📜
५. पञ्चमो परिच्छेदो
भूमिपुग्गलचित्तुप्पत्तिनिद्देसवण्णना
१८२-८. बुद्धिया ¶ वुद्धिं विरुळ्हिं करोतीति बुद्धिवुद्धिकरं. यस्स यस्स नयस्स कथनं पटिञ्ञातं, तं तं दस्सेन्तो आह ‘‘चित्तानं भूमीसुप्पत्ति’’न्ति. तं वत्वा भूमीनं आधारवसेन पसङ्गागतं गतिभेदं, भवभेदञ्च दस्सेतुं ‘‘देवा चेवा’’तिआदि वुत्तं. ‘‘चतस्सोपायभूमियो’’ति वत्वा असुरगतिया पेतगतियंयेव सङ्गहितत्ता ‘‘गतियो पञ्चा’’ति वुत्तन्ति वदन्ति. मयं पन ‘‘तिस्सोवापायभूमियो’’ति पाठेन भवितब्बन्ति मञ्ञाम. न हि एस अनाकुलवचनो आचरियो ईदिसं पुब्बापरविरुद्धं विय सम्मोहजनकं वचनं भासति. पाळियम्पि हि –
‘‘पञ्च खो इमा, सारिपुत्त, गतियो. कतमा पञ्च? निरयो तिरच्छानयोनि पेत्तिविसयो मनुस्सा देवा’’ति (अ. नि. ९.६८) –
एवं ¶ तिण्णमेव अपायानं वसेन वुत्तं. कामरूपारूपवसेन तयो भवा. तत्थाति तेसु तीसु भवेसु. तिंसेवाति चतस्सो अपायभूमियो, सत्तविधा कामसुगतिभूमि, सोळस रूपीब्रह्मलोका, चतस्सो अरूपभूमियोति एकतिंसभूमीनमन्तरे चित्तप्पवत्तिअधिकारत्ता असञ्ञभूमिं अपनेत्वा अवसेसा तिंसेव भूमियोति अत्थो. तासु तिंसेव पुग्गलाति तासु भूमीसु उप्पन्ना पुग्गला भूमिगणनवसेन तिंसेव होन्ति. भूमिवसेन तिंसविधापि पन पटिसन्धिचित्तगणनाय एकूनवीसति होन्तीति दस्सेन्तो आह ‘‘भूमीस्वेतासू’’तिआदि.
पटिसन्धिकचित्तानन्ति दस कामावचरपटिसन्धिचित्तानि, पञ्च रूपावचरपटिसन्धिचित्तानि, चत्तारि अरूपावचरपटिसन्धिचित्तानीति इमेसं एकूनवीसतिपटिसन्धिचित्तानं वसेन. असञ्ञीनमचित्तकाति असञ्ञसत्तानं अचित्तका पटिसन्धि. वुत्तञ्हेतं –
‘‘असञ्ञसत्ता ¶ देवा अहेतुका अनाहारका अफस्सका अवेदनका असञ्ञका अचेतनका अचित्तका पातुभवन्ती’’ति.
यदि पटिसन्धिवसेन वीसति पुग्गला, कथं भूमिवसेन तिंसाति वुत्ता. एकतिंसाति हि वत्तब्बन्ति आह ‘‘इधा’’तिआदि.
न विज्जति हेतु इमेसन्ति अहेतू, दुवे, तीणि च हेतू इमेसन्ति द्वितिहेतू, पटिसन्धिवसेन अहेतुका, दुहेतुका, तिहेतुका चाति अत्थो. तत्थ अहेतुका आपायिका च, एकच्चे भूमदेवा, मनुस्सेसु जच्चन्धजच्चबधिरजच्चुम्मत्तकनपुंसकउभतोब्यञ्जनकादयो च. वुत्तावसेसा कामसुगतिवासिनोव दुहेतुका. तिहेतुका पन कामसुगतिवासिनोव. अरिया पन अट्ठाति चतुन्नं अरियमग्गसमङ्गीनं, चतुन्नञ्च अरियफलसमङ्गीनं वसेन अट्ठ अरियपुग्गला ¶ . ननु च अरियापि तिहेतुकायेवाति? सच्चं, चित्तुप्पादं पन पत्वा तेसं विसेससब्भावतो विसुंयेव उद्धटाति दट्ठब्बं.
