📜

७. सत्तमो परिच्छेदो

विपाकचित्तप्पवत्तिनिद्देसवण्णना

३७६. अनन्तञाणेनाति अनन्तारम्मणे पवत्तञाणेन. निरङ्गणेनाति एत्थ रागादयो अकुसला अङ्गन्ति एतेहि तंसमङ्गिनो पुग्गला निहीनभावं गच्छन्तीति अङ्गणाति वुच्चन्ति. यथाह –

‘‘रागो अङ्गणं, दोसो अङ्गणं, मोहो अङ्गणं, पापकानं खो, आवुसो, अकुसलानं इच्छावचरानं अधिवचनं यदिदं अङ्गण’’न्ति च आदि (विभ. ९२४).

अत्तनो सन्ताने सीलादिगुणे एसी गवेसीति गुणेसी, तेन गुणेसिना. करुणायं नियुत्तो, सा अस्स अत्थीति वा कारुणिको, तेन कारुणिकेन. एत्थ च ‘‘अनन्तञाणेना’’ति इमिना भगवतो सब्बञ्ञुभावमाह, ‘‘निरङ्गणेना’’ति खीणासवभावं, ‘‘गुणेसिना’’ति पुब्बचरियं, ‘‘कारुणिकेना’’ति महाकरुणासमङ्गिभावं. एत्तकेन पन थोमनेन भगवतो विपाकदेसनाय निय्यानिकादिभावं दीपेति. असब्बञ्ञुना हि देसितं अनिय्यानिकं होति, अखीणासवेन देसितं न पाकटं, अपुञ्ञवता देसितं नप्पतिट्ठाति, अकारुणिकेन वुत्तं सुखदायकं न होति. भगवतो पन सब्बञ्ञुभावतो तेन देसितं निय्यानिकं, खीणासवत्ता पाकटं, पुञ्ञवन्तताय पतिट्ठाति, महाकरुणासमङ्गिताय सुखदायकन्ति. चित्तप्पभवन्ति विपाकचित्तानं उप्पत्तिं.

३७७-८६. इदानि विपाककथाय मातिकावसेन अट्ठकथाय ठपिते दसप्पकारे दस्सेतुं ‘‘एकूनतिंस कम्मानी’’तिआदि वुत्तं. तत्थ यथारद्धाय विपाककथाय मूलकारणभावतो ‘‘एकूनतिंस कम्मानी’’ति पठमं कम्मववत्थानं कतं. कम्मे पन कथिते विपाककथाय अधिट्ठानभूता विपाकापि कथेतब्बाति ‘‘पाका द्वत्तिंस दस्सिता’’ति दुतियं विपाकववत्थानं कतं. कम्मविपाकानञ्च अद्वारेसु अदिस्सनतो ‘‘तीसु…पे… दिस्सरे’’ति ततियं कम्मद्वारविपाकद्वारा वुत्ता. कम्मविपाकानं वचनप्पसङ्गेयेव एकस्सेव कम्मस्स तं तं पच्चयमागम्म अनेकफलनिप्फादनं दस्सेतुं ‘‘कुसलं…पे… विविधं फल’’न्ति चतुत्थं कामावचरकुसलस्स पवत्तिपटिसन्धीसु नानाफलनिप्फादनं वुत्तं. एवं वुत्ते पन पवत्तिपटिसन्धीनं लब्भमानविपाकवसेन वुत्तभावं अजानन्ता –

‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति;

‘‘एकं पुप्फं चजित्वान, असीतिकप्पकोटियो;

दुग्गतिं नाभिजानामी’’ति. च –

एवमादिवचनस्स ब्यञ्जनच्छायाय अत्थं गहेत्वा दिन्नपटिसन्धिकायपि चेतनाय पुन पटिसन्धिदानं मञ्ञेय्युन्ति ‘‘एकाय…पे… पकासिता’’ति पञ्चमं एकेन कम्मेन एकिस्सायेव पटिसन्धिया निब्बत्तनं वुत्तं. एकस्मिं भवे नानाकम्मस्स विपाकप्पवत्तिं सुणन्ता ‘‘दिस्वा कुमारं सतपुञ्ञलक्खण’’न्तिआदिवचनस्स अत्थं अजानन्ता ‘‘नानाकम्मेन एकाव पटिसन्धि होती’’ति चिन्तेय्युन्ति ‘‘नाना…पे… पटिसन्धियो’’ति छट्ठं नानाकम्मस्स नानापटिसन्धिदानं वुत्तं. तथा विपच्चन्तस्स च एकस्स कम्मस्स सोळस विपाकानि द्वादसमग्गो अहेतुकट्ठकम्पीति अयं विपाकविभागो हेतुभेदवसेन होतीति दस्सनत्थं ‘‘तिहेतुकं…पे… न च होति तिहेतुका’’ति सत्तमं अट्ठकथाय आगतहेतुकित्तनं दस्सितं. तं पन हेतुकित्तनं एकेकस्स कम्मस्स विपाकविभागदस्सनत्थन्ति. इदानि तिपिटकचूळनागत्थेरस्स, मोरवापिवासिमहादत्तत्थेरस्स, तिपिटकमहाधम्मरक्खितत्थेरस्साति तिण्णं थेरानं वादेसु ‘‘एकाय चेतनाय द्वादस विपाकानि एत्थेव दसकमग्गो अहेतुकट्ठकम्पी’’ति आगतस्स दुतियत्थेरवादस्स, ‘‘एकाय चेतनाय दस विपाकानि एत्थेव अहेतुकट्ठकम्पी’’ति आगतस्स ततियत्थेरस्स वादस्स च न सम्मापतिट्ठितत्ता सुप्पतिट्ठितस्स पठमत्थेरवादस्स वसेन दस्सेतुं विपाकेसु असङ्खारससङ्खारविधानं पच्चयबलेन होति, नो कम्मबलेनाति दीपनत्थं अट्ठमं, ‘‘असङ्खारससङ्खार’’न्तिआदिना कम्मेन सह असमानम्पि कत्वा सङ्खारभेदो वुत्तो. कम्मस्स सोमनस्सुपेक्खासहगतभावेपि आरम्मणवसेनेव विपाकवेदनाय परिवत्तनं दस्सेतुं ‘‘आरम्मणेन…पे… परिवत्तन’’न्ति नवमं आरम्मणेन वेदनापरिवत्तनं वुत्तं. कम्मवसेन चेव आरम्मणवसेन च अनियतस्स तदारम्मणस्स जवनवसेन नियमदस्सनत्थं ‘‘तदारम्मण…पे… नियामित’’न्ति दसमं जवनेन तदारम्मणनियमो वुत्तोति.

एकूनतिंसकम्मानीति कुसलाकुसलवसेन वीसति परित्तानि, नव महग्गतानीति एकूनतिंस कम्मानि. यस्मा पनेसा वट्टवसेन विपाककथा, तस्मा लोकुत्तरकुसलं वज्जेत्वा एकूनतिंसेव कम्मानि वुत्तानि. एवं ‘‘पाका द्वत्तिंसा’’ति एत्थापि तेवीसति परित्ता, नव महग्गताति पाका द्वत्तिंस. तीसु द्वारेसूति कायवचीमनोद्वारवसेन तीसु कम्मद्वारेसु. कम्मद्वारववत्थानं हेट्ठा सङ्खेपतो दस्सितमेव. वित्थारतो पनेतं अट्ठसालिनिया धम्मसङ्गहट्ठकथाय (ध. स. अट्ठ. १ कायकम्मद्वार), तंसंवण्णनादितो च गहेतब्बं. कामं कम्मानिपि छसु द्वारेसु पवत्तन्ति, पञ्चद्वारप्पवत्तानि पन अविपाकानि, मनोद्वारद्वारत्तयवसेन भिन्नानं विपाकदायकानमेव सङ्गण्हनत्थं ‘‘तीसु द्वारेसू’’ति वुत्तं. छसूति चक्खुद्वारादीनि पञ्च, मनोद्वारञ्चाति छसु विपाकद्वारेसु.

तं तं पच्चयमागम्माति कालसम्पदादिकं तं तं पच्चयमागम्म. तेनाहु पोराणा –

‘‘कालोपधिप्पयोगानं , गतिया च यथारहं;

सम्पत्तिञ्च विपत्तिञ्च, कम्ममागम्म पच्चती’’ति.

अथ वा तं तं पच्चयन्ति सोमनस्सादिहेतुभूतं तं तं सहकारिपच्चयं. विविधं फलन्ति सोमनस्सुपेक्खासहगतसहेतुकाहेतुकअसङ्खारससङ्खारवसेन नानप्पकारफलं. एकाय चेतनायाति उपपज्जवेदनीयभूताय, अपरापरियवेदनीयभूताय वा एकाय चेतनाय. दिट्ठधम्मवेदनीयभूता पन पवत्तिविपाकमेव निब्बत्तेति, नो पटिसन्धिं.

किञ्चापि ‘‘तिहेतुक’’न्ति अविसेसेन वुत्तं, उक्कट्ठमेव पन तिहेतुककम्मं तिहेतुकविपाकं देति, तथा दुहेतुकम्पि उक्कट्ठमेव दुहेतुकविपाकं देति. ओमकं पन तिहेतुककम्मं दुहेतुकुक्कट्ठसदिसं, दुहेतुकाहेतुकमेव विपाकं देति. तथा दुहेतुकम्पि अहेतुकमेव विपाकं देतीति. उक्कट्ठोमकविभागो च पनेस कुसलाकुसलपरिवारलाभतो, आसेवनविप्पटिसारप्पवत्तिया वा दट्ठब्बो. यञ्हि कम्मं अत्तनो पवत्तिकाले पुरिमपच्छाभागप्पवत्तेहि कुसलधम्मेहि परिवारितं, पच्छा वा आसेवनलाभेन समुदाचिण्णं, तं उक्कट्ठं. यं पन करणकाले अकुसलधम्मेहि परिवारितं, पच्छा वा ‘‘दुक्कटं मया’’ति विप्पटिसारुप्पादनेन परिभावितं, तं ओमकं नाम होति.

