📜

९. नवमो परिच्छेदो

पुञ्ञविपाकपच्चयनिद्देसवण्णना

५६०-१. वट्टकथाय लोकुत्तरविपाकानं अलब्भनतो ‘‘लोकियानेवा’’ति वुत्तं. पुञ्ञापुञ्ञादिसङ्खाराति पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारोति तयो सङ्खारा. तत्थ पुनाति अत्तनो सन्तानं अपुञ्ञफलतो, दुक्खसंकिलेसतो च सोधेति, पुज्जं भवफलं निब्बत्तेतीति वा पुञ्ञं, अत्तनो फलस्स अभिसङ्खरणट्ठेन अभिसङ्खारो चाति पुञ्ञाभिसङ्खारो, पुञ्ञपटिपक्खतो अपुञ्ञं, वुत्तनयेन अभिसङ्खारो चाति अपुञ्ञाभिसङ्खारो. समाधिपच्चनीकानं अतिदूरताय न इञ्जति न कम्पतीति आनेञ्जं, तं अभिसङ्खरोतीति आनेञ्जाभिसङ्खारो. तत्थ दानसीलादिवसेन पवत्ता अट्ठ कामावचरकुसलचेतना, भावनावसेनेव पवत्ता रूपावचरकुसलचेतना चाति तेरस चेतना पुञ्ञाभिसङ्खारो नाम. पाणातिपातादिवसेन पवत्ता द्वादस अकुसलचेतना अपुञ्ञाभिसङ्खारो नाम. भावनावसेनेव पवत्ता चतस्सो अरूपावचरकुसलचेतना आनेञ्जाभिसङ्खारो नाम. भवादीसु यथा पच्चया, तथा येसञ्च विपाकानं पच्चया, तेपि विञ्ञातब्बाति सम्बन्धो. केचि पन ‘‘तेपीति सङ्खारानं गहण’’न्ति वदन्ति, तं न युत्तं, एवं सति ‘‘येस’’न्ति अनियमनिद्देसस्स नियमकवचनाभावतो.

५६२. कतमे पन ते भवादयोति आह ‘‘तयो भवा’’तिआदि. तत्थ कामरूपारूपवसेन तयो भवा. सञ्ञीभवअसञ्ञीभवनेवसञ्ञीनासञ्ञीभववसेन, पन एकवोकारभवचतुवोकारभवपञ्चवोकारभववसेन च तयो भवा एत्थेव समोधानं गच्छन्ति. चतस्सो योनियोति अण्डजजलाबुजसंसेदजओपपातिकवसेन चत्तारो सत्तनिकाया. तत्थ बीजकपाले निब्बत्तो सत्तनिकायो अण्डजयोनि नाम. मातुगब्भे जलाबुजे निब्बत्तसत्तनिकायो जलाबुजयोनि नाम. पदुमगब्भमानुसकगब्भमलादिसंसेदूपनिस्सयेन उप्पज्जनकसत्तनिकायो संसेदजयोनि नाम. कुतोचि अनुप्पज्जित्वा केवलं तत्थ तत्थ परिपुण्णङ्गपच्चङ्गो हुत्वा उप्पज्जनकसत्तनिकायो ओपपातिकयोनि नाम. गतिपञ्चकं हेट्ठा विभावितमेव . पटिसन्धिविञ्ञाणस्स वत्थुभूता च विञ्ञाणक्खन्धा छ विञ्ञाणट्ठितियो नाम. ता पन नानत्तकायादिवसेन सत्तविधाति आह ‘‘विञ्ञाणट्ठितियो सत्ता’’ति. वुत्तञ्हेतं –

