📜
६. छट्ठो परिच्छेदो
आरम्मणविभागनिद्देसवण्णना
२९१-३. एतेसन्ति ¶ ¶ यथावुत्तप्पभेदानं. ननु च ‘‘चित्तं चेतसिक’’न्तिआदिना चित्तादीनियेव उद्दिट्ठानीति तानेव निद्दिसितब्बानि, आरम्मणं पन अप्पकतं, तं कस्मा इध वुच्चतीति चोदनं मनसि करित्वा आह ‘‘तेन विना नत्थि हि सम्भवो’’ति. यस्मा आरम्मणेन विना चित्तसम्भवो नत्थि, न हि अनारम्मणं चित्तं नाम अत्थि, तस्मा ‘‘तयिदं चित्तं कं आरब्भ उप्पज्जती’’ति आसङ्कानिवारणत्थं इतो परं आरम्मणं दस्सयिस्सामीति अत्थो ¶ . कतिविधं पन तं आरम्मणं, किं सरूपञ्चाति आह ‘‘रूपं सद्द’’न्तिआदि. वचनत्थं पन नेसं सयमेव वक्खति. छळारम्मणकोविदाति छन्नं आरम्मणानं ब्याकरणकुसला बुद्धादयो.
भूतेति चत्तारो महाभूते. उपादायाति निस्साय. चतुसमुट्ठितोति कम्मादीहि चतूहि पच्चयेहि समुट्ठितो. निदस्सितब्बं निदस्सनं. किं तं? दट्ठब्बभावो चक्खुविञ्ञाणस्स गोचरभावो ¶ , सह निदस्सनेनाति सनिदस्सनो. पटिहञ्ञति, पटिहननन्ति वा पटिघो, येन ब्यापारादिविकारपच्चयन्तरसहितेसु चक्खादीनं निस्सयेसु विकारुप्पत्ति, सो सयं निस्सयवसेन च सम्पत्तानं, असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं पटिघोति अत्थो. तत्थ सयं सम्पत्तिं फोट्ठब्बस्स निस्सयवसेन सम्पत्ति गन्धरसघानजिव्हाकायानं. इतरेसं उभयथापि असम्पत्ति, तस्मा इध असम्पत्तानं पटिमुखभावो ‘‘पटिघो’’ति वुच्चति. सह पटिघेनाति सप्पटिघो, सनिदस्सनो च सो सप्पटिघो चाति सनिदस्सनसप्पटिघो. एत्थाह – यस्स दट्ठब्बभावो अत्थि, सो सनिदस्सनो, चक्खुविञ्ञाणगोचरभावोव दट्ठब्बभावो. तस्स च रूपायतनतो अनञ्ञत्ता कथं सह निदस्सनेन सनिदस्सनोति युज्जतीति? वुच्चते – अनञ्ञत्तेपि तस्स अञ्ञेहि धम्मेहि रूपायतनं विसेसेतुं अञ्ञं विय कत्वा वुत्तं ‘‘सह निदस्सनेन सनिदस्सन’’न्ति. धम्मसभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो विसेसो, सो अञ्ञं विय कत्वा उपचारितुं युत्तो. एवञ्हि अत्थविसेसावबोधो होति. रूपारम्मणसञ्ञितोति अयं एवरूपो वण्णो रूपारम्मणन्ति सञ्ञितो. इदं वुत्तं होति – चत्तारो महाभूते उपादाय ते अमुञ्चित्वा पवत्तमानो कम्मसमुट्ठानो चित्तसमुट्ठानो उतुसमुट्ठानो आहारसमुट्ठानो च नीलादिवसेन दिस्समानो इन्द्रियेहि घट्टेन्तो च वण्णो रूपारम्मणं नामाति.
२९४-७. चित्तञ्च उतु च चित्तोतु, तेहि सम्भवति, ते वा सम्भवा पच्चया इमस्साति चित्तोतुसम्भवो. सह विञ्ञत्तिसमुट्ठापकविञ्ञाणेन पवत्तो सद्दो सविञ्ञाणकसद्दो, सविञ्ञाणकसद्दो पन न केवलं सविञ्ञाणकसन्तानप्पवत्तोव कुच्छिसद्दादिवसेन तस्स उतुसमुट्ठितस्सापि सम्भवतो.
धरीयतीति ¶ ¶ कलापपरम्पराय सन्धारीयति. सूचनतोति अत्तनो वत्थुस्स सुपाकटकरणतो. गन्धो हि ‘‘इदं सुगन्धं, इदं दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नपुप्फफलादीनि ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तं विय होतीति.
रसमानाति अस्सादवसेन तुस्समाना. रसन्तीति असन्ति, अनुभवन्तीति अत्थो. एत्थ र-कारो पदसन्धिकरो. एवञ्हि ‘‘रसमाना नं असन्तीति रसो’’ति निरुत्तिनयो सुन्दरो होति. इतरथा ‘‘रसन्ति अस्सादेन्ती’’ति वुच्चमाने ‘‘रसमाना’’ति इदं निरत्थकमेव सिया. अथ वा ‘‘रसमाना’’ति इतो र-कारं, ‘‘रसन्ती’’ति इतो स-कारञ्च गहेत्वा ‘‘रसो’’ति निरुत्तिनयो दट्ठब्बो.
२९८. फुसीयतीति घट्टीयति. किं तं फोट्ठब्बं नामाति आह ‘‘पथवीतेजवायवो’’ति. इमिना धातुत्तयमेव कायविञ्ञाणविञ्ञेय्यभावसङ्खातफोट्ठब्बं नाम, न अञ्ञन्ति दस्सेति. कस्मा पनेत्थ आपोधातु न गहिता, ननु सीतता फुसित्वा गय्हति, सा च आपोधातु एवाति? सच्चं गय्हति, न पन आपोधातु, किञ्चरहि तेजोधातु एव. मन्दे हि उण्हभावे सीतवुद्धि, न सीतता नाम कोचि गुणो अत्थि. केवलं पन उण्हभावस्स मन्दताय सीतताभिमानो. कथं पनेतं विञ्ञातब्बन्ति चे? सीतवुद्धिया अनवट्ठितभावतो पारापारे विय. तथा हि घम्मकाले आतपे ठत्वा छायं पविट्ठानं सीतवुद्धि होति, तत्थेव पथवीगब्भतो उट्ठितानं उण्हवुद्धि च. किञ्चरहि हिमपातसमयादीसु सीतस्स परिपाचकत्तदस्सनतो च तेजोधातु एव सीतताति दट्ठब्बं. यदि च सीतता आपोधातु सिया, एकस्मिं कलापे उण्हभावेन सद्धिं उपलब्भेय्य द्विन्नं धातूनं अविनिब्भोगप्पवत्तितो, न च पनेवं उपलब्भति, तस्मा ञायति ‘‘न आपोधातु सीतता’’ति ¶ . इदं चतुमहाभूतानं अविनिब्भोगवुत्तितं इच्छन्तानं उत्तरं, अनिच्छन्तानम्पि पन चतुन्नं महाभूतानं एकस्मिं कलापे किच्चदस्सनेन सभागवुत्तिताय साधिताय इदमेव उत्तरं. केचि पन ‘‘वायोधातु सीतता’’ति वदन्ति, तेसम्पि इदमेव उत्तरं. यदि वायोधातु सीतता सिया, एकस्मिं कलापे उण्हभावेन सद्धिं उपलब्भेय्य, न च पनेवं उपलब्भति, तस्मा विञ्ञायति ‘‘न वायोधातु सीतता’’ति. ये पन वदन्ति ‘‘द्रवता आपोधातु, सा च फुसित्वा गय्हती’’ति, ते वत्तब्बा ‘‘द्रवभावोपि नाम फुसीयतीति इदं आयस्मन्तानं अधिमानमत्तं सण्ठाने विया’’ति. वुत्तञ्हेतं पोराणेहि –
‘‘द्रवभासहवुत्तीनि ¶ , तीणि भूतानि सम्फुसं;
द्रवतं सम्फुसामीति, लोकोयमभिमञ्ञति.
