📜

२. दुतियो परिच्छेदो

चेतसिकनिद्देसवण्णना

६७. एत्तावता च चित्तं चेतसिकं रूपं निब्बानन्ति एवं उद्दिट्ठेसु चतूसु धम्मेसु चित्तं ताव जातिभूमिसम्पयोगप्पवत्ताकारादिवसेन विभागेन निद्दिसित्वा इदानि तदनन्तरं उद्दिट्ठे चेतसिकधम्मे निद्दिसितुं ‘‘चित्तानन्तरमुद्दिट्ठा’’तिआदि आरद्धं. विभाजनन्ति जातिभूमिआदिवसेन विभागं, तेसु तेसु चित्तेसु यथारहं सम्पयोगवसेन विसुं विसुं भाजनञ्च.

कतमे पन चेतसिका, येसं विभाजनं वुच्चतीति ते सह निब्बचनेन सरूपतो दस्सेतुं ‘‘तत्थ चित्तसम्पयुत्ता’’तिआदि वुत्तं. तत्थ ‘‘चित्तसम्पयुत्ता’’ति इदं चेतसिकलक्खणदस्सनं. तेन ये चित्तेन सह सम्पयोगलक्खणेन युत्ता, तेयेव चेतसिकाति दस्सेति. किं पन तं सम्पयोगलक्खणन्ति? एकुप्पादएकनिरोधएकवत्थुकएकारम्मणसङ्खाता पकारा. समं पकारेहि युत्ताति हि सम्पयुत्ता. तत्थ यदि एकुप्पादतामत्तेनेव च सम्पयुत्तता अधिप्पेता, सहुप्पत्तिकानं रूपारूपधम्मानं अञ्ञमञ्ञसम्पयुत्तता आपज्जेय्याति एकनिरोध-ग्गहणं. एवम्पि अविनिब्भोगरूपानं अञ्ञमञ्ञसम्पयुत्तता आपज्जेय्याति एकवत्थुक-ग्गहणं. एवम्पि ‘‘अविनिब्भोगरूपेसु एकं महाभूतं सेसमहाभूतोपादारूपानं निस्सयपच्चयो होतीति तस्मा तानि एकवत्थुकानीति, चक्खादीनं निस्सयभूतानि वा भूतानि एकं वत्थु एतेसु निस्सितन्ति एकवत्थुकानी’’ति कप्पेन्तस्स तेसं सम्पयुत्ततापत्ति सियाति तन्निवारणत्थं एकारम्मण-ग्गहणं.

पटिलोमतो वा ‘‘एकारम्मणा’’ति वुत्ते एकवीथियं पञ्चविञ्ञाणसम्पटिच्छनादीनं, नानावीथियं परसन्ताने च एकस्मिं आरम्मणे उप्पज्जमानानं भिन्नवत्थुकानं सम्पयुत्तता आपज्जेय्याति एकवत्थुक-ग्गहणं. एवम्पि मरणासन्नवीथियं सम्पटिच्छनसन्तीरणादीनं सम्पयुत्तता आपज्जेय्याति एकनिरोध-ग्गहणं. किं पन नानुप्पादापि एवं तिविधलक्खणा होन्ति , अथ एकुप्पादा एवाति विचारणाय एकुप्पादा एव एवं तिविधलक्खणा होन्तीति दस्सनत्थं ‘‘एकुप्पादा’’ति वुत्तं. इति इमेहि चतूहि सम्पयोगलक्खणेहि ये चित्तसम्पयुत्ता, ते चेतसिका नामाति एवं चेतसिकलक्खणं ठपितं होति. कथं पनेते चेतसिका नामाति आह ‘‘चित्ते भवा’’ति. ‘‘चेतसि भवा चेतसिका’’ति वत्तब्बे चित्त-सद्दस्सपि चेतो-सद्देन सह समानत्थताय अत्थमत्तं दस्सेतुं ‘‘चित्ते भवा चेतसिका’’ति वुत्तं.

नियताति नियतुप्पत्तिका, करुणामुदितादयो विय कदाचि अनुप्पज्जित्वा यदा यदा तं चित्तं उप्पज्जति, तदा तदाव तेन अविनिभुत्ता हुत्वा जायमानाति अत्थो. सरूपेन आगताति छन्दादयो विय ‘‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा’’ति एवं येवापनकवसेन अनागन्त्वा ‘‘फस्सो होति, वेदना होती’’तिआदिना (ध. स. १) सरूपेनेव पाळियं आगता. येवापनाति एवं देसना एतेसन्ति येवापनका. एकूनतिंस धम्माति किच्चभेदं अनामसित्वा केवलं असम्भिन्नधम्मवसेनेव एकेनूना तिंस धम्मा. पाळियं पन चित्तेन सह तिंस धम्मे गहेत्वा तेसं किच्चभेदतो गहणेन छप्पञ्ञास धम्मा वुत्ता. सेय्यथिदन्ति सरूपपुच्छा. फस्सो…पे… चित्तुजुकताति यथापुच्छितानं सरूपदस्सनं. इति-सद्दो परिसमापने, निदस्सने वा. पुन तेत्तिंस होन्तीति सम्बन्धो. तेत्तिंस होन्तीति तेयेव एकूनतिंस धम्माति अधिप्पायो.

‘‘कदाचि उप्पज्जन्ती’’ति वुत्तं, तं कथं दट्ठब्बन्ति आह ‘‘इमेसू’’तिआदि. करुणामुदितावसेनाति पठमसमन्नाहारतो पट्ठाय गोत्रभुपरियोसानप्पवत्तितकरुणामुदितापरिकम्मवसेन. करुणापुब्बभागोति करुणाय पुब्बभागो, परिकम्मप्पनावसेन पवत्तकरुणाभावनाय अप्पनाकोट्ठासतो पुरिमकोट्ठासो, पठमसमन्नाहारतो पट्ठाय गोत्रभुपरियोसानप्पवत्तपरिकम्मकोट्ठासो हुत्वाति अत्थो. एवं ‘‘मुदितापुब्बभागो’’ति एत्थापि. भाग-सद्दस्स द्रब्यवुत्तिताय तप्पुरिसस्स च उत्तरपदत्थप्पधानताय ‘‘करुणापुब्बभागो’’तिआदिना पुल्लिङ्गेन वुत्तं. एत-सद्दस्स पन गुणवुत्तिताय गुणविसेसवति वत्तमानो तस्स लिङ्गवसेन परिणमतीति करुणामुदितापेक्खाय ‘‘एता’’ति इत्थिलिङ्गवसेन वुत्तन्ति. न पनेकतो उप्पज्जन्ति, किञ्चरहि विसुं विसुंयेवाति अत्थो. तेनेव हि ‘‘करुणापुब्बभागो वा मुदितापुब्बभागो वा’’ति विकप्पो वुत्तोति. कस्मा पनेता द्वे एकतो नुप्पज्जन्तीति? भिन्नारम्मणत्ता. करुणा हि दुक्खितसत्ते आरब्भ तेसं दुक्खापनयनकामतावसेन पवत्तति, मुदिता सुखितसत्ते आरब्भ तेसं सुखानुमोदनवसेन, तस्मा उभिन्नम्पि भिन्नविसयत्ता न एकस्मिं चित्ते उप्पत्ति सम्भवतीति. मिच्छाकम्मन्तादीहीति आदि-सद्देन मिच्छावाचामिच्छाजीवानं गहणं. सम्माकम्मन्तादीनि परिपूरेन्तीति सम्माकम्मन्तसम्मावाचासम्माआजीवानि परिपूरेन्ति. को विरतीति तीसु एका विरति उप्पज्जति, सम्माकम्मन्तं पूरेन्ती पठमा, सम्मावाचं पूरेन्ती दुतिया, सम्माआजीवं पूरेन्ती ततिया विरति उप्पज्जतीति अत्थो. करुणामुदिताहि सह न उप्पज्जन्ति तासं पञ्ञत्तारम्मणत्ता, विरतिया च एकन्तपरित्तारम्मणत्ता. अञ्ञमञ्ञेन च न उप्पज्जन्ति अञ्ञमञ्ञस्सपि भिन्नविसयत्ता. मिच्छाकम्मन्तादीनञ्हि आरम्मणानेव यथाक्कमं सम्माकम्मन्तादीनं आरम्मणानि ततो विरतिभावतो. एतेसूति इमेसु पञ्चसु.

६८. विरतीनम्पि सङ्गहणत्थं ‘‘करुणामुदितादीसू’’ति वत्तब्बे गाथाबन्धसुखत्थं आदि-सद्दलोपवसेन ‘‘करुणामुदितासू’’ति वुत्तं. एवञ्च कत्वा वुत्तं ‘‘एकेना’’ति, इतरथा ‘‘एकाया’’ति वत्तब्बन्ति.

६९-७१. किं पनेत्थ कारणं, चतूसु ब्रह्मविहारेसु द्वे इध निद्दिट्ठा, न इतराति चोदेन्तो आह ‘‘कस्मा पना’’तिआदि. उपेक्खा च न उद्धटाति सम्बन्धो. नवहि लोकुत्तरधम्मेहि जनं रञ्जेतीति धम्मराजा. दिट्ठधम्मिकसम्परायिकत्थेहि सदेवकं लोकं अनुसासतीति सत्था. अब्यापादेन मेत्ता गहिता तस्सेव हिताकारप्पवत्तिकाले मेत्ताभावूपगमनतो. तेनेव हेस ‘‘मेत्ता मेत्तायना’’तिआदिना निद्दिट्ठो. तत्रमज्झत्तताय उपेक्खा गहिता तायेव सत्तेसु मज्झत्ताकारप्पवत्ताय उपेक्खाब्रह्मविहारभावतो. आदिच्चेन सह समानगोत्तताय, अरियसावकभावेन वा तस्स भगवतो पुत्तताय आदिच्चो बन्धु इमस्स, आदिच्चस्स वा बन्धूति आदिच्चबन्धु.

७२. रासिन्ति फस्सपञ्चकादिसत्तरसरासिं. पठममहाचित्तुप्पादवसेन हि –

‘‘फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, सद्धिन्द्रियं होति, वीरियिन्द्रियं होति, सतिन्द्रियं होति, समाधिन्द्रियं होति, पञ्ञिन्द्रियं होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति, सम्मादिट्ठि होति, सम्मासङ्कप्पो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति, सद्धाबलं होति, वीरियबलं होति, सतिबलं होति , समाधिबलं होति, पञ्ञाबलं होति, हिरिबलं होति, ओत्तप्पबलं होति, अलोभो होति, अदोसो होति, अमोहो होति, अनभिज्झा होति, अब्यापादो होति, सम्मादिट्ठि होति, हिरी होति, ओत्तप्पं होति, कायपस्सद्धि होति, चित्तपस्सद्धि होति, कायलहुता होति, चित्तलहुता होति, कायमुदुता होति, चित्तमुदुता होति, कायकम्मञ्ञता होति, चित्तकम्मञ्ञता होति, कायपागुञ्ञता होति, चित्तपागुञ्ञता होति, कायुजुकता होति, चित्तुजुकता होति, सति होति, सम्पजञ्ञं होति, समथो होति, विपस्सना होति, पग्गाहो होति, अविक्खेपो होती’’ति (ध. स. १) –

एवं धम्मुद्धारं करोन्तेन भगवता फस्सादयो तिंस धम्मे छप्पञ्ञास कत्वा फस्सपञ्चकरासि झानपञ्चकरासि इन्द्रियट्ठकरासि मग्गपञ्चकरासि बलसत्तकरासि हेतुत्तिकरासि कम्मपथतिकरासि लोकपालदुकरासि छयुगळदुकरासि उपकारदुकरासि युगनन्धदुकरासि वीरियसमथदुकरासीति सत्तरसन्नं रासीनं वसेन विभागो कतो.

कथं? एतेसुपि चित्तं ताव फस्सपञ्चकं पत्वा ‘‘चित्तं होती’’ति वुत्तं, इन्द्रियानि पत्वा ‘‘मनिन्द्रिय’’न्ति. वितक्को झानङ्गानि पत्वा ‘‘वितक्को होती’’ति वुत्तो, मग्गङ्गानि पत्वा ‘‘सम्मासङ्कप्पो’’ति. सद्धा इन्द्रियानि पत्वा ‘‘सद्धिन्द्रियं होती’’ति वुत्ता, बलानि पत्वा ‘‘सद्धाबल’’न्ति. हिरी बलानि पत्वा ‘‘हिरिबलं होती’’ति वुत्ता, लोकपालदुकं पत्वा ‘‘हिरी’’ति. ओत्तप्पेपि एसेव नयो. अलोभो मूलं पत्वा ‘‘अलोभो होती’’ति वुत्तो, कम्मपथं पत्वा ‘‘अनभिज्झा’’ति. अदोसो मूलं पत्वा ‘‘अदोसो होती’’ति वुत्तो, कम्मपथं पत्वा ‘‘अब्यापादो’’ति. इमे सत्त द्वीसु ठानेसु विभत्ता. वेदना पन फस्सपञ्चकं पत्वा ‘‘वेदना होती’’ति वुत्ता, झानङ्गानि पत्वा ‘‘सुख’’न्ति, इन्द्रियानि पत्वा ‘‘सोमनस्सिन्द्रिय’’न्ति. एवमयं एको धम्मो तीसु ठानेसु विभत्तो. वीरियं पन इन्द्रियानि पत्वा ‘‘वीरियिन्द्रियं होती’’ति वुत्तं, मग्गङ्गानि पत्वा ‘‘सम्मावायामो’’ति, बलानि पत्वा ‘‘वीरियबल’’न्ति, वीरियसमथं पत्वा ‘‘पग्गाहो’’ति. सतिपि इन्द्रियानि पत्वा ‘‘सतिन्द्रियं होती’’ति वुत्ता, मग्गङ्गानि पत्वा ‘‘सम्मासती’’ति, बलानि पत्वा ‘‘सतिबल’’न्ति, उपकारदुकं पत्वा ‘‘सति होती’’ति . एवं इमे द्वे धम्मा चतूसु ठानेसु विभत्ता. समाधि पन झानङ्गानि पत्वा ‘‘चित्तस्सेकग्गता होती’’ति वुत्तो, इन्द्रियानि पत्वा ‘‘समाधिन्द्रिय’’न्ति, मग्गङ्गानि पत्वा ‘‘सम्मासमाधी’’ति, बलानि पत्वा ‘‘समाधिबल’’न्ति, युगनन्धदुकं पत्वा ‘‘समथो’’ति, वीरियसमथं पत्वा ‘‘अविक्खेपो होती’’ति. एवमयं एको धम्मो छसु ठानेसु विभत्तो. पञ्ञा पन इन्द्रियानि पत्वा ‘‘पञ्ञिन्द्रियं होती’’ति वुत्ता, मग्गङ्गानि पत्वा ‘‘सम्मादिट्ठी’’ति, बलानि पत्वा ‘‘पञ्ञाबल’’न्ति, मूलानि पत्वा ‘‘अमोहो’’ति, कम्मपथं पत्वा ‘‘सम्मादिट्ठी’’ति, उपकारदुकं पत्वा ‘‘सम्पजञ्ञ’’न्ति, युगनन्धदुकं पत्वा ‘‘विपस्सना’’ति. एवमयं एको धम्मो सत्तसु ठानेसु विभत्तोति एवमेते द्वादस धम्मा इन्द्रियादितंतंकिच्चवन्तताय द्विट्ठानिकादिभेदेन सत्तरससु रासीसु विभत्ता. इतरे अट्ठारस किच्चवसेन भेदाभावतो एकट्ठानिकायेवाति इमेसु सत्तरससु रासीसु येवापनकधम्मा एकरासिम्पि न भजन्ति तंतंकिच्चभावतोति कत्वा वुत्तं ‘‘रासिं भजन्ति ना’’ति.