‘‘सत्तिमा, भिक्खवे, विञ्ञाणट्ठितियो. कतमा सत्त? सन्ति, भिक्खवे, सत्ता नानत्तकाया नानत्तसञ्ञिनो. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका, अयं पठमा विञ्ञाणट्ठिति. सन्ति, भिक्खवे, सत्ता नानत्तकाया एकत्तसञ्ञिनो. सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता, अयं दुतिया विञ्ञाणट्ठिति. सन्ति, भिक्खवे, सत्ता एकत्तकाया नानत्तसञ्ञिनो. सेय्यथापि देवा आभस्सरा, अयं ततिया विञ्ञाणट्ठिति. सन्ति, भिक्खवे, सत्ता एकत्तकाया एकत्तसञ्ञिनो. सेय्यथापि देवा सुभकिण्हा, अयं चतुत्थी विञ्ञाणट्ठिति. सन्ति, भिक्खवे, सत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनूपगा, अयं पञ्चमी विञ्ञाणट्ठिति. सन्ति, भिक्खवे, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनूपगा, अयं छट्ठी विञ्ञाणट्ठिति. सन्ति, भिक्खवे, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनूपगा, अयं सत्तमी विञ्ञाणट्ठिती’’ति (दी. नि. ३.३३२; अ. नि. ७.४४).

एत्थ हि अपरिमाणचक्कवाळवासिनो मनुस्सा कामावचरदेवा पुनब्बसुमातुपियङ्करमातादयो विनिपातिकासुरा च कुसलविपाकपटिसन्धिका वेमानिकपेता चेति इमे दीघरस्सकिसथूलकाळओदातादिवण्णसण्ठानवसेन रूपकायस्स, अहेतुदुहेतुतिहेतुवसेन पटिसन्धिसञ्ञाय च नानाभावतो नानत्तकायनानत्तसञ्ञिनो नाम, अयं पठमा विञ्ञाणट्ठिति. पठमज्झानतलवासिनो पन तयो देवा उपरूपरिवासीनं वण्णादिकमपेक्खित्वा अत्तनो वण्णादीनं निहीनताय रूपकायस्स नानाभावतो, पठमज्झानविपाकविञ्ञाणवसेन समानसञ्ञिताय च नानत्तकायएकत्तसञ्ञिनो नाम, अयं दुतिया विञ्ञाणट्ठिति, चतुरापायवासिनोपि वण्णसण्ठानवसेन रूपकायस्स नानासभावत्ता, अकुसलविपाकसञ्ञावसेन सञ्ञाय एकसभावत्ता च दुतियविञ्ञाणट्ठितियंयेव समोधानं गच्छन्तीति वेदितब्बं. दुतियज्झानतलवासिनो तयो देवा वण्णसण्ठानादिवसेन समानत्ता रूपकायस्स विसेसाभावतो पञ्चकनये दुतियततियज्झानसञ्ञावसेन पटिसन्धिसञ्ञाय नानाभावतो एकत्तकायनानत्तसञ्ञिनो नाम, अयं ततिया विञ्ञाणट्ठिति. ततियज्झानतलवासिनो पन तयो देवा रूपकायवसेन समानत्ता, पञ्चकनये चतुत्थज्झानविपाकसञ्ञावसेन पटिसन्धिसञ्ञाय च एकत्ता एकत्तकायएकत्तसञ्ञिनो नाम, अयं चतुत्थी विञ्ञाणट्ठिति. वेहप्फलवासिनो चेव पञ्च सुद्धावासवासिनो च वण्णसण्ठानवसेन रूपकायस्स, पञ्चमज्झानविपाकसञ्ञावसेन पटिसन्धिसञ्ञाय च समानत्ता चतुत्थविञ्ञाणट्ठितिमेव भजन्ति. आकासानञ्चायतनादयो तिस्सो विञ्ञाणट्ठितियो पाळिवसेनेव पाकटा. असञ्ञसत्ता पन विञ्ञाणाभावेन नेवसञ्ञानासञ्ञायतनवासिनो च सञ्ञाय विय विञ्ञाणस्स सुखुमभावेनेव विञ्ञाणट्ठितीसु न गहिता, सत्तानं निवासताय पन ‘‘सत्तावासा’’ति वुच्चन्ति. एवञ्च कत्वा तेहि सत्त विञ्ञाणट्ठितियो समोधानेत्वा नव सत्तावासा वुत्ता.