‘‘भूते फुसित्वा सण्ठानं, मनसा गय्हते यथा;
पच्चक्खतो फुसामीति, ञातब्बा द्रवता तथा’’ति.
२९९. सब्बं नामन्ति सब्बं चित्तचेतसिकनिब्बानसम्मतं नामं. चित्तचेतसिकञ्हि आरम्मणं पति नमनतो नामं. निब्बानं पन चित्तचेतसिकस्स अत्तानं पति नामनतो नामं. रूपन्ति निप्फन्नरूपं. किं अविसेसेनाति चे, नोति आह ‘‘हित्वा रूपादिपञ्चक’’न्ति. लक्खणानीति अनिच्चादिलक्खणानि. पञ्ञत्तीति नामुपादायवसेन दुविधा पञ्ञत्ति.
३००. इमानि पन छब्बिधानि आरम्मणानि सब्बानि सब्बत्थ लब्भन्ति, उदाहु कत्थचि कानिचीति आह ‘‘छळारम्मणानी’’तिआदि. तीणि रूपेति रूपावचरभूमियं रूपसद्दधम्मवसेन तीणि आरम्मणानि लब्भन्ति. घानादित्तयस्स पन तत्थ अभावतो गन्धारम्मणादीनि धम्मारम्मणतो विसुं न लब्भन्ति. अरूपभवे पन सब्बसो रूपानं अभावतो एकं धम्मारम्मणमेव लब्भति, न अञ्ञन्ति आह ‘‘अरूपे धम्मारम्मणमेकक’’न्ति ¶ . ननु च अरूपभवतो चवित्वा कामभवे निब्बत्तन्तानं अरूपभवेयेव गतिनिमित्तवसेन रूपारम्मणं उपट्ठातीति? सच्चं उपट्ठाति, तं पन कामभवेयेव आरम्मणं. उपपज्जितब्बभवस्मिञ्हि वण्णो गतिनिमित्तवसेन उपट्ठाति.
३०१-२. एवं छ आरम्मणानि सरूपतो, पवत्तिप्पभेदतो च दस्सेत्वा इदानि तेसु अभयगिरिवासीनं किञ्चि विप्पटिपत्तिं दस्सेत्वा तं पटिक्खिपितुं ‘‘खणवत्थुपरित्तत्ता’’तिआदि वुत्तं. तत्थ खणवत्थुपरित्तत्ताति खणस्स चेव वत्थुनो च परित्तत्ता. ये रूपादयोति सम्बन्धो. येसन्ति येसं आचरियानं लद्धि. येसन्ति वा धम्मारम्मणेन सह सम्बन्धीभावतो, वुत्तं ववत्थापकत्ता च. ते हि धम्मारम्मणं ववत्थापेन्तो अत्तना सह तं सम्बन्धेन्ति, तस्मा धम्मारम्मणेन सह सम्बन्धीभावापेक्खाय ‘‘येस’’न्ति सामिवचनन्ति. इमिना पन इदं वुत्तं होति – ये रूपादयो पञ्च आरम्मणा सन्तत्तअयोगुळे पतितजलबिन्दु विय परित्तक्खणिका, दिब्बचक्खुना असक्कुणेय्यग्गहणा परमाणु विय परित्तवत्थुका, ततो च सकसकविञ्ञाणानं आपाथं ¶ न गच्छन्ति, केवलं पन मनोविञ्ञाणस्सेव गोचरा, ते धम्मारम्मणं नामाति येसं लद्धि, ते येसं वा धम्मारम्मणं नामाति. एतेनेव च अतीतानागतभावेन अतिदूरअच्चासन्नभावेन, कुट्टादिअन्तरिताभावेन च आपाथं अनागच्छन्तानम्पि रूपादीनं सङ्गहो कतो होतीति. एवंलद्धिका पन ते –
‘‘इमेसं खो, आवुसो, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं मनो पटिस्सरणं, मनो च नेसं गोचरविसयं पच्चनुभोती’’ति (म. नि. १.४५५) –
इदं ¶ सुत्तं आहरित्वा पटिक्खिपितब्बाति दस्सेन्तो आह ‘‘ते पटिक्खिपितब्बावा’’तिआदि. तत्थ पटिक्खिपितब्बावाति न अनुवत्तितब्बा. अञ्ञमञ्ञ…पे… भोन्तानन्ति चक्खुन्द्रियं सोतिन्द्रियस्स गोचरं न पच्चनुभोति, तथा ‘‘सोतिन्द्रियं चक्खुन्द्रियस्सा’’तिआदिना अञ्ञमञ्ञस्स आरम्मणं नेव पच्चनुभोन्तानं नानुभवन्तानं न गण्हन्तानं. तेसन्ति तेसं पञ्चन्नं इन्द्रियानं.
३०३. तञ्च गोचरं मनो पच्चनुभोतीति सम्बन्धो. तं रूपादिपञ्चविधं आरम्मणं च-सद्देन धम्मारम्मणञ्च मनो पच्चनुभोति, चित्तं आरम्मणं करोतीति अत्थो. अयं पनेत्थ अधिप्पायो – यदि चक्खादीनमापाथगतानि विना अवसेसा धम्मारम्मणा होन्ति, तदा तंविसयं चित्तं पञ्चिन्द्रियानं विसयं पच्चनुभोन्तं नाम न होति, अत्तनोयेव पन विसयं पच्चनुभोन्तं नाम होति. एवञ्च सति मनोव तेसं गोचरविसयं पच्चनुभोतीति दुप्परिहारियं भवेय्य, न च तं सुत्तवचनं सक्का अतिक्कमेतुं, तस्मा वुत्तनयेन चक्खादीनं अनापाथगतापि मनोगोचरा रूपादयो रूपादिआरम्मणानेव होन्ति, न धम्मारम्मणाति. यदि रूपारम्मणं चित्तं अत्तनो विसयं नानुभोति, परविसयमेव अनुभोति, कथं दस्सनादिकिच्चं न करोति? तंतंकिच्चानं निस्सयभूतस्स वत्थुनो अनिस्सितत्ता. कथञ्चरहि पञ्चिन्द्रियानं विसयं पच्चनुभोति नाम? दस्सनादिकिच्चस्स अकरणेपि चक्खुविञ्ञाणादीहि दिट्ठादिआकारस्सेव गहणतो पञ्चिन्द्रियानं विसयं पच्चनुभोति नाम. यदि हि चक्खुविञ्ञाणादीहि दिट्ठादिआकारं न गण्हाति, रूपादीनं नीलत्तादिवसेन जाननं मनोविञ्ञाणमेव करोति, न पञ्चविञ्ञाणानीति तथा जाननमेव न होति. तस्स पन अत्थितायेवेतं ¶ विञ्ञातब्बं – अनापाथगतरूपादारम्मणं चित्तं अत्तनो विसयं न पच्चनुभोति नाम. अथ खो ¶ पञ्चिन्द्रियानं विसयमेव पच्चनुभोतीति. अथ सिया, न मयं चित्तस्स पञ्चिन्द्रियविसयानुभवनं पटिक्खिपाम, तस्स पन अनुभवनं दस्सनादिकिच्चविरहेन धम्मारम्मणवसेनेवाति चे? तम्पि न, सुत्ते तथा आगतट्ठानस्स अभावतो. यदि हि चित्तं दस्सनादिकिच्चविरहेन पञ्चिन्द्रियविसयं धम्मारम्मणवसेनेव पच्चनुभोति, पञ्चिन्द्रियानं विसयं पच्चनुभवमाना मनोधातुमनोविञ्ञाणधातुपि धम्मारम्मणायेव सिया, एवञ्च सति ‘‘धम्मायतनं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति पट्ठाने वत्तब्बं सिया, तथा पन अवत्वा –
‘‘रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.२),
‘‘रूपायतनं…पे… धम्मायतनं मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति च (पट्ठा. १.१.२) –
वुत्तत्ता पञ्चिन्द्रियानं विसयं पच्चनुभोन्ती मनोधातुमनोविञ्ञाणधातु तंपञ्चिन्द्रियानं विसयवसेन पच्चनुभोति, न धम्मायतनवसेनाति निट्ठमेत्थ गन्तब्बं.