अथेत्थ यथावुत्तविधानं किं पटिसन्धिपवत्तीनं अविसेसेन, उदाहु पवत्तिवसेनेवाति चे? पवत्तिवसेनेव, पटिसन्धियं पन अयं विसेसोति दस्सेन्तो आह ‘‘तिहेतुकेना’’तिआदि. एत्थापि तिहेतुकुक्कट्ठकम्मेनेव तिहेतुकपटिसन्धि होति, ओमकेन पन दुहेतुकुक्कट्ठेन च दुहेतुका पटिसन्धि, दुहेतुकोमकेन पन अहेतुकावाति अयं विसेसो वेदितब्बो. यस्मा पनेत्थ ञाणं जच्चन्धादिविपत्तिनिमित्तस्स मोहस्स, सब्बाकुसलस्स वा पटिपक्खं, तस्मा तंसम्पयुत्तं कम्मं जच्चन्धादिविपत्तिपच्चयं न होतीति तिहेतुकं अतिदुब्बलम्पि समानं दुहेतुकपटिसन्धिमेव आकड्ढति, नाहेतुकन्ति आह ‘‘न च होति अहेतुका’’ति. यस्मा पटिसम्भिदामग्गे सुगतियं जच्चन्धबधिरादिविपत्तिया अहेतुकूपपत्तिं वज्जेत्वा गतिसम्पत्तिया अहेतुकूपपत्तिं दस्सेन्तेन धम्मसेनापतिना –

‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होति, गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूप’’न्ति (पटि. म. १.२३१-२३२) –

एवं जवनक्खणे तिण्णं हेतूनं पच्चया ञाणसम्पयुत्तविपाकुप्पत्ति वुत्ता, न पन ‘‘जवनक्खणे द्विन्नं हेतूनं पच्चया’’ति, तस्मा तिहेतुककम्मेनेव तिहेतुकपटिसन्धि होति, न दुहेतुकेनाति आह ‘‘दुहेतुकेन…पे… न च होति तिहेतुका’’ति. यदि हि दुहेतुककम्मेन तिहेतुकपटिसन्धि सिया, यथा ‘‘अट्ठन्नं हेतूनं पच्चया उपपत्ति होती’’ति वत्वा तस्स विभङ्गो कतो, एवं ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते सत्तन्नं हेतूनं पच्चया उपपत्ति होति. गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं सत्तन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला तस्मिं खणे…पे… सङ्खारा, निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे…पे… सङ्खारा, पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे…पे… नामरूप’’न्ति सत्तन्नं हेतूनं पच्चया ञाणसम्पयुत्तूपपत्तिं वत्वा तस्स विभङ्गो कातब्बो सिया, न च पनेवं अत्थि, तस्मा विञ्ञायति ‘‘दुहेतुककम्मेन तिहेतुकपटिसन्धि न होती’’ति.

यदि एवं –

‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होति. गतिसम्पत्तिया ञाणविप्पयुत्ते कतमेसं…पे… होति? कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला तस्मिं खणे…पे… सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे…पे… सङ्खारा. पटिसन्धिक्खणे द्वे हेतू अब्याकता तस्मिं खणे…पे… नामरूप’’न्ति –

एवं दुहेतुककम्मेन दुहेतुकूपपत्तिं उद्धरित्वा ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते सत्तन्नं हेतूनं पच्चया उपपत्ति होति. गतिसम्पत्तिया ञाणविप्पयुत्ते कतमेसं सत्तन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे…पे… सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे…पे… सङ्खारा. पटिसन्धिक्खणे द्वे हेतू अब्याकता तस्मिं खणे…पे… नामरूप’’न्ति एवं तिहेतुककम्मेन दुहेतुकपटिसन्धियापि अनुद्धटत्ता सापि न होतीति चे? नो न होति, दुहेतुकोमककम्मेन अहेतुकपटिसन्धिया विय तिहेतुकोमकेन दुहेतुकपटिसन्धियाव दातब्बत्ता, कम्मसरिक्खकविपाकदस्सनत्थं पन महाथेरेन पाठो सावसेसो कतो.

यदि एवं पुरिमवुत्तेहि इदं समानं कम्मसरिक्खकताभावतोति दुहेतुककम्मेन तिहेतुकपटिसन्धि न उद्धटा, न पन अलब्भनतोति? तं न, अकुसलकम्मस्स अलोभसम्पयोगाभावतो, अलोभफलुप्पादने विय ञाणविप्पयुत्तस्स ञाणफलुप्पादने असमत्थभावतो. पञ्ञाबलसम्पयोगतो हि तंञाणफलुप्पादने समत्थं होति.

एत्थाह – किं पनेतं कम्ममेव पटिसन्धिं देन्तं अत्तना सदिसवेदनमेव देति, उदाहु विसदिसवेदनम्पीति? दुहेतुकोमकमेव विसदिसवेदनं देति, इतरं पन सदिसवेदनमेव . तथा हि पपञ्चसूदनिया मज्झिमट्ठकथाय महाकम्मविभङ्गसुत्ते सुखवेदनीयादिकम्मवण्णनाय –

‘‘कामावचरकुसलतो सोमनस्ससहगतचित्तसम्पयुत्ता चतस्सो चेतना, रूपावचरकुसलतो चतुक्कज्झानचेतनाति एवं पटिसन्धिपवत्तेसु सुखवेदनाय जननतो सुखवेदनीयं कम्मं नाम. कामावचरञ्चेत्थ पटिसन्धियंयेव एकन्तेन सुखं जनेति, पवत्ते पन इट्ठमज्झत्तारम्मणे अदुक्खमसुखम्पि.

‘‘अकुसलचेतना पवत्ते कायद्वारप्पवत्तदुक्खस्स जननतो दुक्खवेदनीयं कम्मं नाम.

‘‘कामावचरकुसलतो पन उपेक्खासहगतचित्तसम्पयुत्ता चतस्सो चेतना, रूपावचरकुसलतो चतुत्थज्झानचेतनाति एवं पटिसन्धिपवत्तेसु ततियवेदनाय जननतो अदुक्खमसुखवेदनीयं कम्मं नाम. एत्थ च ‘‘कामावचरं पटिसन्धियंयेव एकन्तेन अदुक्खमसुखं जनेति, पवत्ते इट्ठारम्मणे सुखम्पी’’ति (म. नि. अट्ठ. ३.३००) –

वुत्तं. ननु च ‘‘आरम्मणेन होतेव, वेदनापरिवत्तन’’न्ति वचनतो आरम्मणवसेन वेदनानियमो होति, न च सोमनस्ससहगतकम्मेन पटिसन्धिं गण्हन्तस्स इट्ठारम्मणमेव कम्मनिमित्तादिकमापाथमागच्छतीति नियमो अत्थि, उपेक्खासहगतकम्मेन वा इट्ठमज्झत्तारम्मणन्ति न सक्का वत्तुं, तस्मा कथं कम्मवसेनेव वेदनानियमोति? वुच्चते – इट्ठादिआरम्मणम्पि आपाथमागच्छन्तं कम्मबलेनेव आगच्छतीति सोमनस्ससहगतकम्मेन पटिसन्धिग्गहणकाले तस्स बलेन इट्ठारम्मणमापाथमागच्छति, उपेक्खासहगतकम्मेन इट्ठमज्झत्तारम्मणन्ति न न सक्का वत्तुं, तस्मा कम्मवसेन पटिसन्धिया आरम्मणनियमो, आरम्मणवसेन वेदनानियमोति. अपिच ‘‘आरम्मणेन होतेव, वेदनापरिवत्तन’’न्ति इदं तदारम्मणं सन्धाय वुत्तन्ति न तेन पटिसन्धिया कम्मसरिक्खकवेदनाभावो पटिक्खिपितुं सक्का, दुहेतुकोमकं पन सोमनस्ससहगतम्पि अत्तनो निहीनताय दुहेतुकफलुप्पादने असमत्थत्ता, अहेतुकाय च अत्तना सदिसवेदनाय पटिसन्धिया असम्भवतो उपेक्खासहगतपटिसन्धिया अनुरूपतो इट्ठमज्झत्तारम्मणमुपट्ठपेत्वा तदारम्मणं उपेक्खासहगतमेव पटिसन्धिं देति.

ननु च ‘‘पच्छिमभविकमहाबोधिसत्तानं मेत्तापुब्बभागं सोमनस्सकम्मं पटिसन्धिं देती’’ति अट्ठकथासु वुत्तं, महासिवत्थेरो च उपेक्खासहगतञाणसम्पयुत्तअसङ्खारिकविपाकचित्तेन पटिसन्धिं इच्छति. वुत्तञ्हि तेन ‘‘सोमनस्ससहगततो उपेक्खासहगतं बलवतरं, तेन पटिसन्धिं गण्हन्ति, तेन गहितपटिसन्धिका हि महज्झासया होन्ति तिपिटकचूळनागत्थेरो विया’’ति, तस्मा सोमनस्ससहगतकुसलतो उपेक्खासहगतपटिसन्धिपि लब्भति यथा च, एवं तथा उपेक्खासहगततो सोमनस्ससहगतापीति कथं कम्मसदिसवेदना पटिसन्धीति? एत्थापि च कम्मम्पि उपेक्खासहगतमेवाति थेरस्स अधिप्पायो सियाति सक्का वत्तुं. अपिचायं वादो महाअट्ठकथायं पटिक्खित्तोव. तथा हि वुत्तं सङ्गहकारेहि ‘‘अट्ठकथायं पन अयं थेरस्स मनोरथो, नत्थि एत’’न्ति पटिक्खिपित्वा सब्बञ्ञुबोधिसत्तानं हितूपचारो बलवा होति, तस्मा मेत्तापुब्बभागकामावचरकुसलविपाकसोमनस्ससहगततिहेतुकअसङ्खारिकचित्तेन पटिसन्धिं गण्हन्तीति वुत्तन्ति, तस्मा पटिक्खित्तवादं गहेत्वा न सक्का अट्ठकथावचनं चालेतुन्ति सम्पटिच्छितब्बमेवेतं कम्मसदिसवेदना पटिसन्धीति. असम्पटिच्छन्तेहि वा अट्ठकथाय अधिप्पायो साधुकं कथेतब्बोति.