१८९-९२. ‘‘भूमीसुप्पत्तिं भणतो मे निबोधथा’’ति सुत्वा चोदको ‘‘तिंसभूमीसू’’तिआदिना सब्बेसं भूमीनं साधारणचित्तानि पुच्छति, इतरो ‘‘चुद्दसेवा’’ति विस्सज्जेति. तत्थ अट्ठ परित्तकुसलानि, चत्तारि दिट्ठिविप्पयुत्तानि, उद्धच्चसहगतं, मनोद्वारावज्जनञ्चाति चुद्दसेव, न ऊनानि नाधिकानि, सब्बासु तिंसभूमीसु होन्ति, सब्बभूमीनं साधारणानीति अत्थो.
सदा…पे… सियुन्ति द्वे दोसमूलानि, कुसलविपाकचक्खुसोतविञ्ञाणसम्पटिच्छनसन्तीरणद्वयवज्जितानि अट्ठारस कामावचरविपाकचित्तानीति वीसति चित्तानि सदा कामेयेव भवे सियुं, न कदाचि अञ्ञत्थ उप्पज्जन्तीति अत्थो. ननु च ब्रह्मूनम्पि अकुसलविपाकानि उप्पज्जन्तीति? सच्चं उप्पज्जन्ति, तानि कामभवे अनिट्ठरूपादयो आरब्भ उप्पज्जन्ति ब्रह्मलोके तेसं अभावतोति कामभवेयेव नियमितानि. रूपावचरविपाकचित्तानि पञ्च रूपावचरभवेयेव सियुं, चत्तारो च अरूपावचरविपाका अरूपीसूति आह ‘‘पञ्च रूपभवे’’तिआदि.
काम ¶ …पे… भवन्तीति रूपावचरकुसलकिरियचित्तानि चेव कुसलविपाकानि च चक्खुसोतविञ्ञाणसम्पटिच्छनसन्तीरणानि वोट्ठब्बनवज्जानि च द्वे अहेतुककिरियचित्तानि पठममग्गविञ्ञाणन्ति अट्ठारस चित्तानि कामरूपभवेयेव भवन्ति, न अरूपभवे. तत्थ हि सब्बसो रूपसञ्ञानं समतिक्कन्तत्ता रूपावचरकुसलकिरिया नुप्पज्जन्ति. चक्खुविञ्ञाणादीनि वत्थुद्वारविरहतो, हसितुप्पादो एकन्तवत्थुनिस्सयत्ता, सोतापत्तिमग्गो परतोघोसपच्चयायेव निब्बत्तनतो ¶ न उप्पज्जति. द्वेचत्तालीसाति अट्ठ परित्तकुसलानि, चत्तारि अरूपकुसलानि, पठममग्गवज्जानि सत्त लोकुत्तरचित्तानि, पटिघद्वयवज्जितानि च दस अकुसलचित्तानि, पुब्बे वुत्तअहेतुककिरियाद्वयवज्जितानि नव कामावचरकिरियचित्तानि, चत्तारि अरूपावचरकिरियचित्तानीति एवं द्वेचत्तालीस चित्तानि तीसु भवेसु होन्ति.
१९३-२०४. एवं भववसेन चित्तुप्पत्तिं दस्सेत्वा इदानि कालवसेन दस्सेन्तो आह ‘‘ठपेत्वा पना’’तिआदि. सब्बासन्ति निद्धारणत्थे सामिवचनं. अट्ठ महाकिरिया, अरहत्तमग्गफलचित्तानि, अनागामिफलं, नेवसञ्ञानासञ्ञायतनकुसलकिरियाति तेरसेव चित्तानि अपायरहितासु छब्बीसभूमीसु होन्ति अपायेसु विपाकावरणसब्भावे एतेसं अनुप्पज्जनतो. अपरानि छ चित्तानीति सम्बन्धो. तानि पन रूपभवसाधारणानं पञ्चपरित्तविपाकानं, किरियमनोधातुया च वसेन वेदितब्बानि.
पञ्च चित्तानीति दिट्ठिसम्पयुत्तविचिकिच्छावसेन पञ्च चित्तानि. तानि हि पञ्चसु सुद्धावासभूमीसु न लब्भन्ति. तत्थ अनागामिखीणासवानमेव अधिवुत्थत्ता, तेसञ्च पठममग्गेनेव इमेसं पञ्चन्नं विञ्ञाणानं अनुप्पादधम्मतं आपादितत्ता.