३०४-५. एवं एकेनाकारेन पटिक्खेपविधिं दस्सेत्वा पुन अपरेनपि कारणेन दस्सेन्तो आह ‘‘दिब्बचक्खादी’’तिआदि. आदि-ग्गहणेन दिब्बसोतञाणग्गहणं. इतिपि न युज्जतीति न केवलं पुब्बे वुत्तेनेव कारणेन, अथ खो इमिनापि कारणेन न युज्जतीति वुत्तं होति. यदिपि चक्खादीनं अनापाथगतरूपादीनि धम्मारम्मणा नाम होन्ति, तदा ¶ दिब्बचक्खादीनि रूपादिआरम्मणानि न सियुं तेसं पसादविसयानं रूपसद्दानं परिग्गण्हनतो, एवञ्च सति सुत्तेसु दिब्बचक्खुदिब्बसोतानं धम्मारम्मणताव वत्तब्बा, न रूपादिआरम्मणता, वुत्ता च सा, तस्मा चक्खादीनं अविसया रूपादयो रूपादारम्मणानेव, न धम्मारम्मणाति. तेनेव च धम्मसङ्गहेपि –
‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ¶ रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा, यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होती’’ति (ध. स. १) –
वुत्तं. किञ्च अनापाथगतानं धम्मारम्मणत्ते सब्बञ्ञुतञ्ञाणं रूपादिआरम्मणं न होतीति आपज्जतीति. एवं सतीति यदि कदाचि रूपादिआरम्मणं हुत्वा कदाचि धम्मारम्मणं होति, कदाचि धम्मारम्मणं हुत्वा कदाचि रूपादिआरम्मणं होति, तदा तेसं रूपादिआरम्मणानं नियमोपि कथं भवे ‘‘इदं रूपादिआरम्मणं, इदं धम्मारम्मण’’न्ति नियमो न भवेय्य, आरम्मणसङ्करो भवेय्याति अत्थो.
३०६. एवं छब्बिधं आरम्मणं दस्सेत्वा इदानिस्स अनन्तरभेदं परित्तारम्मणादित्तिकवसेन दस्सेन्तो आह ‘‘सब्बं आरम्मण’’न्तिआदि. छब्बिधं परित्तत्तिकादिकं तं एतं सब्बं आरम्मणन्ति सम्बन्धो. परित्तत्तिकादीनन्ति परित्तारम्मणत्तिकादीनं. परित्तारम्मणत्तिको हि इध ‘‘परित्तत्तिको’’ति वुत्तो मज्झपदलोपवसेन. आदि-ग्गहणेन मग्गारम्मणत्तिको ¶ अतीतारम्मणत्तिको अज्झत्तारम्मणत्तिकोति इमेसं तिण्णं तिकानं सङ्गहो. तत्थ ‘‘परित्तारम्मणा धम्मा, महग्गतारम्मणा धम्मा, अप्पमाणारम्मणा धम्मा’’ति एवमागतो परित्तारम्मणत्तिको. आदिपदवसेन ‘‘मग्गारम्मणा धम्मा, मग्गहेतुका धम्मा, मग्गाधिपतिनो धम्मा’’ति एवमागतो मग्गारम्मणत्तिको. ‘‘अतीतारम्मणा धम्मा, अनागतारम्मणा धम्मा, पच्चुप्पन्नारम्मणा धम्मा’’ति एवमागतो अतीतारम्मणत्तिको. ‘‘अज्झत्तारम्मणा धम्मा, बहिद्धारम्मणा धम्मा, अज्झत्तबहिद्धारम्मणा धम्मा’’ति एवमागतो अज्झत्तारम्मणत्तिकोति वेदितब्बं.
३०७-९. क्रियाहेतुद्वयन्ति अहेतुककिरियद्वयं हसितुप्पादमनोधातु इतरस्स महग्गतादिआरम्मणतावसेनापि वक्खमानत्ता. ‘‘इट्ठादिभेदा’’तिआदि परित्तारम्मणभावविभावनं. इट्ठादिभेदाति इट्ठइट्ठमज्झत्तअनिट्ठअनिट्ठमज्झत्तभेदा. पटिपाटियाति ‘‘रूपं चक्खुविञ्ञाणस्स, सद्दो सोतविञ्ञाणस्सा’’तिआदिना अनुक्कमतो. रूपादि…पे… त्तयस्स तूति किरियामनोधातुया चेव कुसलाकुसलविपाकविभागवसेन द्विन्नं मनोधातूनञ्च सब्बं रूपादिपञ्चकगोचरं ¶ . ता हि हदयवत्थुं निस्साय चक्खुविञ्ञाणादीनं पुरिमपच्छिमा हुत्वा नियता रूपादीनेव आरब्भ पवत्तन्ति.
३११. कामधातुयन्ति कामभवे. तत्थ हि नेसं सब्बेसं वत्थारम्मणानि उपलब्भन्ति. चत्तारीति तेस्वेव किरियामनोधातु, कुसलविपाकचक्खुसोतविञ्ञाणानि, तथा सम्पटिच्छनन्ति इमानि चत्तारि चित्तानि. सेसानि पन वत्थारम्मणाभावेन तत्थ नुप्पज्जन्ति. नेव किञ्चीति वत्थारम्मणानं सब्बसो अभावतो एतेसु किञ्चि न जायति.
३१२-३. ‘‘महापाकान’’न्तिआदि ¶ पठमपरिच्छेदे वुत्तत्थमेव. पटुप्पन्नाति पच्चुप्पन्ना.
३१४. एवं परित्तारम्मणे दस्सेत्वा इदानि महग्गतारम्मणे अप्पमाणारम्मणे च दस्सेतुं ‘‘दुतियारुप्पचित्तञ्चा’’तिआदि वुत्तं. तत्थ दुतियारुप्पचित्तं पठमारुप्पारम्मणतो, चतुत्थारुप्पं ततियारुप्पारम्मणतो महग्गतारम्मणं. छब्बिधन्ति कुसलविपाककिरियावसेन पच्चेकं तिविधताय छप्पकारं.
३१६-२०. ञाणं परिहीनं एतेसं, ञाणतो परिहीनाति वा ञाणहीना. परित्तारम्मणा…पे… होन्ति तेति अट्ठ ञाणविप्पयुत्तचित्तुप्पादा सेखपुथुज्जनखीणासवानं कदाचि निरुस्सुक्कभावेन आदराकरणवसेन अकम्मञ्ञसरीरताअञ्ञविहितताहि वा असक्कच्चदानपच्चवेक्खणधम्मस्सवनादीसु अतिपगुणविपस्सनाय च कामावचरधम्मे आरब्भ पवत्तिकाले परित्तारम्मणा. अतिपगुणानं पठमज्झानादीनं पच्चवेक्खणकाले महग्गतारम्मणा. कसिणनिमित्तादिपञ्ञत्तिपच्चवेक्खणकाले परित्तारम्मणादिवसेन नवत्तब्बा. अकुसलेसु चत्तारो दिट्ठिसम्पयुत्तचित्तुप्पादा चतुपञ्ञासकामावचरधम्मानं, रूपस्स च ‘‘अत्ता सत्तो’’ति परामसनअस्सादनाभिनन्दनकाले परित्तारम्मणा. तेनेवाकारेन सत्तवीसतिमहग्गतधम्मे आरब्भ पवत्तकाले महग्गतारम्मणा. पण्णत्तिधम्मे आरब्भ पवत्तनकाले सिया नवत्तब्बा परित्तारम्मणादिवसेन. दिट्ठिविप्पयुत्तानि तेयेव धम्मे आरब्भ विना परामासेन अस्सादनाभिनन्दनवसेन पवत्तियं, पटिघसम्पयुत्तानि दोमनस्सवसेन पवत्तियं, विचिकिच्छासम्पयुत्तं द्वेळ्हकभावेन, उद्धच्चसहगतं विक्खिपनवसेन, अवूपसमवसेन च पवत्तियं परित्तमहग्गतनवत्तब्बारम्मणाति वेदितब्बा. क्रियतोपि च तथाति किरियचित्ततोपि ञाणसम्पयुत्ता ¶ चत्तारोति अत्थो. क्रियावोट्ठब्बनन्ति ¶ सरूपकथनमेतं, न पन कुसलाकुसलविपाकवोट्ठब्बनस्स विज्जमानत्ता.
