘तथा सोतविञ्ञाणादीनी’’ति.
चक्खुसन्निस्सितं हुत्वा रूपस्स विजाननलक्खणमेतस्साति चक्खुसन्निस्सितरूपविजाननलक्खणं. तत्थ चक्खुसन्निस्सितवचनेन दिब्बचक्खादिकं अञ्ञं रूपारम्मणं विञ्ञाणं निवत्तेति ¶ . विजानन-ग्गहणेन चक्खुसन्निस्सिते फस्सादिधम्मे निवत्तेति. चक्खुरूप-ग्गहणेन निस्सयतो, आरम्मणतो च चित्तं विभावेति उभयाधीनवुत्तिकत्ता. यदि हि चक्खु नाम न सिया, अन्धापि रूपं पस्सेय्युं, न च पस्सन्ति. यदि च नीलादिरूपं नाम न सिया, देसादिनियमेन न भवितब्बं, अत्थेव च नियमो. एकन्तसारम्मणता च चित्तस्स वुत्ताति आरम्मणेन विना नीलादिआभासं चित्तं पवत्ततीति एवं पवत्तो वादो मिच्छावादोति गहेतब्बो. तेनाह भगवा ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्तिआदि (म. नि. १.२०४, ४००; ३.४२१, ४२५; सं. नि. ४.६०; कथा. ४६५). एत्थ ¶ सिया – किं पनेतं चक्खु, रूपञ्च विञ्ञाणस्स पच्चयो होन्तं एकमेव पच्चयो होति, उदाहु अनेकन्ति? चक्खु ताव एकम्पि, रूपं पन अनेकमेव सङ्गतं. किं कारणं? पच्चयभावविसेसतो. चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो. यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयोति वुत्तं, स्वायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खुविञ्ञाणस्स पच्चयो होति. रूपं पन यदिपि चक्खु विय पुरेजातअत्थिअविगतपच्चयेहि पच्चयो होति पुरेतरं उप्पन्नं हुत्वा विज्जमानक्खणेयेव उपकारकत्ता, तथापि अनेकमेव सङ्गतं हुत्वा पच्चयो होति आरम्मणभावतो. यञ्हि तं आरम्मणं तस्स यथा तथा उपलब्भनीयवसेनेव आरम्मणपच्चयभावो, विञ्ञाणस्स च इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेन होति, नापि कतिपयकलापगतवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति. अमुमेव ¶ हि विसेसं विभावेतुं ‘‘चक्खुञ्च पटिच्च रूपे चा’’ति (म. नि. १.२०४, ४००; ३.४२१, ४२५; सं. नि. ४.६०; कथा. ४६५) पाळियं वचनभेदो कतोति. एवं सोतविञ्ञाणेपि यथारहं वत्तब्बं. घानविञ्ञाणादीनं पन सम्पत्तग्गाहताय अत्तनो निस्सयेन सह अल्लीनस्सेव गहणतो एककलापगतम्पि गन्धादिकं तेसं उप्पत्तिया पच्चयो होति.
रूपमत्तारम्मणरसन्ति रूपायतनमत्तस्सेव आरम्मणकरणरसं. मत्त-सद्देन यथा आरम्मणन्तरं निवत्तेति, एवं रूपायतनेपि लब्भमाने एकच्चे विसेसे निवत्तेति. न हि चक्खुविञ्ञाणं वण्णमत्ततो अञ्ञं किञ्चि नीलादिविसेसं तत्थ गहेतुं सक्कोति. तेनाह भगवा – ‘‘पञ्चहि विञ्ञाणेहि न किञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति. चक्खुविञ्ञाणं उप्पज्जमानं रूपारम्मणे एव उप्पज्जनतो तदभिमुखभावेन गण्हातीति वुत्तं ‘‘रूपाभिमुखभावपच्चुपट्ठान’’न्ति. अत्तनो अनन्तरं उप्पज्जमानानं अरूपधम्मानं समनन्तरविगता अरूपधम्मा पवत्तिओकासदानेन अनन्तरसमनन्तरनत्थिविगतपच्चयेहि उपकारका, निस्सयारम्मणा धम्मा विय आसन्नकारणाति दस्सेन्तो आह ‘‘रूपारम्मणाय किरियामनोधातुया अपगमपदट्ठान’’न्ति. सोतविञ्ञाणादीसुपि वुत्तनयेनेव अत्थो वेदितब्बो. किरियामनोधातुया आरम्मणभेदतो भिन्नसभावत्ता आह ‘‘किरियामनोधातून’’न्ति. चक्खुविञ्ञाणादीहि गहितं रूपादिआरम्मणं तदनन्तरमेव अपरिपतन्तं ¶ कत्वा सम्पटिच्छन्तं गण्हन्तं विय होतीति वुत्तं ‘‘रूपादिसम्पटिच्छनरस’’न्ति. तथाभावेन सम्पटिच्छनभावेन पच्चुपट्ठातीति तथाभावपच्चुपट्ठानं.
