📜

८. अट्ठमो परिच्छेदो

पकिण्णकनिद्देसवण्णना

४७५-६. इदानि यथावुत्तानं सब्बेसम्पि चित्तानं पाकटभावत्थं –

‘‘सुत्तं दोवारिको चेव,

गामिल्लो अम्बगोळियो;

जच्चन्धो पीठसप्पी च,

उपनिस्सयमत्थसो’’ति. (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) –

अट्ठकथाय आगतमातिकाय वसेन पकिण्णकनयं दस्सेतुं ‘‘इदानि पना’’तिआदि आरद्धं. तत्थ मनसन्ति चित्तानं. ‘‘मानस’’न्तिपि पठन्ति, तं न सुन्दरं. पन्थमक्कटकोति पाणकपटङ्गादीनं सञ्चरणट्ठाने जालं पसारेत्वा तेसं मग्गरक्खणतो ‘‘पन्थमक्कटको’’ति लद्धनामो उण्णनाभि. दिसासु पन पञ्चसूति उपमेतब्बानं पञ्चपसादानं वसेन वुत्तं. तत्थाति मग्गे, तत्थ जालमज्झेति वा सम्बन्धो. सुत्तं पसारेत्वाति जालबन्धनमाह.

४७८-८०. न्ति रुधिरमाह. दिसासु दुतियादीसु सुत्ते…पे… घट्टितेति सम्बन्धो. ‘‘पसादा पञ्च दट्ठब्बा’’तिआदि उपमासंसन्दनं . चित्तं…पे… वियाति हदयवत्थुं निस्साय पवत्तमानचित्तं जालमज्झे निपन्नमक्कटको विय दट्ठब्बं.

४८२-५. पसादघट्टनन्ति पसादे घट्टितं. भवङ्गावट्टनन्ति भवङ्गं आवट्टेन्तं. धम्मतो अञ्ञा काचि किरिया नाम नत्थीति धम्ममेव चलनेन सह उपमेति. सुत्तानुसारंवाति सुत्तानुसारेन गमनं विय. जवनस्स आरम्मणरसानुभवनतो तस्स पवत्ति यूसपानेन सद्धिं उपमेत्वा वुत्ता. वत्थुंयेवाति यथा पुरिमचित्तानि हदयवत्थुनिस्सितानि पसादवत्थुं अनुगतानि अञ्ञारम्मणानि च होन्ति, न एवं भवङ्गं. तं पन वत्थारम्मणन्तररहितं केवलं हदयवत्थुमेव निस्साय पवत्ततीति दीपेति. परिवत्तनन्ति पुन भवङ्गभावेन परिवत्तनं. भवङ्गावज्जनादीनं धम्मतो भेदेपि सन्ततिवसेन एकत्तं गहेत्वा एकेनेव मक्कटकेन उपमासंसन्दनं वुत्तं.

४८६-९०. उपमा एव ओपम्मं. ततो पसादवत्थुतो चित्ताति सम्बन्धो. दीपितं इमिना ओपम्मेन. एकेकारम्मणन्ति रूपादीसु पञ्चसु एकेकं आरम्मणं. सब्बसोति सब्बेसु चक्खादीसु यत्थ कत्थचीति अत्थो. इदानि एकेकारम्मणस्स द्वीसु द्वीसु आपाथगमनं पकासेतुं ‘‘रूपं चक्खुपसादम्ही’’तिआदि वुत्तं. खे आकासे गच्छतीति खगो, पक्खि. साखिनोति रुक्खस्स.

४९२-३. रूपस्साति सम्बन्धे सामिवचनं, तस्स पन घट्टनं, आपाथगमनम्पि चाति द्वीहि सह सम्बन्धो. पसादस्साति कम्मत्थे सामिवचनं, अत्थतो आपाथगमनम्पि चाति सम्बन्धो. आरम्मणवसेन, आपाथं आगच्छन्तस्सपि पसादघट्टनेन च भवङ्गचलनस्स पच्चयभावेन आपाथं विय उपगमनन्ति अत्थो.

४९४-५. ततोति भवङ्गचलनतो परं, कुसलं जवनं चित्तन्ति कामावचरकुसलजवनचित्तं . अकुसलमेव वाति वा-सद्देन किरियाब्याकतचित्तम्पि सङ्गण्हाति. एत्थ सिया – को पनेतं जवनं कुसलताय वा अकुसलताय वा नियमेतीति? योनिसोमनसिकारो चेव अयोनिसोमनसिकारो च. यस्स हि चतुचक्कसम्पदावसेन योनिसोमनसिकारो पवत्तति, आवज्जनं, वोट्ठब्बनञ्च योनिसोव आवट्टेति, ववत्थापेति च, तस्स अकुसलुप्पत्ति नत्थि. यस्स पन वुत्तविपरियायेन अयोनिसोमनसिकारो च होति, आवज्जनं, वोट्ठब्बनञ्च अयोनिसो च आवट्टेति, ववत्थापेति च, तस्स कुसलजवनुप्पत्ति नत्थि, तस्मा योनिसोमनसिकारो कुसलताय, अयोनिसोमनसिकारो अकुसलताय च नियमेतीति दट्ठब्बं. किरियाजवनं पन अरहत्तमेव नियमेति. केचि पन ‘‘किरियाजवनं पन मनसिकारो च नियमेति. यथा हि आवज्जनं कुसलाकुसलानं विसुं विसुं पच्चयो होति, एवं किरियाजवनस्सापी’’ति वदन्ति.

४९७. दोवारिकोपमादीनीति एत्थ एको राजा सयनगतो निद्दायति, तस्स परिचारको पादे परिमज्जन्तो निसीदि, बधिरदोवारिको द्वारे ठितो, तयो पटिहारा सयनस्स, द्वारस्स च मज्झे पटिपाटिया ठिता. अथेको पच्चन्तवासी मनुस्सो पण्णाकारं आदाय द्वारं आकोटेसि, बधिरदोवारिको सद्दं न सुणाति, पादपरिमज्जको सञ्ञं अकासि, ताय सञ्ञाय द्वारं विवरित्वा पस्सि, पठमपटिहारो पण्णाकारं गहेत्वा दुतियस्स अदासि, दुतियो ततियस्स, ततियो रञ्ञो, राजा परिभुञ्जि. तत्थ राजा विय जवनं दट्ठब्बं, पादपरिमज्जको विय आवज्जनं, बधिरदोवारिको विय चक्खुविञ्ञाणं, तयो पटिहारा विय सम्पटिच्छनादीनि तीणि वीथिचित्तानि, पच्चन्तवासिनो पण्णाकारं आदाय द्वाराकोटनं विय आरम्मणस्स पसादघट्टनं, पादपरिमज्जकेन सञ्ञाय दिन्नकालो विय किरियामनोधातुया भवङ्गस्स आवट्टितकालो, तेन दिन्नसञ्ञाय बधिरदोवारिकस्स द्वारविवरकालो विय चक्खुविञ्ञाणस्स आरम्मणे दस्सनकिच्चसाधनकालो, पठमपटिहारेन पण्णाकारस्स गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो, पठमेन दुतियस्स दिन्नकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरितकालो, दुतियेन ततियस्स दिन्नकालो विय किरियामनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो, ततियेन रञ्ञो दिन्नकालो विय वोट्ठब्बनेन जवनस्स निय्यातितकालो, रञ्ञो परिभोगकालो विय जवनस्स आरम्मणरसानुभवनकालोति अयं दोवारिकोपमा.

‘‘इदं पन ओपम्मं किं दीपेती’’तिआदि उच्छुयन्तूपमाय वुत्तनयेन वेदितब्बा. सम्बहुला गामदारका अन्तरवीथियं पंसुं कीळन्ति, तत्थेकस्स हत्थे कहापणो पटिहञ्ञि. सो ‘‘मय्हं हत्थे पटिहतं, किं नु खो एत’’न्ति आह. अथेको ‘‘पण्डरं एत’’न्ति आह. अपरो सह पंसुना गाळ्हं गण्हि. अञ्ञो ‘‘पुथुलं चतुरस्सं एत’’न्ति आह. अपरो ‘‘कहापणो एसो’’ति आह. अथ आहरित्वा मातु अदंसु, सा कम्मे उपनेसि. तत्थ सम्बहुलानं दारकानं अन्तरवीथियं कीळन्तानं सन्निसिन्नकालो विय चित्तप्पवत्ति दट्ठब्बा, कहापणस्स हत्थे पटिहतकालो विय आरम्मणेन पसादस्स घट्टितकालो, ‘‘किं नु खो एत’’न्ति वुत्तकालो विय तं आरम्मणं गहेत्वा किरियामनोधातुया भवङ्गस्स आवट्टितकालो, ‘‘पण्डरं एत’’न्ति वुत्तकालो विय चक्खुविञ्ञाणेन दस्सनकिच्चस्स साधितकालो, सह पंसुना गाळ्हं गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो, ‘‘पुथुलं चतुरस्सं एत’’न्ति वुत्तकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरितकालो, ‘‘कहापणो एसो’’ति वुत्तकालो विय किरियामनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो, मातरा कम्मे उपनीतकालो विय जवनस्स आरम्मणरसानुभवनं वेदितब्बन्ति अयं गामदारकोपमा.