तिविधो होति गोचरोति परित्तमहग्गतअप्पमाणवसेन तिविधोपि गोचरो होति. कथं? कुसलकिरियावसेन अट्ठ ञाणसम्पयुत्तचित्तुप्पादा सेखपुथुज्जनखीणासवानं सक्कच्चदानपच्चवेक्खणधम्मस्सवनविपस्सनादीसु कामावचरधम्मे आरब्भ पवत्तकाले कामावचरारम्मणिकअभिञ्ञाय परिकम्मानुलोमकाले च परित्तारम्मणा. पठमज्झानादिपच्चवेक्खणकाले महग्गतारम्मणझानादीनं परिकम्मकाले महग्गतधम्मे आरब्भ सम्मसनकाले च महग्गतारम्मणा होन्ति. यथालाभं गोत्रभुवोदानकाले पन लोकुत्तरं धम्मं पच्चवेक्खणकाले च निब्बानारम्मणाभिञ्ञाय परिकम्मकाले च अप्पमाणारम्मणा. पण्णत्तिपच्चवेक्खणकाले पण्णत्तारम्मणिकझानाभिञ्ञानं परिकम्मकाले च नवत्तब्बा. अभिञ्ञाद्वयस्स परित्तादिआरम्मणतं सत्तरसमपरिच्छेदे वक्खति. किरियावोट्ठब्बनम्पि यथावुत्तधम्मानं तंतंआरम्मणे पवत्तमानानं पुरेचरं हुत्वा तं तदेव आवज्जन्तं पवत्ततीति परित्तादिआरम्मणं. पञ्चद्वारे वोट्ठब्बनवसेन पवत्तियं परित्तारम्मणमेव.
वुत्तावसेसानीति यथावुत्तेहि अवसिट्ठानि पन्नरस रूपावचरानि पठमततियानि, छ अरूपावचरकुसलविपाककिरियचित्तानीति एकवीसति चित्तानि. नवत्तब्बारम्मणानीति परित्तादिवसेन नवत्तब्बस्स कसिणादिनिमित्तसत्तपञ्ञत्तिआकासविञ्ञाणाभावस्स आरम्मणकरणतो नवत्तब्बारम्मणानि.
परित्तारम्मणत्तिकं समत्तं.
३२१-२. एवं ¶ परित्तारम्मणत्तिकवसेन विसयीविभागं दस्सेत्वा इदानि यस्मा अप्पमाणारम्मणनिद्देसेनेव मग्गारम्मणत्तिकसङ्गहितोपि विसयीविभागो निद्दिट्ठो होति, तस्मा तं पहाय अतीतारम्मणत्तिकवसेन दस्सेतुं ‘‘दुतियारुप्पचित्तञ्चा’’तिआदि वुत्तं. तत्थ दुतियारुप्पचित्तं अतीतस्स पठमारुप्पविञ्ञाणस्स आरम्मणकरणतो, चतुत्थारुप्पं ततियारुप्पस्स आरम्मणकरणतो एकन्तअतीतारम्मणं. पच्चुप्पन्नाव गोचराति रूपादिम्हि धरमानेयेव ¶ पञ्चद्वारिकचित्तानं उप्पज्जनतो. अनागतारम्मणं पन नियतं किञ्चि नत्थि अनागतंसञाणस्सपि पञ्चमज्झानतो अभिन्नत्ता.
३२४-६. सिया…पे… नागतगोचराति अट्ठ ताव महाविपाका देवमनुस्सानं पटिसन्धिग्गहणकाले कम्मं वा कम्मनिमित्तं वा आरब्भ पवत्तियं अतीतारम्मणा. भवङ्गचुतिकालेपि एसेव नयो. गतिनिमित्तं पन कदाचि कम्मनिमित्तञ्च आरब्भ पटिसन्धिग्गहणकाले, तदनन्तरं भवङ्गकाले च पच्चुप्पन्नारम्मणा, तथा पञ्चद्वारे तदारम्मणवसेन पवत्तियं. मनोद्वारे पन अतीतानागतपच्चुप्पन्नारम्मणानं जवनानं आरम्मणं गहेत्वा पवत्तियं अतीतानागतपच्चुप्पन्नारम्मणा. कुसलाकुसलविपाकाहेतुकउपेक्खासहगतमनोविञ्ञाणधातुद्वयेपि एसेव नयो. केवलञ्हि ता यथाक्कमं मनुस्सेसु जच्चन्धादीनं, अपायेसु च सब्बेसं पटिसन्धि होन्ति. पञ्चद्वारे च सन्तीरणकाले पच्चुप्पन्नारम्मणाव होन्तीति अयमेतेसं विसेसो. सोमनस्ससहगता पन पञ्चद्वारे सन्तीरणवसेन, तदारम्मणवसेन च पवत्तिकाले पच्चुप्पन्नारम्मणा, मनोद्वारे च तदारम्मणकाले अतीतानागतपच्चुप्पन्नारम्मणाति वेदितब्बा. हसितुप्पादचित्तं पन ¶ खीणासवानं पञ्चद्वारे हट्ठपहट्ठाकारं कुरुमानानं पच्चुप्पन्नारम्मणं होति, मनोद्वारे अतीतादिभेदे धम्मे आरब्भ हसितुप्पादवसेन पवत्तियं अतीतानागतपच्चुप्पन्नारम्मणं. ‘‘कुसलाकुसला’’तिआदीसु कुसलेसु ताव चत्तारो ञाणसम्पयुत्तचित्तुप्पादा सेखपुथुज्जनानं, अतीतादिभेदानि खन्धधातुआयतनानि सम्मसनकाले, पच्चवेक्खणकाले, अतीतादिआरम्मणिकअभिञ्ञानं परिकम्मकाले च अतीतानागतपच्चुप्पन्नारम्मणा. पञ्ञत्तिनिब्बानपच्चवेक्खणकाले, गोत्रभुवोदानकाले, पञ्ञत्तिनिब्बानारम्मणिकअभिञ्ञानं परिकम्मादिकाले च नवत्तब्बारम्मणा. पञ्ञत्तिनिब्बानानि हि इध अतीतादिकालवसेन नवत्तब्बानीति तदारम्मणानि अतीतारम्मणादिवसेन नवत्तब्बानि. तेनाह ‘‘सन्तपञ्ञत्तिकालेपी’’ति, यथासम्भवं सन्तस्स निब्बानस्स, पञ्ञत्तिया च आरम्मणकरणकालेति अत्थो. पोत्थकेसु पन ‘‘सन्ते पञ्ञत्तिकालेसू’’ति लिखन्ति, सो अपाठो. तस्स पन अपाठभावं अजानन्ता अत्थहानिम्पि असल्लक्खेत्वा वचनविपल्लासवसेन पञ्ञत्तिकालस्मिं सतीति अत्थं लिखन्ति. ञाणविप्पयुत्तानिपि वुत्तनयेनेव वेदितब्बानि. केवलञ्हि तेसं मग्गफलनिब्बानपच्चवेक्खणानि नत्थि. ञाणविरहेन लोकुत्तरधम्मारम्मणे असमत्थभावतोति अयमेव विसेसो.