छसु आरम्मणेसु कदाचि पञ्चन्नं जच्चन्धादिवसेन ततोपि ऊनानं, ब्रह्मलोके च द्विन्नमेव विजाननसभावापि छळारम्मणविजाननलक्खणा ¶ वुत्ता तंसभावानतिवत्तनतो, छस्वेव वा इतरेसं आरम्मणानं अन्तोगधत्ता. सन्तीरणादिरसाति यथासम्भवं सन्तीरणतदारम्मणादिकिच्चा, सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिकिच्चाति अधिप्पायो. ‘‘हदयवत्थुपदट्ठाना’’ति इदं इमासं द्विन्नं मनोविञ्ञाणधातूनं अनिबद्धट्ठानताय निबद्धकारणं दस्सेतुं वुत्तं. वुत्तनयेन पन ‘‘तंतंअनन्तरातीतविञ्ञाणापगमपदट्ठान’’न्तिपि वत्तुं वट्टतियेव. अहेतुकचित्तानं विसुं विसुं लक्खणादिकस्स दस्सितत्ता परिसेसतो सहेतुकचित्तानं एकसदिसमेव लक्खणादिकन्ति विञ्ञायति. तं पन हेट्ठा विभावितमेव.
इदानि इमासं आरम्मणादितो भेदं दस्सेतुं ‘‘तत्थ पठमा’’तिआदि वुत्तं. एकन्तमिट्ठारम्मणेति एकन्तेनेव इट्ठारम्मणे, अतिइट्ठारम्मणेति अत्थो. पञ्चसु ठानेसूति सहेतुकविपाकानं वुत्तेसु चतूसु, सम्पटिच्छनवोट्ठब्बनानं अन्तराळसङ्खातसन्तीरणट्ठाने चाति पञ्चसु ठानेसु, पञ्चसु किच्चेसूति वा अत्थो. किञ्चापि सोमनस्सपटिसन्धिकस्स दोमनस्सजवनावसाने तदारम्मणसम्भवे असति यं किञ्चि परिचितपुब्बं परित्तारम्मणमारब्भ उपेक्खासहगतसन्तीरणमुप्पज्जतीति इच्छितं, तथा पन उप्पज्जमानस्स कदाचियेव सम्भवतो येभुय्यप्पवत्तिं गहेत्वा छ ठानानि अवत्वा पञ्चेव वुत्तानि. अथ वा तं उप्पज्जमानं तदारम्मणट्ठानेयेव निब्बत्ततीति तंवसेनेव तस्सापि ठानं गहितन्ति दट्ठब्बं. अचक्खुसंवत्तनिककम्मनिब्बत्तताय जातिया अन्धो जच्चन्धो. किञ्चापि हि जातिक्खणे अण्डजजलाबुजानं सब्बेसम्पि चक्खु नत्थि, यस्स भावाभावतो अन्धानन्धविचारणा भवेय्य, तथापि चक्खुस्स उप्पज्जमानारहकालेपि चक्खुविपत्तिविबन्धकेन कम्मुना पटिहतसामत्थियेन पटिसन्धिदायकेन ¶ इतरेनापि वा कम्मेन तस्स अनुपादियमानत्ता सत्तो ‘‘जच्चन्धो’’ति वुच्चति. अथ वा जच्चन्धोति पसूतियंयेव अन्धो, मातुकुच्छियंयेव अन्धो हुत्वा निक्खन्तोति अत्थो. तेन दुहेतुकतिहेतुकानं मातुकुच्छिगतकालेपि चक्खुस्स अविपज्जनं सिद्धं होति, एवं जातिबधिरादीसुपि यथारहं वत्तब्बं. जच्चजळोति जातिया अञ्ञाणको ¶ . किञ्चापि दुहेतुकपटिसन्धिकोपि जातियं अञ्ञाणको, तस्स पन पवत्तियं पञ्ञा सम्भवतीति वुत्तनयेन येभुय्यतो पवत्तियम्पि पञ्ञायासम्भवतो जच्चजळो वेदितब्बो. जच्चुम्मत्तको सुरामेरयपानादिउम्मत्तकभावसंवत्तनिककम्मपरिभावितेन कम्मेन गहितपटिसन्धिको. पण्डकोति परदारगमनादिकम्मपरिभावितेन कम्मुना गहितपटिसन्धिको. सो पञ्चविधो आसित्तपण्डको उसूयपण्डको पक्खपण्डको ओपक्कमिकपण्डको नपुंसकपण्डकोति. इध पन ओपक्कमिकपण्डकस्स सहेतुकस्सापि भावतो, नपुंसकस्स च विसुं गहणतो तयो पण्डका अधिप्पेता. आदि-सद्देन जातिमूगजातिपङ्गुलमम्मनादीनं सङ्गहो. केचि पन ‘‘एकच्चे अहेतुकपटिसन्धिका अविकलिन्द्रिया हुत्वा थोकं विचारणपकतिकापि होन्ति, तस्मा तादिसानम्पि इध आदि-सद्देन सङ्गहो’’ति वदन्ति. एत्थ च जच्चन्धादीनमेव अयं पटिसन्धीति न गहेतब्बा. जच्चन्धादयो पन इमिना पटिसन्धिं गण्हन्तीति गहेतब्बं.
४३. तिहेतुकपुञ्ञस्साति तिहेतुकस्सपि उक्कट्ठपुञ्ञस्स. दुहेतुकम्मस्स पन सब्बथापि सोळसन्नं विपाकानं असम्भवतो तप्पटिक्खेपपरत्ता चेतनाय ‘‘तिहेतुकपुञ्ञस्सा’’ति अविसेसतो वुत्तं.