ननु चेते किञ्चापि सेसरासयो न भजन्ति तेसं सदिसकिच्चसङ्गहवसेन ठितत्ता. फस्सपञ्चकरासि पन खन्धसङ्गहवसेनेव ठपितोति चेतनाय विय नेसं सङ्खारक्खन्धसङ्गहतो तत्थ समवरोधो युत्तोति? तं न, खन्धसङ्गहवसेन ठपितोपि हि फस्सपञ्चकरासि सब्बचित्तसाधारणधम्मे सङ्गहेत्वा ठपितोति छन्दादीनं तिण्णं पकिण्णकवसेन उप्पज्जमानानं सब्बचित्तसाधारणताय अभावतो, मनसिकारस्स च सतिपि सब्बचित्तसाधारणत्ते निप्परियायतो सङ्खारक्खन्धसङ्गहाभावतो न एतेसं फस्सपञ्चकरासिभजनम्पि युत्तन्ति. कस्मा पन मनसिकारस्स निप्परियायतो सङ्खारक्खन्धसङ्गहाभावोति? वुच्चते – ठपेत्वा चेतनं सेसधम्मानं सकसककिच्चेसुपि पराधीनभावेन पवत्तनतो अभिसङ्खरणलक्खणं निप्परियायतो न लब्भति. यदि लभेय्य, चित्तेकग्गताजीवितिन्द्रियानं सब्बचित्तसाधारणत्ता वेदनाविञ्ञाणानि विय तानि फस्सपञ्चके वत्तब्बानि सियुं, न पनेवं वुत्ता, तस्मा ठपेत्वा चेतनं सेसधम्मानं अभिसङ्खरणलक्खणं निप्परियायतो न लब्भतीति न तेसं निप्परियायतो खन्धसङ्गहो लब्भति. चेतनाययेव पन सकिच्चपरकिच्चसाधनवसेन पवत्तनतो निप्परियायतो अभिसङ्खरणलक्खणस्स अत्थिताय खन्धसङ्गहो लब्भतीति. यदि एवं कथं फस्सो फस्सपञ्चके वुत्तोति? ‘‘फस्सपच्चया वेदना (विभ. २२५), फुट्ठो वेदेति, फुट्ठो सञ्जानाती’’तिआदिवचनतो (सं. नि. ४.९३) वेदना सञ्ञा चेतना विञ्ञाणन्ति इमेसं अरूपक्खन्धानं उद्देसट्ठाने ठत्वा तेसं पच्चयस्सपि उद्दिसितुकामताय फस्सो तत्थ वुत्तो . दुब्बलाति सकविसयेपि परायत्तभावेनेव पवत्तनतो दुब्बला. अधिमोक्खो हि समाधिस्स परिब्यत्तभावे परिब्यत्तभावतो समाधायत्तवुत्ति, मनसिकारोपि चेतनाय परिब्यत्तभावतो चेतनायत्तवुत्तीति परायत्ताव ते होन्ति.

७३. मनसीच कारोति मनसिकारो च. मनसिकारसद्दस्स हि अत्थमत्तसन्दस्सनवसेन गाथाबन्धसुखत्थं असमासनिद्देसो, दीघकरणं, मज्झे च च-सद्दवचनन्ति. तेन मुनिवरेनाति सम्बन्धो.

७४-८०. पठमाभिनिपातत्ताति आरम्मणे फुसनवसेन पठममेव अभिनिपतनतो. सब्बेपि चेतसिका चित्तायत्ता चित्तकिरियभावेन वुच्चन्तीति ‘‘चित्तस्सा’’ति वुत्तं. किराति अरुचिसूचनं. एवं महासंघिकमतं दस्सेत्वा इदानि तमेव वित्थारेतुं ‘‘फुसित्वा पना’’तिआदि वुत्तं. महासंघिका हि ‘‘पठमं फस्सो आरम्मणं फुसति, अथ तेन फुट्ठं दुतियं वेदना वेदियति, एवं एतेहि फुट्ठवेदितं ततियं सञ्ञा सञ्जानाति, तेहि पन फुट्ठवेदितसञ्ञाते चतुत्थं चेतनाय सम्पयुत्तधम्मे अभिसन्दहती’’तिआदिना वदन्ति. बलवपच्चयत्ताति यथा पासादं पत्वा थम्भा सेसदब्बसम्भारानं बलवपच्चया, एवमेस यस्मा सेससम्पयुत्तानं बलवपच्चयो, तस्माति अत्थो. तस्माति हेतुनिगमनं.

सहेव चाति -सद्दो अट्ठानप्पयुत्तो, सो ‘‘चित्तजान’’न्ति इमस्स अनन्तरं दट्ठब्बो. कस्मा? चित्तानं, चित्तजानञ्च एकुप्पादादिभावेन सहेव पवत्तितोति एवमेत्थ पदसम्बन्धो वेदितब्बो. इदन्ति इदं यथावुत्तविधानं, एवं ‘‘पठमाभिनिपातत्ता’’ति कारणं परिहरित्वा इदानि ‘‘बलवपच्चयत्ता’’ति इदं परिहरन्तो आह ‘‘बलव…पे… दिस्सती’’ति. -सद्दो अवधारणे, नेव दिस्सतीति अत्थो. सेसधम्मानम्पि हि सहजातपच्चयभावस्स साधारणत्ता तस्सेव बलवपच्चयभावे न किञ्चि कारणं दिस्सतीति. यदि सब्बमिदमकारणं, कथञ्चरहि फस्सो पठमं वुत्तोति आह ‘‘देसनाक्कमतो’’तिआदि. ‘‘वेदना होति, फस्सो होति, सञ्ञा होति, फस्सो होति, चेतना होति, फस्सो होति, चित्तं होति, फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, वितक्को होती’’तिआदीहि आहरितुम्पि वट्टेय्य, देसनावारेन पन फस्सोव पठमं वुत्तोति वेदितब्बो. यथा चेत्थ, एवं सेसधम्मेसुपि पुब्बापरक्कमो नाम न परियेसितब्बो. वचनत्थलक्खणादीहीति वचनत्थतो च लक्खणादितो च.

फुसतीति कत्तुनिद्देसो. तत्थ कारणं हेट्ठा वुत्तमेव, फुसन्ति एतेन वाति फस्सो. सम्पयुत्तधम्मा हि आरम्मणे पवत्तमाना तं फुसनलक्खणेन फस्सेन फुसन्ता विय होन्ति, आरम्मणफुसनमत्तं वा फस्सोतिपि साधनत्तयम्पि युज्जतेव. फुसनं लक्खणमेतस्साति फुसनलक्खणो, वेदनाय पच्चयभावट्ठेन आरम्मणफुसनलक्खणोति अत्थो. संघट्टनरसोति मनोद्वारे चित्तारम्मणानं संघट्टनतो संघट्टनकिच्चो. अयञ्हि आरम्मणे अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं चित्तमारम्मणञ्च घट्टेति. पञ्चद्वारेसु वा वत्थारम्मणसंघट्टनेन सम्पज्जतीति संघट्टनसम्पत्तिको फस्सो ‘‘संघट्टनरसो’’ति वुत्तो. यथा ‘‘द्वे पाणी वज्जेय्यु’’न्तिआदीसु पाणिम्हि घट्टनं तब्बिसेसभूता रूपधम्मा, एवं चित्तस्स आरम्मणे संघट्टनं तब्बिसेसभूतो एको चेतसिकधम्मो दट्ठब्बो. तिण्णं सन्निपातसङ्खातस्स अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४, ४००; ३.४२१, ४२५; सं. नि २.४.६०; कथा. ४६५) हि वचनतो चक्खुरूपविञ्ञाणादीनं तिण्णं सन्निपातवसेन गहेतब्बताय उपट्ठानतो सन्निपातसङ्खातस्स कारणस्स वसेन उपट्ठानमस्साति उपट्ठानट्ठेन पच्चुपट्ठानेन सन्निपातपच्चुपट्ठानता वुत्ता. ‘‘फस्सपच्चया वेदना’’ति (विभ. २२५) वचनतो वेदना फलमस्साति वेदनापच्चुपट्ठानो. तज्जसमन्नाहारेन चेव इन्द्रियेन च परिक्खते विसये अनन्तरायेनेव उप्पज्जनतो आपाथगतविसयपदट्ठानो. अयञ्हि तस्स फस्सस्स कारणभूतो तदनुरूपभूतो समन्नाहारोति तज्जसमन्नाहारसङ्खातेन आवज्जनेन चेव चक्खादिइन्द्रियेन च यथाक्कमं आरम्मणकरणतदभिमुखभाववसेन परिक्खते अभिसङ्खाते आपाथगतेयेव विसये एकन्तेन उप्पज्जनतो आपाथगतो विसयो पदट्ठानं आसन्नकारणं इमस्साति आपाथगतविसयपदट्ठानो.

ननु चायं धम्मो चेतसिको, स्वायं अरूपधम्मो समानो कथं फुसनलक्खणो होतीति अन्तोलीनचोदनं मनसि कत्वा तस्सा सोधनत्थं ‘‘अरूपधम्मोपि समानो’’तिआदि वुत्तं. तत्थ ‘‘फुसनाकारेनेव पवत्तती’’ति इमिना अरूपस्सापि सतो तस्स धम्मस्स अयं सभावोति दस्सेति. सा च तस्स फुसनाकारप्पवत्ति अम्बिलं अम्बपक्कादिं खादन्तं पस्सन्तस्स परस्स खेळुप्पत्तिपरं बाधियमानं दिस्वा दयालुकस्स सरीरकम्पनं, रुक्खसाखग्गे दुट्ठितं पुरिसं दिस्वा भूमियं ठितस्स पुरिसस्स जङ्घचलनं, पिसाचादिभायितब्बं दिस्वा ऊरुपत्थम्भोति एवमादि विय दट्ठब्बा. सोति सो यथावुत्तलक्खणादिको फस्सो.

सुन्दरन्ति सुखवेदनासम्पयुत्तत्ता पसत्थं. मनोति विञ्ञाणं. सुमनस्स भावोति सुमनसङ्खातस्स विञ्ञाणस्स भावो. य्वायं सद्दप्पवत्तिनिबन्धनो अत्थो, सो सोमनस्सं. सोमनस्सवेदनासम्पयुत्तत्ता हि सुमन-सद्दो तस्मिं विञ्ञाणे पवत्तति. वेदेन अनुभवनाकारेन अयितं पवत्तं वेदयितं, तं लक्खणमस्साति वेदयितलक्खणा. इट्ठस्स इट्ठाकारतोव अनुभवनं किच्चमस्साति इट्ठाकारानुभवनरसा. सा हि सभावतो इट्ठमारम्मणं इट्ठवसेन, इतरञ्च इट्ठाकारेनेव अनुभवति, तत्थ इट्ठाकारानुभवनं कुसलाकुसलचित्तसम्पयुत्तवेदनाय लब्भति तस्सा अनिट्ठस्सपि कप्पनावसेन इट्ठाकारेन गहणतो, सभावतो पन इट्ठानुभवनं अब्याकतचित्तसम्पयुत्तायपि लब्भति तस्सा विपल्लासग्गाहाभावतो. ‘‘राजा विय सुभोजनरस’’न्ति इमिना इमं दीपेति – फस्सस्स फुसनमत्तमेव होति, सञ्ञाय सञ्जाननमत्तमेव, चेतनाय सञ्चेतनामत्तमेव, विञ्ञाणस्स विजाननमत्तमेव, एकंसतो पन इस्सरवताय सामिभावेन वेदनाव आरम्मणरसं अनुभवति, राजा विय सूदकारेन सम्पादितसुभोजनरसन्ति. अस्सादीयतीति अस्सादो, सुखवेदना. तेनाह भगवा – ‘‘यं, भिक्खवे, पञ्चुपादानक्खन्धे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वुच्चति, भिक्खवे, पञ्चुपादानक्खन्धेसु अस्सादो’’ति. चेतोसन्निस्सितत्ता चेतसि भवो अस्सादोति चेतसिकअस्सादो, तथा पच्चुपट्ठातीति चेतसिकअस्सादपच्चुपट्ठाना. पस्सद्धकायो सुखं वेदियतीति आह ‘‘पस्सद्धिपदट्ठाना’’ति. इदं पन निरामिससोमनस्सवसेन वेदितब्बं.

नीलादिभेदस्स आरम्मणस्स सञ्जाननं तमेव सञ्ञं कत्वा जाननं लक्खणं एतस्साति सञ्जाननलक्खणा. पच्चाभिञ्ञाणकरणरसाति पति अभिञ्ञायति एतेनाति पच्चाभिञ्ञाणं, तदेवेतन्ति पुन पच्चाभिञ्ञाणनिमित्तं सण्ठानादिको आकारो, तस्स करणरसो किच्चमस्साति पच्चाभिञ्ञाणकरणरसा. सा हि उप्पज्जमाना पच्छा सञ्जाननस्स कारणभूतं सण्ठानादिकं आकारं गहेत्वा उप्पज्जतीति. इदञ्च निमित्तकारिकाय निमित्तेन सञ्जानन्तिया च सब्बाय समानसञ्ञाय योजेतब्बं. निमित्तेन सञ्जानन्तीपि हि पुन अपराय सञ्ञाय च सञ्जाननस्स निमित्तं करोतीति. तञ्च कुसलाकुसलकिरियाजवनसञ्ञं धुरं कत्वा वेदितब्बं. तं पनेतं अभिञ्ञाणकरणं कथं दट्ठब्बन्ति आह ‘‘वड्ढकिस्स अभिञ्ञाणकरणमिवा’’ति. यथा वड्ढकिस्स दारूसु ‘‘इदं उद्धं, इदं अधो’’ति एवं पच्छा सञ्जाननपच्चयभूतस्स सञ्ञाणस्स करणं, एवमस्सा पुन सञ्जाननपच्चयनिमित्तकरणन्ति वुत्तं होति. हत्थिदस्सकअन्धो विय ‘‘इदमेव सच्च’’न्ति सञ्ञाय यथागहितनिमित्तवसेन अभिनिवेसकरणतो यथा…पे… पच्चुपट्ठाना. एतेन सञ्ञाय आकारग्गहणं कत्वा ठितस्स दिट्ठिआदीनं उप्पज्जनतो अकुसलसञ्ञाय अनुरूपवसेन फलपच्चुपट्ठानं दस्सितं होति. अथ वा अभिनिवेसकरणन्ति ‘‘इदमेव सच्च’’न्ति सञ्ञाभिनिवेसमत्तमेव, तस्मा उपपरिक्खाभावेन यथागहितनिमित्तवसेन अभिनिवेसाकारेन उपट्ठानतो आकारपच्चुपट्ठानं वुत्तं. तिणपुरिसकेसु मिगपोतकानं ‘‘पुरिसा’’ति उप्पन्नसञ्ञा विय अविकप्पसभावत्ता यथाउपट्ठितविसयपदट्ठाना. एत्थ च ञाणविप्पयुत्तसञ्ञाय आकारग्गहणवसेन उप्पज्जनकाले चित्तं अब्बोहारिकं सञ्ञानुगतिकं होति. ञाणसम्पयुत्ते चित्ते पन ससम्भारपथविया अनुगता सेसधातुयो विय सञ्ञाचित्तञ्च अब्बोहारिकं ञाणानुगतिकं होति.