अकुसलेसु ¶ चत्तारो दिट्ठिसम्पयुत्तचित्तुप्पादा अतीतादिभेदानं तेभूमकधम्मानं अस्सादनाभिनन्दनपरामसनकाले अतीतादिआरम्मणा. तथेव पञ्ञत्तिं आरब्भ पवत्तिकाले नवत्तब्बारम्मणा. दिट्ठिविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तत्थ परामासग्गहणं नत्थि. द्वे पटिघसम्पयुत्तचित्तुप्पादा अतीतादिभेदे धम्मे आरब्भ दुस्सनकाले अतीतादिआरम्मणा, पण्णत्तिं आरब्भ दुस्सनकाले नवत्तब्बारम्मणा. विचिकिच्छुद्धच्चसम्पयुत्ता तेसु ¶ धम्मेसु अनिट्ठङ्गतभावेन च अवूपसमविक्खेपवसेन च पवत्तियं अतीतानागतपच्चुप्पन्ननवत्तब्बारम्मणा. किरियासु अट्ठ सहेतुकचित्तुप्पादा कुसलचित्तुप्पादगतिका एव. तत्थ हि ञाणसम्पयुत्ता कुसलेसु ञाणसम्पयुत्तेहि, ञाणविप्पयुत्ता ञाणविप्पयुत्तेहि समाना. केवलं पन ते सेखपुथुज्जनानं उप्पज्जन्ति, इमे खीणासवानन्ति अयमेवेत्थ विसेसो. किरियाहेतुकमनोविञ्ञाणधातु पन उपेक्खासहगता पञ्चद्वारे वोट्ठब्बनवसेन पवत्तियं पच्चुप्पन्नारम्मणा, मनोद्वारे अतीतानागतपच्चुप्पन्नारम्मणानञ्चेव पञ्ञत्तिनिब्बानारम्मणानञ्च जवनानं पुरेचारिककाले अतीतानागतपच्चुप्पन्ननवत्तब्बारम्मणा. अभिञ्ञाद्वयस्स अतीतादिआरम्मणतं वक्खति. नवत्तब्बा…पे… आदिनाति कसिणनिमित्तादिपञ्ञत्तारम्मणत्ता अतीतारम्मणादिना नवत्तब्बा.
३२७. क्रिया पञ्चाति ञाणसम्पयुत्ता चतस्सो, अहेतुकमनोविञ्ञाणधातु उपेक्खासहगताति इमा पञ्च किरिया. रूपतो पञ्चमी क्रियाति रूपावचरपञ्चमज्झानसङ्खाता किरियाभिञ्ञा च. नत्थि किञ्चि अगोचरन्ति अतीतादिभेदेसु, कालविमुत्तेसु च अगोचरं नाम किञ्चि नत्थि, सब्बमेव नेसं गोचरं होतीति अत्थो.
अतीतारम्मणत्तिकं.
वुत्तनयानुसारेनेव अज्झत्तारम्मणत्तिकसङ्गहितोपि विसयीविभागो सक्का विञ्ञातुन्ति सो विसुं न उद्धटो. सरूपतो पनेस एवं वेदितब्बो – विञ्ञाणञ्चायतनं नेवसञ्ञानासञ्ञायतनन्ति इमे ताव कुसलविपाककिरियावसेन छ चित्तुप्पादा अत्तनो सन्तानसम्बन्धं हेट्ठिमं समापत्तिं आरब्भ पवत्तनतो अज्झत्तारम्मणा. रूपावचरचतुक्कज्झानानि, पठमततियारूप्पानि, लोकुत्तरकुसलविपाकानि च नियकज्झत्ततो ¶ बहिभावेन बहिद्धाभूतानि पथवीकसिणादीनि आरब्भ पवत्तितो बहिद्धारम्मणानि. सब्बेव कामावचरकुसलाकुसलाब्याकता ¶ धम्मा रूपावचरपञ्चमज्झानञ्च अज्झत्तबहिद्धारम्मणानि. तत्थ कामावचरकुसलतो चत्तारो ञाणसम्पयुत्तचित्तुप्पादा अत्तनो खन्धादीनि पच्चवेक्खन्तस्स अज्झत्तारम्मणा, परेसं खन्धादिपच्चवेक्खणे, पण्णत्तिनिब्बानपच्चवेक्खणे च बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. ञाणविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेसं निब्बानपच्चवेक्खणा नत्थि. अकुसलापि अत्तनो खन्धादीनं अस्सादनाभिनन्दनपरामासादिकाले अज्झत्तारम्मणा, परस्स खन्धादीसु चेव अनिन्द्रियबद्धरूपकसिणादीसु च तथेव पवत्तिकाले बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. द्वेपञ्चविञ्ञाणानि, तिस्सो च मनोधातुयोति इमे तेरस चित्तुप्पादा अत्तनो रूपादीनि आरब्भ पवत्तियं अज्झत्तारम्मणा, परस्स रूपादीसु पवत्ता बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा, सोमनस्ससहगतं सन्तीरणं पञ्चद्वारे सन्तीरणतदारम्मणवसेन अत्तनो पञ्चरूपादिधम्मे मनोद्वारे तदारम्मणवसेन अञ्ञेपि अज्झत्तिके कामावचरधम्मे आरब्भ पवत्तियं अज्झत्तारम्मणा, परेसं धम्मेसु पवत्तमाना बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. उपेक्खासहगतसन्तीरणद्वयेपि एसेव नयो.
केवलं पन तं सुगतिदुग्गतीसु पटिसन्धिभवङ्गचुतिवसेनापि अज्झत्तादिभेदेसु कम्मादीसु पवत्तति. अट्ठ महाविपाकानि पटिसन्धिभवङ्गचुतितदारम्मणवसेन अज्झत्तादिभेदेसु धम्मेसु पवत्तनतो अज्झत्तादिआलम्बणानि. हसितुप्पादम्पि अत्तनो रूपादीनि आरब्भ पहट्ठाकारकरणवसेन पवत्तियं अज्झत्तारम्मणं, परस्स रूपादीसु पवत्तं ¶ बहिद्धारम्मणं. मनोद्वारेपि अत्तनो कतकिरियपच्चवेक्खणेन हसितुप्पादने अज्झत्तारम्मणं, परेसं कतकिरियपच्चवेक्खणेन बहिद्धारम्मणं, तदुभयवसेन अज्झत्तबहिद्धारम्मणं. मनोद्वारावज्जनं पन मनोद्वारे आवज्जनवसेन, पञ्चद्वारे च वोट्ठब्बनवसेन पवत्तियं अज्झत्तादिआरम्मणं. अट्ठ महाकिरिया कुसलगतिकायेव. केवलञ्हि ता खीणासवानं उप्पज्जन्ति, कुसलानि सेखपुथुज्जनानन्ति एत्तकमेव नानत्तं. रूपावचरपञ्चमज्झानस्स अज्झत्तादिआरम्मणतं वक्खति.
३२९. ‘‘फलं, मग्ग’’न्ति च सामञ्ञेन पुच्छितत्ता आह ‘‘चत्तारो…पे… पुञ्ञतो’’ति.