इदं ओपम्मं किं दीपेति? किरियामनोधातु अदिस्वाव भवङ्गं आवट्टेति, विपाकमनोधातु अदिस्वाव सम्पटिच्छति, विपाकमनोविञ्ञाणधातु अदिस्वाव सन्तीरेति, किरियामनोविञ्ञाणधातु अदिस्वाव ववत्थापेति, जवनं अदिस्वाव आरम्मणरसं अनुभवति, एकन्तेन पन चक्खुविञ्ञाणमेव दस्सनकिच्चं साधेतीति दीपेति. जच्चन्धपीठसप्पीउपमा उपरि आगमिस्सति.

४९८-५०९. एत्तका उपमा सङ्गहेत्वा ‘‘दोवारिकोपमादीनी’’ति वत्वा ‘‘उपनिस्सयमत्थसो’’ति एत्थ उपनिस्सयभावं पकासेतुं ‘‘असम्भेदेना’’तिआदिमाह. असम्भेदेनाति अविनट्ठभावेन, वातपित्तादीहि अनुपहतभावेन च. वातपित्तादिउपहतम्पि हि चक्खुविञ्ञाणस्स पच्चयभावानुपगमनतो सम्भिन्नमेव नाम होति, पञ्चिन्द्रियानं अत्थिक्खणेयेव निस्सयभावूपगमनतो खणवसेन असम्भेदोपि युज्जति. एस नयो सोतपसादादीसुपि. रूपापाथगमेनाति दूरे ठितस्स फलिकादीहि अन्तरितस्स चक्खुविञ्ञाणुप्पत्तिया पच्चयो भवितुं योग्यदेसे अवट्ठितवसेन रूपस्स आपाथगमनेन. एवञ्च कत्वा दूरे ठितं, परम्मुखे ठितम्पि दिब्बचक्खुस्स आपाथगतमेव नाम होति. आलोकनिस्सयेनापीति रूपावभासनसमत्थआलोकसङ्खातनिस्सयेन. आलोके सति सम्भवो चेत्थ आलोकनिस्सयता, न आलोकस्स निस्सयपच्चयत्ता. मनक्कारोव हेतु मनक्कारहेतु, तेन सह वत्ततीति समनक्कारहेतु. तेन आलोकनिस्सितं दस्सेति. समेतेहीति संयुत्तेहि एकीभूतेहि, न एकस्सपि विरहेनाति अत्थो.

आकासनिस्सयेनाति कण्णच्छिद्दसङ्खातआकासनिस्सयेन. तेनेव हि अट्ठकथायं ‘‘न हि पिहितकण्णच्छिद्दस्स सोतविञ्ञाणं पवत्तती’’ति वुत्तं. बाहिराकासम्पि पन इच्छितमेव. तथा हि अविवरे गेहे निसीदित्वा वुच्चमानानं बहि ठिता न सुणन्ति. वायोसन्निस्सयेनाति नासिकच्छिद्दं पविसनवायुसन्निस्सयेन. आपोसन्निस्सयेनाति खेळसङ्खातआपोसन्निस्सयेन. पथवीसन्निस्सयेनाति कायपसादवत्थुस्स पथवीधातुसन्निस्सयेन. मनोविञ्ञाणन्ति जवनमनोविञ्ञाणं.

५१०-११. मनो…पे… वेदितब्बन्ति ‘‘असम्भेदा मनस्सा’’ति एत्थ वुत्तं मनो भवङ्गचित्तन्ति वेदितब्बं. तं पन चुतिवसेन निरुद्धम्पि किरियामयचित्तस्स पच्चयभावं अनुपगन्त्वा केवलं भवङ्गप्पवत्तिवसेन मन्दथामगतं हुत्वा पवत्तनम्पि सम्भिन्नमेवाति दट्ठब्बं. नायं सब्बत्थ गच्छतीति चतुवोकारे अलब्भनतो. तेनाह ‘‘भवं तु पञ्चवोकार’’न्तिआदि. तत्थ पञ्चन्नं खन्धानं वोकारो एत्थाति पञ्चवोकारो. होति हि भिन्नाधिकरणम्पि अञ्ञपदत्थसमासो यथा ‘‘उरसिलोमो’’ति. अथ वा यथापच्चयं पञ्चहि खन्धेहि वोकरीयतीति पञ्चवोकारो. ‘‘अत्थतो’’ति एवमादिकं पदं चक्खादीनि दस्सनादिकिच्चानीति एत्तकमेव सन्धाय वुत्तं, न अञ्ञं किञ्चि विसेसनन्ति न तत्थ विनिच्छयो वुत्तो.

५१२-४. सब्बानीति कामावचरादिभेदं अनामसित्वा सब्बानि. कम्मन्ति पटिसन्धिनिब्बत्तका उपपज्जवेदनीयभूता, अपरापरियवेदनीयभूता वा चेतना. कम्मनिमित्तन्ति यं वत्थुं आरम्मणं कत्वा आयूहनकाले कम्मं आयूहति, तं दानूपकरणादिकं, पाणघातोपकरणादिकञ्च. गतिनिमित्तन्ति भवन्तरमुपपज्जितब्बभवपरियापन्नवण्णायतनं, तं पन सुगतियं मनुस्सलोके निब्बत्तन्तस्स रत्तकम्बलसदिसमातुकुच्छिवण्णवसेन, देवलोके निब्बत्तन्तस्स उय्यानकप्परुक्खवण्णवसेन, दुग्गतियं निब्बत्तन्तस्स अग्गिजालादिवण्णवसेन, पेततिरच्छानयोनीसु पेततिरच्छानानं निबद्धसञ्चरणट्ठानपरियापन्नतावण्णवसेन च दट्ठब्बं. ‘‘तिविध’’न्ति इदं यथासम्भववसेन वुत्तं, रूपारूपसम्बन्धीनं पन कम्मनिमित्तमेव आरम्मणं होति. तथा हि महग्गतविपाकानि एकन्तेन कम्मसदिसारम्मणानि वुत्तानि.

पच्चुप्पन्नमतीतं वाति खणवसेन पच्चुप्पन्नमतीतं वा. तत्थ गतिनिमित्तं एकन्तेन पच्चुप्पन्नमेव, कम्मनिमित्तं पच्चुप्पन्नमतीतं वा, कम्मं पन अतीतमेव. अनागतारम्मणं पन पच्चुप्पन्नकम्मनिमित्तगतिनिमित्तं विय अनापाथगतत्ता, अतीतकम्मकम्मनिमित्तं विय अननुभूतत्ता च विभूतं हुत्वा नोपतिट्ठातीति अतिसन्तभावेन पवत्तमाना पटिसन्धि तं आरब्भ पवत्तितुं न सक्कोतीति वुत्तं ‘‘नत्थि अनागत’’न्ति. महग्गतपटिसन्धीनं एकन्तेन कम्मसदिसारम्मणभावेन कम्मस्स विय अतीतनवत्तब्बारम्मणत्ता न तासं विसुं आरम्मणं उद्धटं. तत्थ दुतियचतुत्थारूपपटिसन्धीनं अतीतमेव आरम्मणं इतरासं नवत्तब्बन्ति दट्ठब्बं.

५१७-२०. महाविपाकानं पटिसन्धादिचतुकिच्चवसेनेव पवत्तनतो रूपारूपभवे पटिसन्धिभवङ्गचुतिवसेन तंतंविपाकस्सेव पवत्तितो, तदारम्मणस्स च अभावेन तत्थ न लब्भतीति आह ‘‘महापाका…पे… द्वये’’ति. अनिट्ठरूपानं ब्रह्मलोके असम्भवेपि तत्थ ठत्वा इध अनिट्ठारम्मणं पस्सन्तानं अकुसलविपाकानि न उप्पज्जन्तीति न वत्तब्बन्ति रूपभवेपि सन्तीरणत्तयं वुत्तं. अभिधम्मत्थसङ्गहसच्चसङ्खेपादीसुपि हि इमिनाव अधिप्पायेन रूपलोके अकुसलविपाकप्पवत्ति दस्सिता. अपरे पन ‘‘कामभवे सन्तीरणत्तयं, रूपभवे सन्तीरणद्वयन्ति यथालाभवसेन योजेतब्ब’’न्ति वदन्ति.