५६३-४. इदानि एवं वुत्तेसु भवादीसु द्वत्तिंसविपाकानं तिण्णं अभिसङ्खारानं पच्चयभावं दस्सेतुं ‘‘कामे पुञ्ञाभिसङ्खारसञ्ञिता’’तिआदि आरद्धं. नवन्नं पाकचित्तानन्ति सहेतुकाहेतुकवसेन नवन्नं सुगतिपटिसन्धिविपाकचित्तानं. नानक्खणिक…पे… पच्चयेहि चाति कुसलाकुसलकम्मस्स अतीतस्सेव अत्तना जनेतब्बविपाकानं पच्चयभावतो नानक्खणिककम्मपच्चयेन, तेसमेव बलवकारणभावतो उपनिस्सयपच्चयेन च. वुत्तञ्हि तस्स उपनिस्सयत्तं ‘‘कुसलाकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३). सब्बत्थ उपनिस्सयभावो बलवकम्मवसेन योजेतब्बो. दुब्बलञ्हि कम्मं उपनिस्सयो न होतीति पट्ठानवण्णनायं दस्सितमेतं.

५६६-८. पञ्चन्नन्ति कुसलविपाकचक्खुसोतविञ्ञाणसम्पटिच्छनसन्तीरणद्वयवसेन पञ्चन्नं. दुग्गतियं कुसलविपाकपटिसन्धिया अभावतो आह ‘‘न होन्ति पटिसन्धिय’’न्ति. एवं पटिसन्धिपवत्तीनं असङ्करवसेन पच्चयविधिं दस्सेत्वा इदानि समोधानेत्वा दस्सेतुं ‘‘होन्ती’’तिआदि वुत्तं. सोळसन्नं पवत्ते, पटिसन्धियं नवन्नन्ति यथालाभवसेन योजेतब्बं.

५६९-७४. रूपे पुञ्ञाभिसङ्खाराति अभिञ्ञावज्जिता पञ्च रूपावचरपुञ्ञाभिसङ्खारा. कस्मा पन अभिञ्ञाय परिवज्जनन्ति? विपाकदानाभावतो, तञ्च खो पनस्सा विपाकस्स असम्भवतो , न पन विपाकुप्पादनसभावाभावतो. यदि हि अभिञ्ञाचेतना विपाकं उप्पादेय्य, अञ्ञभूमिककम्मस्स अञ्ञभूमिकविपाकुप्पादनायोगतो सभूमिकमेव उप्पादेय्य. तं पन किं नवत्तब्बारम्मणं वा उप्पादेय्य परित्तादिआरम्मणं वा? किञ्चेत्थ – यदि ताव नवत्तब्बारम्मणं उप्पादेति, तं न युत्तं रूपावचरविपाकानं एकन्तेन कम्मसमानारम्मणताय दस्सितत्ता, अभिञ्ञाचेतनाय च सयं परित्तादिआरम्मणत्ता. अथ परित्तादिआरम्मणं उप्पादेति, तम्पि न युज्जति रूपावचरविपाकानं एकन्तेनेव नवत्तब्बारम्मणभावतो. तथा हि वुत्तं चित्तुप्पादकण्डे –

‘‘रूपावचरतिकचतुक्कज्झाना कुसलतो च विपाकतो च किरियतो च चतुत्थस्स झानस्स विपाको आकासानञ्चायतनं आकिञ्चञ्ञायतनं. इमे धम्मा नवत्तब्बा ‘परित्तारम्मणा’तिपि ‘महग्गतारम्मणा’तिपि ‘अप्पमाणारम्मणा’तिपी’’ति (ध. स. १४२२).