अपरानि दुवेति ततियारुप्पकुसलकिरियचित्तानि. तानि हि नेवसञ्ञानासञ्ञायतनेसु अतिक्कन्तारम्मणत्ता, अपायेसु च अहेतुकपटिसन्धिकत्ता नुप्पज्जन्ति. चतुवीसतीभूमिसु द्वे चाति विञ्ञाणञ्चायतनकुसलकिरियावसेन द्वे चित्तानि. तेवीसभूमिसु द्वेयेवाति आकासानञ्चायतनकुसलकिरियचित्तानि.
एकादसविधन्ति रूपावचरकुसलकिरिया हसितुप्पादोति एकादस. सोतापत्तिफलं याव अनागामिमग्गो चत्तारि च चित्तानि सुद्धावासअपायवज्जासु एकवीसतिभूमीसु भवन्ति. एकं ¶ ¶ सोतापत्तिमग्गचित्तं सुद्धावासअपायअरूपभूमिवज्जेसु सत्तरससु भूमीसु जायति. द्वे दोसमूलानि, कुसलविपाकघानजिव्हाकायविञ्ञाणानि, सत्त अकुसलविपाकाति द्वादस चित्तानि महग्गतभूमिवज्जासु एकादससु कामभूमीसु जायन्ति. अट्ठ महाविपाकचित्तानि कामावचरदेवमनुस्सवसेन सत्तभूमीसु जायन्ति. छसु भूमिसूति वेहप्फलसुद्धावाससङ्खातासु छसु पञ्चमज्झानभूमीसु.
चत्तारि…पे… भूमिसूति चतुत्थज्झानविपाको परित्तसुभअप्पमाणसुभसुभकिण्हवसेन तीसु भूमीसु जायति, दुतियज्झानविपाको, ततियज्झानविपाको च परित्ताभाअप्पमाणाभाआभस्सरवसेन तीसु भूमीसु, पठमज्झानविपाको ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मावसेन तीसु भूमीसु होतीति एवं चत्तारि चित्तानि एकेकवसेन तीसु तीसु भूमीसु जायन्ति.
२०६-९. एवं एत्तकानेव चित्तानि एत्तकासु भूमीसु उप्पज्जन्तीति चित्तनियमवसेन उप्पत्तिं दस्सेत्वा इदानि एत्तकासु एव भूमीसु एत्तकानेव चित्तानि उप्पज्जन्तीति भूमिनियमवसेन दस्सेतुं ‘‘कुसलाकुसला कामे’’तिआदि आरद्धं. तत्थ कामे कुसलाकुसला वीसति, तेसं पन्नरस अहेतुका पाका, आवज्जनद्वयञ्चाति सत्ततिंसेव मानसा नरकादीसु चतूसुपि अपायेसु जायरे. अवसेसानि पन सत्तरस कामावचरविपाककिरियचित्तानि, पञ्चतिंस महग्गतलोकुत्तरानीति द्वेपञ्ञास मानसा कदाचिपि तेसु नुप्पज्जन्ति अभूमिभावतोति अत्थो.
असीति हदयाति वुत्तावसेसानि असीति चित्तानि. घानादिविञ्ञाणत्तयन्ति कुसलविपाकघानादिविञ्ञाणत्तयं. ‘‘अपुञ्ञजा पाका’’ति अकुसलविपाकानं सब्बेसमेव गहितत्ता घानादिविञ्ञाणत्तयं अग्गहितविसेसम्पि पारिसेसञायेन कुसलविपाकमेव विञ्ञायति.
२१३. दोमनस्सन्ति ¶ दोमनस्ससहगतं. क्रिया च द्वेति वोट्ठब्बनवज्जिता द्वे अहेतुककिरिया.
२१४. भूमिवसेनेवाति पुग्गले अनामसित्वा केवलं भूमिवसेन. पुग्गलानं वसेन च भूमिवसेन च चित्तुप्पत्तिं विभावयेति सम्बन्धो.
२१६-८. पञ्चभूमिसूति ¶ चतुरापायमनुस्सवसेन पञ्चभूमीसु. अहेतुकानं पटिसन्धिसदिसतदारम्मणवसेन ‘‘सत्ततिंसेवा’’ति वुत्तं, अञ्ञकम्मेन पन द्विहेतुकतदारम्मणस्सापि सम्भवतो एकचत्तालीस होन्ति. आचरियजोतिपालत्थेरस्स अधिप्पायेन तिहेतुकविपाकेहिपि सद्धिं पञ्चचत्तालीसेवाति दट्ठब्बं. अहेतुकस्स वुत्तेहीति अहेतुकसत्तस्स वुत्तेहि सत्ततिंसमानसेहि सह. नव क्रियाति अट्ठ महाकिरिया, हसितुप्पादो चाति इमानि असाधारणकिरियचित्तानि नव.