कदाचिपीति परित्तारम्मणेसु परित्तजवनानं उप्पादेपि. ‘‘बीजस्साभावतो’’ति रूपारूपभवद्वये तदारम्मणाभावस्स कारणं वत्वा तमेव पकासेतुं ‘‘पटिसन्धिबीज’’न्तिआदि वुत्तं. पटिसन्धियेव बीजभूतन्ति पटिसन्धिबीजं. तस्साति तदारम्मणस्स.

५२१. यदि एवं चक्खुविञ्ञाणादीनम्पि कामावचरपटिसन्धिबीजत्ता तत्थ अभावो आपज्जतीति चोदेन्तो आह ‘‘चक्खुविञ्ञाणादीन’’न्तिआदि. इन्द्रियानन्ति चक्खुविञ्ञाणादीनं वत्थुद्वारभूतानं चक्खादीनमिन्द्रियानं. पवत्तानुभावतोति तेसं तत्थ अत्थितानुभावतो . अयञ्हेत्थ अधिप्पायो – चक्खुसोतविञ्ञाणानं वत्थुभूतानि चक्खुसोतिन्द्रियानि तत्थ पवत्तन्तीति तेसं पवत्तिआनुभावतो चक्खुसोतविञ्ञाणानि पवत्तन्ति. सति च तेसं पवत्तियं वीथिचित्तुप्पादो नियतोति चक्खुविञ्ञाणादीनं विय सम्पटिच्छनसन्तीरणानम्पि तत्थ सम्भवो सिद्धोति.

५२३-४. अकामावचरधम्मेति कामावचरधम्मतो अञ्ञे महग्गतलोकुत्तरधम्मे. नानुबन्धतीति नानुवत्तति. जनकं…पे… अनुबन्धतीति यथा नाम गेहतो निक्खमित्वा बहि गन्तुकामो तरुणदारको अत्तनो जनकं पितरं वा अञ्ञं वा पितुसदिसं हितकामं ञातिं अङ्गुलियं गहेत्वा अनुबन्धति, न अञ्ञं राजपुरिसादिं, तथा एतम्पि भवङ्गारम्मणतो बहि निक्खमितुकामसभागताय अत्तनो जनकं पठमकुसलादिकं सदिसं वा दुतियकुसलादिकामावचरजवनमेव अनुबन्धति, न अञ्ञं महग्गतं लोकुत्तरन्ति अयमेत्थ अत्थो. कुसलाकुसलादिन्ति आदि-ग्गहणेन किरियाब्याकतं सङ्गण्हाति. आनन्दाचरियो पन पट्ठाने ‘‘कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. ३.१.९८) विपाकधम्मधम्मानमेवानन्तरं तदारम्मणं वुत्तं. विप्फारवन्तञ्हि जवनं नावं विय नदीसोतो भवङ्गं अनुबन्धति, न पन छळङ्गुपेक्खावतो सन्तवुत्तिं किरियाजवनं पण्णपुटं विय नदीसोतोति किरियाजवनानन्तरं तदारम्मणं न इच्छति, आचरियजोतिपालत्थेरादयो पन ‘‘लब्भमानस्सपि केनचि अधिप्पायेन कत्थचि अवचनं दिस्सति, यथा तं धम्मसङ्गहे अकुसलनिद्देसे लब्भमानोपि अधिपति न वुत्तो, तस्मा यदि अब्याकतानन्तरम्पि तदारम्मणं वुच्चेय्य, तदा वोट्ठब्बनानन्तरम्पि तस्स पवत्तिं मञ्ञेय्युन्ति किरियाजवनानन्तरं तदारम्मणं न वुत्तं, न पन अलब्भनतो. यञ्चेत्थ पण्णपुटं निदस्सितं, तं निदस्सितब्बेन समानं न होति, नावापण्णपुटानञ्हि नदीसोतस्स आवट्टनं गति च विसदिसीति नावायं नदीसोतस्स अनुबन्धनं, पण्णपुटस्स अननुबन्धनञ्च युज्जति, इध पन किरियाजवनेतरजवनानं भवङ्गसोतस्स आवट्टनं गति च सदिसीति एतस्स अननुबन्धनं, इतरस्स अनुबन्धनञ्च न युज्जति, तस्मा विचारेतब्बमेव त’’न्ति वदन्ति.

५२५-६. यथा चेतं महग्गतलोकुत्तरधम्मे नानुवत्तति, तथा यदा एते कामावचरधम्मापि महग्गतानुत्तरधम्मारम्मणा हुत्वा पवत्तन्ति, तदा तेपि नानुबन्धतीति आह ‘‘कामावचरधम्मापी’’तिआदि. महग्गता-ग्गहणेन चेत्थ लोकुत्तरानम्पि सङ्गहो दट्ठब्बो. ते चापीति -सद्देन लोकुत्तरारम्मणानं गहणं. कस्मा नानुबन्धतीति आह ‘‘परित्तारम्मणत्ता’’तिआदि. परित्तारम्मणत्ताति हेट्ठा वुत्तनयेन कामावचरविपाकानं एकन्तेन परित्तारम्मणत्ता. तथापरिचितत्ताति यथा जवनं, एवं अपरिचितत्ता. इदं वुत्तं होति – यथा हि सो पितरं, पितुसदिसं वा कञ्चि अनुबन्धन्तो तरुणदारको घरद्वारन्तरवीथिचतुक्कादिम्हि परिचितेयेव देसे अनुगच्छति, न अरञ्ञं वा रक्खसभूमिं वा गच्छन्तं, एवं कामावचरधम्मे अनुबन्धन्तम्पि परित्तम्हि परिचितेयेव देसे पवत्तमाने ते धम्मे अनुबन्धति, न महग्गतलोकुत्तरधम्मे आरब्भ पवत्तमानेपि.

५२७-३२. इदानि किं इमाय युत्तिकथाय, अट्ठकथापमाणतो चेतं गहेतब्बन्ति दस्सेन्तो आह ‘‘किं तेना’’तिआदि. जवनेति कामावचरजवने. तदारम्मणचित्तानि ‘‘तदारम्मण’’न्ति लद्धनामानि चित्तानि तदारम्मणभावं न गण्हन्ति, तदारम्मणभावेन न पवत्तन्तीति अत्थो. अथ वा नामगोत्तं आरब्भ जवने जविते तदारम्मणं तस्स जवनस्स आरम्मणं न गण्हन्ति न लब्भन्तीति अत्थो. रूपारूपभवेसु वाति वा-सद्देन ‘‘जवने जवितेपि तदारम्मणं न गण्हन्ती’’ति आकड्ढति. पण्णत्तिं आरब्भाति कामभवेपि पण्णत्तिं आरब्भ. लक्खणारम्मणायाति अनिच्चादिलक्खणत्तयारम्मणाय, बलवविपस्सनायाति अत्थो. ‘‘तीणि लक्खणानि, तिस्सो च पञ्ञत्तियो कुसलत्तिके न लब्भन्ती’’ति अट्ठकथाय वुत्तत्ता तिण्णं लक्खणानं धम्मतो अभावेन तं आरब्भ पवत्ताय विपस्सनाय तदारम्मणानि न लब्भन्ति. पट्ठाने पन ‘‘सेखा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. १.१.४०६) वचनतो खन्धारम्मणिकविपस्सनाय तदारम्मणं लब्भतीति दट्ठब्बं. मिच्छत्तनियतेसूति ‘‘कतमे धम्मा मिच्छत्तनियता? चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा’’ति (ध. स. १४२६) एवमागतेसु मिच्छागाहवसेन पवत्तेसु धम्मेसु जवनं हुत्वा जवितेसु. कस्मा पन तेसु जवितेसु तदारम्मणं न लब्भतीति? कामावचरविपाकानञ्हि नियतमिच्छादिट्ठि विय ‘‘अत्ता ओच्छिज्जती’’तिआदिना अत्तपरिकप्पनावसेन अप्पवत्तनतो नियतमिच्छादिट्ठिवसप्पवत्तेसु तेसु जवितेसु तदनन्तरं तदारम्मणानि न उप्पज्जन्ति, अनियतमिच्छादिट्ठिवसप्पवत्तेसु पन जवितेसु तदारम्मणं नुप्पज्जतीति नत्थि. अथ वा मिच्छत्तनियतेसूति मिच्छाभावनियतसभावेसु तंविसयेसूति अत्थो. मिच्छत्तनियतधम्मानं धम्मसभावं अग्गहेत्वा मिच्छत्तनियतसभावस्सेव गहणतो, तस्स च विपाकानं अविभूतत्ता मिच्छत्तनियतसभावे आरब्भ तदारम्मणा न लब्भन्ति. पि-सद्देन सम्मत्तनियतेसुपीति सम्पिण्डेति, ‘‘लोकुत्तरधम्मे आरब्भा’’ति वा एतेन सिद्धत्ता न तेसं विसुं उद्धरणं कतं. अट्ठकथायं पन मिच्छत्तनियतसम्मत्तनियतानं अञ्ञमञ्ञपटिपक्खभावेन बलवभावतो तदारम्मणस्स अवत्थुभावदस्सनत्थं मिच्छत्तनियतानन्तरं सम्मत्तनियतापि उद्धटा. मिच्छत्तनियतसभावस्स विय पटिसम्भिदासभावस्सपि कामावचरविपाकानं अविभूतभावेन पटिसम्भिदाञाणानि आरब्भ जवने जविते तदारम्मणं न लब्भतीति आह ‘‘पटिसम्भिदाञाणानी’’तिआदि. मनोद्वारेपीति न केवलं पञ्चद्वारेसुयेव, अथ खो मनोद्वारेपि. सब्बेसन्ति अहेतुकदुहेतुकादीनं सब्बेसं. अनुपुब्बतोति हेट्ठा वुत्तअनुक्कमतो.