अपिच समाधिविज्जासम्भारभूता अभिञ्ञा समाधिस्स आनिसंसमत्तं समाधिफलसदिसा. तस्स तस्स हि अधिट्ठानविकुब्बनदिब्बसद्दसवनादिकस्स यथिच्छितस्स किच्चस्स निप्फादनमत्तफला अभिञ्ञाचेतना. तेनाह ‘‘सो एवं समाहिते चित्ते’’तिआदि (पारा. १२-१३) तस्मा समाधिस्स फलसदिसा अभिञ्ञाचेतना न च फलं देति, दानसीलानिसंसभूतो तस्मिं भवे पच्चयलाभो विय नत्थि तस्स विपाकुप्पादनन्ति. केचि पन ‘‘समानभूमिकतो आसेवनलाभेन बलवन्तानि झानानि विपाकं उप्पादेन्ति समापत्तिभावतो, अभिञ्ञा पन सतिपि झानभावे तदभावतो तस्मिं तस्मिं आरम्मणे आगन्तुकायेवाति दुब्बला, तस्मा विपाकं न देती’’ति वदन्ति. एवञ्च कत्वा वुत्तं अनुरुद्धाचरियेन –

‘‘समानासेवने लद्धे, विज्जमाने महब्बले;

अलद्धा तादिसं हेतुं, अभिञ्ञा न विपच्चती’’ति. (नाम. परि. ४७४);

तयिदमकारणं, परित्तझानस्स अविसेसेन ब्रह्मपारिसज्जादीसु विपाकदानवचनतो. न हि परित्तं लद्धासेवनमेव तत्थ विपाकं देतीति अट्ठकथायं वुत्तं, तस्मा समानासेवने लद्धेयेव झानस्स विपाकदानं न सक्का वत्तुं. अपिच पुनप्पुनं परिकम्मवसेन अभिञ्ञायपि वसिभावसब्भावा तस्सापि च बलवभावो अत्थेवाति विपाकं उप्पादेय्य.

पञ्चन्नं पाकचित्तानन्ति पञ्चन्नं रूपावचरविपाकचित्तानं. मापुञ्ञसङ्खाराति अपुञ्ञाभिसङ्खारा. ‘‘इमे अपुञ्ञसङ्खारा’’ति वा पदच्छेदो. एकस्साति एकस्स अकुसलविपाकसन्तीरणस्स. छन्नन्ति सन्तीरणवज्जानं छन्नं अकुसलविपाकानं. पवत्ते पच्चया होन्ति अनिट्ठरूपादिआपाथागतेति अधिप्पायो. सुगतियं अकुसलविपाकपटिसन्धिया अभावतो आह ‘‘न होन्ति पटिसन्धिय’’न्ति. चतुन्नन्ति अकुसलविपाकचक्खुसोतविञ्ञाणसम्पटिच्छनसन्तीरणवसेन चतुन्नं. तानि पन एकन्ततो अनिट्ठारम्मणानि. रूपभवे च कथं अनिट्ठारम्मणसमायोगोति आह ‘‘सो चा’’तिआदि. सोति सो पच्चयभावो. ‘‘कामभवे’’ति इदं अनिट्ठरूपादीनं विसेसनं, न पन ‘‘उपलद्धिय’’न्ति इमस्स. तेनाह ‘‘अनिट्ठ…पे… न विज्जरे’’ति. केचि पन ‘‘उपलद्धियन्ति इमस्सेव विसेसनभावेन गहेत्वा ब्रह्मूनं कामभवं आगतक्खणे रूपादिउपलद्धिय’’न्ति वदन्ति. अनिट्ठ…पे… न विज्जरे एकन्तसुखवत्थुभूते तत्थ वोकिण्णसुखदुक्खकारणस्स अभावतो.