कामावचरविपाकवण्णना निट्ठिता.
रूपावचरारूपावचरविपाकवण्णना
महग्गतविपाकानं ¶ तंतंकुसलागमनवसेनेव झानङ्गहानि, न पन भावनाविसेसेनाति तेसं पहानङ्गानि अनुद्धटानि. उपपत्तियन्ति उपपत्तिभवे.
अरूपावचरविपाकचित्तानि वुच्चन्तीति सम्बन्धो.
४४. कुसलानुगतं कत्वाति कुसलानुरूपं कुसलसदिसं कत्वा. यथा कामावचरविपाकं कुसलतो विसदिसम्पि कत्वा विभत्तं, एवमकत्वा कुसलसदिसमेव कत्वाति अत्थं वदन्ति. अट्ठकथायं ¶ पन कुसलानन्तरं कत्वा महग्गतविपाकानं भाजितपाळिं सन्धाय ‘‘कुसलानुगतं कत्वा भाजित’’न्ति वुत्तं. पाळियञ्हि –
‘‘कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती’’तिआदिना (ध. स. ४३१) –
कामावचरविपाकं विभजित्वा महग्गतविपाकं विभजन्तेन –
‘‘कतमे धम्मा अब्याकता? यस्मिं समये रूपपत्तिया मग्गं भावेति, विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति, इमे धम्मा कुसला, तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं…पे… इमे धम्मा अब्याकता’’ति (ध. स. ४९८).
एवं कुसलं उद्दिसित्वा तदनन्तरं कत्वा महग्गतं विपाकं विभत्तं, तस्मा यथा कामावचरविपाकं, एवं अविभजित्वा ¶ इदं कुसलानन्तरं कत्वा विभत्तन्ति इममत्थं जोतेतुं अट्ठकथायं ‘‘कुसलानुगतं कत्वा’’ति वुत्तं. इमिनापि च आचरियेन परिहारमुखेन वक्खमानअत्थविसेसवचनिच्छाय तत्थ वुत्तनयेनेव चोदना कता. एवञ्हि सति कुसलानन्तरंयेव फलं उप्पज्जतीति ञापनं सुट्ठूपपन्नं होतीति अयमेत्थ अम्हाकं आचरियस्स मग्गो.
महग्गतन्ति महग्गतविपाकं. तञ्हि इध अधिगतं. कामा…पे… यतोति यस्मा कामावचरकुसलं असमानफलं होति तिहेतुकस्स दुहेतुकाहेतुकविपाकानं, दुहेतुकस्स च अहेतुकविपाकानम्पि जननतो, न एवमिदं, इदं पन एकन्तेनेव सदिसविपाकजननतो समानफलमेव, तस्माति अत्थो. एत्थ च ‘‘कुसल’’न्ति अवुत्तेपि कामावचरपुञ्ञंवाति उपमितत्ता उपमेय्यस्सपि कुसलभावो विञ्ञायति. कस्मा पनेतं सदिसविपाकं, न कामावचरं विय विसदिसविपाकम्पीति? वुच्चते – कामावचरपुञ्ञञ्हि आचिनन्तो रूपतण्हादिनानावत्थुककामतण्हूपनिस्सयतो ¶ आचिनति, तस्मा तदूपनिस्सयकुसलं तदनुरूपतो नानावत्थुकं विपाकं जनेति. महग्गतं पन आचिनन्तो एकवत्थुकायेव भवतण्हाय वसेन आचिनतीति तदनुरूपतो तं नानावत्थुं अजनेत्वा एकवत्थुमेव जनेतीति.
४५-६. सब्बथाति धम्मतो आरम्मणतो पटिपदादितो च. तथा हि ये फस्सादयो कुसले च लब्भन्ति, ते विपाकेपि लब्भन्ति, यस्मिञ्च आरम्मणे कुसलं पवत्तति, तत्थेव इदं विपाकम्पि. याव पटिपदादयो कुसलस्स लब्भन्ति, ताव इमस्स विपाकस्सपीति. कामं यस्स कस्सचि छाया तंतंवत्थुसदिसाव, महन्तस्स पन कुसलविपाकस्स महन्ताहियेव उपमाहि ¶ भवितब्बन्ति ‘‘गजादीन’’न्तिआदि वुत्तं. अपरे अपरे अत्तभावे भवं वेदनमस्साति अपरापरियवेदनं. यदि अपरापरियवेदनं न होति, कथञ्चरहि इमस्स फलुप्पत्तीति आह ‘‘झाना अपरिहीनस्सा’’तिआदि.