५३३. न विज्जतीति मनोद्वारस्स अप्पटिघभावेन न विज्जति. भवङ्गतोति भवङ्गसन्तानतो, तस्स आरम्मणतो वा. वुट्ठानन्ति भवङ्गसन्ताने, तस्सारम्मणे वा सति तस्स वुट्ठानं.

५३५-६. सत्त सत्ताति एकेकस्स सत्त सत्ताति कत्वा. पापपाकाति अकुसलविपाका. ‘‘द्वादसापुञ्ञचित्तान’’न्ति वत्वा ‘‘पापपाका’’ति वचनं ‘‘तत्रिदं सुगतस्स सुगतचीवरप्पमाण’’न्तिआदीसु विय सञ्ञासद्दवसेन वुत्तं. एवं पवत्तियं अकुसलविपाकानं पवत्तिं दस्सेत्वा इदानि पटिसन्धियं दस्सेतुं ‘‘एकादसविधान’’न्तिआदि वुत्तं. उद्धच्चचेतनाय पवत्तिविपाकदानमत्तं विना पटिसन्धिदानाभावतो आह ‘‘हित्वा उद्धच्चमानस’’न्ति. किं पनेत्थ कारणं, अधिमोक्खविरहेन सब्बदुब्बलम्पि विचिकिच्छासहगतं पटिसन्धिं आकड्ढति, अधिमोक्खसभावतो ततो बलवतरम्पि उद्धच्चसहगतं नाकड्ढतीति? पटिसन्धिदानसभावाभावतो. ‘‘बलवं आकड्ढति, दुब्बलं नाकड्ढती’’ति हि अयं विचारणा पटिसन्धिदानसभावेसुयेव. यस्स पन पटिसन्धिदानसभावो एव नत्थि, न तस्स बलवभावो पटिसन्धिआकड्ढने कारणन्ति.

कथं पनेतं विञ्ञातब्बं ‘‘उद्धच्चसहगतस्स पटिसन्धिदानसभावो नत्थी’’ति? दस्सनेनपहातब्बेसु अनागतत्ता. तिविधा हि अकुसला दस्सनेनपहातब्बा, भावनायपहातब्बा, सिया दस्सनेनपहातब्बा सिया भावनायपहातब्बाति. तत्थ दिट्ठिसम्पयुत्तविचिकिच्छासहगतचित्तुप्पादा दस्सनेनपहातब्बा नाम. यथाह ‘‘कतमे धम्मा दस्सनेनपहातब्बा? चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा विचिकिच्छासहगतो चित्तुप्पादो’’ति (ध. स. १४०८). ते हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति लद्धनामेन सोतापत्तिमग्गेनेव पहातब्बत्ता ‘‘दस्सनेनपहातब्बा’’ति वुच्चन्ति. उद्धच्चसहगतचित्तुप्पादो भावनायपहातब्बो नाम. यथाह ‘‘कतमे धम्मा भावनायपहातब्बा? उद्धच्चसहगतो चित्तुप्पादो’’ति. सो हि अग्गमग्गेन पहातब्बत्ता ‘‘भावनायपहातब्बो’’ति वुत्तो. उपरिमग्गत्तयञ्हि पठममग्गेन दिट्ठस्मिंयेव भावनावसेन उप्पज्जति, न अदिट्ठपुब्बं किञ्चि पस्सति, तस्मा ‘‘भावना’’ति वुच्चति. दिट्ठिविप्पयुत्तदोमनस्ससहगतचित्तुप्पादा पन सिया दस्सनेनपहातब्बा सिया भावनायपहातब्बा नाम. यथाह ‘‘चत्तारो दिट्ठिगतविप्पयुत्ता लोभसहगतचित्तुप्पादा द्वे दोमनस्ससहगतचित्तुप्पादा. इमे धम्मा सिया दस्सनेनपहातब्बा सिया भावनायपहातब्बा’’ति (ध. स. १४०९). ते हि अपायनिब्बत्तकावत्थाय पठममग्गेन, सेसावत्थाय उपरिमग्गेहि पहीयमानत्ता सिया दस्सनेनपहातब्बा सिया भावनायपहातब्बा नाम. तत्थ सिया दस्सनेनपहातब्बम्पि दस्सनेनपहातब्बसामञ्ञेन इध ‘‘दस्सनेनपहातब्बा’’त्वेव वोहरन्ति. यदि च उद्धच्चसहगतं पटिसन्धिं ददेय्य, तदा अकुसलपटिसन्धिया सुगतियं असम्भवतो अपायेस्वेव ददेय्य, अपायगमनीयञ्च एकन्तेन दस्सनेनपहातब्बा सिया, इतरथा अपायगमनीयस्स अप्पहीनत्ता सेखानं अपायुप्पत्ति आपज्जति, न च पनेतं युत्तं, ‘‘चतूहपायेहि च विप्पमुत्तो (खु. पा. ६.११; सु. नि. २३४), अविनिपातधम्मो’’तिआदिवचनेहि सह विरुज्झनतो, सति च पनेतस्स दस्सनेनपहातब्बभावे ‘‘सिया दस्सनेनपहातब्बा’’ति इमस्स विभङ्गे वत्तब्बं सिया, न च पनेतं वुत्तन्ति. अथ सिया ‘‘अपायगमनीयो रागो दोसो मोहो तदेकट्ठा च किलेसा’’ति एवं दस्सनेनपहातब्बेसु वुत्तत्ता उद्धच्चसहगतस्सापि तत्थ सङ्गहो सक्का कातुन्ति? तं न, तस्स नियामतो भावनायपहातब्बभावेन वुत्तत्ताति तस्मा दस्सनेनपहातब्बेसु अवचनमेव पटिसन्धिदानाभावं साधेतीति.

ननु च पटिसम्भिदाविभङ्गे

‘‘यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं, रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति, इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३१) –

एवं उद्धच्चसहगतचित्तुप्पादं उद्धरित्वा तस्स विपाकोपि उद्धटोति कथमस्स पटिसन्धिदानाभावो सम्पटिच्छितब्बोति? न इदं पटिसन्धिदानं सन्धाय उद्धटं, अथ खो पवत्तिविपाकं सन्धाय. पट्ठाने पन –

‘‘सहजाता दस्सनेनपहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो, नानक्खणिका दस्सनेनपहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) –

दस्सनेनपहातब्बचेतनाय एव सहजातनानक्खणिककम्मपच्चयभावं उद्धरित्वाव ‘‘सहजाता भावनायपहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो’’ति भावनायपहातब्बचेतनाय सहजातकम्मपच्चयभावोव उद्धटो, न पन नानक्खणिककम्मपच्चयभावो. तथा पच्चनीयनयेपि –

‘‘दस्सनेनपहातब्बो धम्मो नेवदस्सनेननभावनायपहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजात… उपनिस्सय…पे… पच्छाजात… कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.९८) –

दस्सनेनपहातब्बस्सेव कम्मपच्चयभावं उद्धरित्वा –

‘‘भावनायपहातब्बो धम्मो नेवदस्सनेननभावनायपहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजात… उपनिस्सय… पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा. २.८.९९) –

भावनायपहातब्बस्स धम्मस्स सहजातादिपच्चयभावोव वुत्तो, न पन कम्मपच्चयभावो, न च नानक्खणिककम्मपच्चयं विना पटिसन्धिआकड्ढनं अत्थि, तस्मा नत्थि तस्स सब्बथापि पटिसन्धिदानं. पवत्तिविपाकं पनस्स न सक्का निवारेतुं पटिसम्भिदाविभङ्गे उद्धच्चसहगतानम्पि विपाकस्स उद्धटत्ता, नानक्खणिककम्मपच्चयस्स च पटिसन्धिविपाकमेव सन्धाय अनुद्धटत्ता. एवञ्च पन कत्वा यदेके आचरिया वदन्ति ‘‘उद्धच्चचेतना उभयविपाकम्पि न देति पट्ठाने नानक्खणिककम्मपच्चयस्स अनुद्धटत्ता’’ति, तं तेसं अभिनिवेसमत्तमेवाति दट्ठब्बं.