५७६. ‘‘एवं तावा’’तिआदि यथावुत्तस्सेवत्थस्स अप्पनं. यथा चाति -सद्देन ‘‘येसञ्चा’’ति सङ्गण्हाति. तथाति एत्थापि ‘‘ते’’ति सङ्गण्हितब्बं.

५७७-८१. यत्थ वित्थारप्पकासनं कतं, ततो भवतो पट्ठाय मुखमत्तप्पकासनं कातुकामो आह ‘‘तत्रिद’’न्तिआदि. तत्राति तेसु भवादीसु. इदन्ति निदस्सितब्बभावेन आसन्नपच्चक्खमाह. आदितो पन पट्ठायाति भवतो पट्ठाय. अविसेसेनाति कामावचररूपावचरवसेन विसेसाभावेन तेरस पुञ्ञाभिसङ्खारा. द्विभवेसूति कामरूपभवेसु. केसञ्चि मनुस्सानं, भुम्मदेवानञ्च अण्डजजलाबुजानम्पि सम्भवतो तदपेक्खाय ‘‘चतूसु…पे… योनिसू’’ति वुत्तं. नानत्त…पे… ठितीसुपीति अलुत्तसमासवसेन वुत्तं, नानत्तकायनानत्तसञ्ञादीसु चतूसु विञ्ञाणट्ठितीसूति अत्थो. वुत्तप्पकारस्मिन्ति नानत्तकायादिके, पुञ्ञाभिसङ्खारस्स भवादीसु एकवीसतिविपाकानं एकावत्थाय पच्चयो अहुत्वा दुग्गतिपरियापन्नेसु भवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु पटिसन्धिं अदत्वा पवत्तेयेव अट्ठन्नं विपाकानं पच्चयभावतो, कामावचरसुगतिपरियापन्नेसु पटिसन्धिं दत्वा पवत्ते सोळसन्नं विपाकानं पच्चयभावतो, रूपावचरभूमिपरियापन्नेसु पटिसन्धिं दत्वा पवत्ते दसन्नं विपाकानं पच्चयभावतो वुत्तं ‘‘यथारह’’न्ति.

५८२-३. कामे भवे, रूपे भवेति सम्बन्धो. तीसु गतीसूति देवमनुस्सवज्जेसु तीसु गतीसु. एकिस्साति नानत्तकायएकत्तसञ्ञीसङ्खाताय एकिस्सा विञ्ञाणट्ठितिया. एकस्मिन्ति नानत्तकायएकत्तसञ्ञीसङ्खातेयेव एकस्मिं सत्तावासे.

५८४-६. एकारूपभवेति एकस्मिं अरूपभवे. एकिस्सा योनियाति एकिस्सायेव ओपपातिकयोनिया. तीसु चित्तट्ठितीसूति आकासानञ्चायतनादीसु तीसु विञ्ञाणट्ठितीसु. सत्तावासे चतुब्बिधेति आकासानञ्चायतनादिकेयेव चतुब्बिधे सत्तावासे. विजानितब्बा…पे… पच्चयाति सङ्खारा यथा पच्चया येसञ्च पच्चया, तथा तेपि विञ्ञातब्बाति अत्थो.