४७. कुसलानन्तरन्ति कुसलभवानन्तरं. यस्मिञ्हि भवे तं कुसलं कतं, सो इध कुसल-सद्देन उपचारतो गहितो कम्मानन्तरंयेव फलस्स असम्भवतो. न हि तं लोकुत्तरकुसलं विय अनन्तरफलनिप्फादकं, अथ खो एकच्चकामावचरकुसलं विय अपरापरियवेदनं अहुत्वा सतिपि अनेकेयेव कामावचरकम्मे महोघो विय परित्तं उदकं तमज्झोत्थरित्वा अत्तनोयेव विपाकदानेन एकन्तेन अनन्तरभवेयेव फलं निब्बत्तेति. ननु च अपरिहीनज्झानस्सेव कस्सचि निकन्तिवसेन कामभवे पटिसन्धि होति. तथा हि तिस्समहाब्रह्मा उपरिब्रह्मलोकूपपत्तिया भावितमग्गो भिक्खूहि याचितो ततो चवित्वा मोग्गलिब्राह्मणस्स गेहे पटिसन्धिं अग्गहेसीति वुत्तन्ति तं कथन्ति? निकन्तिबलेनेव झानं परिहायतीति ततो परिहीनज्झानो निब्बत्ततीति वदन्ति. अपरे पन आचरिया ‘‘अनीवरणावत्थाय निकन्तिया झानस्स परिहानि वीमंसित्वा गहेतब्बा’’ति वत्वा ‘‘सतिपि महग्गतकम्मुनो विपाकं पटिबाहनसमत्थस्सेव परित्तकम्मस्स अभावे ‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’ति (अ. नि. ८.३५) वचनतो कामभवे चेतोपणिधि महग्गतकम्मस्स विपाकं पटिबाहित्वा परित्तकम्मुनो विपाकस्स ओकासं करोती’’ति वदन्ति, तं युत्तं. एतस्साति इमस्सत्थस्स ञापनत्थन्ति सम्बन्धो.
४८-९. एवं ¶ अविसेसेन कुसलसदिसतं अतिदिसित्वा इदानि विसेसं दस्सेतुं ‘‘पटिपदाक्कमो ¶ चेवा’’तिआदि वुत्तं. यथा हि दुक्खपटिपदं दन्धाभिञ्ञं झानं उप्पादेत्वा पुनप्पुनं समापज्जन्तस्स तं झानं तंपटिपदमेव होति, एवं तस्मिं तस्मिं अपरिहीने तस्स तस्स विपाको निब्बत्तमानो तंतंपटिपदोव भवितुं अरहति. छन्दाधिपतेय्यादिभावो पन तस्मिं खणे विज्जमानानं छन्दादीनं अधिपतिपच्चयभावेन होति, न आगमनवसेन. तथा हि एकमेव झानं नानक्खणेसु नानाधिपतेय्यं होति, तस्मा विपाकस्स आगमनवसेन छन्दाधिपतेय्यादिता न गहिता. तेनाह ‘‘अभावोधिपतीन’’न्ति. तदभावतोव सरसतो तस्स हीनादिता न सम्भवतीति सापि झानागमनतोव वुत्ता.
रूपावचरारूपावचरविपाकवण्णना निट्ठिता.
लोकुत्तरविपाकवण्णना
मग्गचित्तस्स विय फलचित्तस्स मग्गयोगतो भेदाभावेन ‘‘चतुमग्गयोगतो’’ति अवत्वा ‘‘चतुमग्गसम्पयुत्तचित्तफलत्ता’’ति वुत्तं, चतूहि अरियमग्गेहि सम्पयुत्तकुसलचित्तस्स फलत्ता चतुब्बिधसामञ्ञफलसम्पयुत्तचित्तभावतोति अत्थो. सोतापत्तिमग्गस्स फलं चित्तं सोतापत्तिमग्गफलचित्तं. एवं सेसेसु. मग्गवीथियं द्विक्खत्तुं, तिक्खत्तुं वा फलसमापत्तिया अपरिच्छिन्नपरिमाणं पवत्तमानम्पि द्वीस्वेव ठानेसु पवत्तिया दुविधमेव होतीति आह ‘‘मग्गवीथिफलसमापत्तिवसेन पवत्तितो दुविध’’न्ति.
५०-१. मग्गस्सानन्तरे फले लब्भन्ति मग्गागमनतोति अधिप्पायो. मग्गो हि आगमनतो ‘‘सुञ्ञतो’’ति लद्धनामो सगुणालम्बणवसेन अनिमित्तअप्पणिहितनामम्पि लभतीति फलस्स नामत्तयम्पि देति, तथा आगमनतो अप्पणिहितो ¶ मग्गो सगुणारम्मणवसेन अनिमित्तसुञ्ञतअप्पणिहितनामकोति फलस्स नामत्तयम्पि देति. एवञ्च कत्वा अभिधम्मे एकेकस्स फलस्स तीणि तीणि नामानि वुत्तानि. ननु च अभिधम्मे ‘‘सगुणारम्मणतो नामं अनधिप्पेत’’न्ति वुत्तं? सच्चं वुत्तं, तं पन नामलाभं सन्धाय, न नामदानं. तत्थ हि ववत्थानकरत्ताभावतो तथा अनधिप्पेतं, न अलब्भनतो. इध पन एकेकस्स ¶ फलं नामत्तयम्पि लभतीति ववत्थानप्पयोजनाभावतो सगुणारम्मणेहि लद्धनामदानस्स अधिप्पेतत्ता तिविधम्पि नामं देति. एकन्तेन चेतं एवं सम्पटिच्छितब्बं, इतरथा विपस्सनापि विपस्सतो लद्धनाममग्गस्स तं न ददेय्याति. परभागस्मिन्ति अपरभागे. वळञ्जनफलेसूति समापज्जनवसेन अनुभवितब्बफलेसु. ‘‘वळञ्जनफलेसु ना’’ति मग्गागमनं सन्धाय पटिक्खित्तन्ति आह ‘‘विपस्सनावसेनेवा’’तिआदि. वळञ्जनफलञ्हि विसुं विपस्सनावसेनेव निब्बत्ततीति तस्स तंवसेन नामलाभो. यदि एवं मग्गस्स विय अनिमित्तनामलाभो न सिया? तं न, यथा मग्गानन्तरस्स फलस्स विय वळञ्जनकफलसमापत्तियापि मग्गागमनतो च झानपटिपदाभेदो होति, एवं अनिमित्तनामम्पि लब्भतीति.