असङ्खारन्ति असङ्खारिककम्मं. असङ्खारं ससङ्खारम्पि फलं देतीति सम्बन्धो.

आरम्मणेनाति इट्ठादिआरम्मणेन. वेदनापरिवत्तनन्ति तस्स तस्स आरम्मणस्स अनुरूपतो सोमनस्सादिवेदनाय परिवत्तनं, कुसलविपाकसन्तीरणतदारम्मणानि सन्धाय चेतं वुत्तं. तानि हि इट्ठारम्मणे सोमनस्ससहगतानि, इट्ठमज्झत्ते उपेक्खासहगतानि. अकुसलविपाकं पन सन्तीरणतदारम्मणं अनिट्ठे, अनिट्ठमज्झत्ते च आरम्मणे उपेक्खासहगतमेव. न हि तस्स आरम्मणवसेन वेदनाभेदो अत्थि, हेट्ठा वुत्तनयेन द्वीसुपि उपेक्खासहगतमेव. द्विपञ्चविञ्ञाणसम्पटिच्छनेसु च ठपेत्वा कायविञ्ञाणद्वयं सेसानि इट्ठादीसु सब्बत्थ हेट्ठा वुत्तकारणवसेनेव उपेक्खासहगतानि, तथा कायविञ्ञाणं इट्ठादीसु सुखसहगतं, अनिट्ठादीसु दुक्खसहगतन्ति. जवनेन नियमितं अट्ठकथायन्ति अधिप्पायो. हेतुनियमनमेव चेत्थ जवनवसेन होति वेदनाभेदस्स आरम्मणेनेव, सङ्खारभेदस्स च पच्चयवसेनेव नियमितत्ता. एत्थ च अकुसलविपाकानं विभागाभावतो कुसलविपाकतदारम्मणानमेव आरम्मणजवनपच्चयवसेन नियमनं होति. तं पन सरूपतो एवं वेदितब्बं – तिहेतुकुक्कट्ठकम्मेन हि तदारम्मणं पवत्तमानं कम्मवसेन नियमाभावतो सब्बेसुपि कुसलविपाकतदारम्मणेसु सम्पत्तेसु आरम्मणजवनपच्चयवसेन, आरम्मणजवनवसेनेव वा नियतं एकमेव उप्पज्जति. कथं? तदारम्मणेसु हि आरम्मणवसेन वेदनानियमो होति, जवनवसेन हेतुनियमो , पच्चयवसेन सङ्खारनियमो. अहेतुकेसु पन सङ्खारभेदाभावतो पच्चयवसेन नियमनं नत्थि. तत्थ आरम्मणेन वेदनानियमनं हेट्ठा वुत्तनयेन वेदितब्बं. जवनवसेन हेतुनियमने पन कम्मसरिक्खकहेतुवसेन तिहेतुकानि दुहेतुकानि अहेतुकानीति तीणि जवनानि वेदितब्बानि. तत्थ कम्मसरिक्खकहेतुवसेन तिहेतुकजवनानि नाम कामावचरकुसलकिरियासु ञाणसम्पयुत्तजवनानि, दुहेतुकजवनानि नाम ञाणविप्पयुत्तजवनानि, अहेतुकानि नाम अकुसलजवनानि चेव किरियाहेतुकजवनञ्च. अकुसलजवनानिपि हि कुसलकम्मसरिक्खकहेतुवसेन अहेतुकानि कुसलहेतूनं तेसु अभावतो.

तत्थ कम्मस्स जवनसदिसतदारम्मणाभिनिप्फादनसामत्थिये सति तिहेतुकजवने जविते तिहेतुकतदारम्मणं होति, दुहेतुकजवने जविते दुहेतुकतदारम्मणं, अहेतुकजवने जविते अहेतुकतदारम्मणं होतीति. एवं जवनवसेन हेतुनियमनं दट्ठब्बं. कथं पच्चयवसेन सङ्खारनियमोति? कालसम्पदादीनं, उतुसम्पदादीनञ्च पच्चयानं बलवभावे सति असङ्खारिकतदारम्मणं होति, दुब्बलभावे ससङ्खारिकं. अहेतुकतदारम्मणस्स पन पच्चयवसेन नियमो नत्थि, तस्मा यदि इट्ठारम्मणं होति, तदा उपेक्खासहगतं तदारम्मणं पटिबाहित्वा सोमनस्ससहगततदारम्मणमेव होति. सोमनस्ससहगततदारम्मणेसुपि अनियमेन आरम्मणवसेन सब्बेसु सम्पत्तेसु जवनस्स तिहेतुकभावे दुहेतुकाहेतुके पटिबाहित्वा तिहेतुकमेव तदारम्मणं होति. तिहेतुकतदारम्मणेसुपि अनियमेन जवनवसेन सब्बेसु सम्पत्तेसु पच्चयस्स बलवभावे सति ससङ्खारिकतदारम्मणं पटिबाहित्वा असङ्खारिकमेव तदारम्मणं होति. एतेनेव नयेन सेसं तदारम्मणम्पि तंतंजवनानुरूपतो नियमनं दट्ठब्बं.

अहेतुकतदारम्मणं पन पच्चयं अनपेक्खित्वा आरम्मणवसेन चेव जवनवसेन च नियमनं होति. इदमेत्थ येभुय्यप्पवत्तिवसेन नियमनं. कदाचि पन आरम्मणवसेन, पच्चयवसेन, परिचितवसेन च तदारम्मणनियमो होति. तत्थ आरम्मणवसेन चेव पच्चयवसेन च नियमनं हेट्ठा वुत्तनयमेव. परिचितवसेन पन नियमने येभुय्येन तिहेतुककुसलप्पवत्तिया तेसु परिचितस्स कदाचि दुहेतुके, अहेतुके वा जवने जविते परिचयवसेन तिहेतुकतदारम्मणमेव होति. येभुय्येन च दुहेतुकजवनप्पवत्तिया तत्थ परिचितस्स कदाचि तिहेतुके, अहेतुके वा जवने जविते परिचयवसेन दुहेतुकतदारम्मणमेव होति. तथेव अकुसलेसु परिचितस्स कदाचि तिहेतुकदुहेतुकेसुपि जवनेसु जवितेसु परिचयवसेन अहेतुकतदारम्मणमेव होतीति. एवञ्च कत्वा पट्ठाने

‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जति, सहेतुके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जती’’ति –

अविसेसेन अकुसलजवनानन्तरम्पि सहेतुकतदारम्मणं, तिहेतुकजवनानन्तरञ्च अहेतुकतदारम्मणं वुत्तं. तिहेतुकोमकेन, पन दुहेतुकुक्कट्ठेन च कम्मेन तदारम्मणप्पवत्तियं कम्मस्स तिहेतुकविपाकदाने असमत्थताय तिहेतुकजवनेपि जविते दुहेतुकतदारम्मणमेव होति. सेसं वुत्तनयमेव. दुहेतुकोमकेन पन कम्मेन तदारम्मणप्पवत्तियं कम्मस्स सहेतुकतदारम्मणनिब्बत्तने असमत्थताय सहेतुकजवनेपि जविते अहेतुकतदारम्मणमेव होति. सेसं वुत्तनयमेव.

३८७-९१. तुल्येन पाकचित्तेनाति सोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिकेन महाविपाकचित्तेन. बलवारम्मणेति अतिमहन्तारम्मणे. चतुब्बिधञ्हि आरम्मणं अतिमहन्तं महन्तं परित्तं अतिपरित्तन्ति. वुत्तञ्च –

‘‘तथा हि विसयं आहु, चतुधा एत्थ पण्डिता;

महन्तातिमहन्ततो, परित्तातिपरित्ततो’’ति.

अतिमहन्तादिभावो चस्स आपाथगतकाले उप्पज्जनकचित्तक्खणवसेन वेदितब्बो. तथा हि आपाथगतक्खणतो पट्ठाय याव सोळसचित्तक्खणा, ताव विज्जमानायुकआरम्मणं अतिमहन्तं नाम. पन्नरसचुद्दसचित्तक्खणायुकं महन्तं नाम. तेरसचित्तक्खणतो पट्ठाय अट्ठचित्तक्खणायुकं परित्तं नाम. ततो परं अतिपरित्तं नाम. तत्थ अतिमहन्तारम्मणे तदारम्मणपरियोसानानि वीथिचित्तानि उप्पज्जन्ति. महन्ते जवनपरियोसानानि, नत्थि तदारम्मणुप्पादो. परित्ते जवनम्पि न उप्पज्जति, सन्तीरणानन्तरं वोट्ठब्बनमेव द्वत्तिक्खत्तुं पवत्तति. अतिपरित्ते भवङ्गचलनमत्तमेव. कथं? अतिमहन्ते हि आरम्मणे पञ्चद्वारेसु यथानुरूपं अञ्ञतरस्मिं द्वारे आपाथगते पसादघट्टनानुभावेन हदयवत्थुसन्निस्सिता भवङ्गसन्तति वोच्छिज्जति, वोच्छिज्जमाना च सहसा न ओच्छिज्जति. यथा पन वेगेन धावन्तो पुरिसो अन्तरा ठातुकामोपि एकद्वेपदवारे अतिक्कमित्वाव ठातुं सक्कोति, न पन ठातुकामताय सद्धिंयेव, एवमेव दीपसिखा विय, गङ्गासोतो विय, वेगेन जवमाना भवङ्गसन्तति अन्तरा ओच्छिज्जमानापि पसादघट्टनतो परं द्वत्तिक्खत्तुं उप्पज्जित्वाव ओच्छिज्जति. तत्थ पठमचित्तं भवङ्गसन्ततिया चलनाकारेन उप्पज्जनतो भवङ्गचलनं नाम, दुतियं उपच्छिज्जनवसेन उप्पज्जनतो भवङ्गुपच्छेदो नाम. चलनञ्चेत्थ विसदिसचित्तस्स उपनिस्सयभावगमनं. वुत्तञ्च –

‘‘आरम्मणन्तरापाथे , द्विक्खत्तुं चलिते मनो;

चित्तन्तरस्स हेतुत्तं, यानं चलनमीरित’’न्ति.