५८७-९०. ननु च सङ्खारानं पटिसन्धिपवत्तीसुपि विपाकानं पच्चयभावो वुत्तो. तत्थ पटिसन्धियेव ताव न सक्का विञ्ञातुं. यदि हि पुरिमभवतो पटिसन्धिविञ्ञाणं इधागच्छतीति वुच्चेय्य, तं न युत्तं, रूपारूपधम्मानं केसग्गमत्तम्पि देसन्तरसङ्कमनाभावतो. अथ अतीतभवनिब्बत्तसङ्खारतो न निब्बत्तति, तम्पि न युज्जति अहेतुकदोसापत्तितोति इमिना अधिप्पायेन चोदेन्तो आह ‘‘न रूपारूपधम्मान’’न्तिआदि. आचरियो तस्साधिप्पायं सम्पटिच्छित्वा तं सञ्ञापेतुकामो आह ‘‘नत्थि चित्तस्सा’’तिआदि. ततो हेतुं विनाति तत्थ हेतुं विना, अतीतभवनिब्बत्तकम्मसङ्खारनिकन्तिआरम्मणं विनाति अत्थो . सुलद्धपच्चयन्ति अविज्जादिसहकारीकारणसहितस्स सङ्खारस्स वसेन सुट्ठु अवेकल्लतो पटिलद्धपच्चयं. रूपारूपमत्तन्ति बाहिरकपरिकप्पितस्स अधितिट्ठनकस्स सत्तजीवादिनो अभावतो रूपारूपधम्ममत्तं. तेनाह ‘‘न च सत्तो’’तिआदि. भवन्तर…पे… पवुच्चतीति वोहारमत्तेन भवन्तरमुपेतीति पवुच्चति. अत्थतो पन पच्चयसामग्गिया भवन्तरभावेन उप्पज्जनमत्तन्ति अधिप्पायो.

५९१. इदानि तं पटिसन्धिक्कमं पाकटाय मनुस्सपटिसन्धिया वसेन पकासेतुं समारभन्तो आह ‘‘तयिद’’न्तिआदि. सुदुब्बुधन्ति अतिदुब्बिजानियं. तेनाहु पोराणा –

‘‘सच्चं सत्तो पटिसन्धि, पच्चयाकारमेव च;

दुद्दसा चतुरो धम्मा, देसेतुञ्च सुदुक्करा’’ति.

५९२-३. आसन्नमरणस्साति परूपक्कमेन वा आयुक्खयादिवसेन वा समासन्नमरणस्स. सुस्समानेति अनुक्कमेन उपसुस्समाने. गब्भसेय्यकस्स आयतनानं अनुपुब्बुप्पत्ति विय निरोधोपि अनुपुब्बतो होतीति वुत्तं ‘‘नट्ठे चक्खुन्द्रियादिके’’ति. केचि पन ‘‘नानाकम्मसमुट्ठितेसु चक्खुन्द्रियादीसु नट्ठेसू’’ति वदन्ति. ‘‘हदय…पे… के’’ति इमिना सेसकाये कायिन्द्रियस्स निरुद्धभावो वुत्तोति एककम्मसमुट्ठितम्पि नस्सतेवाति अपरे. आनन्दाचरियो पन ‘‘यमके’’ यस्स चक्खायतनं निरुज्झति, तस्स मनायतनं निरुज्झतीति. आमन्ता. यस्स वा पन मनायतनं निरुज्झति, तस्स चक्खायतनं निरुज्झतीति. सचित्तकानं अचक्खुकानं चवन्तानं तेसं मनायतनं निरुज्झति, नो च तेसं चक्खायतनं निरुज्झति. सचक्खुकानं चवन्तानं तेसं मनायतनञ्च निरुज्झति, चक्खायतनञ्च निरुज्झती’तिआदिना (यम. १.आयतनयमक.१२०) चक्खायतनादीनं चुतिचित्तेन सह निरोधो वुत्तोति चक्खुन्द्रियादीनि चुतितो पुब्बे न नस्सन्ति. अतिमन्दभावूपगमनं पन सन्धाय अट्ठकथाय ‘निरुद्धेसु इन्द्रियेसू’ति वुत्तं, न अनवसेसनिरोधं सन्धाय. पञ्चद्वारिकजवनानन्तरम्पि चुति अट्ठकथायं दस्सिता’’ति वदति. हदयवत्थुमत्तस्मिन्ति हदयवत्थुपदेसमत्ते. न हि हदयवत्थुं निस्साय कायिन्द्रियं पवत्तति.