५२-३. होन्ति साधिपतीनेवाति एत्थ कारणं वुत्तमेव. मग्गभावेनाति सोळसहि आकारेहि चतुसच्चपटिवेधकमग्गभावेन, किलेसमारणवसेन गमनसङ्खातेन, निब्बानत्थिकेहि मग्गितब्बभावसङ्खातेन वा मग्गभावेन. फलं…पे… वुच्चतीति सयं फलभावम्पि मग्गस्स फलत्ता, तंसदिसताय वा तमुपादाय मग्गोति वुच्चति ‘‘मग्गङ्गं मग्गपरियापन्न’’न्तिआदीसूति अधिप्पायो.
लोकुत्तरविपाकवण्णना निट्ठिता.
अकुसलविपाकवण्णना
यथा ¶ अतिइट्ठे इट्ठमज्झत्ते च आरम्मणे वेदनाभेदसम्भवतो कुसलविपाकमनोविञ्ञाणधातु दुविधा होति सोमनस्ससहगता, उपेक्खासहगताति, एवं अतिअनिट्ठे अनिट्ठमज्झत्ते च आरम्मणे वेदनाभेदो नत्थीति अकुसलविपाकमनोविञ्ञाणधातु एकविधावाति ‘‘सत्ताकुसलविपाकानी’’ति वुत्तं. सति हि तत्थ वेदनाभेदे अतिअनिट्ठे दोमनस्सेन भवितब्बं, न च पटिघेन विना दोमनस्सं उप्पज्जतीति. कायविञ्ञाणस्स दुक्खसहगता कुसलविपाके वुत्तविपरियायेन वेदितब्बा. एत्थ च अकुसलविपाकेसु लब्भमानदुक्खं ¶ विय नातिकटुकापि उपेक्खा एकन्तनिहीनस्स अकुसलस्स विपाकभावतो दुक्खसभावत्ता हीना एव. न हि अकुसलस्स विपाको अदुक्खो होति, उपेक्खाभावो पनस्स बलवता बाधियमानस्स पटिपहरितुं असक्कोन्तस्स दुब्बलपुरिसस्स तेन करियमानबाधस्स उपेक्खना वियाति दट्ठब्बं. इमानि…पे… चित्तानीति इमानि सत्त एकेकस्स अकुसलस्स विपाकचित्तानि, न पन कुसलविपाके विय तिहेतुकादिपुञ्ञविसेसेन. उद्धच्चसहगतस्सपि हि पवत्तियं सत्तेव विपाका लब्भन्ति. कस्मा पनेत्थ यथा कुसलविपाकं सहेतुकम्पि उद्धटं, न एवं अकुसलविपाकन्ति? हेतूनं असम्भवतो. लोभादीनञ्हि एकन्तसावज्जताय अयोनिसोमनसिकारहेतुकानं नत्थि विपाकभावो, अलोभादीनम्पि एकन्तमनवज्जसभावानं वा कारणस्स तब्बिदूरताय नत्थेव अकुसलविपाकभावो. न हि अलोभादीनं पटिपक्खलोभादयो ते अभिनिप्फादेन्ति, तस्मा इदं सब्बथा सहेतुप्पवत्तिया असम्भवतो अहेतुकमेवाति.
कम्मकम्मनिमित्तगतिनिमित्तेसूति एत्थ अतीतभवे आयूहितं अपरापरियवेदनीयं, उपपज्जवेदनीयं वा कम्मं कम्मं नाम ¶ . कम्मकरणकाले चेतनाय गहितमारम्मणं कम्मनिमित्तं नाम. उपपज्जितब्बभवपरियापन्नो नरकादीसु अग्गिजालादिवण्णो गतिनिमित्तं नाम.
५४. इमेति अकुसलविपाका. तेसं अनिट्ठानिट्ठमज्झत्तविसयेसु पवत्तिवचनेन तब्बिपरियायेन कुसलविपाकानं इट्ठइट्ठमज्झत्तविसयेसु पवत्ति अत्थतो आपन्नाति सा विसुं न वुत्ता. सुखादित्तययुत्ताति सुखसोमनस्सुपेक्खायुत्ता.
‘‘एव’’न्तिआदि यथावुत्तविपाकानं निगमनं.
अकुसलविपाकवण्णना निट्ठिता.