३३२-४. अरहत्तमग्गफलानि पन ते जानितुं न सक्कोन्ति, तथा कुसलाभिञ्ञा च ¶ . तेनाह ‘‘सब्बेसु पना’’तिआदि. वोट्ठब्बनस्स आवज्जनकिच्चसमयं सन्धाय गाथाबन्धसुखत्थं ‘‘वोट्ठब्बनम्पि चा’’ति वुत्तं. ‘‘चत्तारो…पे… पुञ्ञतो’’ति इदं ञाणसम्पयुत्तस्सापि सेखपुथुज्जनसन्तानप्पवत्तस्स अग्गमग्गफलजानने असमत्थताय निदस्सनमत्तं. कुसलाभिञ्ञाचित्तम्पि पन तं गोचरं कातुमसमत्थमेव. एवञ्च कत्वा हेट्ठा ‘‘क्रियाभिञ्ञा मनोधातू’’ति वुत्तं.
३३५-८. कस्माति कारणपुच्छा. ‘‘अरहतो’’तिआदि विस्सज्जनं. हि-सद्दो ‘‘यस्मा’’ति इमस्स अत्थे. यस्मा पुथुज्जना वा सेखा वा अरहतो मग्गचित्तं, फलमानसञ्च जानितुं न सक्कोन्ति, तस्माति अत्थो. अयञ्च नेसं असमत्थता अनधिगतत्ता अनधिगते च विसये सब्बेसम्पि मोहो अत्थेवाति दस्सेतुं ‘‘पुथुज्जनो न जानाती’’तिआदि वुत्तं. सोतापन्नस्स मानसन्ति सोतापन्नस्स पाटिपुग्गलिकं मग्गफलसङ्खातलोकुत्तरमानसं. एवं ‘‘सकदागामिस्स मानस’’न्तिआदीसुपि. लोकियमानसं ¶ पन अरहन्तस्सापि जानाति. तथा हि वुत्तं ‘‘अथ खो मारो पापिमा भगवतो चेतसा चेतोपरिवितक्कमञ्ञाया’’ति. वुत्तमेवत्थं सङ्खिपित्वा दस्सेन्तो आह ‘‘हेट्ठिमो हेट्ठिमो’’तिआदि. यथेव हेट्ठिमो हेट्ठिमो पुग्गलो उपरूपरि चित्तं न जानाति, एवं उपरिमो उपरिमोपि हेट्ठिमस्स हेट्ठिमस्स चित्तं न जानातीति चे? नो न जानाति, सो पन अत्तना अधिगतविसयत्ता जानातियेवाति दस्सेन्तो आह ‘‘उपरूपरी’’तिआदि. यथा ‘‘उपरूपरी’’ति वुत्तं, एवं ‘‘हेट्ठिमस्स हेट्ठिमस्सा’’ति वत्तब्बे एकं हेट्ठिम-सद्दं च-सद्देन सङ्गहेत्वा ‘‘हेट्ठिमस्स च मानस’’न्ति वुत्तं.
३३९-४१. एवम्पि विसयीपधानवसेन विभागं दस्सेत्वा इदानि विसयप्पधानवसेन दस्सेतुं ‘‘यो धम्मो’’तिआदि वुत्तं. कुसलमेव आरम्मणन्ति कुसलारम्मणं. कामेति पदं उभयत्थ सम्बन्धितब्बं ‘‘कामे कुसलारम्मणं कामे कुसलाकुसलस्सा’’ति. किञ्चापि हि अकुसलस्स एकन्तकामावचरत्ता न एतस्स विसेसितब्बता अत्थि, कुसलं पन विसेसितब्बमेवाति तं अपेक्खाय ‘‘कामे’’ति उपरिपदेन सम्बन्धितब्बमेव. अथ वा अकुसलसहचरियतो कुसलम्पि कामावचरमेव गय्हतीति ‘‘कामे’’ति इदं पुरिमपदस्सेव विसेसनं दट्ठब्बं.
कामावचरपाकस्साति ¶ पञ्चविञ्ञाणसम्पटिच्छनानं एकन्तेन रूपक्खन्धारम्मणत्ता तदवसेसस्स एकादसविधस्स कामावचरविपाकस्स. कामक्रियस्साति वुत्तनयेनेव मनोधातुवज्जितस्स दसविधकामावचरकिरियचित्तस्स. एतेसं…पे… आरम्मणं सियाति एत्थ कुसलस्स ताव अत्तना कतस्स दानादिकामावचरकुसलस्स पसन्नचित्तेन अनुस्सरणकाले, तथेव परेहि कतस्स अनुमोदनकाले, तस्सेव दुविधस्सापि अनिच्चतादिवसेन पच्चवेक्खणकाले ¶ , चेतोपरियञाणादीनं परित्तकुसलारम्मणिकअभिञ्ञानं परिकम्मादिकाले च आरम्मणं होति. अकुसलेसु च चतुन्नं दिट्ठिगतसम्पयुत्तानं कामावचरकुसलं आरब्भ अस्सादनाभिनन्दनपरामसनकाले, दिट्ठिविप्पयुत्तानं केवलं अस्सादनादिकाले च द्विन्नं पटिघसम्पयुत्तानं अत्तना, परेहि च कतकुसलमारब्भ विप्पटिसारदुस्सनकाले, विचिकिच्छाचित्तस्स असन्निट्ठानकाले, उद्धच्चसहगतस्स अवूपसमविक्खेपकाले च आरम्मणं होति. अभिञ्ञाचित्तद्वये कुसलस्स सेखपुथुज्जनानं अत्तना, परेहि वा कतकुसलस्स अनुस्सरणकाले, परचित्तविजाननकाले, ‘‘इमिना पुञ्ञकम्मेन मनुस्सेसु, कामावचरदेवेसु च निब्बत्तती’’ति जाननकाले, ‘‘अनागते दानादीनि पुञ्ञानि करोमि, करिस्सती’’ति जाननकाले च किरियचित्तस्सापि खीणासवानं अत्तना, परेहि वा कतकम्मानुस्सरणकालादीसु आरम्मणं होति. कामावचरविपाकेसु नवन्नं सुगतिपटिसन्धीनं कम्मकम्मनिमित्तारम्मणिकपटिसन्धिकाले, सब्बेसम्पि तदारम्मणानं कामावचरकुसलारम्मणिकजवनानन्तरं तदारम्मणकाले च आरम्मणं होतीति. दसविधकामावचरकिरियासु च अट्ठन्नं महाकिरियचित्तानं खीणासवानं कामावचरकुसलपच्चवेक्खणसम्मसनकाले, परित्तारम्मणिककिरियाभिञ्ञानं परिकम्मादिकाले, हसितुप्पादस्स दानादिं पच्चवेक्खित्वा तुस्सनकाले, मनोद्वारावज्जनस्स पन कामावचरकुसलारम्मणिकजवनानं पुरेचारिककाले च आरम्मणं होतीति एवं कामावचरकुसलं छन्नं रासीनं आरम्मणं होति.
३४२. ततोति यथावुत्तरासितो. तेनाह ‘‘पञ्चन्नं पन रासीन’’न्ति. एत्थ च किरियचित्तेसु हसितुप्पादो न सम्भवति एकन्तपरित्तारम्मणत्ता. तत्थ कामावचरकुसलस्स ताव ¶ सेखपुथुज्जनानं झानपच्चवेक्खणसम्मसनकाले, रूपावचरकुसलारम्मणिकअभिञ्ञानं परिकम्मादिकाले, अकुसलस्स वुत्तनयेन परामसनादिकाले, अभिञ्ञासु कुसलाभिञ्ञाय सेखपुथुज्जनानं अत्तना, परेहि वा अतीतभवे उप्पादितझानानुस्सरणकाले, परेसं रूपावचरचित्तपरिच्छिन्दनकाले, ‘‘इमिना कम्मेन इमस्मिं ब्रह्मलोके निब्बत्तिस्सती’’ति जाननकाले च ‘‘अनागते ¶ झानं भावेस्सती’’ति वा जाननकाले, किरियाभिञ्ञाय च खीणासवानं यथावुत्तवसेन पवत्तिकाले च नवविधस्स पन किरियचित्तस्स खीणासवानं हेट्ठा वुत्तनयेन रूपावचरकुसलपच्चवेक्खणकालेति एवं रूपावचरकुसलं पञ्चन्नं रासीनं आरम्मणं होति.