यदि एवं दुतियस्सपि तं अत्थीति तम्पि भवङ्गचलनमिच्चेव वत्तब्बन्ति? सच्चं, भवङ्गस्स पन उपच्छिज्जनवसेन पवत्तिविसेसं गहेत्वा पुरिमस्स नामतो विसदिसनामं कातुं ‘‘भवङ्गुपच्छेदो’’ति वुच्चतीति. ननु च रूपादीहि पसादे घट्टिते पसादनिस्सितस्सेव चलनं युत्तं, कथं पन हदयवत्थुसन्निस्सिताय भवङ्गसन्ततिया चलनन्ति? सन्ततिवसेन एकाबद्धत्ता. यथा हि भेरिया एकस्मिं तले ठितसक्खराय मक्खिकाय निपन्नाय अपरस्मिं तले दण्डादिना पहटे अनुक्कमेन भेरिचम्मवरत्तादीनं चलनेन सक्खराय चलिताय मक्खिकाय पलायनं होति, एवमेव रूपादिम्हि पसादे घट्टिते तन्निस्सयेसु महाभूतेसु चलितेसु अनुक्कमेन तंसम्बन्धानं सेसरूपानम्पि चलनेन हदयवत्थुम्हि चलिते तन्निस्सितस्स भवङ्गस्स चलनाकारेन पवत्ति होति. वुत्तञ्च –

‘‘घट्टिते अञ्ञवत्थुम्हि, अञ्ञनिस्सितकम्पनं;

एकाबद्धेन होतीति, सक्खरोपमया वदे’’ति. (स. स. १७६);

एवं भवङ्गचलनभवङ्गुपच्छेदेसु उप्पज्जित्वा निरुद्धेसु ‘‘किं नामेत’’न्ति वदन्ती विय वीथिचित्तानि आरम्मणाभिमुखं पटिपादेन्ती किरियामनोधातु उप्पज्जति, तस्सानन्तरं यथारहं दस्सनादिकिच्चं साधयमाना पञ्चविञ्ञाणधातूसु अञ्ञतरा उप्पज्जति, तदनन्तरं ताय गहितमेवारम्मणं सम्पटिच्छमाना विपाकाहेतुकमनोधातु उप्पज्जति, तदनन्तरं तदेवारम्मणं सन्तीरयमाना विपाकाहेतुकमनोविञ्ञाणधातु उप्पज्जति, तदनन्तरं तमेवारम्मणं ववत्थापयमाना किरियाहेतुकमनोविञ्ञाणधातु उप्पज्जति, तदनन्तरं कामावचरकुसलाकुसलकिरियजवनेसु यं किञ्चि लद्धपच्चयं तदेवारम्मणं आरब्भ जवनं हुत्वा येभुय्येन सत्तक्खत्तुं जवति, तदनन्तरं एकादसतदारम्मणचित्तेसु अञ्ञतरं कम्मं आरम्मणं जवनं पच्चयो परिचितताति इमेसं अनुरूपवसेन द्विक्खत्तुं उप्पज्जति, तदनन्तरं भवङ्गपातो होति.

इध ठत्वा इमिस्सा चित्तपरम्पराय सुखग्गहणत्थं अम्बोपमा वेदितब्बा. कथं? एको किर पुरिसो फलितम्बरुक्खस्स हेट्ठा ससीसं पारुपित्वा निपन्नो निद्दायति, अथेकं अम्बपक्कं वण्टतो मुच्चित्वा तस्स कण्णसक्खलिं पुञ्छमानं विय ‘‘ठ’’न्ति भूमियं पतति, सो तस्स सद्देन पबुज्झित्वा सीसतो वत्थं अपनेत्वा चक्खुं उम्मीलेत्वा ओलोकेसि, ततो हत्थं पसारेत्वा फलं गहेत्वा मद्दित्वा उपसिङ्घित्वा पक्कभावं ञत्वा परिभुञ्जित्वा मुखगतं सह सेम्हेन अस्सादेत्वा पुन तथेव निद्दायति. तत्थ तस्स पुरिसस्स अम्बरुक्खमूले निद्दायनकालो विय भवङ्गसमङ्गिकालो, अम्बपक्कस्स पतितकालो विय आरम्मणस्स पसादघट्टनकालो, पतनसद्देन पबुद्धकालो विय मनोधातुया भवङ्गस्स आवट्टितकालो, उम्मीलेत्वा ओलोकितकालो विय चक्खुविञ्ञाणस्स दस्सनकिच्चं साधनकालो, हत्थं पसारेत्वा गहितकालो विय विपाकमनोधातुया आरम्मणसम्पटिच्छनकालो, गहेत्वा मद्दितकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरितकालो, उपसिङ्घितकालो विय किरियामनोविञ्ञाणधातुया ववत्थापितकालो, परिभुत्तकालो विय जवनस्स आरम्मणरसअनुभवितकालो, मुखगतं सह सेम्हेन अस्सादितकालो विय तदारम्मणस्स जवनेन अनुभूतारम्मणअनुभवनकालो, पुन निद्दायनं विय पुन भवङ्गकालोति एवमेत्थ उपमासंसन्दनं वेदितब्बं.

अयं पन उपमा किं दीपेति? आरम्मणस्स पसादघट्टनमेव किच्चं, किरियामनोधातुया भवङ्गावट्टनमेव किच्चं, पञ्चविञ्ञाणधातूनं दस्सनादिकमेव किच्चं, विपाकमनोविञ्ञाणधातुया सम्पटिच्छनमेव किच्चं, विपाकमनोविञ्ञाणधातुया सन्तीरणमेव किच्चं, किरियामनोविञ्ञाणधातुया ववत्थापनमेव किच्चं, जवनस्सेव पन आरम्मणरसानुभवनं तदारम्मणस्स एतेन अनुभूतस्सेव अनुभवनन्ति एवं किच्चवसेन धम्मानं अञ्ञमञ्ञासंकिण्णतं दीपेति, एवं पवत्तमानं पन चित्तं ‘‘त्वं आवज्जनं नाम होहि, त्वं दस्सनादीसु अञ्ञतरं, त्वं सम्पटिच्छनं नामा’’तिआदिना नियुञ्जके कारके असतिपि चित्तनियामवसेनेव पवत्ततीति वेदितब्बं. तं पन चित्तनियामं सद्धिं उतुनियामादीहि परिच्छेदावसाने वक्खति. अयं ताव अतिमहन्तारम्मणे चित्तप्पवत्तिविभावना.

महन्तारम्मणे पन तदारम्मणुप्पादस्स अभावतो तस्मिं आपाथगते वुत्तनयेन जवनपरियोसानेसु वीथिचित्तेसु उप्पन्नेसु भवङ्गपातोव होति, आरम्मणस्स पन परिक्खीणायुकत्ता एकचित्तक्खणिकप्पमाणेपि वा आयुम्हि सति समासन्नमरणो विय पुरिसो दुब्बलभावतो तदारम्मणं नुप्पज्जति. अपिच तदारम्मणमुप्पज्जन्तं नियमतो द्विक्खत्तुमेव उप्पज्जति, न एकवारं. एकचित्तक्खणावसिट्ठे च आरम्मणे एकस्मिं तदारम्मणे उप्पन्नेसु दुतियस्स उप्पज्जनकाले तस्स निरुद्धत्ता नुप्पज्जति. न हि द्वीसु तदारम्मणेसु एकं पच्चुप्पन्नारम्मणं, एकं अतीतारम्मणं होति, तस्मा दुतियस्स अनुप्पत्तिया पठमम्पि नुप्पज्जतीति. मज्झिमट्ठकथायं पन सकिम्पि तदारम्मणस्स पवत्ति वुत्ता. परमत्थविनिच्छयेपि च तमेव वादं सम्पटिच्छित्वा ‘‘सकिं द्वे वा तदालम्ब’’न्ति (परम. वि. ११६) वुत्तं. अभिधम्मट्ठकथायं पन ‘‘चित्तप्पवत्तिगणनायं सब्बवारेसु द्वे एव चित्तवारानि आगतानी’’ति वत्वा तं न सम्पटिच्छितं, तस्मा महन्तारम्मणे जवनावसाने भवङ्गपातोव होति, नत्थि तदारम्मणुप्पादो, अयञ्च तदारम्मणेहि तुच्छताय ‘‘मोघवारो’’ति वुच्चति.

परित्तारम्मणे जवनुप्पादस्सपि अभावतो सन्तीरणावसानेसु वीथिचित्तेसु उप्पन्नेसु तदनन्तरं वोट्ठब्बनमेव आसेवनं लभित्वा जवनट्ठाने ठत्वा द्विक्खत्तुं पवत्तति, ततो भवङ्गपातो होति. वोट्ठब्बनं पन अप्पत्वा अन्तरा चक्खुविञ्ञाणादिकं पत्वा निवत्तिस्सतीति नेतं ठानं विज्जति. जवनं पन आरम्मणस्स अप्पायुकभावेन परिदुब्बलत्ता नुप्पज्जति. तञ्हि उप्पज्जमानं सत्तचित्तक्खणायुकेयेव उप्पज्जति, कतिपयचित्तक्खणायुके पन पठमजवनमेव नुप्पज्जति. तदनुप्पत्तियञ्हि इतरानिपि नुप्पज्जन्ति, तस्मा परित्तारम्मणे नत्थि जवनुप्पादोति अयं दुतियो मोघवारो अट्ठकथाय वुत्तो. टीकाकारो पन तथा असम्पटिच्छित्वा अञ्ञथा दुतियमोघवारं पकप्पेति. वुत्तञ्हि तेन तीसु मोघवारेसु दुतियमोघवारो उपपरिक्खित्वा गहेतब्बो.