२२०-१. ‘‘चतुपञ्ञास मानसा’’ति वत्वा तेसं सरूपतो दस्सनत्थं आह ‘‘द्विहेतुकस्सा’’तिआदि. पुन ‘‘चतुपञ्ञासा’’तिआदि पन निगमनं.
२२३-४. पञ्ञासेवस्स चित्तानीति तिहेतुकस्स पुथुज्जनस्स वुत्तचतुपञ्ञासचित्तेसु दिट्ठिविचिकिच्छासहगतवज्जानि एकूनपञ्ञास, सोतापत्तिफलन्ति इमानि पञ्ञासेव चित्तानि अस्स कामावचरस्स सोतापन्नदेहिनो जायन्ते. नवतिंसेवाति एकूनचत्तालीसचित्तानि. पठमं फलन्ति सोतापत्तिफलं.
२२५-८. दुतियञ्च फलं हित्वाति सकदागामिफलं हित्वा. च-सद्देन सोतापत्तिफलञ्च हित्वाति अत्थो. अत्तनो फलेन ¶ सह यानि अट्ठचत्तालीस चित्तानि, तानि अनागामिस्स सत्तस्स जायन्ति. चत्तालीसञ्च चत्तारीति तेवीसति कामावचरविपाकचित्तानि, वीसति किरियचित्तानि, अरहत्तफलञ्चाति चतुचत्तालीस चित्तानि. सकं सकन्ति ‘‘सोतापन्नस्स सोतापत्तिमग्गचित्तं, सकदागामिनो सकदागामिमग्गचित्त’’न्तिआदिना अत्तनो अत्तनो मग्गचित्तं. कस्मा पन तेसं एकेकमेव चित्तं होतीति आह ‘‘एकचित्तक्खणाहि ते’’ति. पञ्चतिंसेवाति सत्तरस कामरूपारूपकुसलचित्तानि, पटिघद्वयवज्जानि दस अकुसलानि, रूपभवे लब्भमानकानि पञ्च अहेतुकविपाकानि, आवज्जनद्वयं, पठमज्झानविपाको चाति पञ्चतिंस चित्तानि तीसु पठमज्झानभूमीसु पुथुज्जनस्स जायन्ति.
२३२-५. हित्वा चाति एत्थ च-सद्देन पठमफलस्स गहणं दस्सेति. तेन अपुञ्ञपञ्चकं हित्वा पठमं फलं गहेत्वा चाति अत्थो. अपुञ्ञपञ्चकन्ति दिट्ठिसम्पयुत्तविचिकिच्छासहगतवसेन ¶ पञ्च अकुसलचित्तानि. तत्थाति तेसु सोतापन्नस्स वुत्तेसु. तत्थेवाति सकदागामिस्स वुत्तेसु. पुञ्ञजं सम्पटिच्छनं सन्तीरणद्वयञ्चेवाति सम्बन्धो.
२३७. एवं पठमज्झानभूमियं पुथुज्जनसोतापन्नादिवसेन चित्तसम्भवं दस्सेत्वा इदानि तेसमेव वसेन दुतियज्झानभूमियं दस्सेतुं ‘‘पुथुज्जनस्सा’’तिआदि आरद्धं. दुतियज्झानततियज्झानविपाकानं एकसत्तस्सेव असम्भवेपि दुतियज्झानतले निब्बत्ते पुथुज्जनादयो पुथुज्जनादिभावसामञ्ञेन एकतो गहेत्वा ‘‘दुतियज्झानततियज्झानपाकतो’’ति वुत्तं.
२४२. परित्तसुभादितो पट्ठाय याव अकनिट्ठा ततियचतुत्थज्झानभूमीसु पठमज्झानभूमियं वुत्तगणनाय चित्तप्पवत्ति वेदितब्बा. तेनाह ‘‘परित्तकसुभादीन’’न्तिआदि.