यदि च ते वदेय्युं – यथा ‘‘विपाकधम्मधम्मा’’ति एत्थ विपाक-सद्देन विपाकारहता वुच्चति, एवं इधापि उद्धच्चसहगतानं विपाकारहतं सन्धाय ‘‘तेसं विपाके ञाण’’न्ति वुत्तं. यथा सद्धिन्द्रियविनिमुत्तस्स अधिमुच्चनट्ठस्स अभावेपि सद्धिन्द्रियस्स अधिमुच्चनसत्तिविसेसं गहेत्वा सद्धिन्द्रियधम्मो अधिमुच्चनट्ठो अत्थोति वुच्चति, एवमिधापि धम्मविनिमुत्तस्स विपाकारहभावस्स अभावेपि धम्मानमेव विपाकारहसामत्थियं गहेत्वा तस्स अत्थिभावो वुत्तो. यदि च ते पवत्तिविपाकं ददेय्युं, यथा –

‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो, नानक्खणिका’’ति (पट्ठा. १.२.५७) –

पवत्तिविपाकस्सपि वसेन नानक्खणिककम्मपच्चयो वुत्तो, एवमेत्थापि नानक्खणिककम्मपच्चयभावो वत्तब्बो सिया. न हि लब्भमानस्स अवचने कारणं अत्थीति तस्मा यथाधम्मसासने अवचनम्पि अभावमेव दीपेति. अपिच यदि उद्धच्चसहगतस्स पवत्तिविपाकदानं अधिप्पेतं सिया, तदा ‘‘अनुपादिन्नुपादानियो धम्मो उपादिन्नुपादानियस्स धम्मस्स न कम्मपच्चयेन पच्चयो’’ति पटिसेधो न कातब्बो सिया. न हि ठपेत्वा उद्धच्चं अञ्ञो कोचि अनुपादिन्नुपादानियो धम्मो उपादिन्नुपादानियस्स धम्मस्स पच्चयो भवितुं असमत्थो अत्थीति, तयिदमेतेसं अभिलापमत्तं. तथा हि यं ताव वुत्तं ‘‘विपाकारहभावं गहेत्वा तेसं विपाकेति वुत्त’’न्ति, तदेव तस्स विपाकसब्भावं दीपेति. न हि विपाकारहभावे सति अभिञ्ञादीनं विय तस्स अविपाकताय कारणं अत्थीति. यम्पि वुत्तं ‘‘नानक्खणिककम्मपच्चयस्स अवचनं विपाकभावं दीपेती’’ति, तम्पि न सुन्दरं, लब्भमानस्सापि कत्थचि केनचि अधिप्पायेन अवचनतो. तथा हि धम्मसङ्गणियं लब्भमानम्पि हदयवत्थु न वुत्तं. तस्मा यदि पवत्तिविपाकं सन्धाय नानक्खणिककम्मपच्चयभावो वुच्चेय्य, तदा पटिसन्धिविपाकदानम्पिस्स मञ्ञेय्युन्ति लब्भमानस्सपि पवत्तिविपाकस्स वसेन नानक्खणिककम्मपच्चयभावो न वुत्तोति. यं पन अनुपादिन्नुपादानियस्स उपादिन्नुपादानियं पति कम्मपच्चयपटिक्खेपवचनं, तं अभिञ्ञाकुसलादिके सन्धायाति न एत्तावता उद्धच्चसहगतस्स पवत्तिविपाकदानं सब्बथापि पटिक्खिपितुं सक्काति. यम्पि अट्ठकथायं ‘‘यथा च अभिञ्ञाचेतना, एवमुद्धच्चचेतनापि ‘सङ्खारपच्चया विञ्ञाण’न्ति एत्थ अपनेतब्बा’’ति वुत्तं, तम्पि उद्धच्चचेतनाय तत्थ निद्दिसियमानाय यथा इतरा पटिसन्धिपवत्तिवसेन दुविधस्सपि विपाकविञ्ञाणस्स पच्चयो, एवमुद्धच्चचेतनापीति गण्हेय्युन्ति वुत्तं, न तस्स पवत्तिविपाकाभावतोति.

आचरियबुद्धमित्तादयो पन उद्धच्चसहगतं द्विधा विभजित्वा एकस्स उभयविपाकदानं, एकस्स सब्बथापि विपाकाभावं वण्णेन्ति. तेसञ्हि अयं विनिच्छयो – अत्थि उद्धच्चं भावनायपहातब्बम्पि, अत्थि नभावनायपहातब्बम्पि. तेसु भावनायपहातब्बं सेखसन्तानप्पवत्तं, इतरं पुथुज्जनसन्तानप्पवत्तं. फलदानञ्च पुथुज्जनसन्ताने पवत्तस्सेव, नेतरस्स. तथा हि दस्सनभावनानं अभावेपि येसं पुथुज्जनानं, सेखानञ्च दस्सनभावनाहि भवितब्बं, तेसं तदुप्पत्तिकाले ताहि पहातुं सक्कुणेय्या अकुसला ‘‘दस्सनेनपहातब्बा, भावनायपहातब्बा’’ति च वुच्चन्ति. पुथुज्जनानं पन भावनाय अभावतो भावनायपहातब्बचिन्ता नत्थि, तेन तेसं पवत्तमाना ते दस्सनेन पहातुं असक्कुणेय्यापि ‘‘भावनायपहातब्बा’’ति न वुच्चन्ति. यदि वुच्चेय्युं, दस्सनेनपहातब्बा भावनायपहातब्बानं केसञ्चि केचि कदाचि आरम्मणारम्मणाधिपतिउपनिस्सयपच्चयेहि पच्चया भवेय्युं. सकभण्डे छन्दरागादीनञ्हि केसञ्चि सक्कायदिट्ठादयो केचि अतीतादीसु किस्मिञ्चि काले आरम्मणाधिपतिउपनिस्सयेहि पच्चया होन्तीति नत्थि, न च पट्ठाने ‘‘दस्सनेनपहातब्बा भावनायपहातब्बानं केनचि पच्चयेन पच्चयो’’ति वुत्ता, तस्मा नत्थि पुथुज्जनेसु पवत्तमानानमकुसलानं भावनायपहातब्बपरियायो. यदि तत्थ अवचनमेव पमाणं, एवं सति सेखसन्तानपवत्तानम्पि अकुसलानं भावनायपहातब्बपरियायो नत्थीति आपज्जतीति? नापज्जति, सेखसन्तानप्पवत्तानं भावनाय पहातुं सक्कुणेय्यत्ता. तेनेव च किञ्चि कत्वा सेखानं दस्सनेनपहातब्बानं अकुसलानं पहीनभावेन अस्सादनाभिनन्दनानं वत्थूनि न होन्ति. पहीनताय एव सोमनस्सस्स हेतुभूता, अविक्खेपहेतुभूता च न दोमनस्सं, उद्धच्चञ्च उप्पादेन्तीति न तेसं आरम्मणारम्मणाधिपतिपकतूपनिस्सयभावं गच्छन्ति. न हि पहीनकिलेसे उपनिस्साय अरिया रागदोसविक्खेपे उप्पादेन्ति. वुत्तञ्च ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति, न पच्चेति, न पच्चागच्छतीति सुगतो, सकदागामि…पे… अरहत्तमग्गेन…पे… सुगतो’’ति. पुथुज्जनानं पन दस्सनेन पहातुं सक्कुणेय्या दस्सनेन पहातुं असक्कुणेय्यानं केनचि पच्चयेन पच्चया न होन्तीति न सक्का वत्तुं, ‘‘दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, विचिकिच्छं आरब्भ विचिकिच्छा उप्पज्जति, दिट्ठि उप्पज्जति, उद्धच्चं उप्पज्जती’’ति (पट्ठा. १.१.४०७) दिट्ठिविचिकिच्छानं उद्धच्चारम्मणभावस्स वुत्तत्ता. एत्थ हि उद्धच्चन्ति उद्धच्चसहगतं चित्तुप्पादं सन्धाय वुत्तं, न दस्सनेनपहातब्बेसुपि लब्भमानचेतसिकं उद्धच्चं. एवञ्च कत्वा अधिपतिपच्चयनिद्देसे ‘‘दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जती’’ति (पट्ठा. १.१.४१५) एत्तकमेव वुत्तं, न वुत्तं ‘‘उद्धच्चं उप्पज्जती’’ति, तस्मा सेखसन्तानप्पवत्तानमकुसलानं दस्सनेनपहातब्बानं केनचि पच्चयेन पच्चयत्ताभावतो पुथुज्जनानं सन्तानेव दस्सनेनपहातब्बानमकुसलानं पच्चया न होन्तीति न सक्का वत्तुन्ति पट्ठाने दस्सनेनपहातब्बानं भावनायपहातब्बस्स आरम्मणारम्मणाधिपतिउपनिस्सयपच्चयत्तानुद्धरणं सेखसन्तानप्पवत्तानं भावनायपहातब्बपरियायभावं साधेति, पुथुज्जनसन्तानेयेव नदस्सनेनपहातब्बानमकुसलानं भावनायपहातब्बपरियायभावं न साधेति, तस्मा दस्सनभावनाहि पहातब्बानं अतीतादिभावेन नवत्तब्बत्तेपि यादिसानं ताहि अनुप्पत्तिधम्मता आपादेतब्बा, ते पुथुज्जनेसु पवत्तमाना दस्सनेन पहातुं सक्कुणेय्या दस्सनमग्गापेक्खाय तदप्पवत्तियम्पि दस्सनेनपहातब्बा नाम. सेखेसु पवत्तमाना भावनाय पहातुं सक्कुणेय्या तदप्पवत्तियम्पि तदपेक्खाय भावनायपहातब्बा नाम. दस्सनेन पहातुं असक्कुणेय्या पन पुथुज्जनेसु पवत्तमाना हेट्ठा वुत्तनयेन नेवदस्सनेनपहातब्बा नभावनायपहातब्बा, तेसु भावनायपहातब्बा सहायविरहतो विपाकं न जनेन्ति. तथा हि तेसं दस्सनेनपहातब्बसङ्खातं सहकारीकारणं सहायभूतं नत्थीति भावनायपहातब्बचेतनाय नानक्खणिककम्मपच्चयभावो न वुत्तो. अपेक्खितब्बदस्सनभावनारहितानं पन पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं, उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तोति.