५९४-७. वत्थुसन्निस्सितन्ति सेसिन्द्रियानं निरुद्धत्ता विञ्ञाणस्स निस्सयभावूपगमनसामत्थियायोगेन मन्दभावतो वा हदयवत्थुमत्तसन्निस्सितं. चित्तन्ति तदा कम्मकम्मनिमित्तादीनि आरब्भ पवत्तजवनविञ्ञाणं. तं पन सुगतियं निब्बत्तमानस्स कुसलं होति, दुग्गतियं निब्बत्तमानस्स अकुसलं. तेनाह भगवा –

‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति अनुब्यञ्जनस्सादगधितं वा, तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’तिआदि (सं. नि. ४.२३५).

यदि एवं –

‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति, कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूप’’न्ति (पटि. म. १.२३२) –

निकन्तिक्खणे हेतुद्वयपच्चयापि सुगतिपटिसन्धिकस्स कथं दस्सिताति? नयिदं मरणासन्नजवनसम्पयुत्तहेतुयो सन्धाय वुत्तं, अथ खो कतकम्मस्स तं कम्मं आरब्भ अस्सादवसेन पवत्तजवनसम्पयुत्तहेतुयो सन्धाय. कतूपचितम्पि हि कम्मं तण्हाय अस्सादितं विपाकाभिनिप्फादने समत्थन्ति. केचि पन ‘‘कम्मकरणकाले अप्पहीनावत्थाय सन्ताने अनुसयितहेतुयो सन्धाय निकन्तिक्खणे द्वे हेतुयोति वुत्त’’न्ति वदन्ति, तं न युज्जति, तेसं सहजातपच्चयत्तायोगतो. पुब्बानुसेवितं पुञ्ञं वा अपुञ्ञमेव वा कम्मं, कम्मनिमित्तं वा आलम्बित्वा चित्तं पवत्ततीति सम्बन्धो. पुब्बानुसेवितन्ति पुब्बे आसेवितं. ‘‘कतत्ता उपचितत्ता’’ति हि वुत्तं. तण्हाय अनुसेवितभावं सन्धाय वा ‘‘पुब्बानुसेवित’’न्ति वुत्तं. ‘‘अनुपुब्बसेवित’’न्तिपि पाठं वदन्ति, पटिसन्धिवसेन पुब्बे आसेवितं, पुब्बे दिन्नपटिसन्धिकन्ति अत्थो. दिन्नपटिसन्धिकम्पि पन अपरजातीसु पवत्तिविपाकं न निब्बत्तेतीति नत्थि. पुञ्ञापुञ्ञग्गहणेन यथाकम्मं सुगतिदुग्गतिपटिसन्धीनं आरम्मणं दस्सेति. कम्मं कम्मनिमित्तं वाति वा-सद्देन गतिनिमित्तं सङ्गण्हाति. तत्थ कम्मं, गतिनिमित्तञ्च मनोद्वारेयेव आपाथमागच्छति, कम्मनिमित्तं पन पञ्चद्वारेपि. एवञ्च कत्वा पञ्चद्वारग्गहितेपि आरम्मणे पटिसन्धि होति. अपरे पन गतिनिमित्तम्पि छद्वारेसु लब्भतीति वण्णेन्ति. एवञ्च कत्वा वुत्तं सच्चसङ्खेपे

‘‘पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे’’ति. (स. स. १७३).