विपाकचित्तवण्णना
५५. पाकस्स ¶ असुरकञ्ञानं गब्भपरिपाकस्स सासनतो विनासनतो, पाकसङ्खातस्स वा असुरस्स विनासनतो पाकसासनो वुच्चति सक्को देवराजा, तेन पूजितो पाकसासनपूजितो. पाकं वा परिपक्कं सासनमेतेसूति पाकसासना, खीणासवा, तेहि पूजितोति पाकसासनपूजितो.
विपाकचित्तवण्णना निट्ठिता.
दानादिवसेनाति पवत्ताकारमत्ततो दानादिवसेन, न पन पुञ्ञकिरियवत्थुवसेन खीणासवसन्तानगतस्स पुञ्ञकिरियभावाभावतोति वुत्तोवायमत्थो.
आवज्जतीति आवज्जनं, आभुञ्जति ओणोजेति परिणामेति वारेतीति वा अत्थो. तञ्हि आपाथगतं आरम्मणं पठममाभुञ्जति, चक्खुविञ्ञाणादीनि वीथिचित्तानि आपाथगतारम्मणाभिमुखं ओणोजेति, चित्तसन्तानं वा पुरिमाकारतो अञ्ञथा परिणामेति, अनुप्पबन्धतो पवत्तनकं भवङ्गचित्तसन्तानं परतो पवत्तितुं अदत्वा आपाथगतं ¶ वा आरम्मणं अञ्ञत्थ गन्तुं अदत्वा वारेति. हसितं उप्पज्जति, उप्पादीयति वा एतेनाति हसितुप्पादं, तदेव चित्तन्ति हसितुप्पादचित्तं. वोट्ठपेतीति वोट्ठब्बनं. कस्मा पनेत्थ आवज्जनवोट्ठब्बनानि उपेक्खासहगतानि, हसितुप्पादञ्च सोमनस्ससहगतन्ति? वुच्चते – आवज्जनं ताव अपुब्बारम्मणे सकिदेव च पवत्तमानसन्ततिविच्छेदवसेन पवत्तनतो, दुब्बलभवङ्गपच्चयं वा सब्बथा विसयरसमनुभवितुं न सक्कोतीति इट्ठादीसु सब्बत्थ उपेक्खायुत्तमेव होति. वोट्ठब्बनञ्च वुत्तविपरियायेन वेदनाभेदारहम्पि समानं विपाकप्पबन्धं विच्छिन्दित्वा विसदिसचित्तप्पबन्धस्स निब्बत्तनतो सन्ततिपरिणामनेयेव किच्चन्तरे ब्यावटत्ता विपाकं विय आरम्मणरसस्सादे असमत्थमेवाति सब्बत्थ उपेक्खासहगतमेव. हसितुप्पादं पन वुत्तविपरीततो परिहीनविपल्लासानं खीणासवानं सन्ताने इट्ठारम्मणेयेव उप्पज्जनतो सब्बथा सोमनस्ससहगतमेवाति.
लक्खणादितो पनेतासु पुरिमं चक्खुविञ्ञाणादीनं पुरेचरं रूपादिविजाननलक्खणं, आवज्जनरसं ¶ , तथाभावपच्चुपट्ठानं, भवङ्गविच्छेदपदट्ठानं. दुतियं छळारम्मणविजाननलक्खणं, अरहतं अनोळारिकेसु वत्थूसु हसितुप्पादरसं, तथाभावपच्चुपट्ठानं, एकन्ततो हदयवत्थुपदट्ठानं. ततियम्पि छळारम्मणविजाननलक्खणं, पञ्चद्वारमनोद्वारेसु वोट्ठब्बनावज्जनरसं, तथाभावपच्चुपट्ठानं, अहेतुकविपाकमनोविञ्ञाणधातुभवङ्गानं अञ्ञतरापगमपदट्ठानन्ति.
भवङ्गं आवट्टयमानाति भवङ्गसन्तानं आवट्टयन्ती विय. साधारणाति सेक्खासेक्खपुथुज्जनानं साधारणा. असाधारणाति असेक्खानंयेव आवेणिका. तेनाह ‘‘खीणासवस्सा’’ति. छसु द्वारेसु…पे…आरम्मणेसूति ¶ चक्खादीसु छसु द्वारेसु, पधानसारुप्पट्ठानादिगतेसु छसु रूपादिआरम्मणेसु. पधानसारुप्पञ्हि ठानं दिस्वा दिट्ठधम्मसुखविहारत्थाय ‘‘सारुप्पमिदं ठानं मया लद्ध’’न्ति तुसन्तस्स चक्खुद्वारे रूपारम्मणे, भण्डभाजनट्ठाने महासद्दं सुत्वा ‘‘एवरूपा लोलुप्पतण्हा मे पहीना’’ति तुसन्तस्स सोतद्वारे सद्दारम्मणे, गन्धेहि वा पुप्फेहि वा चेतियपूजनकाले ‘‘एवरूपेन वत सुगन्धेन भगवन्तं पूजेमी’’ति तुसन्तस्स घानद्वारे गन्धारम्मणे, रससम्पन्नं पिण्डपातं सब्रह्मचारीहि सह भाजेत्वा परिभुञ्जनकाले ‘‘सारणीयधम्मो वत मे पूरितो’’ति तुसन्तस्स जिव्हाद्वारे रसारम्मणे, आभिसमाचारिकवत्तपूरणकाले ‘‘कायेन वत्तपटिवत्तं पूरेमी’’ति तुसन्तस्स कायद्वारे फोट्ठब्बारम्मणेति एवं पञ्चद्वारेसु पञ्चारम्मणेसु पवत्तति.