अभिसन्दहतीति पबन्धति पवत्तेति, ‘‘गण्हथ गण्हथा’’ति वदन्ती विय सम्पयुत्तधम्मे आरम्मणे पयोजेति, सकसककिच्चे च पट्ठपेतीति अत्थो. चेतयितलक्खणाति निद्दोक्कन्तस्स पबुद्धक्खणे सम्भमप्पवत्ति विय चेतसो उस्साहताव लक्खणा. अथ वा ‘‘अभिसन्दहती’’ति वुत्तत्ता पयोजनलक्खणात्वेव अत्थो. आयूहनरसाति चेतसिकइरियनरसा, पयोगरसाति वुत्तं होति. कुसलाकुसलकिरियाजवनसम्पयुत्ताययेव पनेतं लब्भति. संविदहनपच्चुपट्ठानाति ‘‘त्वं इदं करोही’’ति विचारेन्ती विय होतीति विचारणपच्चुपट्ठाना. एताय हि पवत्तमानाय सब्बेपि सम्पयुत्तधम्मा यथा सकिच्चपसुता होन्ति, तेनेव हेसा सकिच्चपरकिच्चसाधिका वुत्ता. जेट्ठसिस्सो परे सज्झायने उय्योजेन्तो सयम्पि सज्झायति. तस्मिञ्हि सज्झायितुं आरद्धे सेससिस्सापि सज्झायन्ति. महावड्ढकिस्मिम्पि वड्ढकिकम्मं कातुं आरद्धे इतरेपि करोन्ति येवाति आह ‘‘जेट्ठसिस्समहावड्ढकिआदयो विया’’ति. आदि-सद्देन जेट्ठन्तेवासिकादीनं गहणं.

यथापच्चयं पवत्तमानानं धम्मानं नत्थि काचि वसवत्तिताति वसवत्तिभावनिवारणत्थं ‘‘वितक्कनं वितक्को’’ति वुत्तं. ऊहनं आरम्मणस्स परिकप्पनं, तस्मिं अभिनिरोपनन्ति वा वुत्तं होति. यस्मा चित्तं वितक्कबलेन आरम्मणं अभिरुळ्हं विय होति, तस्मा वुत्तं ‘‘आरम्मणेचित्तस्स अभिनिरोपनलक्खणो’’ति. यथा हि कोचि गामवासी पुरिसो राजवल्लभं, तंसम्बन्धिनं मित्तं वा निस्साय राजगेहं आरोहति अनुपविसति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति. यदि एवं कथं अवितक्कचित्तं आरम्मणं आरोहति, न हि द्विपञ्चविञ्ञाणदुतियज्झानादिके वितक्को उपलब्भति, यस्स बलेन तं आरम्मणं आरोहति, तस्मा सभावतो भावनाबलेन तत्थ अनुप्पज्जनको? सच्चं, तम्पि वितक्कबलेन आरोहति. यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्केन विनापि अवितक्कचित्तं आरम्मणं आरोहति. परिचयोति चेत्थ सन्ताने अभिण्हं पवत्तचित्तभावनासङ्खातो परिचयो. वितक्कस्स हि सन्ताने अभिण्हं पवत्तस्स वसेन चित्तस्स आरम्मणाभिरोहनं चिरपरिचितं, तेन तं चित्तं कदाचि वितक्केन विनापि तत्थ वत्ततेव. यथा तं ञाणसहितं हुत्वा सम्मसनवसेन चिरपरिचितं कदाचि ञाणरहितम्पि सम्मसनवसेन पवत्तति, यथा वा किलेससहितं हुत्वा पवत्तं सब्बसो किलेसरहितम्पि परिचयेन किलेसवासनावसेन पवत्तति, एवंसम्पदमिदं दट्ठब्बं.

अथ वा द्विपञ्चविञ्ञाणं अवितक्कम्पि वत्थारम्मणघट्टनस्स बलवताय, दुतियज्झानादीनि च हेट्ठिमहेट्ठिमभावनाय बलवताय आरम्मणं आरोहतीति. आदितो, अभिमुखं वा हननं पहरणमत्तं आहननं, परितो, परिवत्तेत्वा वा हननं विसेसेन पहरणं परियाहननं, तं किच्चमस्साति आहननपरियाहननरसो. तथा हि तेन योगावचरो आरम्मणं वितक्काहतं वितक्कपरियाहतं करोतीति वुच्चति. आनयनं चित्तस्स आरम्मणे उपनयनं, आकड्ढनं वा, तथा हुत्वा पच्चुपट्ठानमस्साति आनयनपच्चुपट्ठानो.

तेनाति तेन विचारेन करणभूतेन, हेतुभूतेन वा चित्तं आरम्मणे विचरति अनुविचरति, अविचारचित्तस्स पन अवितक्कचित्ते वुत्तानुसारेन पवत्ति वेदितब्बा. विचरणं अनुसञ्चरणं अनुपरिगमनं. स्वायं विसेसो सन्तानम्हि लब्भमानो जवनसन्ताने पाकटो होतीति दट्ठब्बो. एस नयो सेसेसुपि. आरम्मणस्स अनुमज्जनं अनुमसनं परिमज्जनमस्स लक्खणन्ति आरम्मणानुमज्जनलक्खणो. तथा हि विचारो परिमज्जनहत्थो विय, संसरणहत्थो वियाति वुच्चति. तत्थाति आरम्मणे. सहजातानं अनुयोजनं आरम्मणे अनुविचरणसङ्खातअनुमज्जनवसेन वेदितब्बं. धम्मानञ्हि सभावविनिमुत्ता काचि किरिया नाम नत्थि. तथागहेतब्बाकारो बोधनेय्यजनानुरोधेन परमत्थतो एकसभावोपि सभावधम्मो परियायवचनेहि विसयसमारोपितरूपेहि बहूहि पकारेहि पकासीयति. एवञ्हि सो सुट्ठु पकासितो होतीति. अनुपबन्धपच्चुपट्ठानोति आरम्मणे चित्तस्स अविच्छिन्नस्स विय पवत्तिपच्चुपट्ठानो. तथा हि सो अनुसन्धानताति निद्दिट्ठो.

एत्थ च विचारतो ओळारिकट्ठेन तस्सेव पुब्बङ्गमट्ठेन पठमघण्टाभिरवो विय चेतसो पठमाभिनिपातो वितक्को, अनुरवो विय अनुसञ्चरणं विचारो. यथा हि घण्टाभिघातजो पठमाभिरवो अनुरवतो ओळारिको, पुब्बङ्गमो च होति, एवं आरम्मणाभिरोपनट्ठेन वितक्को ओळारिको, पुब्बङ्गमो विय च होति. ततो सुखुमट्ठेन अनुमज्जनसभावेन च घण्टानुरवो विय अनुपबन्धो विचारो. विप्फारवा चेत्थ वितक्को चित्तस्स पठमुप्पत्तिकाले चित्तस्स परिप्फन्दनभूतो आकासे उप्पतितुकामस्स सकुणस्स पक्खविक्खेपो विय, पदुमाभिमुखपातो विय च गन्धानुबन्धचेतसो भमरस्स. सन्तवुत्ति विचारो चित्तस्स नातिपरिप्फन्दनभावो, आकासे उप्पतितस्स सकुणस्स पक्खप्पसारणं विय, पदुमस्स उपरिभागे परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स. आगमट्ठकथायं पन विपरियायेन आगतं. तथा च वुत्तं दुकनिपातट्ठकथायं

‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को, वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय अनुमज्जनभावेन पवत्तो विचारो’’ति.

तम्पि अनुपबन्धेन पवत्तियं युज्जति. तथा हि उपचारे, अप्पनायं वा सन्तानेन पवत्तियं वितक्को निच्चलो हुत्वा आरम्मणं अनुपविसित्वा विय पवत्तति, न पठमाभिनिपाते विय पाकटो होतीति.

पिनयतीति कायचित्तं अप्पेति, वड्ढेति वा. सम्पियायनलक्खणाति आरम्मणं कल्लतो गहणलक्खणा. पीणनरसाति कायचित्तानं परिब्रूहनकिच्चा. फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा, अत्तना सम्पयुत्तचित्तसमुट्ठानेहि रूपेहि सकलरूपकायब्यापनं करोतीति वुत्तं होति. न हि अञ्ञथा इमिस्सा फरणं होति, धम्मानं अब्यापारताय केसग्गमत्तम्पि सङ्कमनाभावतो. उदग्गभावो ओदग्यं.

एकं आरम्मणं अग्गमेतस्साति एकग्गं, चित्तं, येन पन धम्मेन योगतो तं एकग्गं नाम होति, सो एकग्गभावो. सो पन चित्तस्सेव होति, न यस्स कस्सचीति आह ‘‘चित्तस्स एकग्गभावो’’ति, निवाते दीपसिखाय ठिति विय चित्तस्स ठितीति वुत्तं होति. विसारस्स ब्यग्गभावस्स पटिपक्खो सभावो अविसारो, न विसाराभावमत्तं, तं इमस्स लक्खणन्ति आह ‘‘अविसारलक्खणो’’ति. अविक्खेपो सम्पयुत्तधम्मानं अविक्खित्तता, अविसाराविक्खेपानं समाधानभावतो अत्थतो विसेसाभावेपि समुखेन, सम्पयुत्तमुखेन च उभयं वुत्तन्ति दट्ठब्बं. अवूपसमलक्खणस्स विक्खेपस्स पटिपक्खताय चित्तस्स उपसमनाकारेन पच्चुपट्ठातीति उपसमपच्चुपट्ठानो. विसेसतोति येभुय्येन. सुखविरहितोपि हि अत्थि समाधीति सो येभुय्येन सुखपदट्ठानो होति. अथ वा विसेसतोति अतिसयेन. ‘‘सुखिनो चित्तं समाधियती’’ति (अ. नि. ११.११) वचनतो हि सुखं समाधिस्स विसेसकारणं सुखविरहितस्सपि तदुपनिस्सयेनेव समिज्झनतो.

सद्दहन्ति एतायाति कम्मफलादिसद्दहनकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सद्धाय पच्चयतं दस्सेति. तस्सा हि धम्मानं तथा पच्चयभावे सति तंसमङ्गिपुग्गलो ‘‘सद्दहती’’ति वोहरीयति. सद्दहनं सद्धेय्यवत्थुनो पत्तियायनं, तं लक्खणमेतिस्साति सद्दहनलक्खणा. कालुसियमलं विधमेत्वा सम्पयुत्तानं, पुग्गलस्सेव वा पसादं अनाविलभावकारणं किच्चमेतिस्साति पसादनरसा. यथा कथं वियाति आह ‘‘उदकप्पसादकमणि विया’’ति. अकालुसियपच्चुपट्ठानाति अनाविलभावपच्चुपट्ठाना. रतनत्तयं कम्मं कम्मफलञ्च सद्धेय्यवत्थु, तं इमिस्सा आसन्नकारणन्ति सद्धेय्यवत्थुपदट्ठाना. न हि सद्धाय अवत्थुभूतेसु तित्थियादीसु सा उप्पज्जति. सा पनायं कुसलधम्मानं आदाने हत्थो विय, सब्बसम्पत्तिसम्पदाने वित्तं विय, अमतकसिफलफलने बीजं विय च दट्ठब्बा. ‘‘सद्धाहत्थो, महानाम, अरियसावको, सद्धीध वित्तं पुरिसस्स सेट्ठं (सं. नि. १.२४६; सु. नि. १८४), सद्धा बीजं तपो वुट्ठी’’तिआदिवचनञ्हेत्थ (सं. नि. १.१९७; सु. नि. ७७) साधकं.

सरन्ति २३७ एतायाति सरणकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सतिया पच्चयतं दस्सेति. तस्सा हि धम्मानं तथा पच्चयभावे सति तंसमङ्गिपुग्गलो ‘‘सरती’’ति वोहरीयति. उदके अलाबु विय पिलवित्वा गन्तुं अदत्वा पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं असम्मुट्ठताकरणं अपिलापनं, तं लक्खणमस्साति अपिलापनलक्खणा. सा हि आरम्मणे दळ्हं पतिट्ठितत्ता एसिका विय वुच्चति. सम्मोसपच्चनीककिच्चं असम्मोसरसो, न सम्मोसाभावमत्तं. ‘‘सतारक्खेन चेतसा विहरती’’ति (अ. नि. १०.२०) वुत्तत्ता चेतोगुणरतनहारकानं किलेसचोरानं निवारणतो आह ‘‘आरक्खपच्चुपट्ठाना’’ति. तथा हेसा चक्खुद्वारादिरक्खनतो दोवारिको वियाति वुच्चति. पठमं सञ्ञाय थिरुप्पन्नभावे पच्छा सतिया पतिट्ठानभावतो आह ‘‘थिरसञ्ञापदट्ठाना’’ति. अथ सतिसञ्ञानं किं नानाकरणन्ति? सञ्ञा ताव पठमं अग्गहितनिमित्तं सञ्जानाति, गहितनिमित्ते पुन पच्चाभिञ्ञाणपच्चयनिमित्तं करोति, पठमं अग्गहिते पन सञ्ञाकिच्चं अप्पधानं होति, सति पन पठमं अग्गहितनिमित्तम्पि सरति गहितनिमित्तम्पि, गहितनिमित्ते पन सतिकिच्चं गुणभूतं होतीति इदमेव तासं नानत्तं.