यदि एवं, अपेक्खितब्बदस्सनभावनारहितानं अकुसलानं ‘‘नेवदस्सनेननभावनायपहातब्बा’’ति वत्तब्बता आपज्जतीति? नापज्जति, अप्पहातब्बसभावानं कुसलादीनं ‘‘नेवदस्सनेननभावनायपहातब्बा’’ति वुत्तत्ता, अप्पहातब्बविरुद्धसभावत्ता च अकुसलानं . यदि एवं ते इमस्मिं तिके नवत्तब्बाति वत्तब्बा आपज्जन्तीति? नापज्जन्ति, चित्तुप्पादकण्डे दस्सितानं द्वादसाकुसलचित्तुप्पादानं द्वीहि पदेहि सङ्गहितत्ता. यथा हि उप्पन्नत्तिके धम्मवसेन सब्बेसं सङ्खतधम्मानं सङ्गहितत्ता कालवसेन असङ्गहितापि अतीता ‘‘नवत्तब्बा’’ति न वुत्ता चित्तुप्पादानुरूपेन सङ्गहितेसु नवत्तब्बस्स अभावा, एवं इधापि चित्तुप्पादभावेन सङ्गहितेसु नवत्तब्बस्स अभावा ‘‘नवत्तब्बा’’ति न वुत्ता. सब्बेन सब्बञ्हि धम्मवसेन असङ्गहितस्स तिकदुकेसु नवत्तब्बतापत्ति. यत्थ हि चित्तुप्पादो कोचि नियोगतो नवत्तब्बो अत्थि, तत्थ तेसं चतुत्थो कोट्ठासो अत्थीति यथावुत्तपदेसु विय तत्थापि भिन्दित्वा भाजेतब्बे चित्तुप्पादे भिन्दित्वा भाजेति ‘‘सिया नवत्तब्बापरित्तारम्मणा’’तिआदिना, तदभावा उप्पन्नत्तिके, इध च तथा न वुत्तन्ति.

अथ वा यथा सप्पटिघेहि समानसभावत्ता रूपधातुयं ‘‘तयो महाभूता सप्पटिघा’’ति वुत्ता, यथाह ‘‘असञ्ञसत्तानं अनिदस्सनसप्पटिघं एकं महाभूत’’न्ति, एवं पुथुज्जनानं पवत्तमाना भावनायपहातब्बसमानसभावा ‘‘भावनायपहातब्बा’’ति वुच्चेय्युन्ति नत्थि नवत्तब्बतापसङ्गो. एवञ्च सति पुथुज्जनानं पवत्तमानापि भावनायपहातब्बा सकभण्डे छन्दरागादयो परभण्डे छन्दरागादीनं उपनिस्सयपच्चयो, रागो च रागदिट्ठीनं अधिपतिपच्चयोति अयमत्थो लद्धो होति. तेनेव हि –

‘‘भावनायपहातब्बो धम्मो दस्सनेनपहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो, आरम्मणूपनिस्सयो, पकतूपनिस्सयो’’ति (पट्ठा. २.८.८४) –

इमिस्सा निद्देसे दस्सनेनपहातब्बानं उपनिस्सयपच्चयभावीधम्मे निद्दिसन्तेन भगवता –

‘‘पकतूपनिस्सयो – पत्थनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, भावनायपहातब्बो रागो दोसो मोहो मानो पत्थना दस्सनेनपहातब्बस्स रागस्स दोसस्स मोहस्स मानस्स दिट्ठिया पत्थनाय उपनिस्सयपच्चयेन पच्चयो . सकभण्डे छन्दरागो परभण्डे छन्दरागस्स उप…पे… सकपरिग्गहे छन्दरागो परपरिग्गहे छन्दरागस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८४) –

पुथुज्जनसन्ताने पत्थनादयो निद्दिट्ठा.