मनोद्वारे पन यथावुत्तेस्वेव पञ्चसु पच्चुप्पन्नारम्मणेसु घटिकारसुत्तादीसु (म. नि. २.२८२ आदयो) विय भगवतो पुब्बेनिवासञाणेन परिञ्ञाते अतीतारम्मणे, ‘‘अट्ठिस्सरो नाम पच्चेकबुद्धो भविस्सती’’ति (ध. प. अट्ठ. १.१६ देवदत्तवत्थु) आगतट्ठानादीसु विय अनागतंसञाणेन परिच्छिन्ने अनागतारम्मणे चाति एवं छस्वेवारम्मणेसु हसितं उप्पादेतीति वेदितब्बं. ननु च अतीतंसादीसु अप्पटिहतादीसु अप्पटिहतञाणं वत्वा ‘‘इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्त’’न्ति वचनतो विचारणपञ्ञारहिताय एताय कथं भगवतो उप्पत्ति युज्जेय्याति? हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेव, एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिविरोधो. एवञ्च कत्वा अट्ठकथायं ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं ¶ चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्चेतं एवं इच्छितब्बं, इतरथा अञ्ञस्सापि विञ्ञत्तिसमुट्ठापकस्स अहेतुकचित्तस्स भगवतो उप्पत्ति न ¶ युज्जेय्य. न हि विञ्ञत्तिसमुट्ठापकस्स तंसमुट्ठिताय विञ्ञत्तिया कायकम्मादिभावं आपज्जनभावो विबन्धतीति. एवञ्च कत्वा पञ्चद्वारे इमिना चित्तेन सोमनस्सुप्पादनमत्तं दट्ठब्बं, न हासुप्पादनं पञ्चद्वारिकचित्तानं अविञ्ञत्तिजनकत्ता. मनोद्वारे पन हासुप्पादनं. तेनेव हि अट्ठकथायं पञ्चद्वारे ‘‘सोमनस्सितो होती’’ति (ध. स. अट्ठ. ५६८) एत्तकमेव वुत्तं, मनोद्वारे च ‘‘हासयमान’’न्ति. इध पन ‘‘हसितुप्पादकिच्चा’’ति अविसेसवचनं पञ्चद्वारे सोमनस्सकरणवसेन पवत्तस्सपि मनोद्वारे हासजननस्स पच्चयभावं सन्धाय वुत्तन्ति वेदितब्बं. हसितुप्पादकिच्चाति हसितस्सेव उप्पादनकिच्चा. तेनेव हि तं ‘‘हसितुप्पाद’’न्ति वुच्चति, न पन अञ्ञेसं हसितुप्पादचित्तानं अभावतो. तथा हि वक्खति ‘‘कुसलतो चतूही’’तिआदि.
छ असाधारणञाणानीति आसयानुसयञाणं, इन्द्रियपरोपरियञाणं, यमकपाटिहारियञाणं, महाकरुणासमापत्तिञाणं, सब्बञ्ञुतञ्ञाणं, अनावरणञाणन्ति इमानि छ पच्चेकबुद्धादीहि असाधारणानि ञाणानि. ननु च सब्बञ्ञुतञ्ञाणमेव अनावरणञाणं, इतरथा सब्बञ्ञुतानावरणञाणानं असब्बञ्ञुतसावरणञाणता च आपज्जेय्य, तथा हि यदि सब्बञ्ञुतञ्ञाणतो अञ्ञमनावरणञाणं सिया, तस्स सावरणत्ता सावरणे च विसये सभावपटिवेधाभावतो सब्बञ्ञुभावं न सिज्झेय्य, अनावरणञाणस्स च असब्बधम्मारम्मणभावेन यत्थ तं न पवत्तति, तत्थावरणसम्भवतो अनावरणभावोपि न ¶ सियाति? सच्चमेतं, एकमेव तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयत्ता सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गवारमुपादाय अनावरणञाणन्ति एवं विसयपवत्तिभेदेन अञ्ञेहि असाधारणभावदस्सनत्थं द्वेधा वुत्तन्ति. यथाह –
‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि (पटि. म. १.११९).
इध ठत्वाति हसितस्स उप्पादनतो हसितस्स उप्पादनन्ति वुत्तचित्तस्स आगतट्ठाने ठत्वा. परिग्गण्हितब्बानीति परिच्छिन्दित्वा गण्हितब्बानि. किञ्चापि रूपावचरकिरियानं झानङ्गप्पहानं विपाके विय आगमनतो अहुत्वा कुसले विय भावनाविसेसेन पवत्ताकारमत्तंव ¶ होति, पठमज्झानस्स पन पहानङ्गसम्भवाभावतो एकस्स वसेनेव निद्दिसितुं सेसानम्पि पहानङ्गं अवत्वा सम्पयोगङ्गमेव तेसु दस्सितन्ति.
५७. यस्मा पन भावनावसेन पवत्ताकारमत्तं विना भावनाय कातब्बस्स नीवरणप्पहानादिकिच्चस्स अभावतो उजुकं भावना नाम न होति, तस्मा ‘‘भावनाकारवसप्पवत्तानी’’ति आकार-ग्गहणं कतन्ति.