वीरभावोति येन वीरियेन वीरो नाम होति, सो धम्मो. वीरानं वा कम्मन्ति येन कम्मेन वीरो नाम होति, तं वीरानं कम्मं नाम. वीरियं पनस्स साधकभावतो तथा वुत्तं. धम्मविनिमुत्तं वा किञ्चि कम्मं नत्थीति वीरियमेव कम्मभावेन वुत्तन्ति दट्ठब्बं. विधिना ईरेतब्बं पवत्तेतब्बन्ति वा वीरियं. उस्साहो तं तं किच्चं समारम्भो, परक्कमो वा. उपत्थम्भनं पन सम्पयुत्तधम्मानं कोसज्जपक्खे पतितुं अदत्वा धारणं अनुबलप्पदानं. सम्पयुत्तधम्मानं संसीदनभावनिवारको धम्मो, न संसीदनाभावमत्तं, असंसीदनभावेन पच्चुपट्ठातीति असंसीदनभावपच्चुपट्ठानं. ‘‘संविग्गो योनिसो पदहती’’ति (अ. नि. ४.११३) वचनतो संवेगपदट्ठानं. संवेगोति चेत्थ संवेगमयं ञाणं. असंवेगपुब्बिकाय पन कुसलकिरियाय वीरियारम्भवत्थुपदट्ठानं. तत्थ वीरियारम्भवत्थूनि नाम –

‘‘मग्गो गन्तब्बो होति, मग्गो गतो. कम्मं कातब्बं होति, कम्मं कतं. अप्पमत्तको आबाधो उप्पन्नो होति, गिलाना वुट्ठितो होति, अचिरवुट्ठितो गेलञ्ञा. गामं वा निगमं वा पिण्डाय चरन्तो न लभति, लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं लभति…पे… पारिपूरि’’न्ति –

एवं वुत्तानि एतानि अनुरूपपच्चवेक्खणसहितानि अट्ठ वीरियारम्भवत्थूनि, तम्मूलकानि वा पच्चवेक्खणानि. एत्थ च वितक्को सम्पयुत्तधम्मे आरम्मणं आरोपेति. चेतना ते तंतंकिच्चेसु नियोजेति. वीरियं पन ते संसीदितुं अदत्वा उस्साहेतीति अयं वितक्कचेतनावीरियानं विसेसो.

विजाननलक्खणाति विसेसेन जाननलक्खणा, यथासभावपटिवेधलक्खणाति अत्थो. विसयस्स आरम्मणस्स ओभासनं पकासनं तप्पटिच्छादकसम्मोहन्धकारस्स विधमनतोति विसयोभासनं, तं किच्चमस्साति विसयोभासनरसा. कत्थचि विसये असम्मुय्हनाकारेन सम्मोहपटिपक्खताय वा पच्चुपट्ठानतो सम्मोहाभावस्स पच्चुपट्ठानतो वा असम्मोहपच्चुपट्ठाना.

अत्तना अनुपालेतब्बानं सहजातधम्मानं अनुपालनं जीवितस्स ब्यापारो, तञ्च तेसं जीवनन्ति तं तस्स कारणभावं पुरक्खत्वा वुत्तं ‘‘जीवन्ति तेना’’ति. रूपारूपजीवितिन्द्रियस्स अनुरूपतो लक्खणादिकं दस्सेतुं ‘‘अत्तना अविनिभुत्तान’’न्ति वुत्तं. ‘‘सम्पयुत्तान’’न्ति हि वुच्चमाने रूपधम्मानं सम्पयोगाभावतो रूपजीवितिन्द्रियस्स सङ्गहो न सिया. ‘‘अविनिभुत्तान’’न्ति पन वुत्तत्ता यानि अविनिब्भोगरूपानि रूपजीवितिन्द्रियेन सद्धिं अविनिभुत्तानि अविसंसट्ठानि. ये च अरूपधम्मा अरूपजीवितिन्द्रियेन सम्पयुत्ता, तेसं सब्बेसं सङ्गहो होतीति. पवत्तनरसन्ति उप्पादतो याव भङ्गा अनुपालनतो अन्तरा अनिवत्तनसभावसाधनेन तेसं पवत्तनकिच्चं. केचि पन ‘‘रूपजीवितिन्द्रियं तेसं ठितिक्खणतो पट्ठाय, अरूपजीवितिन्द्रियं उप्पादतो पट्ठाय पवत्तिया पच्चयो’’ति वदन्ति, तं न युत्तं. पट्ठाने हि ‘‘अब्याकतं धम्मं पटिच्च असञ्ञसत्तानं एकं महाभूतं पटिच्च इन्द्रियपच्चयं कम्मपच्चयसदिस’’न्ति असञ्ञसत्तानं इन्द्रियपच्चयो कम्मपच्चयसदिसं कत्वा वुत्तो, तस्मा रूपजीवितिन्द्रियम्पि उप्पादतो पट्ठाय पच्चयो होतीति दट्ठब्बं. उप्पादतो याव भङ्गा ठपनतो ठपनपच्चुपट्ठानं. अनुपालनवसेन यापयितब्बा पवत्तेतब्बा धम्मा पदट्ठानमस्साति यापयितब्बधम्मपदट्ठानं. यदि एवं तेसं अनुपालनादिसाधकं, कथं तेसं निरोधो होति. एवञ्हि सब्बकालं ठातब्बन्ति आह ‘‘सन्तेपि चा’’तिआदि. अनुपालनलक्खणादिम्हीति आदि-सद्देन पवत्तनरसादिमेव सङ्गण्हाति. अत्थिक्खणेयेवाति अत्तना अनुपालेतब्बानं, अत्तनो वा अत्थिक्खणेयेव. उदकन्ति तळाकगतजलं, दण्डगतजलं वा . तत्थ तळाकगतउदकस्स गहणे अत्तना अनुपालेतब्बधम्मानं अत्थिक्खणे अनुपालनं साधितं होति, दण्डगतजलस्स पन गहणे अत्तनो अत्थिक्खणे अनुपालनं. अत्तना अनुप्पादितधम्मे कथं पालेतीति आह ‘‘धाति विय कुमार’’न्ति. यदि सेसधम्मानं पवत्तिकारणेन केनचि भवितब्बं, जीवितस्स पन किं पवत्तिकारणन्ति आह ‘‘सयं…पे… पवत्तती’’ति. यथा कथं वियाति आह ‘‘नियामको विया’’ति. सोपि अत्तना पवत्तितनावासम्बन्धेन पवत्तति. यदि धम्मानं पवत्ति जीवितिन्द्रियपटिबद्धं, भङ्गतो उद्धम्पि किं पन पवत्तेतीति आह ‘‘न भङ्गतो उद्ध’’न्ति. कस्माति आह ‘‘अत्तनोच पवत्तेतब्बानञ्च अभावा’’ति. भङ्गक्खणे पन कथन्ति आह ‘‘न भङ्गक्खणे ठपेती’’ति.

यस्मा पन लोभपटिपक्खो अलोभो होति, ये धम्मा तेन सम्पयुत्ता, तंसमङ्गिनो वा सत्ता, ते न लुब्भन्ति, सयम्पि कदाचि न लुब्भतेव, अत्थतो वा अलुब्भनाकारो एव च सो होति, तस्मा वुत्तं ‘‘न लुब्भन्ति तेना’’तिआदि. एस नयो ‘‘न दुस्सन्ति तेना’’तिआदीसुपि. अलग्गभावो आरम्मणं निस्साय पवत्तन्तस्सपि तत्थ अनासत्तता. तेनाह ‘‘कमलदले जलबिन्दु विया’’ति. अपरिग्गहो कस्सचि वत्थुनो ममत्तवसेन असङ्गहो. मुत्तभिक्खु वियाति खीणासवभिक्खु विय. सो हि मुत्तरागत्ता कत्थचि ममायनरहितो होति. अनल्लीनो भावो अधिप्पायो एतस्साति अनल्लीनभावो. एवञ्हि ‘‘असुचिम्हि पतितपुरिसो विया’’ति उपमाय समेति. यथा हि तस्स पुरिसस्स सतिपि कायेन अल्लीयने भावो अनल्लीनो, एवं अलोभोपि आरम्मणकरणवसेन गहितेपि आरम्मणे अलग्गभावेन अनल्लीनभावो अनल्लीनाकारोयेव पवत्तति. एवंसभावो हि सो धम्मोति.

चण्डिकस्स भावो चण्डिक्कं, फरुसभावो, अत्थतो पन कोपोयेव, तप्पटिपक्खो अफरुसभावो अचण्डिक्कं. अविरोधो अविग्गहो अप्पटिपक्खो सभावो. आघातविनयनरसोति एत्थ आघातो नाम परस्स अत्तानं, अत्तनो परं उद्दिस्स, परस्सेव च परं उद्दिस्स पवत्तो उपनाहो बलवकोपो. तस्स विनयनरसो अपनयनरसो. सोम्मभावो मज्जनवसेन हिलादनियता सीतलभावो. तेनाह ‘‘पुण्णचन्दो विया’’ति.

कायदुच्चरीतादीहीति हेतुम्हि करणवचनं. हिरीयति लज्जनाकारेन जिगुच्छियति. तेहियेवाति कायदुच्चरितादीहियेव. ओत्तप्पतीति उब्बिज्जति. हिरी पापे गूथे विय पस्सन्ती जिगुच्छतीति आह ‘‘पापतो जिगुच्छनलक्खणा हिरी’’ति. ओत्तप्पं ते उण्हं विय पस्सन्तं ततो उत्तसतीति वुत्तं ‘‘उत्तासलक्खणं ओत्तप्प’’न्ति. उभोपि पापानं अकरणरसाति लज्जनाकारेन पापानं अकरणरसा हिरी, उत्तासाकारेन ओत्तप्पं. पापतो सङ्कोचनपच्चुपट्ठानाति वुत्तप्पकारेनेव पापतो सङ्कोचनाकारेन पच्चुपट्ठाना. अत्तगारवपरगारवपदट्ठानाति अत्तगारवपदट्ठाना हिरी अज्झत्तसमुट्ठानताय, अत्ताधिपतिताय च. परगारवपदट्ठानं ओत्तप्पं बहिद्धासमुट्ठानताय, लोकाधिपतिताय च. अत्तानञ्हि गरुं कत्वा हिरिया पापं पजहति कुलवधू विय. परं गरुं कत्वा ओत्तप्पेन पापं पजहति वेसिया विय. अज्झत्तसमुट्ठानादिता च नेसं तत्थ तत्थ पाकटभावेन वेदितब्बा, न पन तेसं कदाचि अञ्ञमञ्ञवियोगतो. न हि लज्जनं निब्भयं वा पापभयं वा अलज्जनं अत्थीति. हिरिया बलवभावे पन ओत्तप्पं अब्बोहारिकं होति, ओत्तप्पस्स बलवभावे हिरी अब्बोहारिका. इमे च द्वे धम्मा ‘‘लोकपाला’’ति वुच्चन्ति. यथाह –

‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च, इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ ‘माता’ति वा ‘मातुच्छा’ति वा ‘मातुलानी’ति वा’’तिआदि (अ. नि. २.९).

पस्सम्भनं दरथवूपसमो, काय-सद्दो समूहवचनो. सो चेत्थ वेदनादिक्खन्धत्तयं. वत्तिच्छावसेन हि सद्दो विसिट्ठवुत्ति होतीति आह ‘‘कायोति चेत्था’’तिआदि. वेदनादयोति वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धोति तयो खन्धा. तथा च वुत्तं तत्थ ‘‘कतमा तस्मिं समये कायपस्सद्धि होति, या तस्मिं समये वेदनाक्खन्धस्सा’’तिआदि (ध. स. ४०). दरथो सारम्भो दोमनस्सपच्चयानं उद्धच्चादीनं किलेसानं, तथा पवत्तानं वा चतुन्नं खन्धानमेतं अधिवचनं. तस्स वूपसमं लक्खणमस्साति कायचित्तदरथवूपसमलक्खणा. कायचित्त…पे… रसाति यथावुत्तानमेव पटिपक्खधम्मानं अभिभवनरसा. दरथनिम्मद्दनेन परिळाहपरिप्फन्दनविरहितो सीतिभावो अपरिप्फन्दनसीतिभावो. अवूपसमो परिप्फन्दनं असन्तवुत्तिता. उद्धच्चादिकिलेसाति उद्धच्चप्पधाना उद्धच्चाधिकचित्तुप्पादसम्पयुत्ता किलेसा. तेपि हि उद्धच्चवसेन अवूपसमकरा. उद्धच्चं वा आदिं कत्वा सब्बेयेव किलेसा उद्धच्चादिकिलेसा. एवं सेसेसुपि.

गरुभावो दन्धता, थिनमिद्धाधिकानं तथा पवत्तानं वा चतुन्नं खन्धानमेतं अधिवचनं. दन्धताय पटिपक्खो अदन्धता अगरुभावो.

थद्धभावो थम्भो. दिट्ठिमानाधिकानं, तप्पधानानं वा चतुन्नं खन्धानं एतं नामं. थद्धभावनिम्मद्दनतोयेव कत्थचि आरम्मणे अप्पटिहताकारेन पच्चुपट्ठन्ति, सम्पयुत्तानं वा तत्थ अप्पटिघातं पच्चुपट्ठापेन्तीति अप्पटिघातपच्चुपट्ठाना.

कम्मनि साधु कम्मञ्ञं, न कम्मञ्ञं अकम्मञ्ञं, तस्स भावो अकम्मञ्ञभावो, दानसीलादिपुञ्ञकिरियाय असमत्थता. अत्थतो कामच्छन्दादिसंकिलेसधम्मा, तप्पधाना वा चत्तारो अकुसलक्खन्धा. अकम्मञ्ञभावनिम्मद्दनेनेव सम्पन्नाकारेन आरम्मणस्स गहणं आरम्मणकरणसम्पत्ति. वुत्तावसेसा कामच्छन्दादयो, तदेकट्ठा च संकिलेसधम्मा सेसनीवरणादयो. इमा पन द्वे विनिबन्धनिम्मद्दनेन पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा.

गेलञ्ञं अस्सद्धियादयो, तदेकट्ठा च पापधम्मा, तप्पटिपक्खो अगेलञ्ञभावो लक्खणं एतासन्ति अगेलञ्ञभावलक्खणा. गेलञ्ञनिम्मद्दनेनेव नत्थि एतासं आदीनवो दोसो उपद्दवो वा, न वा एता आदीनं कपणं वन्ति पवत्तन्तीति निरादीनवा, तेनाकारेन पच्चुपट्ठन्ति, तं वा सम्पयुत्तेसु पच्चुपट्ठापेन्तीति निरादीनवपच्चुपट्ठाना.

कायसम्बन्धी, चित्तसम्बन्धी च उजुभावोति लक्खितब्बताय कायचित्तानं अज्जवलक्खणा. कायचित्तानं नङ्गलसीसचन्दकोटिगोमुत्तवङ्कतासङ्खातानं कुटिलभावानं अत्थतो मायासाठेय्यादिभूतानं निम्मद्दनतो कायचित्तानं कुटिलभावनिम्मद्दनरसा. ततोयेव सब्बथापि अजिम्हभावेन पच्चुपट्ठन्ति, सम्पयुत्तानं वा अजिम्हतं पच्चुपट्ठापेन्तीति अजिम्हतापच्चुपट्ठाना.