यदि हि अनुलोमे वेदनात्तिके पटिच्चवारादीसु ‘‘आसेवनपच्चया न मग्गे द्वे, नमग्गपच्चया आसेवने द्वे’’ति च वुत्तं सिया, सोपि मोघवारो लब्भेय्य. यदि च वोट्ठब्बनम्पि आसेवनपच्चयो सिया, कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयभावी धम्मो आसेवनपच्चयो होतीति अवुत्तो अत्थि. वोट्ठब्बनस्स पन कुसलाकुसलानं आसेवनपच्चयभावो न वुत्तो. ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नासेवनपच्चया. अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नासेवनपच्चया’’ति वचनतो पटिक्खित्तोव. अथापि सिया ‘‘असमानवेदनानं वसेनेवं वुत्त’’न्ति, एवम्पि यथा ‘‘आवज्जना कुसलानं खन्धानं, अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया. जातिभेदा न वुत्तन्ति चे, ‘‘भूमिभिन्नस्स कामावचरस्स रूपावचरादीनं आसेवनपच्चयभावो विय जातिभिन्नस्सपि भवेय्या’’ति वत्तब्बो एव सिया, अभिन्नजातिकस्स च वसेन यथा ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न तु वुत्तं, तस्मा वेदनात्तिकेपि संखित्ताय गणनाय ‘‘आसेवनपच्चया नमग्गे एकं, नमग्गपच्चया आसेवने एक’’न्ति एवं गणनाय निद्धारियमानाय वोट्ठब्बनस्स आसेवनपच्चयत्ताभावा यथावुत्तप्पकारो दुतियो मोघवारो वीमंसित्वा गहेतब्बो. वोट्ठब्बनं पन वीथिविपाकसन्ततिया आवट्टनतो ‘‘आवज्जना’’इच्चेव वुत्तं. ततो विसदिसस्स जवनस्स करणतो मनसिकारो च. एवञ्च कत्वा पट्ठाने ‘‘वोट्ठब्बनं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’तिआदि न वुत्तं, ‘‘आवज्जना’’इच्चेव वुत्तं, तस्मा वोट्ठब्बनतो चतुन्नं वा पञ्चन्नं वा जवनानं आरम्मणपुरेजातं भवितुं असक्कोन्तं रूपादिआवज्जनादीनं पच्चयो भवितुं न सक्कोति, अयमेतस्स सभावोति जवनापारिपूरिया दुतियो मोघवारो दस्सेतुं युत्तो सियाति.

अयञ्हि आचरियस्स अधिप्पायो – यदि वोट्ठब्बनम्पि आसेवनपच्चयो सिया, यथा ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आसेवनपच्चया नमग्गपच्चया’’ति अनुलोमपच्चनिये, पच्चनियानुलोमे च ‘‘सुखा…पे… नमग्गपच्चया आसेवनपच्चया’’ति च वुत्तं हसितुप्पादचित्तवसेन, एवम्पि वोट्ठब्बनवसेन ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्चा’’तिआदिना पुब्बे वुत्तनयेन पाठो सिया. तथा च सति वारद्वयवसेन गणनाय ‘‘आसेवनपच्चया नमग्गे द्वे, नमग्गपच्चया आसेवने द्वे’’ति च वत्तब्बं सिया, न पन वुत्तं, ‘‘आसेवनपच्चया नमग्गे एकं, नमग्गपच्चया आसेवने एक’’न्तिच्चेव वुत्तं. अपिच यदि हि वोट्ठब्बनम्पि आसेवनपच्चयो सिया, दुतियमोघवारो विय पुरिमवारेसुपि सिया. तथा च सति अत्तनो विय कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयभावी धम्मो आसेवनपच्चयो होतीति अवुत्तो अत्थि ‘‘पुरिमा पुरिमा कुसला खन्धा’’तिआदिना अनवसेसतो वुत्तत्ता, वोट्ठब्बनस्स पन अवुत्तो ‘‘अब्याकतो धम्मो कुसलस्स धम्मस्स आसेवनपच्चयेन पच्चयो’’तिआदिवचनस्स अभावतो. न केवलं अवुत्तोव, अथ खो ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति, अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जती’’ति फस्सादिकुसलाकुसलधम्मे पटिच्च सहजातादिपच्चयवसेन कुसलाकुसलस्स उप्पत्तिं वत्वा पठमजवनस्स वोट्ठब्बनतो आसेवनपच्चयालाभं सन्धाय ‘‘नासेवनपच्चया’’ति पटिक्खित्तोव.

अथापेत्थ समोधानं सिया, समानवेदनानं एव आसेवनपच्चयभावस्स दस्सनतो वोट्ठब्बनेन असमानवेदनानं कुसलाकुसलानं वसेनायं पटिक्खेपो कतोति. एवम्पि सति यथा ‘‘आवज्जना कुसलानं खन्धानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं समानवेदनावसेन ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया. अथ वोट्ठब्बनस्स कुसलाकुसलेहि भिन्नजातिकत्ता तस्स तेसं आसेवनपच्चयभावो न वुत्तोति चे. यथा भूमिवसेन भिन्नस्स गोत्रभुवोदानवसेन ठितस्स कामावचरस्स रूपावचरादीनं आसेवनभावो दिस्सति, एवं जातिवसेन भिन्नस्स वोट्ठब्बनस्स आसेवनपच्चयभावे न कोचि विबन्धो, अपिच अभिन्नवेदनस्स, अभिन्नजातिकस्स च उपेक्खासहगतमहाकिरियचित्तस्स वसेन यथा ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न तु वुत्तं, तस्मा वेदनात्तिकेपि वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावा वोट्ठब्बनस्स आसेवनभावदस्सनवसेन वुत्तो दुतियो मोघवारो वीमंसित्वा गहेतब्बो. वोट्ठब्बनावज्जनानं पन अनत्थन्तरभावतो आवज्जनाय च कुसलाकुसलानं अनन्तरपच्चयभावस्स वुत्तत्ता सति उप्पत्तियं वोट्ठब्बनं कामावचरकुसलाकुसलकिरियाजवनानं एकन्ततो अनन्तरपच्चयभावेनेव वत्तेय्य, न पन अञ्ञथाति मुञ्छामरणासन्नवेलादीसु जवनापारिपूरिया मन्दीभूतवेगताय अयं दस्सेतब्बोति.

आचरियधम्मपालत्थेरेन पनेत्थ इदं वुत्तं – ‘‘यं जवनभावप्पत्तं, तं छिन्नमूलरुक्खपुप्फं विया’’ति वक्खमानत्ता अनुपच्छिन्नभवमूलानं पवत्तस्स वोट्ठब्बनस्स किरियभावो न सिया, वुत्तो च ‘‘यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना किरिया नेवकुसला, नाकुसला, न च कम्मविपाका उपेक्खासहगता’’ति, तस्मा अट्ठकथायं ‘‘जवनट्ठाने ठत्वा’’ति वचनं जवनस्स उप्पज्जनट्ठाने द्विक्खत्तुं पवत्तित्वा न जवनभावेनाति अधिप्पायेन वुत्तं, ‘‘आसेवनं लभित्वा’’ति च ‘‘आसेवनं विय आसेवन’’न्ति वुत्ते न कोचि विरोधोति. विप्फारिकस्स पन सतो द्विक्खत्तुं पवत्तियेवेत्थ आसेवनसदिसता. विप्फारिकताय हि विञ्ञत्तिसमुट्ठापकत्तञ्चस्स वुच्चति. विप्फारिकम्पि जवनं विय अनेकक्खत्तुं अप्पवत्तिया दुब्बलत्ता न निप्परियायतो आसेवनपच्चयभावेन पवत्तेय्याति न इमस्स पाठे आसेवनत्तं वुत्तं . अट्ठकथायं पन परियायतो वुत्तं, यथा फलचित्तेसु मग्गङ्गं मग्गपरियापन्नन्ति. यदिपि ‘‘जवनापारिपूरिया…पे… युत्तो’’ति वुत्तं, ‘‘आवज्जनादीनं पच्चयो भवितुं न सक्कोती’’ति पन वुत्तत्ता चित्तप्पवत्तिवसेन पठममोघवारतो एतस्स न कोचि विसेसोति.

चक्खुस्सापाथमागतेति चक्खुद्वारस्स योग्यदेसावट्ठानवसेन आपाथमागते. तायाति मनोधातुया भवङ्गावट्टने पाकटताय किरियामनोधातुं पच्चामसति. आवट्टितेति सन्ततिवसेन पवत्तितुं अदत्वा निवत्तिते, परिणामिते वा. जातेसु जायतेति सम्बन्धो. गतेति निरुद्धे. तदेवाति जवनानुभूतमेव इट्ठारम्मणं. तेनेवाति जवनं हुत्वा निरुद्धेन तेन कामावचरकुसलचित्तेन. तदारम्मणसञ्ञितन्ति जवनग्गहितेयेव आरम्मणे पवत्तनतो ‘‘ब्रह्मस्सरो’’तिआदीसु विय तस्स आरम्मणं आरम्मणमस्साति मज्झपदलोपवसेन तदारम्मणन्ति सञ्ञितं. तुल्यतोति आरम्मणतो विसदिसभावेपि सोमनस्ससहगतादिना सदिसत्ता. मूलसदिसं भवङ्गं मूलभवङ्गं. तदारम्मणम्पि भवङ्गसभावत्ता ‘‘भवङ्ग’’न्ति वुच्चति यथा ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२). एत्थ हि पटिसन्धिचित्ते एव पवत्तियं ‘‘भवङ्ग’’न्ति वुच्चमाने न तस्स हेतुवसेन भेदोति ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति न सक्का वत्तुं. नापि चेतं ‘‘सहेतुकं चुतिं अहेतुकपटिसन्धिञ्च सन्धाय वुत्त’’न्ति सक्का विञ्ञातुं. भवस्स अङ्गभावाभावतो चुतिचित्तस्स भवङ्गवोहारालाभतोति ‘‘सहेतुकं भवङ्ग’’न्ति तदारम्मणं वुत्तन्ति विञ्ञायति. ‘‘तदारम्मणसञ्ञित’’न्ति वत्वा ‘‘मूलभवङ्गन्ति वुच्चती’’ति वुत्तत्ता नामद्वयम्पि इमस्स लब्भतीति दीपितं होति.