५८-९. नन्ति तं यथावुत्तरूपारूपसमापत्तिं. समापन्ना सचे क्रियाति एत्थ किञ्चापि सा एव समापत्ति समापज्जितुं न सक्का, निरुद्धानं अनुप्पन्नतो, पटिलद्धसमापत्तिकस्सेव समापज्जितुकामताय सद्धिंयेव समापज्जनतो, पठमज्झानादिकमेव पटिलभित्वा दुतियज्झानादिकं समापज्जितुं असक्कुणेय्यभावतो च, पुब्बे पटिलद्धसमापत्तिसदिसं पुन समापज्जनतो पुथुज्जनकालस्मिं अभिनिब्बत्तितसमापत्तिसदिसा एत्थ सा एव तथा वुत्ता.
६१. एकचित्तक्खणत्ताति ¶ एकचित्तक्खणेयेव पवत्तनतो. यदि हि सो पुनप्पुनं उप्पज्जेय्य, तदास्स अरहतो उप्पत्तिया किरियभावो इच्छितब्बो सिया. सकिंयेव पन पवत्तति चतुसच्चपटिवेधकिच्चस्स एकवारेनेव परिनिट्ठानतो, तक्किच्चेन च विना तस्स अनुपलब्भनीयत्ता. तेनाह – ‘‘न पारं दिगुणं यन्ती’’ति (सु. नि. ७१९), तस्मा नत्थि लोकुत्तरं किरियचित्तन्ति अयमेत्थ अधिप्पायो.
६२. क्रिया…पे… देसकोति या आपत्तियो कायवाचाहि अकातब्बं कत्वा आपज्जति, ता किरिया, या पन आपत्तियो कायवाचाहि कातब्बं अकरोन्तो आपज्जति, ता अकिरिया, किरिया च अकिरिया चाति किरियाकिरिया, किरियाकिरिया च ता आपज्जितब्बतो आपत्तियो चाति किरियाकिरियापत्तियो, तासं विभागं देसेतीति किरिया…पे… देसको. अथ वा किरियाझानभूता समापत्तियो किरियापत्तियो, कुसलभूता पन समापत्तियो अकिरियापत्तियो, तासं विभागं देसेतीति क्रिया…पे… देसको. यं किरियाकिरियं चित्तन्ति सम्बन्धो. पञ्चन्नं मारानं जितत्ता जिनो. हिताहितानन्ति अत्थानत्थानं. साति सो जिनो. क्रियाक्रियारतोति सब्बसत्तानं हितस्स करणे, अहितस्स च अकरणे निरतो. अथ वा एकन्तमिट्ठविपाकत्ता हिताति कुसलानमेतं अधिवचनं ¶ . तप्पटिपक्खत्ता अहिताति अकुसलानमेतं अधिवचनं. यथाक्कमं तेसं किरियायं, अकिरियायञ्च रतोति हिताहितानं…पे… रतो. अथ वा हिताहिताति कुसलाकुसला एव, तेसं किरियाकिरियामत्तमविपाकभावं कातुं इच्छतीति हिताहितानं…पे… रतो. अथ वा हिताहितानं पुग्गलानं सकिरियाकिरियाय अत्तनो अत्तनो किच्चस्स इधलोकपरलोकनिप्फादनस्स ¶ करणे रतो अभिरतोति हिताहितानं…पे… रतो.
६४-६. सब्बे लोकुत्तरे अट्ठ कत्वा ये एकूननवुति चित्तुप्पादा वुत्ता, तानि चित्तानि मया निद्दिट्ठानीति सम्बन्धो. पाटवं अत्थेन्ति पत्थेन्ति, पाटवसङ्खातो वा अत्थो एतेसन्ति पाटवत्थिनो. उग्गहेतब्बोति सवनपटिपुच्छावसेन उग्गहितब्बो, उग्गण्हित्वा पन न केवलं उग्गहणमत्तेयेव ठातब्बन्ति दस्सेन्तो आह ‘‘चिन्तेतब्बो पुनप्पुन’’न्ति, न हि सक्का उग्गहणमत्तेनेवेत्थ सब्बथा सन्निट्ठानं गन्तुन्ति अधिप्पायो. अभिधम्ममहोदधिन्ति धम्मसङ्गणीआदिसत्तप्पकरणवसेन ठितमभिधम्मपिटकमहण्णवं, खन्धायतनादिवसेन ठितं परमत्थमहण्णवं वा. तरन्तीति अत्थग्गहणवसेन उत्तरन्ति, सुतमयञाणमूलकेन वा भावनाञाणेन ओतरन्तीति अत्थो. इमं लोकन्ति पच्चुप्पन्नभवं. परं लोकन्ति अनागतभवं. तरन्तीति अतिक्कमन्ति. इध लोकस्मिञ्हि छन्दरागप्पहानवसेन इमं लोकं तरन्ति, आयतिं भवूपपादकस्स कम्मस्स कम्मक्खयकरञाणेन विनासनतो परलोकं तरन्ति, अनुपादापरिनिब्बानवसेन परिनिब्बायन्तीति अत्थो.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
चित्तनिद्देसवण्णना निट्ठिता.