ननु च कायपस्सद्धिआदीनं द्विन्नं द्विन्नं धम्मानं एकेकपटिपक्खत्ता दरथनिम्मद्दनादिकिच्चं एकेकमेव करोति. कस्मा पन द्वे द्वे धम्मा वुत्ताति? न खो पनेवं चिन्तितब्बं भगवतापि तथेव देसितत्ता. कस्मा पन भगवता तथा देसिता? सभावधम्मभावतो. न हि भगवता पुब्बे अविज्जमाना एते धम्मा देसनावसेन उप्पादिता, अथ खो सभावतो विज्जमानायेव सयम्भुञाणेन सम्मा सच्छिकत्वा यथासभावा देसिता, तस्मा कथमेत्थ भगवता सभावतो विज्जमानस्स हापनं कातुं सक्का. सभावतो विज्जमानताय चेत्थ भगवतो वचनमेव पमाणं. न हि भगवा यथाधम्मसासनाधिकारे अयथाधम्मं कथेय्याति, यस्स पन विज्जमानस्सापि अकथनं, तं अञ्ञहेतुकं. न चेत्थ तादिसो हेतु उपलब्भति, येन इमेसु एकेकधम्मस्स अकथनन्ति. यथा पन द्विन्नं पुरिसानं एकोयेव वेरिको होति, तस्स ते पुरिसा ओतारं दिस्वा एकतो हुत्वाव हनन्ति, एवमेव द्वे द्वे धम्मा एकतो हुत्वा एकं पटिपक्खधम्मं हनन्ति, यथा च पनेते विसुं दिस्वापि तं वेरिं हनन्ति, न एवमेते तं विसुं हनन्ति तेसं अञ्ञमञ्ञं अविनाभावतोति, तस्मा एते पटिपक्खधम्मानं एकेकभावेपि द्वे द्वेयेव वुत्ताति, अपिच चित्तपस्सद्धिआदीहि चित्तमेव पस्सद्धि लहु मुदु कम्मञ्ञं पगुणं उजुञ्च होति. कायपस्सद्धिआदीहि पन रूपकायोपीति तदत्थदस्सनत्थं भगवता एत्थेव दुविधता वुत्ता, न समाधिआदीसु.

छन्दनं छन्दो, आरम्मणेन अत्थिकता. ‘‘छन्दो कामो’’तिआदीसु (महानि. १) पन तण्हापि छन्दोति वुच्चति. ‘‘छन्दं जनेति वायमती’’तिआदीसु वीरियम्पीति ततो निवत्तनत्थं वुत्तं ‘‘कत्तुकम्यतायेतं अधिवचन’’न्ति. कत्तुकम्यता वुच्चति करणिच्छा. चेतसिकस्स धम्मस्स सारम्मणत्ता करणिच्छा नाम आरम्मणस्स आलम्बितुकामतामुखेनेव होतीति आरम्मणकरणिच्छालक्खणो छन्दो ‘‘कत्तुकम्यतालक्खणो’’ति वुत्तो. तेनेवाह ‘‘आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो’’ति च. यदग्गेन पनायं अत्तनो आरम्मणपरियेसनरसो, तदग्गेन सम्पयुत्तधम्मानम्पि होतियेव एकारम्मणताय. तेन तेसं आरम्मणग्गहणे चेतसो हत्थप्पसारणं वियाति वुच्चति. कथं पन दानवत्थुविस्सज्जनवसेन पवत्तमानचेतनासम्पयुत्तो छन्दो आरम्मणेन अत्थिको होतीति? ननु अवोचुम्हा ‘‘आरम्मणकरणिच्छालक्खणो’’ति, तस्मा सङ्गामगतइस्सासस्स खिपितब्बउसूनं गहणे अत्थिकता विय दानवत्थुविस्सज्जनवसेन पवत्तच्छन्दोपि विस्सज्जितब्बेन तेन अत्थिकोयेवाति. स्वायं कुसलेसु उप्पन्नो कुसलच्छन्दो नाम होति योनिसोमनसिकारसमुट्ठानत्ता. तब्बिपरीततो पन अकुसलेसु उप्पन्नो अकुसलच्छन्दो.

अधिमुच्चनं आरम्मणे सन्निट्ठानवसेन वेदितब्बं, न पसादनवसेन. तेनाह ‘‘सन्निट्ठानलक्खणो’’ति. यथा तथा हि आरम्मणे निच्छयनं अधिमुच्चनं अनधिमुच्चन्तस्स पाणातिपातादीसु , दानादीसु वा पवत्तिया अभावतो, सद्धा पन पसादनीयेसु पसादाधिमोक्खोति अयमेतेसं विसेसो. वोट्ठब्बनं पन यथा सन्तीरिते अत्थे निच्छयनाकारेन पवत्तित्वा परतो पवत्तमानानं तथा पवत्तिया पच्चयो होति. यदि एवं विचिकिच्छासम्पयुत्तेसु धम्मेसु कथन्ति? तेसम्पि एकंसेनेव संसप्पनाकारस्स पच्चयताय दट्ठब्बं, दारकस्स विय इतो चितो च संसप्पनस्स ‘‘करिस्सामि, न करिस्सामी’’ति अनिच्छयस्स पटिपक्खकिरिया असंसप्पनं. येसु चित्तुप्पादेसु अयं सन्निट्ठानलक्खणो अधिमोक्खो, तेसं आरम्मणधम्मोयेव सन्निट्ठातब्बत्ता सन्निट्ठेय्यधम्मो. सो पदट्ठानमस्साति सन्निट्ठेय्यधम्मपदट्ठानो. इन्दखिलोति एसिकाथम्भो वुच्चति.

तेसु तेसु धम्मेसूति येसु धम्मेसु सयं उप्पन्ना, तेसु अत्तना सम्पयुत्तेसु चित्तचेतसिकधम्मेसु. अनारम्मणत्तेपि हि तेसु समप्पवत्तेसु उदासीनभावो ‘‘तत्रमज्झत्तता’’ति वुच्चति. समं अविसमं वाहितं अत्तना पवत्तितसम्पयुत्तानं वा यथासककिच्चेसु पवत्तनं लक्खणमेतिस्साति समवाहितलक्खणा. तत्थ समं हुत्वा पवत्तनलक्खणाति अत्थे अपक्खपतितभावो वुत्तो होति, अविसमं कत्वा पवत्तनलक्खणाति अत्थे ऊनाधिकतानिवारणं . उदासीनभावेन पवत्तमानापि हि एसा सम्पयुत्तधम्मे समं कत्वा यथासककिच्चेसु पवत्तेति, यथा राजा तुण्ही निसिन्नोपि अधिकरणधम्मट्ठे यथासककिच्चेसु समं अप्पमत्ते पवत्तेति. अलीनानुद्धतप्पवत्तिपच्चयानं धम्मानं ऊनाधिकताय लीनुद्धतभावस्स निवारणकिच्चाति वुत्तं ‘‘ऊनाधिकतानिवारणरसा’’ति. यदि एवं कथं सहजाताधिपतीनं अधिपतिभावो. आधिपच्चञ्हि तेसं किच्चतो अधिकभावोति? नायं दोसो. तम्पि तस्स किच्चमेव, यं सहजातधम्मानं अधिपतिभावे पवत्तापनं. यथा हि रङ्गमण्डलं गतो नटकाचरियो ते ते नटके यथासकं अनुरूपं भूमियं योजेति, एवमेसापि अत्तना सम्पयुत्तधम्मेसु अधिपतिभावे ठिते अधिपतिभावे योजेति, इन्द्रियत्ते ठिते इन्द्रियत्ते, न पन सकसककिच्चतो ऊनतं, अधिकतं वा पत्तुं देतीति. ‘‘इदं निहीनकिच्चं होतु, इदं अतिरेककिच्च’’न्ति एवं पक्खपातवसेन विय पवत्ति पक्खपातो. तं उपच्छिन्दन्ती विय होतीति पक्खपातुपच्छेदनरसा. सा चित्तचेतसिकानं अज्झुपेक्खनेन समप्पवत्तेसु आजानीयेसु सारथि विय दट्ठब्बा.

किरिया कारोति कार-सद्दस्स भावसाधनतं आह. तेन कारोति नाञ्ञं, किरियायेवाति दीपितं होति. मनस्मिं कारोति मनसि आरम्मणस्स करणं. येन हि मनो आरम्मणे करीयति आरम्मणेनस्स संयोजनतो, ततो एव तेन आरम्मणम्पि मनसि करीयतीति. मनसिकारोति चेत्थ अलुत्तसमासो दट्ठब्बो. पुरिममनतोति भवङ्गमनतो. विसदिसं मनन्ति वीथिजवनमनं, तं करोतीति मनसिकारो, मनसिकारसामञ्ञेन वीथिजवनपटिपादके दस्सेति. एत्थ पन उपयोगत्थभुम्मवचने समासो दट्ठब्बो. सम्पयुत्तधम्मे आरम्मणाभिमुखं सारेन्तो पयोजेन्तो विय होतीति मनसिकारो सारणलक्खणोति वुत्तो. संयोजनरसोति पयोजनरसो. वितक्को सम्पयुत्तानं आरम्मणे अभिनिरोपनसभावत्ता आरम्मणे चित्तं पक्खिपन्तो विय होति. चेतना अत्तनो आरम्मणं गण्हन्ती सम्पयुत्तेपि सकसककिच्चं कारेतीति अत्तना करणेन बलं नियोजेन्तो बलनायको विय होति. मनसिकारो सम्पयुत्ते आरम्मणे पयोजेतीति आजानीयप्पयोजनकसारथि वियाति अयमेतेसं विसेसो.

आरम्मणाभिमुखभावपच्चुपट्ठानोति आरम्मणे संयोजनवसेन तदभिमुखभावपच्चुपट्ठानो. एत्थ सतिया अप्पमुस्सनच्छन्दता विसयाभिमुखपच्चुपट्ठानता, मनसिकारस्स पन संयोजनवसेनाति अयमेतेसं विसेसो. आरम्मणपटिपादकस्स सङ्खारक्खन्धपरियापन्नतावचनं इतरमनसिकारानं विञ्ञाणक्खन्धपरियापन्नतं दस्सेति. महिसासका पन ‘‘आवज्जनस्स विञ्ञाणभावे सब्बञ्ञुतञ्ञाणस्स सब्बविसयता परिहायेय्य, तस्मा तं जवनसम्पयुत्तसङ्खारक्खन्धपरियापन्नमेवा’’ति वदन्ति. तेसञ्हि अयमधिप्पायो – यदि तं विसुं चित्तसभावं सिया, पच्चुप्पन्नचित्तं आरम्मणं कत्वा पवत्तस्स तस्स अनन्तरं उप्पज्जमानजवनानं पच्चुप्पन्नारम्मणता न भवेय्य, अञ्ञदत्थु अतीतारम्मणताव सिया, एवञ्च सति सब्बञ्ञुतञ्ञाणस्सापि पच्चुप्पन्नचित्तारम्मणताय अभावतो असब्बविसयता आपज्जेय्य, यदग्गेन च तं असब्बविसयं, तदग्गेन सावरणम्पि होति यत्थ न पवत्तति, तत्थ आवरणसम्भवतो, तस्मास्स सकललोकसिद्धो सब्बञ्ञुभावो, अनावरणभावो च परिहायेथ, जवनसम्पयुत्तभावे पन सति आवज्जनस्स नायं इट्ठविघातो आपज्जतीति. तयिदं तेसमभिनिवेसमत्तं ‘‘आवज्जना कुसलानं खन्धानं, अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वचनेन तस्सानन्तरं कुसलाकुसलुप्पत्तिया दीपितत्ता. सब्बञ्ञुतञ्ञाणस्स पन पच्चुप्पन्नचित्तारम्मणभावो एवं वेदितब्बो – अतीतादिवसेन हि विभागमकत्वा ‘‘इमस्स चित्तं जानामी’’ति पवत्तस्स आवज्जनं सामञ्ञेन यं किञ्चि अभिमुखीभूतं चित्तमावज्जति, ततो जवनानिपि अत्तनो अत्तनो अभिमुखीभूतं चित्तमारम्मणं कत्वा पवत्तन्ति, न चेत्थ जवनानं भिन्नारम्मणता आसङ्कितब्बा चित्तसामञ्ञेन आरम्मणस्स अभिन्नत्ता, तस्मा सब्बञ्ञुतञ्ञाणस्स पच्चुप्पन्नचित्तारम्मणतं पटिच्च न काचि विहेसा अनुभवितब्बाति. किं वा एतेन युत्तिवादेन, ननु वुत्तं भगवता – ‘‘अचिन्तेय्यो बुद्धविसयो’’ति (अ. नि. ४.७७), तस्मा अपरिमितपुञ्ञसम्भारेकफलस्स अचिन्तेय्यसभावत्ता आवज्जनेन विनापि विसयग्गहणे विबन्धनाभावतो यत्थ कत्थचि पवत्ति अप्पटिहतायेवाति. केचि पनेत्थ ‘‘आवज्जनं अनागतचित्तमारम्मणं कत्वा निरुज्झति, जवनमेव पन पच्चुप्पन्नमारम्मणं गण्हाती’’ति वदन्ति. यस्मा पन ‘‘अनागतारम्मणा आवज्जना पच्चुप्पन्नारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति पाळि नत्थि, तस्मा तं अप्पमाणं.

करोतीति करुणा. किं करोति, केसं किं निमित्तन्ति आह ‘‘परदुक्खे सति साधूनं हदयकम्पन’’न्ति. कम्पनन्ति च परेसं दुक्खं दिस्वा तस्स असहनाकारेन चित्तस्स अञ्ञथत्तं, तदिदं सप्पुरिसानंयेव होतीति आह ‘‘साधून’’न्ति. सप्पुरिसा हि अत्तहितपरहितसाधनेन ‘‘साधू’’ति वुच्चन्ति. ‘‘किणाती’’ति इमस्स अत्थमाह ‘‘विनासेती’’ति, अदस्सनं गमेति अपनेतीति अत्थो. तेनाह ‘‘परदुक्खापनयनाकारप्पवत्तिलक्खणा’’ति. परेसं दुक्खस्स अपनयनं होतु वा, मा वा, सो परदुक्खापनयनाकारो, तथापवत्तिलक्खणाति पर…पे… लक्खणा. अपनेतुकामताय परेसं दुक्खस्स असहनं अनधिवासनं परदुक्खासहनं. न विहिंसा अविहिंसा, सत्तानं अविहेठनं, तं पच्चुपट्ठापेति, विहिंसाय वा पटिपक्खभावेन पच्चुपट्ठातीति अविहिंसापच्चुपट्ठाना.

पमोदनलक्खणाति परसम्पत्तिया पमोदनलक्खणा. अनिस्सायनरसाति इस्सायनस्स उसूयनस्स पटिपक्खभावकिच्चा. पन्तसेनासनेसु, अधिकुसलधम्मेसु च अरमणं अरति. सा अत्थतो इस्साधिकं दोमनस्ससहगतं, थिनमिद्धाधिकञ्च उद्धच्चं. तत्थ पुरिमं परसम्पत्तिविसयं, दुतियं पन्तसेनासनादिविसयन्ति दट्ठब्बं. अरतिया विहननाकारेन पच्चुपट्ठाति, तस्सा विघातं वा वूपसमं पच्चुपट्ठापेतीति अरतिविघातपच्चुपट्ठाना. ‘‘अनियते इच्छन्ती’’ति इमिना चेतसिकन्तरभावेन इच्छन्तीति दस्सेति.