३९२. तञ्चाति तदारम्मणञ्च. एत्थाति इमेसु वीथिचित्तेसु. गणनूपगचित्तानीति विपाकगणनूपगचित्तानि.

३९४. असमानत्ताति असङ्खारिकभावेन असमानत्ता.

३९६. पुरिमानि पञ्च विपाकचित्तानि इमिना सद्धिं छ होन्तीति सम्बन्धो. एत्थ च येभुय्यतो इट्ठारम्मणे सोमनस्सप्पवत्तिवसेन सोमनस्ससहगतजवनानन्तरमेव सोमनस्सतदारम्मणं वुत्तं. जवनस्स पन पकप्पेत्वा आरम्मणग्गहणसब्भावतो, विपाकस्स च तदभावतो इट्ठारम्मणे उपेक्खासहगतजवनेसुपि जवितेसु सोमनस्ससहगतमेव तदारम्मणं होति.

३९९-४०३. तस्मिं द्वारेति तस्मिंयेव चक्खुद्वारे. वेदना परिवत्ततीति कम्मस्स सोमनस्ससहगतभावेपि आरम्मणस्स इट्ठमज्झत्तताय सोमनस्सवेदना परिवत्तित्वा उपेक्खावेदना होति. अथ वा हेट्ठा विपाकवेदनाय सोमनस्सभावेपि इट्ठारम्मणस्स मज्झत्तभावेन तंवसेन वेदना परिवत्ततीति अत्थो.

जवनेसु जवितेसूति सम्बन्धो. ‘‘जवितेसु चतूस्वपी’’ति वा पाठो. जायरेति तदारम्मणवसेन जायन्ति. वेदनायाति वेदनाय करणभूताय. असमानत्ताति पटिसन्धिया सह असमानत्ता. पुरिमेहीति हेट्ठा वुत्ततदारम्मणचतुक्कतो. अथ वा ‘‘पुरिमेहि असमानत्ता’’ इच्चेव योजना. पुरिमेहि सह असमानभावे वुत्ते तेसं सन्धिया सह असमानभावोपि वुत्तोव होतीति चत्तारि नामतो पिट्ठिभवङ्गानि च होन्तीति योजना. -सद्देन आगन्तुकभवङ्गानि, तदारम्मणानि च होन्तीति दस्सेति. एत्थापि च येभुय्येन इट्ठमज्झत्तारम्मणे उपेक्खासहगतजवनस्स उप्पज्जनतो उपेक्खासहगतजवनानन्तरमेव उपेक्खासहगततदारम्मणं वुत्तं, हेट्ठा वुत्तनयेन पन उपेक्खासहगततदारम्मणं होति. ञाणसम्पयुत्तादीसु जवितेसु ञाणविप्पयुत्ततदारम्मणानं सम्भवो हेट्ठा वुत्तनयेन वेदितब्बो. किञ्चापि असङ्खारससङ्खारविधानं जवनवसेन वुत्तं, तथापि उतुभोजनादिपच्चयानं दुब्बलभावे जवनस्सेव असङ्खारिकत्ताभावतो असङ्खारजवनावसाने असङ्खारमेव तदारम्मणं होति, न ससङ्खारन्ति नियमो. पच्चयस्स पन बलवभावे सतिपि परेसं उस्साहबलेन ससङ्खारस्स जवनस्स सम्भवतो ससङ्खारजवनावसाने ससङ्खारमेव तदारम्मणं होति, ससङ्खारिकत्ताभावतो असङ्खारजवनावसाने असङ्खारमेवाति नियमो नत्थीति असङ्खारजवनावसाने असङ्खारम्पि ससङ्खारम्पि तदारम्मणं होति, ससङ्खारजवनावसाने ससङ्खारम्पि असङ्खारम्पि तदारम्मणं होति.

पञ्चिमानीति इट्ठमज्झत्तारम्मणे वुत्तानि उपेक्खासहगतसन्तीरणादीनि पञ्च विपाकानि. पुरिमेहि सत्तहीति इट्ठारम्मणे वुत्तेहि चक्खुविञ्ञाणादीहि सत्तहि विनिद्दिसे चक्खुद्वारस्मिन्ति अधिप्पायो.

४०५-६. एकायचेतनायाति एकाय तिहेतुकसोमनस्ससहगतअसङ्खारिकचेतनाय. एवं समसट्ठि विपाकानि उप्पज्जन्तीति सम्बन्धो. यस्मा पन चक्खुद्वारादीसु अनुप्पज्जित्वा सोतद्वारादीसुयेव उप्पज्जमाना सोतविञ्ञाणादयो विय पञ्चसु द्वारेसु अनुप्पज्जित्वा मनोद्वारेयेव उप्पज्जमानो कामावचरविपाको नत्थि, तस्मा मनोद्वारे विपाकप्पवत्ति न वुत्ता. अथ वा चक्खुद्वारे गहितानमेव मनोधातुमनोविञ्ञाणधातूनं सोतद्वारादीसुपि गहणेन पञ्चद्वारेसु गहिताय मनोविञ्ञाणधातुया मनोद्वारेपि गहणनयदस्सनं कतं होति, एवं सति छसु द्वारेसुपि समसत्तति विपाकानि होन्ति. अथ वा मनोद्वारे लब्भमानायपि पञ्चद्वारप्पवत्ताय मनोविञ्ञाणधातुया मनोद्वारे अग्गहणेन सोतद्वारादीसु लब्भमानानम्पि चक्खुद्वारे गहितमनोधातुमनोविञ्ञाणधातूनं सोतद्वारादीसु अग्गहणस्स नयदस्सनं कतं होति, एवं सति पञ्चद्वारेसु सोळस विपाकानि होन्ति. एवञ्च कत्वा वुत्तं ‘‘गहिताग्गहणेना’’तिआदि.

४०८-९. तीहि विपाकेहीति तेहि तीहि कुसलचित्तेहि समानेहि तीहि विपाकेहि दिन्नाय पटिसन्धियाति सम्बन्धो. उपेक्खासहितद्वयेति उपेक्खासहगतपटिसन्धियुगळे. इध ठत्वा नाळियन्तूपमा वेदितब्बा. कथं? उच्छुपीळनसमये किर एकस्मा गामा एकादस यन्तवाहा निक्खमित्वा एकं उच्छुवाटं दिस्वा तस्स परिपक्कभावं ञत्वा उच्छुसामिकं उपसङ्कमित्वा ‘‘यन्तवाहा मय’’न्ति आरोचेसुं. सो ‘‘अहं तुम्हेयेव परियेसिस्सामी’’ति उच्छुसालं गहेत्वा अगमासि. ते तत्थ नाळियन्तं योजेत्वा ‘‘मयं एकादस जना अपरम्पि एकं लद्धुं वट्टति, वत्तनेन गण्हथा’’ति आहंसु. उच्छुसामिको ‘‘अहमेव सहायो भविस्सामी’’ति उच्छुसालं पूरापेत्वा तेसं सहायो अहोसि. ते अत्तनो अत्तनो किच्चानि कत्वा फाणितपाचकेन उच्छुरसे पक्के गुळे बद्धे उच्छुसामिकेन तुलयित्वा भागेसु दिन्नेसु अत्तनो अत्तनो भागं आदाय सालं सालसामिकं पटिच्छापेत्वा एतेनेव उपायेन अपरासुपि चतूसु सालासु कम्मं कत्वा पक्कमिंसु. तत्थ पञ्च यन्तसाला विय पञ्च पसादा दट्ठब्बा, पञ्च उच्छुवाटा विय पञ्च आरम्मणानि, एकादस विचरणकयन्तवाहा विय एकादस विपाकचित्तानि, पञ्च उच्छुसालसामिनो विय पञ्च विञ्ञाणानि, पठमकसालाय सालसामिकेन सद्धिं द्वादसन्नं जनानं एकतो हुत्वा कतकम्मानं भागग्गहणकालो विय एकादसन्नं विपाकचित्तानं चक्खुविञ्ञाणेन सद्धिं एकतो हुत्वा चक्खुद्वारे रूपारम्मणे सकसककिच्चकरणकालो, सालसामिकस्स सालाय सम्पटिच्छितकालो विय चक्खुविञ्ञाणस्स द्वारसङ्कन्तिअकरणं, दुतियततियचतुत्थपञ्चमसालाय द्वादसन्नं एकतो हुत्वा कतकम्मानं भागग्गहणकालो विय एकादसन्नं विपाकचित्तानं कायविञ्ञाणेन सद्धिं एकतो हुत्वा कायद्वारे फोट्ठब्बारम्मणे सकसककिच्चकरणकालो, सामिकस्स सम्पटिच्छितकालो विय कायविञ्ञाणस्स द्वारसङ्कन्तिअकरणं वेदितब्बं.

४१४. अस्साति इमस्स बीजस्स. हेतुपवत्तितोति पच्चयप्पवत्तितो.

४१५. इदानि तिहेतुकोमककम्मेन गहितदुहेतुकपटिसन्धिकस्स विपाकप्पवत्ति दुहेतुकुक्कट्ठेन गहितदुहेतुकपटिसन्धिकस्स विपाकप्पवत्तिया समानाति तं ठपेत्वा दुहेतुककम्मेन गहितदुहेतुकपटिसन्धिकस्सेव विपाकप्पवत्तिं दस्सेतुं ‘‘दुहेतुकेन कम्मेना’’तिआदि वुत्तं.