एवम्पि यथा अफोट्ठब्बत्ता रूपधातुयं तयो महाभूता न परमत्थतो सप्पटिघा, एवं अपेक्खितब्बभावनारहिता पुथुज्जनेसु पवत्तमाना सकभण्डे छन्दरागादयो पन परमत्थतो भावनाय पहातब्बाति भावनायपहातब्बानं नानक्खणिककम्मपच्चयता न वुत्ता, न च ‘‘दस्सनेनपहातब्बा भावनायपहातब्बानं केनचि पच्चयेन पच्चयो’’ति वुत्ता. ये हि दस्सनेनपहातब्बपच्चया किलेसा, न ते दस्सनतो उद्धं पवत्तन्ति. दस्सनेनपहातब्बपच्चयस्सापि पन उद्धच्चसहगतस्स सहायवेकल्लमत्तमेव दस्सनेन कतं, न तस्स कोचि भावो दस्सनेन अनुप्पत्तिधम्मतं आपादितोति तस्स एकन्तभावनायपहातब्बता वुत्ता, तस्मा उद्धच्चभावेन एकसभावस्सेव तस्स सति सहाये विपाकुप्पादनवचनं, असति च विपाकानुप्पादनवचनं न विरुज्झति. तयिदं सब्बमेतेसं आचरियानं अहोपुरिसिकारमत्तं. कस्मा? उद्धच्चसहगतस्स एकन्तभावनायपहातब्बभावेन वुत्तत्ता. एवञ्हि वुत्तं भगवता ‘‘कतमे धम्मा भावनायपहातब्बा. उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६). यदि च उद्धच्चसहगतं नभावनायपहातब्बं अभविस्स, यथा अतीतारम्मणत्तिके ‘‘नियोगा अनागतारम्मणा नत्थी’’ति (ध. स. १४३३) वत्वा विभज्ज वुत्तं, एवमिधापि ‘‘नियोगा भावनायपहातब्बा नत्थी’’ति वत्वा ‘‘उद्धच्चसहगतो सिया भावनायपहातब्बो सिया नवत्तब्बो ‘दस्सनेनपहातब्बो’तिपि ‘भावनायपहातब्बो’तिपी’’तिआदि वत्तब्बं सिया , न च तथा वुत्तं. या च ‘‘तमत्थं पटिपादेन्तेहि यदि वुच्चेय्यु’’न्तिआदिना युत्ति वुत्ता, सापि अयुत्ति. कस्मा? दस्सनेनपहातब्बारम्मणानं रागदिट्ठिविचिकिच्छाउद्धच्चानं तेन तेन पहातब्बभाववसेन इच्छितत्ता. यञ्च ‘‘उद्धच्चं उप्पज्जती’’ति उद्धच्चसहगतचित्तुप्पादो वुत्तोति दस्सेतुं अधिपतिपच्चयनिद्देसे उद्धच्चस्स अनुद्धरणं कारणवसेन वुत्तं, तम्पि अकारणं अञ्ञत्थापि सावसेसपाठानं दस्सनतो. तथा हि ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति एतेसं विभङ्गे चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्सा’’ति इमस्स विभङ्गे लब्भमानम्पि चेतोपरियञाणं न गहितं. यम्पि भावनायपहातब्बस्स विपाकदानम्हि दस्सनेनपहातब्बस्स सहायभावूपगमनं वुत्तं, तम्पि विचारेतब्बं – किं अविज्जादि विय दानसीलादीनं उपपत्तियंयेव विपाकदानसामत्थिया ठानवसेन दस्सनेनपहातब्बा भावनायपहातब्बानं सहकारीकारणं होति, उदाहु किलेसो विय कम्मस्स पटिसन्धिदानम्हीति ? किञ्चेत्थ – यदि ताव पुरिमो नयो, सेखसन्ताने भावनायपहातब्बस्स अकिरियाभावो आपज्जति, पहीनाविज्जामानतण्हानुसयस्मिं सन्ताने दानादि विय सहायवेकल्लेन अविपाकसभावतं आपन्नत्ता. अथ दुतियो, भावनायपहातब्बत्तेन अभिमतस्सापि दस्सनेनपहातब्बभावो आपज्जति, पटिसन्धिदाने सति अपायगमनीयसभावानतिवत्तनतो, तस्मा अम्हेहि हेट्ठा वुत्तनयेनेव उद्धच्चसहगतस्स विपाकदानं सम्पटिच्छितब्बं, न येसं केसञ्चि वचनं. पट्ठानानुसारीहि भवितब्बन्ति.

५३७-८. न्ति यं आवज्जनद्वयं. करणमत्तत्ताति करणमत्तमेव ठपेत्वा फलदानाभावतो. वातपुप्फसमन्ति मोघपुप्फसमं, यथा तं पठमसञ्जातं अच्छिन्नमूलेपि रुक्खे निब्बत्तं पुरिमेहि अदिन्नफलत्ता फलनिब्बत्तकं न होति, एवमिदं अनुपच्छिन्नभवमूलेपि सन्ताने निब्बत्तं अनासेवनभावेन फलदायकं न होतीति अधिप्पायो. जवनत्तं तु सम्पत्तन्ति अट्ठारसविधं खीणासवावेणिकं विञ्ञाणमाह. किच्चसाधनतोति भवतण्हामूलस्स अवोच्छिन्नभावे सति कुसलाकुसलकम्मकिच्चस्स साधनतो, दानादितंतंकिच्चसाधनवसेन वा. इदं वुत्तं होति – यथा हि छिन्नमूलस्स रुक्खस्स पुप्फं पुप्फनमत्तं ठपेत्वा अफलमेव होति, एवमेतम्पि तंतंकिच्चसाधनमत्तं ठपेत्वा समुच्छिन्नभवतण्हामूले सन्ताने पवत्तनतो अफलमेवाति.

५३९-४०. पटिच्चाति हेतुधम्मस्स पटिमुखं गन्त्वा तं अपच्चक्खाय. एतीति पवत्तति, तिट्ठति उप्पज्जति वाति वुत्तं होति. ‘‘एती’’ति हि इदं उप्पत्तिट्ठितीनं साधारणवसेन पवत्तिपरिदीपकं. तेनेवाह ‘‘ठितियुप्पत्तियापि वा’’ति. एकच्चो हि पच्चयो ठितिया एव उपकारको होति यथा पच्छाजातपच्चयो, एकच्चो उप्पत्तिया एव यथा अनन्तरादिको, एकच्चो उभयस्स यथा हेतुआदयो. एवं पच्चय-सद्दस्स वचनत्थं दस्सेत्वा इदानि पच्चयलक्खणं दस्सेन्तो आह ‘‘यो धम्मो’’तिआदि. योति हेतुधम्मो. यस्साति यस्स फलधम्मस्स. ठितियुप्पत्तियापि वाति ठितित्थं, उप्पत्तित्थं वा. ठितियाति वा ठितिक्खणे, उप्पत्तियाति उप्पादक्खणे. यस्स धम्मस्स उपकारो, यस्स धम्मस्स ठितियुप्पत्तियाति वा सम्बन्धो. ‘‘उपकारो’’ति इमिना धम्मेन धम्मसत्तिउपकारकं दस्सेति. ‘‘सम्भवो’’तिआदि पच्चयस्सेव परियायदस्सनं. सम्भवति एतस्माति सम्भवो. तथा पभवो. हिनोति पतिट्ठाति एत्थाति हेतु. अनेकत्थत्ता धातुसद्दानं हि-सद्दो मूल-सद्दो विय पतिट्ठत्थो वेदितब्बो . हिनोति वा एतेन कम्मनिदानभूतेन उद्धं ओजं अभिहरन्तेन मूलेन विय पादपो तप्पच्चयं फलं गच्छति, वुद्धिं विरुळ्हिं आपज्जतीति हेतु. अत्तनो फलं करोतीति कारणं. पच्चयो मतोति पच्चयोव ‘‘सम्भवो’’तिआदितो मतो. अत्थतो एते समाना, ब्यञ्जनमत्तंयेव नेसं नानत्तन्ति वुत्तं होति.

५४१-५. एवं पट्ठाने आगतसब्बपच्चयानं साधारणवसेन अत्थं वत्वा इधाधिप्पेतस्स हेतुपच्चयस्सेव सरूपं दस्सेतुं ‘‘लोभादि पन यो धम्मो’’तिआदि वुत्तं. मूलट्ठेनाति सम्पयुत्तानं सुप्पतिट्ठितभावसाधनसङ्खातमूलट्ठेन. छळेवाति मूलट्ठेनूपकारकभावस्स तेसमेव आवेणिकभावेन एते छळेव. जातितोति कुसलाकुसलाब्याकतजातितो. नवधाति तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतूति नवधा. धम्मानं…पे… साधकोति यथा सालिवीहिबीजादीनि सालिवीहिआदिभावस्स साधकानि, मणिआदिपभावत्थूनञ्च नीलादिवण्णानि नीलादिमणिपभाय साधकानि, एवं हेतुपच्चयो यथारहं अत्तनो सम्पयुत्तानं कुसलादित्तसाधकोति कुसलाकुसलाब्याकतधम्मानं यथाक्कमं कुसलाकुसलाब्याकतभावसाधको मूलट्ठोति अयमेत्थ अत्थो. एके आचरियाति रेवताचरियं, तस्स सिस्सानुसिस्से च सन्धायाह. अथ वा गरुम्हि बहुवचनम्पि युज्जतीति रेवताचरियमेव सन्धाय ‘‘एके आचरिया’’ति वुत्तं.

एवं सन्तेति यदि मूलट्ठो कुसलादिभावसाधको, एवं सति. यथा चित्तं चित्तजरूपानं पच्चयो होति, एवं तंसम्पयुत्तधम्मापीति आह ‘‘तंसमुट्ठानरूपिसू’’ति, हेतुसमुट्ठानरूपेसूति अत्थो. नेव सम्पज्जतीति न सिज्झति, ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति वुत्तो हेतुपच्चयभावो न सम्पज्जतीति वुत्तं होति. यथा कुसलाकुसला हेतू तंसमुट्ठानरूपस्स कुसलादिभावाय न परियत्ता, एवं अब्याकतोपि हेतु तंसमुट्ठानस्स रूपस्स अब्याकतभावाय न परियत्तो. सभावेन हि तं अब्याकतन्ति आह ‘‘न ही’’तिआदि. यदि कुसलादिभावं न साधेन्ति, पच्चयापि न होन्तीति वदेय्याति आह ‘‘न तेस’’न्तिआदि. ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१) वचनतो ते अलोभादयो तेसं रूपानं पच्चया न न होन्ति, भवन्तेवाति अत्थो.