कायदुच्चरिततोति वत्थुवीतिक्कमसङ्खातदुच्चरिततो. कायदुच्चरितादिवत्थूनन्ति परपाणपरधनपरइत्थिआदीनं कायदुच्चरितादीनमालम्बणभूतानमेव वत्थूनं. अवीतिक्कमलक्खणाति अमद्दनलक्खणा. कायदुच्चरितादिवत्थुतो सङ्कोचनकिरियापदेसेन कायदुच्चरितादितोयेव सङ्कोचनकिरिया वुत्ताति दट्ठब्बं. न हि विरतियो दुच्चरितवत्थुनो अकिरियपच्चुपट्ठाना युज्जन्ति, अथ खो दुच्चरितस्सेव, विरतीनञ्च सोरच्चवसेन सङ्कोचनं, अकिरिया च हिरोत्तप्पानं जिगुच्छादिवसेनाति अयमेतेसं विसेसो. सद्धा…पे… पदट्ठानाति एत्थ सद्धादयो सब्बेव धम्मा कायसुचरितादीनं पदट्ठानाति एके. अपरे पन ‘‘कम्मं कम्मफलं सद्दहन्तस्स कायदुच्चरितादिअकरणतो, हिरोत्तप्पसम्पन्नस्स मुसावादादिअकथनतो, अप्पिच्छसन्तुट्ठीसल्लेखगुणसमन्नागतस्स मिच्छाजीवविवज्जनतो च सद्धादयो तिण्णं धम्मानं यथाक्कमेन पदट्ठाना’’ति वदन्ति. केचीति अभयगिरिवासिनो. इमासूति इमासु तीसु विरतीसु. एकेकं नियतं विरतिमिच्छन्तीति अञ्ञं एकं चतुत्थनियतविरतिमिच्छन्ति. अथ वा निद्धारणत्थे भुम्मवसेन इमासं अन्तरे एकं नियतं विरतिमिच्छन्तीति अत्थो. उभयथापि पन तेसं इच्छा न युज्जति अपराय विरतिया धम्मसेनापतिनापि अदेसितत्ता, विसयस्स च सदा सन्निहितत्ताभावेन नियताय एव एकिस्सा अभावतो. तेनेव हि अभयगिरिवासिनोयेव च केचि इमासं तिविधत्तं अनियतत्तमेव च इच्छन्ति. वुत्तञ्हि तेहि –

‘‘करुणामुदिता सम्मावाचाकम्मन्तआजिवा;

येभुय्यतो अनियता, होन्ति गोचरभेदतो’’ति. –

एत्थ पन ‘‘येभुय्यतो’’ति वचनं लोकुत्तरचित्तेसु सब्बदा एकतोयेव च लब्भमानतं सन्धाय वुत्तं.

दुतियचित्तेन सम्पयोगं गच्छन्तीति सम्बन्धो. यथा चित्तं, एवं तंसम्पयुत्तधम्मापीति दुतिये ससङ्खारा एवाति आह ‘‘ससङ्खारभावमत्तमेव हेत्थ विसेसो’’ति. तथाति यथा ततिये, तथा चतुत्थेपि पीतिया सुखपदट्ठानत्ता. सुखस्स चेत्थ अभावतो आह ‘‘ठपेत्वा पीति’’न्ति. ननु च ‘‘करुणामुदिता उपेक्खासहगते न सम्भवन्ती’’ति वदन्ति, तस्मा यथा पीतिया, एवं तासम्पि पटिक्खेपो कातब्बोति? न कातब्बो, अप्पनापत्तितो पुब्बे करुणामुदितानं उपेक्खासहगतानम्पि सम्भवतो. करुणामुदिताभावनाकाले हि अप्पनावीथितो पुब्बे उपेक्खासहगतचित्तेनापि परिकम्मं होति, अप्पनावीथियं पन सोमनस्ससहगतचित्तेनेव एकावज्जनवीथिया वेदनापरिवत्तनाभावतो, तस्मा पुब्बभागवसेनेव करुणामुदितानम्पि उपेक्खासहगतेसु सम्भवो होतीति आचरिया. अपरे पन सब्बदापि तासं उपेक्खासहगतेसु सम्भवं न इच्छन्ति. ‘‘अवसेसा पञ्चमेन सम्पयोगं गच्छन्ती’’ति अविसेसेन वुत्तत्ता इदानि विसेसदस्सनत्थमाह ‘‘सोमनस्सट्ठाने चा’’तिआदि.

८१. करुणामुदितादयोति करुणामुदिता चेव विरतित्तयञ्च. तेनाह ‘‘पञ्चा’’ति.

एवं कामावचरकुसलचित्तसम्पयुत्ते दस्सेत्वा इदानि रूपावचरकुसलचित्तसम्पयुत्तधम्मे दस्सेतुं ‘‘अवसेसेसु पना’’तिआदिमाह. तत्थ ठपेत्वा विरतित्तयन्ति विरतित्तयं वज्जेत्वा. कस्मा पनेत्थ विरतित्तयं परिच्चत्तन्ति? वुच्चते – सुविसुद्धकायकम्मादिकस्स चित्तसमाधानवसेन रूपारूपावचरकुसलप्पवत्ति, न कायकम्मादीनं सोधनवसेन, नापि दुच्चरितदुराजीवानं समुच्छिन्दनवसेन. तथा हि नीवरणादिधम्मानं अवत्थत्तयं होति वीतिक्कमावत्था परियुट्ठानावत्था अनुसयावत्थाति. तत्थ वीतिक्कमावत्थाय पटिपक्खं कामावचरकुसलं परियुट्ठानावत्थाय रूपारूपावचरं, अनुसयावत्थाय लोकुत्तरकुसलं. दुच्चरितदुराजीवानं पन ठपेत्वा वीतिक्कमावत्थं, अनुसयावत्थञ्च वीतिक्कमावत्थाय विसुं परियुट्ठानावत्था न उपलब्भति. यस्सा विपच्चनीकं रूपारूपावचरकुसलं सिया, तस्मा तं नेव कामावचरकुसलं विय तेसं वीतिक्कमावत्थं सोधेति, न च लोकुत्तरं विय अनुसयावत्थं समुच्छिन्दति, पटिपस्सम्भेति वा. सीलविसुद्धियं सीलसोधनवसेन कामावचरकुसलेनेव विगतवीतिक्कमस्स परिसुद्धकायकम्मादिकस्स योगिनो चित्तसमाधानवसेन पवत्ततीति महग्गतचित्तुप्पादे विरतीनं असम्भवोयेव. इममेव हि अत्थं साधेतुं ‘‘विरतियो पना’’तिआदि आरद्धं. तेत्तिंस वा करुणादिझानवसेन पवत्तनकाले . ततोति ततो ततिये वुत्तचेतसिकतो. करुणामुदितानं अप्पनापत्तानमेकन्तसोमनस्ससहगतत्ता आह ‘‘पञ्चमेन…पे… करुणामुदितावज्जा’’ति.

रूपावचरपञ्चमे वुत्तनयेनाति तिंसेवाति अधिप्पायो. यदि एवं रूपावचरतो को विसेसोति आह ‘‘अरूपावचरभावोवेत्थ विसेसो’’ति, पञ्चमे रूपसञ्ञाभावतो रूपावचरभावो, इध पन रूपसञ्ञासमतिक्कमेन पत्तब्बत्ता अरूपावचरभावोति अयमेवस्स ततो विसेसोति अत्थो.

पठमज्झानिकेति पठमज्झानवति. मग्गचित्तेति चतुब्बिधेपि मग्गञाणे. दुतियज्झानिकादिभेदेति दुतियततियचतुत्थपञ्चमज्झानिके. वुत्तनयेनाति ‘‘दुतियेन वितक्कवज्जा’’तिआदिना वुत्तनयेन. किं अविसेसेनाति चे, नोति आह ‘‘करुणामुदितान’’न्तिआदि. मग्गधम्मेसु पादकज्झानादिवसेन कदाचि सम्मासङ्कप्पविरहो सिया, न पन विरतिविरहो, कायदुच्चरितादीनं समुच्छिन्नवसेनेव अरियमग्गस्स पवत्तनतोति आह ‘‘नियतविरतिभावो’’ति. लोकुत्तरभावोति छब्बिसुद्धिपरम्पराय पत्तब्बत्ता लोकतो उत्तरणभावो.

एवं कुसलचेतसिकानं सम्पयोगवचनत्थलक्खणादीनि दस्सेत्वा इदानि अकुसलचेतसिकानि दस्सेतुं ‘‘अकुसला पना’’तिआदि आरद्धं. छ येवापनकाति किञ्चापि पठमे अनियतयेवापनका न लब्भन्ति, अकुसलेसु पन लब्भमानकयेवापनधम्मे एकत्थ दस्सेतुं तेसम्पि इधेव वचनं दट्ठब्बं. एवञ्च कत्वा उपरि धम्मानं उद्देसानन्तरं ‘‘एवं येवापना’’तिआदि वुत्तं. विचिकिच्छासहगते छन्दाधिमोक्खानं, उद्धच्चसहगते छन्दस्स च अभावतो वुत्तं ‘‘पटिपाटिया दससु चित्तेसू’’ति.

८२. निद्दिट्ठाति निस्सेसेन दस्सिता. हता विहता विद्धस्ता पापा अपायादिदुक्खपापनतो ‘‘पापा’’ति सङ्खाता अकुसलधम्मा येन सो भगवा हतपापो, तेन. लाभो अलाभो, यसो अयसो, निन्दा पसंसा, सुखं दुक्खन्ति इमेसु अट्ठसु लोकधम्मेसु अकम्पनट्ठेन तादिना सम्मासम्बुद्धेन. सो हि लाभादीसु यादिसो, अलाभादीसुपि तादिसोयेवाति ‘‘तादी’’ति वुच्चति.

न हिरीयतीति न लज्जति. अहिरिकोति पुग्गलो धम्मसमूहो वा. ‘‘अहिरिक्क’’न्ति वत्तब्बे एकस्स क-कारस्स लोपं कत्वा ‘‘अहिरिक’’न्ति वुत्तं. न ओत्तप्पन्ति ओत्तप्पस्स पटिपक्खभूतं धम्ममाह. अजिगुच्छनं अहीळनं. अलज्जनं अविला. अजिगुच्छनलक्खणन्ति सभाववसेन वुत्तं, अलज्जनलक्खणन्ति कुसलाब्याकतस्स साधारणाय हिरिया पटिपक्खवसेन. तेहेवाति कायदुच्चरितादीहि एव. असारज्जनं निब्भयता. अनुत्तासो असम्भमो. रसादीनि हिरिओत्तप्पेसु वुत्तपटिपक्खवसेन गहेतब्बानीति न तानि इध वुत्तानि. तेसु हि अलज्जनाकारेन पापानं करणरसं अहिरिकं. अनुत्तासाकारेन अनोत्तप्पं . वुत्तप्पकारेनेव पापतो असङ्कोचनपच्चुपट्ठानानि. अत्तनि, परेसु च अगारवपदट्ठानानि. गामसूकरस्स विय असुचितो किलेसासुचितो अजिगुच्छनं अहिरिकेन होति. सलभस्स विय अग्गितो पापतो अनुत्तासो अनोत्तप्पेन होति. यथाहु पोराणा –

‘‘जिगुच्छति नाहिरिको, पापा गूथाव सूकरो;

न भायति अनोत्तप्पो, सलभो विय पावका’’ति.

एत्थ च यथा हिरिया बलवभावे ओत्तप्पं अब्बोहारिकं होति, ओत्तप्पस्स बलवभावे हिरी अब्बोहारिका, एवं अहिरिकस्स बलवभावे अनोत्तप्पं अब्बोहारिकं, अनोत्तप्पस्स बलवभावे अहिरिकं अब्बोहारिकं होतीति केचि, तं न युज्जति. यथा हि असुचिना अत्तानं मक्खेन्तो, सप्पमुखे हत्थं पवेसेन्तो बालदारको तत्थ पटिक्कूलभावस्स, आदीनवस्स च अनुपपरिक्खनतो नेव जिगुच्छति, न च उत्तसति, एवमेवं धम्मसभावस्स अञ्ञाणतो मोहो पापतो नेव जिगुच्छति, न उत्तसति, तस्मा तंसम्पयुत्तचित्तुप्पादे उभयम्पि बलवतरं होतीति.

लुब्भन्तीति अभिगिज्झन्ति, अल्लीयन्तीति वुत्तं होति. आरम्मणग्गहणलक्खणोति एत्थ आरम्मणग्गहणं नाम ‘‘मम इद’’न्ति तण्हाभिनिवेसवसेन अभिनिविट्ठस्स आरम्मणस्स अविस्सज्जनं, न आरम्मणकरणमत्तं. अभिसङ्गो अतिसयवताय आसत्तिया दुम्मोचनीयभावो. अपरिच्चागो अविजहनं. तेलञ्जनरागो वियाति धोवित्वापि परिच्चजितुं असक्कुणेय्यो तेलमक्खितअञ्जनरागो विय. ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति वचनतो वुत्तं ‘‘अस्साददस्सनपदट्ठानो’’ति. तत्थ अस्सादवसेन दस्सनं अस्साददस्सनं. ननु च अस्साददस्सनम्पि अत्थतो लोभोयेवाति कथं सयं अत्तनो पदट्ठानं होतीति? सच्चं, पठमं नातिबलवलोभवसेन अस्साददस्सनो पच्छा बलवलोभो होतीति तस्स तंपदट्ठानता वुत्ता. तेनेव च ‘‘तण्हा पवड्ढती’’ति वुत्तं. अपरे पन ‘‘अस्सादो नाम सुखवेदना, अस्साददस्सनन्ति अस्साददिट्ठी’’ति वदन्ति. सुखवेदनाय वा कारणभूतं सुभनिमित्तं अस्सादो नाम, असुभे ‘‘सुभ’’न्ति पवत्ता तयो विपल्लासा अस्साददस्सनं नामाति केचि.

मुय्हन्तीति न बुज्झन्ति. धम्मसभावस्स याथावतो अदस्सनं चित्तस्स अन्धभावो. अञ्ञाणं ञाणपटिपक्खो धम्मो. तत्थ पुरिमलक्खणं सभाववसेन वुत्तं, इतरं पटिपक्खवसेन. अथ वा अञ्ञाणलक्खणोति किच्चवसेन वुत्तं. सो हि असम्पटिवेधरसोति वुत्तो. धम्मसभावं पटिविज्झितुं असमत्थता असम्पटिवेधो. आरम्मणसभावच्छादनरसोति यथा अञ्ञाणं, मोहसमङ्गिपुग्गलो वा आरम्मणसभावं पटिविज्झितुं न लभति, मोहस्स तथा पवत्ति आरम्मणसभावच्छादनं. एत्थ च ञाणं आरम्मणं यथासभावतो जानाति, दिट्ठि यथासभावं विजहित्वा अयाथावतो गण्हाति, मोहो पन न कथञ्चि विजानाति. यदि एवं आरम्मणग्गहणकालो कथं तदा सो आरम्मणं जानातेवाति? तदापि न जानाति. यथा पन फस्सादयो फुसनाकारादिमत्तवसेनेव आरम्मणं गण्हन्ति, न जाननवसेन, एवमयं आरम्मणं गहेत्वा उप्पज्जमानो पटिच्छादनाकारेनेव गण्हाति, न पन जाननाकारेनाति. यस्स उप्पज्जति, तस्स अन्धकरणं अन्धकारो, तथा पच्चुपट्ठाति, तं वा पच्चुपट्ठापेतीति अन्धकारपच्चुपट्ठानो.