४१८-९. दुहेतुकपटिसन्धिकस्स कामावचरतिहेतुकजवनानं सम्भवेपि कम्मसरिक्खकानेव जवनानि दस्सेतुं ‘‘सोमनस्स…पे… दुहेतुके’’ति वुत्तं. तिहेतुकजवनावसानेपि पनस्स पटिसन्धिदायककम्मं तिहेतुकविपाकदाने असमत्थन्ति तिहेतुकतदारम्मणाभावतो, जवनस्स च कम्मसरिक्खकहेतुवसेन दुहेतुकभावतो दुहेतुकतदारम्मणमेव होति.

४२४. इमानि च भवङ्गानीति इमानि चत्तारि मूलागन्तुकपिट्ठिभवङ्गानि. अट्ठ हीति अट्ठेव.

४२६. सोतघानादिनाति सोतघानादिविञ्ञाणेहि. एत्थापि अम्बोपमा पाकटिकाव. यन्तवाहोपमाय पनेत्थ सत्त यन्तवाहा तेहि हत्थयन्ते नाम सज्जिते सालसामिकं अट्ठमं कत्वा वुत्तनयानुसारेनेव योजना वेदितब्बा.

४३४-६. वुद्धिमुपेतस्साति मातुकुच्छितो निक्खमित्वा संवरासंवरे पट्ठपेतुं समत्थभावेन वुड्ढिप्पत्तस्स. किञ्चापि अहेतुकपटिसन्धिकस्स कम्मसरिक्खकजवनमेव दस्सेतुं ‘‘दुहेतूनं…पे… वसानस्मि’’न्ति वुत्तं. तिहेतुकजवनम्पि पन तेसं जवति, जवनस्स दुहेतुकभावेपि कम्मस्स दुहेतुकविपाकदाने असमत्थताय ‘‘अहेतुक…पे… जायते’’ति वुत्तं.

४४३-८. ‘‘अहेतुपटिसन्धिस्सा’’तिआदीसु अधिप्पायो हेट्ठा आगतोव. अपायेसु पटिसन्धिदायककम्मेन पटिसन्धितो हीनतदारम्मणस्स अनिप्फन्नतो तस्स लब्भमानट्ठानमेव दस्सेतुं ‘‘सुगतिय’’न्ति वुत्तं, कामावचरसुगतियन्ति अत्थो. तेनाति तेन जातपटिसन्धिविपाकेन. ‘‘चतूसु अपायेसु लब्भती’’ति वत्वा तस्स विसयदस्सनत्थं ‘‘थेरो नेरयिकान’’न्तिआदि वुत्तं. थेरोति निरयचारिकाय पाकटत्ता महामोग्गल्लानत्थेरमाह. निरये भवा नेरयिका. धम्मं देसेतीति निरये पदुमं मापेत्वा पदुमकण्णिकाय निसिन्नो धम्मं देसेति. वस्सतीति अन्तोहेत्वत्थं कत्वा वुत्तं, वस्सापेतीति अत्थो. थेरं दिस्वाति थेरस्स दस्सनहेतु. इमिना इन्दनीलपटिमावण्णस्स थेरस्स इट्ठारम्मणभावेन कुसलविपाकचक्खुविञ्ञाणुप्पत्तिया कारणं दस्सेति. एस नयो ‘‘धम्मं सुत्वा’’तिआदीसुपि. गन्धन्ति तेन मापितगन्धं. अट्ठकथायं पन ‘‘चन्दनवने दिवाविहारं निसिन्नस्स चीवरगन्ध’’न्ति (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) वुत्तं. घायतन्ति घायन्तानं. सन्तीरणद्वयन्ति अतिइट्ठमज्झत्तस्स गन्धादिनो वसेन सन्तीरणद्वयं. कुसलविपाकानं, इट्ठारम्मणस्स च निरये सम्भवदीपनेन सेसापायत्तयेपि सम्भवो दस्सितोव होति.

४५०. नियमोयेव नियमत्तं, तदारम्मणचित्तम्पि जवनेन नियामितन्ति वुत्तनियमोति अत्थो. कुसलं पन सन्धायाति कुसलजवनं सन्धाय दीपितं अट्ठकथायं, कुसलस्स विय अकुसलस्स सदिसविपाकाभावतोति अधिप्पायो. एत्थ च कुसलजवनानन्तरं सहेतुकतदारम्मणस्सेव वचनं. जवनस्स कम्मसरिक्खकहेतुवसेन सहेतुकत्ता जवनानुरूपतो वुत्तं. परिचितवसेन पन अञ्ञकम्मेनापि तं अहेतुकतदारम्मणं न होतीति न वत्तब्बं. न हि पटिसन्धिजनकमेव कम्मं तदारम्मणं जनेति, अथ खो अञ्ञकम्मम्पि पटिसन्धिदायककम्मेन निब्बत्तेतब्बतदारम्मणतो विसदिसम्पि निब्बत्तेतीति. अकुसलजवनानन्तरञ्च अहेतुकतदारम्मणम्पि जवनस्स कम्मसरिक्खकहेतुकत्ता तदनुरूपतो वुत्तं. यथावुत्तनयेन पन सहेतुकतदारम्मणम्पि न होतीति नत्थि.

४५६-७. एत्तावता तिपिटकचूळनागत्थेरवादे सोळस विपाकचित्तानि सद्धिं द्वादसकमग्गेन चेव अहेतुकट्ठकेन च विभावेत्वा मोरवापिवासिमहादत्तत्थेरवादे विसेसाभावतो तं अनामसित्वा महाधम्मरक्खितत्थेरवादे कुसलाकुसलकिरियवसेन पिण्डित्वा दस्सितानं पिण्डजवनानं वसेन तदारम्मणं दस्सेतुं ‘‘सोमनस्सयुते चित्ते’’तिआदि वुत्तं. सोमनस्स…पे… जवितेति इट्ठारम्मणे कुसलाकुसलकिरियाब्याकतवसेन सोमनस्सयुतेसु तेरससु जवनचित्तेसु जवितेसु. गवेसितब्बा…पे… मानसाति हेट्ठा वुत्तनयेन सोमनस्ससहगतानि पञ्चेव तदारम्मणचित्तानि गवेसितब्बानि. उपेक्खा…पे… जवितेसूति कुसलाकुसलकिरियवसेन चुद्दससु उपेक्खासहगतजवनचित्तेसु जवितेसु. छ गवेसितब्बानीति उपेक्खासहगतानि छ एव गवेसितब्बानि. खीणासवानं पहीनविपल्लासताय किरियाजवनं इट्ठारम्मणे उपेक्खासहगतं न होतीति सोमनस्ससहगतकिरियाजवनेसु जवितेसु सोमनस्ससहगततदारम्मणमेव होति. इट्ठमज्झत्ते, अनिट्ठादीसु च सोमनस्सभावतो उपेक्खासहगतकिरियाजवनेसु जवितेसु उपेक्खासहगततदारम्मणमेवाति इदमेत्थ सन्निट्ठानं. सेखपुथुज्जनानं पन अप्पहीनविपल्लासताय इट्ठमज्झत्ते, अनिट्ठअनिट्ठमज्झत्तारम्मणे च सोमनस्ससहगतजवनं उप्पज्जतीति सोमनस्ससहगतजवनावसाने सोमनस्ससहगततदारम्मणमेव होति, नत्थि उपेक्खासहगतन्ति नायं नियमो. इट्ठारम्मणेपि वुत्तनयानुसारेन योजेतब्बं. तेनेतं वुच्चति –

‘‘परित्तकुसलादोस-पापसातक्रियाजवा;

पञ्चस्वेकं तदालम्बं, सुखितेसु यथारहं.

‘‘पापा कामसुभा चेव, सोपेक्खा च क्रियाजवा;

सोपेक्खेसु तदालम्बं, छस्वेकमनुरूपतो’’ति.

४५८-६२. दुहेतुकाहेतुकानं विपाकावरणेहि समन्नागतत्ता झानुप्पादोयेव नत्थीति आह ‘‘तिहेतुसोमनस्सेना’’ति. झानतो परिहीनस्साति उप्पादितलोकियज्झानतो परिहीनस्स. विप्पटिसारिनोति ‘‘महन्तेन वायामेन उप्पादितो मे पणीतधम्मो नट्ठो’’ति उप्पन्नविप्पटिसारवन्तस्स. किं…पे… मानसन्ति अयं अनुमतिपुच्छा, तदारम्मणमानसं जायते किं, न वाति अयञ्हेत्थ अत्थो. भवङ्गपातो वा होतु तदारम्मणं वा, को एत्थ विबन्धोति आह ‘‘पट्ठाने पटिसिद्धा’’तिआदि. अवचनमेव पटिसेधोति कत्वा आह ‘‘पटिसिद्धा’’ति . यदि सोमनस्सानन्तरं दोमनस्सं, दोमनस्सानन्तरं सोमनस्सं वा उप्पज्जेय्य, तदा ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.२.४५) विय ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो, दुक्खाय वेदनाय…पे… सुखाय वेदनाय…पे… पच्चयो’’ति वत्तब्बं सिया, तथा गणनवारे एकेकवेदनासम्पयुत्तस्स अत्तना समानवेदनासम्पयुत्तस्स, इतरवेदनाद्वयसमङ्गिस्स च पच्चयभावं सन्धाय ‘‘अनन्तरे नवा’’ति वत्तब्बं सिया, न च पनेवं पाळि आगता. दोमनस्ससोमनस्सवेदनाय सम्पयुत्तानं पन अञ्ञमञ्ञअनन्तरपच्चयवसेन गणनद्वयं परिहापेत्वा ‘‘अनन्तरे सत्ता’’ति वुत्तं, तस्मा यथाधम्मसासने अवचनम्पि पटिसेधसदिसं अभावस्सेव दीपनतोति वुत्तं ‘‘पटिसिद्धा’’ति. अस्स वा अनन्तरं दोमनस्सस्स उप्पत्तीति सम्बन्धो. अस्साति सोमनस्सस्स.