३४३-७. आरुप्पकुसलञ्चापि आरम्मणपच्चयो होतीति सम्बन्धो. तेभूमककुसलस्साति सब्बस्स कामावचरकुसलस्स, रूपावचरकुसलेसु कुसलाभिञ्ञाय, अरूपावचरकुसलेसु दुतियचतुत्थकुसलस्स चाति इमस्स तेभूमककुसलस्स. एस नयो ‘‘तेभूमकक्रियस्सा’’ति एत्थापि. ‘‘चतुत्थदून’’न्ति वा ‘‘चतुत्थदुतियान’’न्ति वा वत्तब्बे गाथाबन्धवसेन विभत्तिया, सविभत्तिस्स वा तिय-सद्दस्स लोपं कत्वा ‘‘चतुत्थदू’’ति वुत्तं. इमेसं…पे… पच्चयोति कामावचरकुसलस्स, ताव अभिञ्ञाकुसलस्स च रूपावचरारम्मणेसु वुत्तनयेन दुतियचतुत्थारुप्पस्स पठमततियवसेनाति एवं तेभूमककुसलस्स तथा सेखपुथुज्जनकाले अत्तनो सन्तानगतस्स, परसन्तानगतस्स वा आरुप्पकुसलस्स पजाननकाले कामावचररूपावचरकिरियचित्तस्स सेखपुथुज्जनकालेयेव अत्तना निब्बत्तितं पठमततियारुप्पं आरब्भ खीणासवकाले दुतियचतुत्थारुप्पनिब्बत्तने अरूपकिरियचित्तस्साति एवं तेभूमककिरियस्स हेट्ठा ¶ वुत्तनयेनेव अकुसलस्स, चतुत्थदुतियानञ्च अरूपावचरविपाकानन्ति एवमेतेसं अट्ठन्नं रासीनं अरूपकुसलमारम्मणं होति.
परिच्छिज्ज गाहिकाय तण्हाय आपन्नन्ति परियापन्नं, तेभूमकधम्मजातं, न परियापन्नन्ति अपरियापन्नं, तदेव पुञ्ञञ्चाति अपरियापन्नपुञ्ञं. कामावचरतोपि कुसलस्स किरियस्साति सम्बन्धो. रूपतोति रूपावचरतो. चतुन्नं…पे… सदाति सेखानं मग्गपच्चवेक्खणकाले मग्गारम्मणिककुसलाभिञ्ञाय परिकम्मादिकाले ञाणसम्पयुत्तकुसलस्स, खीणासवानं मग्गपच्चवेक्खणकाले मग्गारम्मणिककिरियाभिञ्ञाय च परिकम्मकाले ञाणसम्पयुत्तकिरियचित्तस्स, तेसं तेसं जवनानं पुरेचरवसेन पवत्तिकाले मनोद्वारावज्जनस्स, सेखानं अत्तनो, परेसं वा मग्गजाननकाले अभिञ्ञाद्वयस्साति एवमेतेसं चतुन्नं रासीनं अपरियापन्नकुसलमारम्मणं होति.
तथेवाकुसलं…पे… ईरितन्ति सेखानं पहीनावसिट्ठकिलेसपच्चवेक्खणकाले, सेखपुथुज्जनानं अत्तनो, परेसं वा सन्तानप्पवत्ताकुसलसम्मसनकाले, अकुसलारम्मणिककुसलाभिञ्ञाय ¶ परिकम्मादिकाले कामावचरकुसलस्स, अत्तनो, परेसं वा पवत्तअकुसलानुस्सरणादीसु रूपावचरकुसलस्स, खीणासवानं पहीनकिलेसपच्चवेक्खणअञ्ञसन्तानगतअकुसलसम्मसनादिकाले, पहीनकिलेसपच्चवेक्खणेन तुस्सनकाले, सब्बेसम्पि तंतंजवनानं पुरेचरकाले च कामावचरकिरियचित्तस्स, कुसलाभिञ्ञाय वुत्तनयेन रूपावचरकिरियचित्तस्स, परामासअस्सादनाभिनन्दनादिवसेन पवत्तियं अकुसलस्स, उद्धच्चरहितकम्मारम्मणवसेन अकुसलविपाकसन्तीरणस्स, कामावचरजवनानं अनुस्सरणकाले सब्बम्पि ¶ एकादसतदारम्मणविपाकस्साति एवं कामावचरविपाकानन्ति एवमेतेसं छन्नं रासीनं अकुसलमारम्मणं होति.
३४८-५६. विपाकारम्मणं…पे… पच्चयोति सेखपुथुज्जनानं विपाकसम्मसनादिकाले कामावचरकुसलस्स, विपाकक्खन्धानुस्सरणादीसु रूपावचरकुसलस्स, वुत्तनयेनेव खीणासवानं विपाकसम्मसनादिकाले, पुथुज्जनकाले अनिट्ठविपाकाभावं आरब्भ तुस्सनकाले, यथावुत्तजवनानं पुरेचरकाले कामावचरकिरियचित्तस्स, कुसलेसु वुत्तनयेनेव रूपावचरकिरियचित्तस्स, विपाकं आरब्भ तदारम्मणप्पवत्तियं विपाकारम्मणिककम्मुना पटिसन्धिं गण्हन्तस्स कम्मनिमित्तवसेन पवत्तियञ्च कामावचरविपाकस्स, अस्सादनाभिनन्दनपरामासादिवसेन पवत्तियं अकुसलस्साति एवमेतेसं छन्नं रासीनं कामावचरविपाकमारम्मणपच्चयो होतीति. रूपावचरविपाकारम्मणेपि इमिनाव नयेन योजना कातब्बा. केवलञ्हि तं कामावचरविपाकानं किरियचित्तेसु च हसितुप्पादस्सारम्मणं न होतीति अयमेत्थ विसेसो. लोकुत्तरविपाकस्स कामावचरकुसलकिरियानमारम्मणक्कमो अप्पमाणारम्मणनिद्देसे वुत्तनयेन वेदितब्बो.
कामावचरकिरियचित्तस्स कामावचरकुसलादीनं छन्नं रासीनमारम्मणक्कमो कुसलारम्मणे वुत्तसदिसोव. केवलञ्हि एत्थ यदेतं खीणासवसन्तानस्सेव नियतं नवविधं किरियचित्तं, तं परसन्तानप्पवत्तकुसलाकुसलस्स, ससन्तानेव सेखपुथुज्जनकाले अनागतारम्मणिकअभिञ्ञाय परिकम्मादिवसप्पवत्तकुसलस्स आरम्मणं होति. विपाकेसु ¶ च पटिसन्धिभवङ्गचुतिसङ्खातानं विपाकानं कम्मारम्मणवसेन आरम्मणं न होतीति अयमेव विसेसो.
रूपावचरकिरियचित्तस्स पञ्चन्नं रासीनं आरम्मणक्कमो कुसलारम्मणे वुत्तसदिसोव. विसेसोपि ¶ कामावचरकिरियारम्मणे वुत्तनयेनेव वेदितब्बो. आरुप्पकिरियचित्तस्सापि तेसं पञ्चन्नं रासीनं गोचरभावो वुत्तसदिसोव. आरुप्पकिरियस्स पन पठमततियं दुतियचतुत्थस्सेव गोचरो होति.