मिच्छा पस्सन्तीति धम्मसभावस्स विपरीतवसेन अनिच्चादिं निच्चादिवसेन पस्सन्ति. अयोनिसो अभिनिवेसो उप्पथाभिनिवेसो. धम्मसभावं अतिक्कमित्वा परतो निच्चादितो वा परप्पच्चयतो वा आमसनं परामासो, विपरीतग्गाहवसेन ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति अभिनिवेसनं मिच्छाभिनिवेसो. अरियानं अदस्सनकामतादीति आदि-सद्देन सद्धम्मअसोतुकामतादिं सङ्गण्हाति.

यस्स धम्मस्स वसेन उद्धतं होति चित्तं, तंसम्पयुत्तधम्मा वा, सो धम्मो उद्धच्चं. तेनाह ‘‘उद्धतभावो’’ति. अवूपसमोति असन्निसिन्नभावो. वाता…पे… पटाकावियाति यथा पटाका योत्तबलेन धजयट्ठिं अमुञ्चन्तीपि वाताभिघातेन एत्थ अवट्ठातुं न सक्कोति, एवमिदम्पि अधिमोक्खबलेन आरम्मणं अमुञ्चन्तम्पि अयोनिसोमनसिकारबलेन आरम्मणे अचलं अवट्ठातुं न सक्कोतीति वातप्पहारेनेव चलधजपटाका विय अनवट्ठानकिच्चं. भन्तत्तं परिब्भमनाकारो. उद्धच्चस्स सब्बाकुसलसाधारणत्ता, अञ्ञेसञ्च अकुसलसाधारणानं विसुं पदट्ठानस्स लब्भमानत्ता वुत्तं ‘‘अयोनिसो…पे… पदट्ठान’’न्ति. येनाकारेन वा मनसिकरोतो उद्धच्चं उप्पज्जति, तेनाकारेन मनसिकरणं इध अयोनिसोमनसिकारो. अथ वा उद्धच्चनिमित्तस्स आरम्मणस्स मनसिकरणं इध अयोनिसोमनसिकारो.

मञ्ञतीति अभिमञ्ञति, अहंकारं करोतीति अत्थो. सेय्यादिवसेन उच्चतो नमनं उण्णति. सम्पग्गहरसोति उण्णतिवसेनेव अत्तनो, सम्पयुत्तधम्मानं वा सम्पग्गण्हनकिच्चो, न वीरियं विय तंतंकिच्चसाधनेन. अभिभुस्सहनवसेन हीनस्स अत्तानं नीचं कत्वा गहणम्पि पग्गण्हनवसेनेवाति वेदितब्बं. केतु…पे… पच्चुपट्ठानोति एत्थ केतु वुच्चति अच्चुग्गतधजो, इध पन केतु वियाति केतु, उळारतमादिभावो, तं केतुभावसङ्खातं केतुं कम्यतीति केतुकम्यं, यस्स धम्मस्स वसेन तं केतुकम्यं, सो केतुकम्यता. ‘‘अह’’न्ति पवत्तनतो मानस्स दिट्ठिसदिसी पवत्ततीति दिट्ठिमाना एकचित्तुप्पादे न पवत्तन्ति, द्वे केसरसीहा विय एकगुहायं, तस्मा मानो दिट्ठिविप्पयुत्तचित्ते सब्बदा अनुप्पज्जमानोपि दिट्ठिसम्पयुत्तचित्ते नियमेन अनुप्पज्जनतो दिट्ठिविप्पयुत्तलोभपदट्ठानो. मानो धम्मसमूहग्गहणे बलवं हुत्वा अत्तुक्कंसनभावेन पवत्तति, दिट्ठि एकेकधम्मम्पि निच्चादिआकारेन गण्हन्ती पवत्तति. अत्तसिनेहसन्निस्सयो वा मानो, अत्तकिलमथानुयोगसन्निस्सया दिट्ठीति अयमेतेसं विसेसो.

इस्सतीति उसूयति. तत्थेवाति परसम्पत्तीसुयेव. इस्सावसेन परसम्पत्तीसु अतुस्सनतो वुत्तं ‘‘अनभिरतिरसा’’ति. तेनेवेतं वुच्चति –

‘‘इस्सानलसिखा येसं, हदये जलतीध ते;

नेव विन्दन्ति पामोज्जं, सम्बुद्धादीहि सेवित’’न्ति.

मच्छरयोगेन मच्छरिनि पवत्तं मच्छर-सद्दं गहेत्वा आह ‘‘मच्छरभावो मच्छरिय’’न्ति. निरुत्तिनयेन पन ‘‘मा इदं अच्छरियं अञ्ञेसं होतु, मय्हंव होतू’’ति मच्छरियन्ति पोराणा. निगुहणं अत्तनो सम्पत्तिया परेसं अदस्सनं. सङ्कोचनं अत्तसम्पत्तीनं परेहि साधारणभावकरणस्स अरुच्चनाकारेन पटिकुटनं. ‘‘मा इदं परस्स होतू’’ति परेसु पटिहननवसेन अत्तसन्तकस्स आरम्मणकरणतो मच्छेरं पटिघचित्तेस्वेव लब्भतीति वदन्ति, तं न युत्तं एकस्सेव धम्मस्स अञ्ञत्थ पटिहञ्ञित्वा अञ्ञारम्मणभावप्पसङ्गतो. परेहि साधारणभावे पटिहननवसेन पन तं आरब्भ पवत्तनतो मच्छेरं पटिघचित्तेसु उप्पज्जतीति युत्तं. अत्तसम्पत्तीति आवासादिसम्पत्ति.

कुच्छितं कतन्ति एत्थ कतम्पि अकतम्पि गरहितब्बत्ता कुच्छितं कतं नाम होति. एवञ्हि वत्तारो होन्ति ‘‘यं मया न कतं, तं कुकत’’न्ति. तथा हि वक्खति ‘‘कताकतानुसोचनरस’’न्ति. एवं कताकतं दुच्चरितं सुचरितम्पि कुच्छितं कतं नाम. सुचरितम्पि हि गरहन्तस्स कुच्छितं कतन्ति होति . यथा पन पथवीकसिणारम्मणं झानं पथवीकसिणं, एवं कुकतं आरब्भ विप्पटिसारवसेन पवत्तं चित्तं तंसहचरितताय इध कुकतन्ति गहेतब्बं. अथ वा कताकतं आरब्भ उप्पज्जनकविप्पटिसारचित्तंयेव गरहितब्बतो ‘‘कुच्छितं कतं कुकत’’न्ति वुच्चति. यस्स धम्मस्स वसेन तं चित्तं कुकतं नाम होति, सो धम्मो कुक्कुच्चं. तेनाह ‘‘कुकतं, तस्स भावो’’ति. पच्छा अनुतप्पनं विहेठनं पच्छानुतापो. कताकतानुसोचनं कताकतस्स सुचरितदुच्चरितस्स अनुसोचनं, ‘‘अकतं वत मे कल्याण’’न्तिआदिना अनुतप्पनं, ‘‘अकतं मया पुब्बे कल्याणकम्मं, इतो दानि पट्ठाय करोमी’’ति पवत्तं पन कुसलपक्खिकं वीरियमेव, न कताकतानुसोचनं, कताकताकारविसिट्ठस्स सुचरितदुच्चरितस्स अनुसोचनवसेन विरूपं पटिसरणं विप्पटिसारो. कताकतानुसोचनञ्हि अवड्ढिसम्पादनतो विरूपं पटिसरणं, तं परायत्तताहेतुताय दासब्यं विय दट्ठब्बं. यथा हि दासब्ये सति दासो परायत्तो होति, एवं कुक्कुच्चे सति तंसमङ्गीपुग्गलो. न हि सो अत्तनो धम्मताय कुसले पवत्तितुं सक्कोति. अथ वा कताकतकुसलाकुसलानुसोचनवसेन आयत्तताय तदुभयवसेन कुक्कुच्चेन तंसमङ्गी होतीति तं दासब्यं विय होति.

अनुस्साहनावसीदनवसेन संहतभावो थिनं, तेन योगतो चित्तं थिनं, तस्स भावो थिनता. तेनाह ‘‘अनुस्साहसंहननता’’ति. असमत्थताविघातवसेन अकम्मञ्ञता मिद्धं. तेनाह ‘‘असत्तिविघातो’’ति. यस्मा मिद्धवसेनेव तेन सम्पयुत्तधम्मा मेधिता विहतसामत्थिया होन्ति, तस्मा ‘‘मिद्धता मिद्ध’’न्ति वुत्तं. न विज्जति उस्साहो अस्साति अनुस्साहं, तब्भावोपि अनुस्साहं. अनुस्साहसङ्खातो संहननभावो अनुस्साहसंसीदनता, कुसीतभावोति वुत्तं होति. असत्तिविघातोति यस्मा तं मिद्धं उप्पज्जमानमेव सत्तिविनासवसेन उप्पज्जति, तस्मा नत्थि एतस्स सत्तीति तं सम्पयुत्तचित्तं असत्ति, तस्स भावोपि, असत्तियेव विघातोति असत्तिविघातो.

अनुस्साहनलक्खणन्ति उस्साहपटिपक्खलक्खणं. वीरियस्स विनोदनं खेपनं वीरियविनोदनं. सम्पयुत्तधम्मानं संसीदनाकारेन पच्चुपट्ठाति, तेसं वा संसीदनं पच्चुपट्ठापेतीति संसीदनपच्चुपट्ठानं. अकम्मञ्ञतालक्खणन्ति एत्थ कामं थिनम्पि अकम्मञ्ञतासभावमेव, तं पन चित्तस्स अकम्मञ्ञं, मिद्धं वेदनादिक्खन्धत्तयस्साति अयमेत्थ विसेसो. तथा हि पाळियं ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता. कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता’’ति (ध. स. ११६२) च आदिना इमेसं निद्देसो पवत्तो. ओणहनं विञ्ञाणद्वारानं पिदहनं, सम्पयुत्तानं बन्धनं वा. लीनता लीनाकारो, आरम्मणग्गहणे सङ्कोचो. यस्मा थिनेन चित्तस्सेव संहननं होति, मिद्धेन पन वेदनादिक्खन्धत्तयस्स विय रूपकायस्सपि, तस्मा तं पचलायिकानिद्दं पच्चुपट्ठापेतीति पचलायिकानिद्दापच्चुपट्ठानन्तिपि वट्टति. पोत्थरूपपटिच्छादकपटो विय आरम्मणसभावावच्छादको मोहो. मुखे बन्धपटो विय सम्पयुत्तधम्मे पत्थरितुं अदेन्तं मिद्धन्ति अयमेतेसं विसेसो.

सेसाति इध लक्खणादिवसेन वुत्तावसेसा फस्सादयो. कुसलेसु वुत्तनयेनाति लक्खणादितो वुत्तनयेन. न कोचि एत्थ विसेसो अत्थीति चे, नो नत्थीति आह ‘‘एत्थ पना’’तिआदि, वितक्कादीनं तिण्णं यथाक्कमं मिच्छासङ्कप्पादिनाममत्तमेव विसेसोति अत्थो. एकूनवीसतीति ठपेत्वा मानादयो छ अनियतयेवापनके सेसा सरूपेनागता पन्नरस छन्दादयो च चत्तारो नियतयेवापनकाति इमे एकेन ऊना वीसति चेतसिका. अनियतयेवापनकानं पन इध अलभन्तानम्पि एत्थ वचने कारणं वुत्तमेव.

थिनमिद्धस्स अनियतभावोति थिनमिद्धस्स अनियतस्स इध उप्पज्जनकभावमाह, न पन पठमे नियतभावं तत्थ सब्बसोव अनुप्पज्जनतो. न हि सभावतिखिणं चित्तं थिनमिद्धयोगी होतीति. ततिये मानस्स अनियतस्स सम्भवेपि नियतधम्मे सन्धाय ‘‘अट्ठारसा’’ति वुत्तं. तेनाह ‘‘मानो पनेत्थ अनियतो’’ति. दिट्ठिया सह न उप्पज्जतीति एत्थ कारणं वुत्तमेव. चतुत्थे अवसेसाति अट्ठारसेव, पञ्चमे ठपेत्वा पीतिं दिट्ठिया सह अट्ठारसेव, तथा छट्ठेपि. सत्तमे पीतिया, दिट्ठिया च अभावतो सत्तरस, तथा अट्ठमेपि.

एतेपि तयोति न केवलं करुणामुदिता एव, एतेपि तयो एकतो न उप्पज्जन्ति अञ्ञमञ्ञं विसयभेदतोयेव. तथा हि इस्सा परसम्पत्तिविसया, मच्छरियं अत्तसम्पत्तिया परेहि साधारणाभावविसयं, कुक्कुच्चं कताकतविसयन्ति, तस्मा यं अभयगिरिवासिनो वदन्ति ‘‘इस्सामच्छेरं यदिच्छावसेन एकतोपि उप्पज्जती’’ति, न तं गहेतब्बं.

सभावतो, परिकप्पनतो वा अनिट्ठस्स आरम्मणस्स अनिट्ठाकारं वा आरम्मणस्स अनुभवनं सम्भुञ्जनं अनिट्ठारम्मणानुभवनं, तं लक्खणमस्साति अनिट्ठारम्मणानुभवनलक्खणं. तेनाह ‘‘अनिट्ठाकारसम्भोगरस’’न्ति, यथाभूतेन वा अयथाभूतेन वा अनिट्ठाकारेन आरम्मणस्स सम्भुञ्जनरसं, पच्चानुभवनकिच्चन्ति अत्थो. तित्थियादीनञ्हि सभावतो इट्ठे बुद्धादिआरम्मणेपि अनिट्ठाकारतो गहणवसेन दोमनस्सं उप्पज्जति. दोमनस्सस्स एकन्तेन कामधातुयंयेव पवत्तनतो आह ‘‘हदयवत्थुपदट्ठान’’न्ति. तस्स हि अनीवरणावत्थाय अभावतो रूपारूपधातुयं असम्भवो.