एवं भवङ्गपाताभावे कारणं वत्वा पुन तदारम्मणाभावं दस्सेन्तो आह ‘‘महग्गत’’न्तिआदि. तत्थेव पटिसिद्धन्ति ‘‘परित्तारम्मणो धम्मो महग्गतारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति वचनाभावतो तत्थेव पट्ठाने पटिसिद्धं. किं नु कातब्बन्ति किं कातब्बं. न हि सक्का एत्तकेन ‘‘अचित्तको’’ति वत्तुन्ति अधिप्पायो. एत्थ च महग्गतारम्मणमेव दोमनस्सजवनं निदस्सनवसेन वुत्तं. इट्ठारम्मणभूते पन बुद्धादिआरम्मणेपि दोमनस्सजवने जविते सोमनस्सपटिसन्धिकस्स तदारम्मणसम्भवो, भवङ्गपातो वा नत्थि.

४६४-५. इट्ठारम्मणे उपेक्खासहगततदारम्मणस्स दोमनस्सानन्तरञ्च सोमनस्सस्स अभावतो ‘‘उपेक्खासहिता हेतू’’तिआदिना आचरियेन वुत्ते पुन चोदको अनुबन्धन्तो आह ‘‘आवज्जनं किमस्सा’’ति. आचरियो पन किमेत्थ आवज्जनगवेसनेन, तेन विनाव इदं चित्तं उप्पज्जतीति दीपेन्तो आह ‘‘नत्थि त’’न्ति. पुन चोदको आवज्जनेन विना चित्तप्पवत्तिं अविसहन्तो आह ‘‘तं जायते कथ’’न्ति. एवं पन वुत्ते आचरियो किमेत्थ आवज्जनेन, किञ्च आवज्जनेन विना चित्तप्पवत्ति नत्थीति इदं न एकन्तिकन्ति दीपेतुं निरावज्जनचित्तानं सम्भवं दस्सेन्तो आह ‘‘भवङ्गावज्जनान’’न्तिआदि, भवङ्गावज्जनानं किं आवज्जनं, ननु नत्थेवाति अधिप्पायो. ननु च भवङ्गावज्जनानि ताव सकसकविसयेसु निन्नत्ता आवज्जनेन विना उप्पत्तियं बहुलं चिण्णत्ताव उप्पज्जन्ति, अयं पन कथं उप्पज्जतीति इदं अनुयोगं सन्धाय पुन निरावज्जनचित्तानि दस्सेन्तो आह ‘‘मग्गस्सा’’तिआदि. मग्गस्स लोकुत्तरमग्गस्स चित्तस्स. अनन्तरस्स फलस्स चाति मग्गानन्तरस्स फलस्स च अत्थाय किं आवज्जनन्ति सम्बन्धो. एवं नत्थीति यथा एतेसं, एवमेतस्सापि नत्थि.

आनन्दाचरियो पनेत्थ अरियमग्गचित्तं, मग्गानन्तरानि फलानि च परिकम्मावज्जनेन सावज्जनानि समानानि असतिपि निरावज्जनुप्पत्तियं निन्नादिभावे उप्पत्तिया निदस्सनमत्तवसेन वुत्तानीति वण्णेति. अयं हिस्स अधिप्पायो – यदि हि निब्बानारम्मणावज्जनाभावं सन्धाय वुत्तानि सियुं, गोत्रभुवोदानानि दस्सितब्बानि सियुं तेहेव एतेसं निरावज्जनतासिद्धितो, फलसमापत्तिकाले च ‘‘परित्तारम्मणं महग्गतारम्मणं अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति वचनतो समानारम्मणावज्जनरहितत्ता मग्गानन्तरानि फलचित्तानीति एवं समापत्तिफलचित्तानि न वज्जेतब्बानि सियुं, गोत्रभुवोदानानि पन यदिपि निब्बाने चिण्णानि, समुदाचितानि च न होन्ति, आरम्मणन्तरे चिण्णसमुदाचितानेव. फलसमापत्तिचित्तानि च मग्गवीथितो उद्धं तदत्थं परिकम्मसब्भावाति तेसं गहणं न कतं. अनुलोमानन्तरञ्च फलसमापत्तिचित्तं चिण्णसमुदाचितं, न नेवसञ्ञानासञ्ञानन्तरं मग्गानन्तरस्स विय तदत्थं परिकम्माभावाति ‘‘निरोधा वुट्ठहन्तस्सा’’ति तञ्च निदस्सितन्ति.

४६७. ‘‘किमस्सारम्मण’’न्ति वत्वा निरावज्जनभावं विय अनारम्मणभावम्पि वदेय्याति तब्भावदस्सनेन अत्तनो वचनं साधेन्तो आह ‘‘विना आरम्मणेना’’तिआदि. यं किञ्चीति यं किञ्चि परिचितपुब्बं आरम्मणं आरब्भ. ननु च तदारम्मणिकं सियाति वुत्तं, तदारम्मणञ्च जवनारम्मणमेव गण्हाति इतरथा तदारम्मणभावायोगतोति कथमस्सा परित्तारम्मणन्ति? सच्चं, कामावचरविपाकचित्तानं एकन्तपरित्तारम्मणत्ता नास्सा महग्गतारम्मणभावो युत्तो, ‘‘तदारम्मण’’न्ति च तदारम्मणट्ठाने उप्पत्तिं गहेत्वा वुत्तं, न तस्सा तदारम्मणकिच्चसम्भवतो. केन चरहि किच्चेनायं उप्पज्जतीति? तदारम्मणकिच्चं ताव यथावुत्तकारणतोव नत्थि, नापि सन्तीरणकिच्चं तथा अप्पवत्तनतो. पटिसन्धिचुतीसु वत्तब्बमेव नत्थि. पारिसेसतो पन भवस्स अङ्गभावतो भवङ्गकिच्चन्ति युत्तं सिया, पटिसन्धिभूतमेव चित्तं भवङ्गन्ति इदं येभुय्यवसेन वुच्चतीति. आचरियधम्मपालत्थेरेनापि हि अयमत्थो दस्सितोव.

४६८-७३. अविज्जमाने कारके कथं कस्सचि निरावज्जनप्पवत्तिकस्स सावज्जनभावेनाति चोदनं सन्धाय चित्तनियामनिब्बत्तमेतन्ति दस्सेतुं ‘‘उतुबीजनियामो चा’’तिआदि वुत्तं. उतुबीजनियामो चाति उतुनियामो चेव बीजनियामो च, उतुसभावनियामो बीजसभावनियामोति वुत्तं होति. कम्मधम्मानं नियामो एव कम्मधम्मनियामता. एकप्पहारेनाति तं तं उतुसमयमनतिक्कमित्वा एकस्मिंयेव काले. फलपुप्फादीति आदि-सद्देन पल्लवादीनं सङ्गहो. सब्बेसन्ति तस्मिं समये फलादिनिब्बत्तनकानं सब्बेसं. तंतंतुल्यफलुब्भवोति तेहि तेहि बीजेहि सदिसानं फलानं निब्बत्ति, तेसं तेसं बीजानं अनुरूपफलनिब्बत्तीति अत्थो. ‘‘कुलत्थगच्छस्स उत्तरग्गभावो, दक्खिणवल्लिया दक्खिणरुक्खपरिहरणं, सूरियावत्तपुप्फानं सूरियाभिमुखभावो, मालुवलताय रुक्खाभिमुखगमन’’न्ति एवमादीनिपि एत्थेव समोधानं गच्छन्ति. छिद्दत्तन्ति छिद्दवन्तभावो, छिद्दंयेव वा. बीजजोति बीजसम्भवो नियामो. यतो देतीति यतो यतो पच्चयभावनियामतो देति. अयन्ति अयं अत्तनो अनुरूपस्स, सदिसस्स, विसदिसस्स च फलस्स निब्बत्तने नियामो. अपिच –

‘‘न अन्तलिक्खे न समुद्दमज्झे,

न पब्बतानं विवरं पविस्स;

न विज्जती सो जगतिप्पदेसो,

यत्थट्ठितो मुच्चेय्य पापकम्मा’’ति. (ध. प. १२७) –

इमिस्सा गाथाय अट्ठुप्पत्तियं आगतं तिणकलापस्स गहितअग्गिनो उट्ठहित्वा आकासे गच्छतो काकस्स गीवाय पटिमुच्चनं, नाविकस्स भरियाय वालुकघटं कण्ठे बन्धित्वा समुद्दुदके पक्खिपनं, पब्बतकूटस्स पतित्वा लेणे वसन्तानं भिक्खूनं द्वारपिदहनन्ति तंतंकम्मसरिक्खकविपाकनिब्बत्तनम्पि कम्मनियामोयेवाति वेदितब्बं. जातियन्ति पटिसन्धिग्गहणे चेव मातुकुच्छितो निक्खमने च, निदस्सनमत्तञ्चेतं अभिसम्बोधिधम्मचक्कप्पवत्तनादीसुपि मेदनीकम्पनादिकस्स सम्भवतो. बोधिसत्तस्साति पच्छिमभविकबोधिसत्तस्स. मेदनीकम्पनादिकन्ति पथवीकम्पनादिकं द्वत्तिंसपुब्बनिमित्तं. विसेसत्तमनेकम्पीति पुब्बनिमित्ततो अञ्ञं तदा पातुभूतं सब्बं अच्छरियं. उप्पत्तावज्जनादीनन्ति ‘‘त्वं आवज्जनं होहि, त्वं दस्सन’’न्तिआदिना नियुञ्जकस्स अभावेपि तंतंकिच्चवसेन तेसं तेसं उप्पत्ति.

४७४. हदये अन्धकारो वियाति हदयन्धकारो, सम्मोहोति अत्थो, तस्स विद्धंसनं पहानकरणन्ति हदयन्धकारविद्धंसनं. पयुत्तोति अनुपादापरिनिब्बानं अप्पत्वा अनोसक्कमानेन वीरियेन वीरियवा. मोहन्धकारापगमन्ति अरहत्तमाह.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

विपाकचित्तप्पवत्तिनिद्देसवण्णना निट्ठिता.