५४६-७. गन्तब्बोति न पच्चेतब्बो. इदं वुत्तं होति – यदि कुसलादिहेतुयो अत्तनो विय अत्तहेतुकानं धम्मानं कुसलादिभावं साधेन्ति, कुसलाकुसलहेतुपच्चयसम्भूता रूपधम्मापि ते विय कुसलादयो सियुं, हेतुयो वा रूपानं पच्चया न सियुं, न च पनेतं उभयम्पि अत्थि, तस्मा कुसलादीनं कुसलादिभावसाधको मूलट्ठोति न विञ्ञातब्बन्ति. अपिच यदि हेतुपटिबद्धो कुसलादिभावो, तदा अब्याकतभावोपि तप्पटिबद्धो सिया, अहेतुकानं अब्याकतभावो न सिज्झति. यदि च हेतुपटिबद्धो कुसलादिभावो, हेतूनम्पि कुसलादिभावो अप्पटिबद्धो सिया. अथ तेसम्पि सेसहेतुपटिबद्धो, एवम्पि मोमूहचित्तसम्पयुत्तस्स हेतुनो अकुसलभावो न सिज्झेय्य. अथ तस्स सो अञ्ञहेतुको सिया, एवं सति सेसहेतूनम्पि तंहेतुकोव सिया. यथा च सेसहेतूनं, एवं अवसेससम्पयुत्तधम्मानम्पि तंहेतुकोव सिया. अथ सिया हेतूनं सभावतोव कुसलादिभावो, सम्पयुत्तानं पन हेतुपटिबद्धोति, एवं सति अलोभो कुसलो वा सिया अब्याकतो वा. यदि हि सो सभावतो कुसलो, तंसभावत्ता अब्याकतो न सिया. अथ अब्याकतो, तंसभावत्ता कुसलो न सिया अलोभसभावस्स अदोसत्ताभावो विय. यस्मा पन उभयथापि होति, तस्मा यथा उभयथा होन्तेसु सद्धादीसु सम्पयुत्तेसु हेतुपटिबद्धं कुसलादिभावं परियेसथ, न सभावतो, एवं हेतूसुपि कुसलादिता अञ्ञपटिबद्धा परियेसितब्बा, न सभावतो. सा पन परियेसियमाना योनिसोमनसिकारादिपटिबद्धा होतीति हेतूसु विय हेतुसम्पयुत्तधम्मेसुपि योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न हेतुपटिबद्धोति. तेनेवाह –

‘‘योनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा अभिवड्ढन्ती’’तिआदि (अ. नि. १.६७).

समयञ्ञुनाति आभिधम्मिकमतवेदिना. सुप्पतिट्ठितभावस्स साधनेनाति अत्तहेतुकानं धम्मानं सम्मा पतिट्ठितभावस्स थिरभावस्स साधनेन. लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, अहेतुका तिलबीजादिसेवाला विय न सुप्पतिट्ठिताति.

५४८. सब्बसोति कामावचरादिसब्बभागेन.

५५०-१. पटिसन्धिक्खणे चित्तसमुट्ठानानं रूपानं अभावतो अत्तना सम्पयुत्तानं, कटत्तारूपानमेव च पच्चयभावोति आह ‘‘अत्तना…पे… जातान’’न्ति. कम्मस्स कतत्ता एव च उपचितत्ता च न इस्सरादिहेतुनो सम्भूतानि रूपानि कटत्तारूपानि, कम्मसमुट्ठानरूपानीति अत्थो , कटत्तारूपानेव जातानि भूतानि निब्बत्तानीति कटत्तारूपजातानि. तथेवाति यथा पटिसन्धियं कटत्तारूपानं, एवन्ति अत्थो. चित्तजानञ्चाति -सद्देन ‘‘अत्तना सम्पयुत्तान’’न्ति आकड्ढति.

५५३. लोकुत्तरविपाकानं पटिसन्धिवसेन अप्पवत्तनतो नत्थि कम्मसमुट्ठानस्स पच्चयभावोति आह ‘‘चित्तजान’’न्तिआदि.

५५५. हेतुपच्चयसम्भवोति हेतुपच्चयसम्भूतधम्मो, हेतुपच्चयतो पच्चयुप्पन्नधम्मानं सम्भवाकारो वा. सञ्जातसुखहेतुनाति सञ्जातञाणेन, सम्पजञ्ञेनाति अत्थो. ञाणञ्हि ‘‘सुखिनो चित्तं समाधियति, समाहितो यथाभूतं पजानाती’’तिआदिवचनतो सुखं हेतु एतस्साति,

‘‘दिट्ठे धम्मे च यो अत्थो,

यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो,

पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –

आदिवचनतो सुखस्स हेतूति वा ‘‘सुखहेतू’’ति वुच्चति.

५५६. लोकस्स अधिपति लोकाधिपति, सकललोकनायकेनाति अत्थो. अत्ताधीनानं पतिनोति अधिपती. छन्दं तु जेट्ठकं कत्वाति ‘‘छन्दवतो किं नाम न सिज्झती’’तिआदिकं पुरिमाभिसङ्खारूपनिस्सयं लभित्वा उप्पज्जमाने चित्तुप्पादे छन्दो जेट्ठकभूतो सम्पयुत्तधम्मे वसे वत्तमानो हुत्वा पवत्तति, सम्पयुत्तधम्मा च तस्स वसे पवत्तन्ति हीनादिभावेन तदनुवत्तनतोति आह ‘‘छन्दं तु जेट्ठकं कत्वा’’तिआदि. कत्वा धुरन्ति सहजातपुब्बङ्गमवसेन पुब्बङ्गमं कत्वा. छन्दाधिपति नाम सो वा चित्तुप्पादो छन्दाधिपति नाम ‘‘छन्दो अधिपति इमस्सा’’ति कत्वा. एसेवाति ‘‘चित्तं धुरं कत्वा…पे… कालस्मिं चित्ताधिपति नामा’’तिआदिना यथावुत्तोव नयो. सेसेसूति चित्तादीसु. एत्थ च ‘‘छन्दं…पे… कालस्मि’’न्तिआदिना कालस्स नियमितत्ता चत्तारोपेते एकक्खणे अधिपती न होन्तीति दट्ठब्बं. एवञ्च कत्वा पट्ठाने ‘‘छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.३) चतुन्नम्पि अधिपतीनं पच्चयभावो विसुं विसुंयेव उद्धटो. यदि हि ते एकक्खणेयेव अधिपतिपच्चया सियुं, तदा यथा हेतुपच्चयनिद्देसे ‘‘हेतू हेतुसम्पयुत्तकान’’न्तिआदिना अविसेसेन वुत्तं मूलट्ठेन उपकारकभावस्स विज्जमानेन द्विन्नं, तिण्णम्पि हेतूनं एकक्खणे पच्चयभावूपगमनतो, एवं एकक्खणेयेव बहूनं जेट्ठकभावे सति अधिपतिपच्चयनिद्देसेपि ‘‘अधिपती अधिपतिसम्पयुत्तकान’’न्तिआदिना वत्तब्बं सिया. यस्मा पन एवं अवत्वा ‘‘छन्दाधिपति छन्दसम्पयुत्तकान’’न्तिआदिना चत्तारोव विसेसेत्वा वुत्ता, तस्मा एकेकधम्मोयेव एकक्खणे अधिपतिपच्चयो होतीति दट्ठब्बं. जेट्ठट्ठेनाति पमुखभावेन.

सोभना मति, सोभनं वा मतं एतेसं अत्थीति सुमतिनो, सम्मादिट्ठिकाति अत्थो, तेसं मतिं विबोधेति पबोधेतीति सुमतिमतिविबोधनं. कुच्छिता मति, कुच्छितं वा मतं एतेसन्ति कुमतिनो, मिच्छादिट्ठिका, तेसं मतिभूता मतिभावेन परिकप्पितत्ताति कुमतिमति, मिच्छादिट्ठि, सायेव इन्धनसदिसताय इन्धनं तस्स पावकं अग्गि वियाति कुमति…पे… पावकं. अतिमधुरन्ति निपुणगम्भीरेन अत्थरसेन चेव सुविमलसखिलेन ब्यञ्जनरसेन च मधुरं. अवेदीति ओगाहेत्वा जानाति. यो योति थेरनवमज्झिमेसु यो कोचि. जिनवचनं सकलं अवेदीति तेपिटकस्सपि सकलजिनवचनस्स गहणसमत्थतापटिलाभेन तं अवगच्छति.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

पकिण्णकनिद्देसवण्णना निट्ठिता.