अत्तनो पवत्तिआकारवसेन अनिट्ठरूपसमुट्ठापनवसेन वा विरूपं सप्पनं विसप्पनं, अनिट्ठरूपसमुट्ठापनवसेनेव वा विसप्पनं सरीरकम्पनं, तं रसो किच्चं, सम्पत्ति वा अस्साति विसप्पनरसो, निस्सयस्स हदयवत्थुनो, सकलस्सेव वा कायस्स विज्झत्तभावापादनतो आह ‘‘अत्तनो निस्सयदहनरसो वा’’ति, विज्झत्तभावापादनतोति च मिलातभावापादनतोति अत्थो. यथा कथं वियाति आह ‘‘दावग्गि विया’’ति. सो हि वनघटेयेव उप्पन्नो तमेव दहति. दुस्सनपच्चुपट्ठानोति अत्तनो, परस्स च दूसनाकारेन पच्चुपट्ठानो. सो हि यस्स सन्ताने उप्पन्नो, तं एकन्तेन अन्तमसो विरूपभावापादनेनपि दूसेति, परं पन दूसेतु वा, मा वा हत्थेन गहितअसुचि विय. ‘‘अनत्थं मे अचरी’’तिआदीनि नव आघातवत्थूनि पदट्ठानमस्साति आघातवत्थुपदट्ठानो. सो उपयोगफलकालेसु अनिट्ठत्ता विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. अट्ठारस वाति इस्सादीसु अनियतेसु एकेन सद्धिं अट्ठारस वा.

पवत्तिट्ठितिमत्ताति चेतसो पवत्तिसङ्खाता ठितिमत्ता, मग्गङ्गादिभावं न गच्छति अधिमोक्खविरहतोति अत्थो. अथ वा पवत्तिट्ठितिमत्ताति खणट्ठितिमत्ता. ‘‘निवाते दीपच्चीनं ठिति विया’’ति हि वुत्तं. चित्तट्ठिति विय सन्तानट्ठितिया पच्चयो भवितुं असमत्थत्ता निच्छयाभावेन असण्ठहनतो चेतसो पवत्तिपच्चयमत्तताय पवत्तिट्ठितिमत्ता खणट्ठितिमत्ता पवत्तिपच्चयमत्ता ठिति पवत्तिट्ठितीति कत्वा. विगता चिकिच्छाति निस्सक्के पच्चत्तवचनं ‘‘पिसुणा वाचा पटिविरतो’’तिआदीसु विय, विगता तिकिच्छायाति अत्थो. अयमेव वा पाठो. ‘‘विगता चिकिच्छा’’ति चिकिच्छितुं दुक्करताय चेतं वुत्तं, न सब्बथा चिकिच्छाय अभावतो. ‘‘एवं नु खो, न नु खो’’तिआदिना संसप्पनवसेन सेति, समन्ततो वा सेतीति संसयो. कम्पनरसाति चित्तस्स कम्पनकिच्चा. उद्धच्चञ्हि अत्तना गहिताकारेयेव ठत्वा भमतीति एकारम्मणस्मिं एव विप्फन्दनवसेन पवत्तति, विचिकिच्छा पन यदिपि एकस्मिं आरम्मणे उप्पज्जति, तथापि ‘‘एवं नु खो, न नु खो’’ति अञ्ञं गहेतब्बाकारं अपेक्खतीति नानारम्मणे कम्पनं होति. अनिच्छयाकारेन द्वेळ्हकाकारेन पच्चुपट्ठाति, अनिच्छयं वा पच्चुपट्ठापेतीति अनिच्छयपच्चुपट्ठाना.

अधिमोक्खविचिकिच्छानं अञ्ञमञ्ञं विपरीतकिच्चताय आह ‘‘विचिकिच्छाय अभावेना’’ति. समाधीति चित्तेकग्गता. सा हि आरम्मणे चित्तस्स सम्मा आधानतो ‘‘समाधी’’ति वुच्चति. बलवा होतीति बलवमित्तेन दिन्नपिट्ठिबलो पुरिसो विय बलवा होति, बलादिभावं गच्छतीति अधिप्पायो.

सत्तारम्मणत्ताति सत्तपञ्ञत्तारम्मणत्ता. ननु पञ्ञत्तारम्मणापि विपाका होन्तीति चोदनं सन्धायाह ‘‘कामावचरविपाकानं एकन्तपरित्तारम्मणत्ता’’ति. कुतो पन विरतीनं कुसलत्तमेवाति चारितन्ति आह ‘‘पञ्च सिक्खापदा कुसलाति (विभ. ७१५) हि वुत्त’’न्ति. यदि एवं लोकुत्तरविपाकेसु विरतियो न लब्भन्तीति? नो न लब्भन्ति सिक्खापदविभङ्गे लोकियविरतियोयेव सन्धाय वुत्तत्ता. तेन लोकियविपाकेसुयेव विरतियो न सम्भवन्तीति गहेतब्बं.

कायपसादसन्निस्सितत्ता काये भवो सातभावो लक्खणमस्साति कायिकसातलक्खणा. चेतसिकसुखे वुत्तनयेन पच्चुपट्ठानादयो नेतब्बाति आह ‘‘सेसा वुत्तनया एवा’’ति.

८४-६. ननु च इट्ठे आरम्मणे सुखवेदना उप्पज्जति, अनिट्ठे दुक्खवेदना, इट्ठानिट्ठमज्झत्ते उपेक्खावेदना, चक्खुविञ्ञाणादयो च कुसलविपाका इट्ठे, इट्ठमज्झत्ते वा आरम्मणे उप्पज्जन्ति, तत्थ युत्तो ताव इट्ठमज्झत्ते उपेक्खावेदनायोगो, न पन इट्ठारम्मणे, न चापि एतं सक्का वत्तुं परिकप्पनावसेन इट्ठारम्मणम्पि इट्ठमज्झत्ततो गण्हन्ति यथा ‘‘कम्मविञ्ञाण’’न्ति विपाकानं अवञ्चनीयभावतो, तस्मा कथं इट्ठे, इट्ठमज्झत्ते च उप्पज्जमानेसु चक्खुसोतघानजिव्हाविञ्ञाणेसु उपेक्खावेदनायेव सम्भवति, न सुखवेदना, यतो तेसु उपेक्खावेदना वुत्ताति इमं चोदनं सङ्खेपतो दस्सेतुं ‘‘इट्ठारम्मणयोगस्मि’’न्तिआदिं वत्वा पुन तस्सा सोधनत्थं ‘‘उपादाय च रूपेना’’तिआदि वुत्तं. भूतरूपं उपादाय निस्साय पवत्तं रूपं उपादायरूपं. ‘‘उपादाय च रूपेना’’ति पन ‘‘मनसी च कारो’’ति एत्थ वुत्तनयमेव. ‘‘उपादायकरूपेना’’ति वा पाठो, चक्खुविञ्ञाणस्स वत्थुभूतेन चक्खुपसादेन, तथा सोतविञ्ञाणादीनं वत्थुभूतेन सोतपसादादिना च उपादायरूपेनाति अत्थो. उपादारूपके पनाति य-कारलोपं कत्वा निद्देसो ‘‘पटिसङ्खा योनिसो’’तिआदीसु विय, यथाक्कमं चक्खुविञ्ञाणादीनं आरम्मणभूते रूपसद्दादिके उपादायरूपेति अत्थो. संघट्टनानिघंसस्साति संघट्टनासङ्खातस्स निघंसस्स. संघट्टनायेव अञ्ञमञ्ञविसयविसयीभावस्स अनुरूपदेसुप्पत्तिसङ्खातनिघंसो वियाति निघंसोति वुच्चति. अथ वा सम्पत्तासम्पत्तग्गहणवसेन संघट्टनाय निघंसस्स चाति अत्थो. चक्खुरूपसोतसद्दा हि अञ्ञमञ्ञं असम्पत्तायेव अनुरूपदेसुप्पत्तिया अञ्ञमञ्ञं घट्टन्ति नाम. ततो तेसं वसेन घट्टनाकारभूतो अञ्ञमञ्ञाभिमुखभावो ‘‘संघट्टना’’ति वुत्तो. घानगन्धा, पन जिव्हारसा च अञ्ञमञ्ञं सम्पत्तायेव आसन्नतरदेसे उप्पन्ना अञ्ञमञ्ञं निघंसेन्ति आहच्च तिट्ठन्ति. ततो तेसं वसेन निघंसो वुत्तोति. दुब्बलत्ताति अधिकरणीमत्थके पिचुपिण्डकं ठपेत्वा पिचुपिण्डेनेव पहतकाले विय फुट्ठमत्तभावेन दुब्बलत्ता. दीपयेति एवं संघट्टनानिघंसस्स दुब्बलत्ता वेदना मज्झत्तट्ठाने तिट्ठतीति उपेक्खायोगं पकासेय्य. यदि एवं कायविञ्ञाणेपि इदं समानन्ति, नोति आह ‘‘पसादं पना’’तिआदि. यथा हि अधिकरणीमत्थके कप्पासपिचुपिण्डं ठपेत्वा कूटेन पहरन्तस्स कूटं पिचुपिण्डमतिक्कम्म अधिकरणिं गण्हाति, एवमेवं कायद्वारे बहिद्धा महाभूतारम्मणं अज्झत्तिककायपसादं घट्टेत्वा तं अतिक्कम्म पसादपच्चयेसु महाभूतेसु पटिहञ्ञति, निघंसो बलवा होति, तस्मा इट्ठारम्मणे कायविञ्ञाणसम्पयुत्ता सुखवेदना होति, अनिट्ठारम्मणे पन वुत्तनयेन दुक्खवेदनाति वुत्तं होति.

मनोधातुनाति एत्थ किञ्चापि धातु-सद्दो इध इत्थिलिङ्गेयेव दिस्सति, इमिनायेव पन आचरियस्स वचनेन पुल्लिङ्गो अत्थीति सिद्धं. केचि पन ‘‘सक्कटवोहारेन वुत्त’’न्ति वदन्ति. सम्पयुत्ता दस धम्माति सम्बन्धो. तस्मावेत्थाति एत्थ व-कारो पदसन्धिमत्तकरो.

कायविञ्ञाणे दुक्खवेदनाति किञ्चापि सुखादिकन्ति आदि-सद्देन अकुसलविपाककायविञ्ञाणस्स दुक्खवेदनासम्पयोगो वुत्तो, इध पनस्सा लक्खणादिदस्सनत्थं पुन ‘‘कायविञ्ञाणे दुक्खवेदना’’ति उपञ्ञासो कतो, रसादयो पनस्स कुसलविपाके सुखवेदनाय वुत्तविपरियायेन योजेतब्बाति इध न वुत्ता. सेसाति सेसचेतसिका.

बलप्पत्तोति सेसाहेतुकचित्तसम्पयुत्तसमाधितो अयं वीरियिन्द्रिययोगेन बलवभावप्पत्तो, न पन बलरासिप्पत्तोति अत्थो. यदि एवं कस्मा चेतसिकविभागनिद्देसे ‘‘बलानि द्वे द्विचित्तेसू’’ति वुत्तं? तत्थ हि किरियाहेतुकमनोविञ्ञाणयुगळं सन्धाय तथा वुत्तं. सब्बं सेसाहेतुकचित्तेसु चित्तेकग्गताय विभङ्गे –

‘‘कतमा तस्मिं समये चित्तस्स एकग्गता होति? या तस्मिं समये चित्तस्स ठिती’’ति (ध. स. ११) –

एत्तकमेव वत्वा किरियाहेतुकमनोविञ्ञाणधातुसम्पयुत्ताय एकग्गताय विभङ्गे –

‘‘कतमा तस्मिं समये चित्तस्स एकग्गता होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबल’’न्ति (ध. स. ११) –

बलपरियोसानं कत्वा विभजितत्ता वीरियविभङ्गे च –

‘‘कतमं तस्मिं समये वीरियिन्द्रियं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबल’’न्ति (ध. स. १३) –

बलपरियोसानं कत्वा विभजितत्ता विभङ्गवारे आगतं समाधिबलं, वीरियबलञ्च सन्धाय ‘‘बलानि द्वे द्विचित्तेसू’’ति वुत्तं, न पन धम्मुद्देसवारे बलरासियं आगतबलं सन्धाय सब्बाहेतुकचित्तेसु धम्मुद्देसस्स मग्गरासितो पट्ठाय परिहीनत्ता.

८७. विपाककिरियाहदयेहीति विपाककिरियचित्तेहि. हदयं मनो मानसं चित्तन्ति हि परियायवचनं. सोभनं गतं गमनमस्साति सुगतो. भगवतो हि विनेय्यजनूपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय धुतविलम्बितादिदोसरहितं अवहसितराजहंसवसभवारणमिगराजगमनं कायगमनं, ञाणगमनञ्च निम्मलविपुलकरुणासतिवीरियादिगुणविसेससमङ्गीभूतमभिनीहारतो याव महाबोधिं अनवज्जताय सोभनमेवाति. अथ वा सकलम्पि लोकं परिञ्ञाभिसमयवसेन सयम्भुञाणेन परिजानन्तो सम्मा गतो अवगतोति सुगतो, तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो, लोकनिरोधसङ्खातं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो, लोकनिरोधगामिनिपटिपदासङ्खातं मग्गं भावनाभिसमयवसेन सम्मा गतो पत्तोति सुगतो. अथ वा सम्मा गदतीति सुगतो. भगवा हि भूतं तच्छं अत्थसंहितं विनेय्यानं यथारहं कालयुत्तमेव धम्मं भासति, तस्मा सम्मा गदतीति द-कारस्स त-कारं कत्वा ‘‘सुगतो’’ति वुत्तो. अथ वा सुन्दरं ठानं सम्मासम्बोधिं, निब्बानमेव वा गतोति सुगतो, तेन सुगतेन.

८८. ‘‘अवगच्छती’’तिआदीसु यो भिक्खु अनूनं अत्थतो वा ब्यञ्जनतो वा अनूनं सुपरिपुण्णं ततोयेव परमं विसिट्ठं इमं अभिधम्मावतारं नाम पकरणं अवगच्छति अवबुज्झति, सम्माउग्गहणधारणादिसम्पादनवसेन ओगाहित्वा जानाति. अथ वा परमनयदीपनतो परमं इमं पकरणं यो अनूनं कत्वा अवगच्छति जानाति, तस्सेवं अवगच्छतो यथासभावं मननतो मतिसङ्खाता पञ्ञा दुरासदे मंसचक्खुना परमाणु विय लोकियञाणेन दुरासदे दुराधिगन्तब्बे अधिगन्तुं दुक्करतरे, अतिगम्भीरट्ठाने ठपेत्वा सिनेरुपब्बतराजानं राहुआदीहि महाकायेहिपि सब्बेन सब्बं अज्झोगाहितुं असक्कुणेय्यताय महासमुद्दे विय ठपेत्वा सम्मासम्बुद्धं सारिपुत्तादीहिपि महाञाणेहि सावकेहि सब्बेन सब्बं अज्झोगाहितुं असक्कुणेय्यरूपे अभिधम्मनये विजम्भते हेमन्तसालपन्ति विय पत्थरति, अभिमुखाभिमुखेयेव धम्मे पवत्ततीति वा अत्थो.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

चेतसिकनिद्देसवण्णना निट्ठिता.