२४७. चतुवीसति ¶ चित्तानीति अट्ठपरित्तकुसलानि, चत्तारि अरूपकुसलानि, पटिघद्वयवज्जितानि दस अकुसलचित्तानि, पठमारुप्पविपाको, मनोद्वारावज्जनञ्चाति चतुवीसति चित्तानि पठमारुप्पभूमियं पुथुज्जनस्स जायन्ति.
२५०-३. दस पञ्चाति अट्ठ महाकिरिया, चतस्सो अरूपकिरिया, मनोद्वारावज्जनं, पठमारुप्पविपाको, अरहत्तफलञ्चाति पन्नरस चित्तानि पठमारुप्पभूमियं अरहतो होन्ति.
तेवीसाति पठमारुप्पभूमियं पुथुज्जनस्स वुत्तेसु चतुवीसतिचित्तेसु आकासानञ्चायतनकुसलविपाकवज्जा बावीसति च दुतियारुप्पविपाको चाति तेवीसति दुतियारुप्पभूमियं पुथुज्जनस्स होन्ति. तत्थेव तिण्णं फलट्ठसेखानं पुथुज्जनस्स वुत्तेसु अकुसलपञ्चकवज्जानि अट्ठारस, तंतंफलञ्चाति एकूनवीसति चित्तानि होन्ति.
क्रिया द्वादसाति अट्ठ महाकिरिया, आकासानञ्चायतनवज्जिता तिस्सो अरूपकिरिया, मनोद्वारावज्जनन्ति द्वादस किरियचित्तानि. पाकेकोति एको अरूपविपाको.
दुतियारुप्पभूमियं पुथुज्जनस्स वुत्तेसु विञ्ञाणञ्चायतनकुसलविपाकवज्जानि एकवीसति ¶ , आकिञ्चञ्ञायतनविपाको चाति बावीसति चित्तानि ततियारुप्पभूमियं पुथुज्जनस्स उप्पज्जन्ति.
२५४-६०. पुथुज्जनस्स वुत्तेसु अपुञ्ञपञ्चकवज्जानि सत्तरस, पठमफलञ्चाति अट्ठारस ततियारुप्पभूमियं सोतापन्नस्स उप्पज्जन्ति. तानीति तानेव अट्ठारस चित्तानि. ‘‘ठपेत्वा पठमं फल’’न्ति हि वचनतो दुतियफलं पक्खिपित्वाति अयमत्थो अवुत्तसिद्धो. न हि सकदागामिनो सकदागामिफलञ्च नुप्पज्जति ¶ . एवञ्च कत्वा वुत्तं ‘‘ठपेत्वा दुतियं फल’’न्ति. एत्थापि अनागामिफलं पकरणसिद्धमेवाति दट्ठब्बं. अट्ठ महाकिरिया, द्वे ततियचतुत्थारुप्पकिरिया, मनोद्वारावज्जनं, आकिञ्चञ्ञायतनविपाको, अरहत्तफलन्ति तेरस चित्तानि ततियारुप्पभूमियं खीणासवस्स जायन्ति. ततियारुप्पभूमियं पुथुज्जनस्स वुत्तेसु द्वावीसतिचित्तेसु आकिञ्चञ्ञायतनकुसलविपाकवज्जाति वीसति, नेवसञ्ञानासञ्ञायतनविपाकोति एकवीसति चित्तानि चतुत्थारुप्पभूमियं पुथुज्जनस्स जायन्ति. पुथुज्जनस्स वुत्तेसु अपुञ्ञपञ्चकवज्जानि सोळस, सोतापत्तिफलञ्चाति सत्तरस तत्थेव सोतापन्नस्स होन्ति. अट्ठ महाकिरिया, द्वे च नेवसञ्ञानासञ्ञायतनविपाककिरिया, मनोद्वारावज्जनं, अरहत्तफलञ्चाति द्वादस चित्तानि तत्थेव अरहतो उप्पज्जन्ति.
२६१-३. अरूपकुसला चेव किरियापि च उप्पज्जन्ति, न पन विपाकाति अधिप्पायो. उद्धमुद्धमरूपीनन्ति विञ्ञाणञ्चायतनादीसु अरूपीनं. हेट्ठिमाति विञ्ञाणञ्चायतनिकानं आकासानञ्चायतनकुसलविपाका नुप्पज्जन्ति, आकिञ्चञ्ञायतनिकानं आकासानञ्चायतनविञ्ञाणञ्चायतनकुसलविपाकाति एवमादिना हेट्ठिमा हेट्ठिमा अरूपा नुप्पज्जन्ति. कस्माति आह ‘‘दिट्ठादीनवतो किरा’’ति. किराति अनुस्सुतियं. दिट्ठादीनवतोति आरम्मणे, झाने च दिट्ठदोसत्ता. कुसलानुत्तराति लोकुत्तरकुसला.