३५७-८. एवं रूपनिब्बानवज्जितमारम्मणं दस्सेत्वा इदानि रूपारम्मणं, निब्बानारम्मणञ्च दस्सेतुं ‘‘रूपं चतुसमुट्ठान’’न्तिआदि आरद्धं. रूपन्ति अट्ठवीसतिविधो भूतोपादायभेदभिन्नो रूपक्खन्धो. किञ्चापि न सब्बमेव रूपं पच्चेकं चतुसमुट्ठानं, समुदितो पन रूपक्खन्धो चतूहि एव समुट्ठानेहि समुट्ठातीति कत्वा वुत्तं ‘‘चतुसमुट्ठान’’न्ति. कामपाककिरियस्साति कामावचरविपाकस्स, कामावचरकिरियचित्तस्स च, तत्थ च कामावचरकुसलस्स ताव वण्णदानादिपुञ्ञकिरियकाले, वण्णादीनं अनिच्चादिवसेन सम्मसनकाले, अभिञ्ञाय परिकम्मादिकाले, अकुसलस्स अस्सादनाभिनन्दनपरामासादिकाले, अभिञ्ञाद्वयस्स इद्धिविधभूतस्स सुवण्णदुब्बण्णादिरूपनिम्मानकाले, पुब्बेनिवासानुस्सतिभूतस्स ‘‘पुरिमभवे एवंवण्णो अहोसि’’न्तिआदिना अनुस्सरणकाले, दिब्बचक्खुभूतस्स चवमानउपपज्जमानसत्तानं वण्णदस्सनकाले, दिब्बसोतभूतस्स सद्दसवनकाले, अनागतंसञाणभूतस्स ‘‘अनागते एवंवण्णो भविस्सामी’’तिआदिना जाननकाले, कामावचरविपाकेसु द्विपञ्चविञ्ञाणसम्पटिच्छनद्वयस्स यथायोगं रूपादिविजाननकाले, सुखसन्तीरणस्स सन्तीरणतदारम्मणकाले, उपेक्खासन्तीरणद्वयस्स सन्तीरणतदारम्मणकम्मनिमित्तगतिनिमित्तारम्मणकाले ¶ , सहेतुकविपाकस्स कम्मनिमित्तगतिनिमित्तारम्मणकाले, तदारम्मणकाले च, कामावचरकिरियासु पन कुसले वुत्तनयानुसारेन अट्ठमहाकिरियचित्तस्स, ‘‘एवरूपं वण्णादिमदासि’’न्ति तुस्सनकाले हसितुप्पादस्स, पञ्चद्वारमनोद्वारेसु वोट्ठब्बनावज्जनकाले मनोद्वारावज्जनस्स, पञ्चद्वारे आवज्जनकाले पञ्चद्वारावज्जनस्स च आरम्मणं होतीति एवं चतुसमुट्ठानिकं रूपं छन्नं रासीनमारम्मणं होति.
३५९-६०. निब्बानं पन गोत्रभुवोदानकाले, निब्बानारम्मणिकअभिञ्ञाय परिकम्मादिकाले च कामावचरतिहेतुककुसलस्स, अतीतभवे सच्छिकतनिरोधानुस्सरणकआलादीसु रूपावचरकुसलस्स, वुत्तनयेनेव कामरूपावचरकिरियचित्तस्स, मग्गट्ठानं तदनन्तरफलवळञ्जनफलकालेसु अपरियापन्नकुसलविपाकस्स चाति एवं छन्नं रासीनं आरम्मणं ¶ होतीति दस्सेतुं ‘‘निब्बानारम्मण’’न्तिआदि वुत्तं. उभयस्साति कामावचररूपावचरवसेन दुविधस्स.
३६१-२. नानप्पकारकन्ति द्वादसमपरिच्छेदे वक्खमाननयेन नानाविधप्पकारं. नवन्नं…पे… पच्चयोति कामावचरकुसलस्स, अकुसलस्स, हसितुप्पादमनोधातुवज्जितकामावचरकिरियचित्तानञ्चेव द्विन्नं अभिञ्ञाचित्तानञ्च सब्बापि पञ्ञत्ति, रूपावचरकुसलविपाककिरियानं कसिणनिमित्तादिका, पठमारुप्पकुसलविपाककिरियानं आकासपञ्ञत्ति, ततियारुप्पकुसलादीनं तिण्णं अभावपञ्ञत्तीति एवं पञ्ञत्ति नवन्नं रासीनं आरम्मणपच्चयो होतीति.
३६३-५. एवं यो धम्मो यस्स धम्मस्स आरम्मणं होति, तं एकेकुद्धारवसेन दस्सेत्वा इदानि सब्बे चतुभूमकचित्तुप्पादे ¶ छहि आरम्मणेहि योजेत्वा दस्सेतुं ‘‘रूपारम्मणिका द्वे’’तिआदि गाथात्तयं वुत्तं. तं हेट्ठा वुत्तत्थमेव.
३६६-९. ‘‘पठमारुप्पकुसल’’न्तिआदि पन हेट्ठा वुत्तनयम्पि अरूपावचरारम्मणेसु अरूपावचरधम्मानं सेखासेखवसेन नानप्पकारतो पवत्तिआकारं पकासेतुं वुत्तं. कुसलस्साति सेखपुथुज्जनानं दुतियारुप्पकुसलस्स. विपाकस्स पन खीणासवानं पवत्तमानस्सापि आरम्मणं होति तस्स पुरिमभवे कम्मनिमित्तारम्मणत्ता. अरूपभवे अतिसन्तभावेन पवत्तमानं भवङ्गचित्तं न भावनाय परिसुद्धं उपट्ठातीति आह ‘‘पठमारुप्पपाको’’तिआदि. पठमं तु किरियचित्तं पुञ्ञस्स दुतियारुप्पचेतसो आरम्मणं न होति, विपाकस्स दुतियारुप्पचेतसो आरम्मणं न होतीति सम्बन्धो. तत्थ खीणासवकाले कस्सचि कुसलस्स अभावतो ‘‘न पुञ्ञस्सा’’ति वुत्तं. आकासानञ्चायतनकिरियासमङ्गिस्स विञ्ञाणञ्चायतनविपाकचित्तं न पवत्ततीति ‘‘न पाकस्सा’’ति वुत्तं. खीणासवस्स दिट्ठधम्मसुखविहारत्थं, निरोधसमापज्जनत्थञ्च समापत्तियो समापज्जन्तस्स पठमारुप्पकिरियचित्तं दुतियस्स आरम्मणं होतीति आह ‘‘पठमं तु क्रियाचित्त’’न्तिआदि.
३७०-३. ‘‘द्विधा’’ति च वत्वा तमेव दुविधतं, तिविधतञ्च दस्सेतुं ‘‘कुसलं कुसलस्सा’’ति, ‘‘क्रियस्सापि क्रिया होती’’ति च आदि वुत्तं. तं वुत्तनयमेव. एवमेव ¶ …पे… सियाति पठमारुप्पचित्ते वुत्तनयेन सेखपुथुज्जनानं द्विधा, खीणासवानञ्च तिधा आरम्मणं भवतीति अत्थो.
३७४-५. यं यं गोचरं आरब्भाति रूपारूपनिब्बानपञ्ञत्तीसु यं यं गोचरं आरब्भ. ये येति अरूपधम्मा. यो ¶ नरोति यो गहट्ठो, पब्बजितो वा माणवो. किराति अनुमतियं. तस्स ‘‘उत्तरतेवा’’ति इमिना सम्बन्धो. पारन्ति अवसानं. तं इमस्स परमनिपुणगम्भीरनयसमङ्गिताय याथावतो ओतरन्तेहि अकसिरेन तरितुं असक्कुणेय्यत्ता दुप्पापुणेय्यन्ति कत्वा आह ‘‘दुत्तर’’न्ति. उत्तरन्ति उत्तमं. अभिधम्मावतारस्स हि उत्तमताय तदेकदेसभूतपारम्पि उत्तममेव होति. सोति सो समुत्तिण्णाभिधम्मावतारपारो नरो. उत्तरतेव, न पन न सक्कोति तं उत्तरितुन्ति अत्थो.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
आरम्मणविभागनिद्देसवण्णना निट्ठिता.