२६६. सब्बो रूपो महग्गतोति सब्बो रूपावचरमहग्गतचित्तुप्पादो. मनोधातूति किरियामनोधातुविपाकमनोधातूनं कामविपाक-ग्गहणेन गहितत्ता.
२६९-७३. एवं…पे… हेट्ठिमन्ति दुतियारुप्पभूमियं वुत्तेसु दुतियारुप्पत्तयं ठपेत्वा अत्तनो पाकेन सह ततियारुप्पभूमियं ¶ एकूनचत्तालीस चित्तानि तत्थवुत्तेसु ततियारुप्पत्तयं ठपेत्वा ¶ अत्तनो पाकेन सह सत्ततिंसाति एवं सेसद्वयेपि हेट्ठिमहेट्ठिमं हित्वा चित्तगणना ञेय्या. अत्तनो अत्तनोति पठमारुप्पभूमियं पठमारुप्पविपाको, दुतियारुप्पभूमियं दुतियारुप्पविपाकोति एवं अत्तनो अत्तनो विपाका चत्तारो च अनासवा लोकुत्तरविपाकाति एवं चतूसु अरूपभूमीसु एकेकाय भूमिया पञ्च पञ्च विपाका जायन्ति. या किरिया तेरसेव सियुं, ता सब्बपठमारुप्पभूमियं खीणासवस्स जायन्तेति सम्बन्धो. दुतियारुप्पभूमियं खीणासवस्स पठमारुप्पकिरियचित्तं वज्जेत्वा द्वादसेव क्रिया होन्ति. ततियारुप्पभूमियं दुतियारुप्पकिरियचित्तं वज्जेत्वा एकादस. चतुत्थारुप्पभूमियं ततियारुप्पकिरियचित्तं वज्जेत्वा दसेव विञ्ञेय्या.
२७४-५. इदानि केवलं पुग्गलवसेन तेसमेव पुग्गलानं आवेणिकचित्तं दस्सेतुं ‘‘अरहतो पना’’तिआदिना अरहतोयेव उप्पज्जनकचित्तं दस्सेत्वा अनागामिआदीनं पाटिपुग्गलिकं सकसकफलचित्तं पाकटमेवाति संखित्तं. अरहतोति खीणासवस्स. अरहतो भावो अरहत्तं, अरहत्तफलन्ति अत्थो. तञ्हि ‘‘अरीनं हतत्ता अरहा’’तिआदिना अरहन्त-सद्दस्स पवत्तिनिमित्तभावेन ‘‘अरहत्त’’न्ति वुच्चति. इदानि तेसं तेसं पुग्गलानं साधारणचित्तानि दस्सेतुं ‘‘चतुन्नञ्च फलट्ठान’’न्तिआदि वुत्तं.
२९०. सुसारन्ति अत्थब्यञ्जनवसेन परिच्चजितब्बस्स फेग्गुस्स अभावतो सुट्ठु सारं, सब्बसो सारन्ति अत्थो. परन्ति सुसारत्ता एव परं. सत्तानं इधलोकपरलोकहितपटिच्छादकस्स अविज्जन्धकारस्स विधमनतो मोहन्धकारप्पदीपं. चिन्तेतीति अत्थवसेन चिन्तेति. वाचेतीति ब्यञ्जनवसेन ¶ सज्झायति. रागदोसानं मोहेन सह अविनाभावतो तस्स अनुपगमनं अत्थसिद्धमेवाति ‘‘मोहन्धकारप्पदीप’’न्ति वत्वापि ‘‘नरं…पे… नोपयन्ती’’ति रागदोसानुपगमनमेव वुत्तं. ‘‘मोहन्धकारप्पदीप’’न्ति वा वचनेनेव मोहस्स अनुपगमो वुत्तो होतीति रागदोसानमेव अनुपगमनं वुत्तं. मूलभूतानं पन तिण्णं अनुपगमनवचनेन सेसकिलेसानम्पि अनुपगमनं वुत्तमेवाति दट्ठब्बं.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
भूमिपुग्गलचित्तुप्पत्तिनिद्देसवण्णना निट्ठिता.
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मावतार-अभिनवटीका
(दुतियो भागो)