अट्ठकथायं पन ‘‘गतिनिमित्तं मनोद्वारे आपाथमागच्छती’’ति वुत्तत्ता, तदारम्मणाय च पञ्चद्वारिकपटिसन्धिया अदस्सितत्ता, मूलटीकादीसु च ‘‘कम्मबलेन उपट्ठापितं वण्णायतनं सुपिनं पस्सन्तस्स विय, दिब्बचक्खुकस्स विय च मनोद्वारे एव गोचरभावं गच्छती’’ति नियमेत्वा वुत्तत्ता तेसं वचनं न सम्पटिच्छन्ति आचरिया. कम्मनिमित्तञ्च पनेत्थ पच्चुप्पन्नं पञ्चद्वारे आपाथमागच्छन्तं चुतिकालासन्ने कतकम्मस्स आरम्मणसन्ताने उप्पन्नं तंसदिसन्ति दट्ठब्बं, इतरथा तदेव पटिसन्धिया आरम्मणुपट्ठापकं तदेव पटिसन्धिजनकं भवेय्य, न च पटिसन्धिया उपचारभूतानि विय, ‘‘एतस्मिं तया पवत्तितब्ब’’न्ति पटिसन्धिया आरम्मणं अनुप्पदेन्तानि विय च पवत्तानि चुतिआसन्नजवनानि पटिसन्धिजनकानि भवेय्युं. ‘‘कतत्ता उपचितत्ता’’ति हि वुत्तं. तदा च पटिसन्धिया एकवीथियं विय पवत्तमानानि कथं कतूपचितानि सियुं, अस्सादनभूताय तण्हाय अपरामट्ठानि कथं पटिसन्धिनिब्बत्तकानि, न च लोकियानि लोकुत्तरानि विय समानवीथिफलानि होन्तीति. तं विञ्ञाणन्ति तं जवनविञ्ञाणं. एकत्तनयेन पटिसन्धिविञ्ञाणञ्च सन्धाय वुत्तं. चुतिपटिसन्धितदासन्नविञ्ञाणानञ्हि सन्ततिवसेन विञ्ञाणन्ति उपनीतेकत्तं इध तं विञ्ञाणन्ति अधिप्पेतं.

अविज्जाय पटिच्छन्नादीनवेति अनुसयवसेन पवत्ताय भवतण्हाय, चित्तसम्पयुत्ताय वा अविज्जाय छादितदुक्खादीनवे. तथाभूते पन कम्मादिविसये पटिसन्धिविञ्ञाणस्स आरम्मणभावेन उप्पत्तिट्ठानभूते. तण्हाय अप्पहीनत्ता एव पुरिमुप्पन्नाय च सन्ततिया तथापरिणतत्ता पटिसन्धिट्ठानाभिमुखं विञ्ञाणं निन्नपोणपब्भारं हुत्वा पवत्ततीति आह ‘‘तण्हा नमेती’’ति. सहजा पन सङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजातचेतना, सब्बेपि वा फस्सादयो. खिपन्तीति खिपन्ता विय तस्मिं विसये पटिसन्धिवसेन विञ्ञाणपतिट्ठानस्स हेतुभावेन पवत्तन्ति. न्ति तं विञ्ञाणं. ‘‘सन्ततिवसा’’ति वदन्तो तदेव विञ्ञाणं सन्धावति संसरति, न अञ्ञन्ति इमञ्च मिच्छावादं पटिक्खिपति. सति हि नानत्तनये सन्ततिवसेन एकत्तनयो होतीति.

५९९. आरम्मणादीहि…पे… पवत्ततीति आरम्मणनिस्सयपच्चयादीहि पवत्तति. कथं ? आसन्नमरणस्स हि कम्मबलेन मनोद्वारे उपट्ठापितं अविज्जाय पटिच्छन्नादीनवं कम्मादिविसयं आरब्भ मनोद्वारावज्जनं उप्पज्जति, ततो मरणासन्नवीथिया वत्थुदुब्बलभावेन मन्दप्पवत्तिया चत्तारि, पञ्च वा जवनानि पवत्तन्ति, तदनन्तरं तदारम्मणे सति, असति वा भवङ्गविसयमालम्बित्वा चुतिचित्तं उप्पज्जति. भवङ्गानन्तरम्पि चुति होतीति वदन्ति. चुतिचित्ते पन निरुद्धे तदेव आपाथगतं कम्मकम्मनिमित्तादिं आरब्भ अनुपच्छिन्नकिलेसबलवनिमित्तं सहजातसङ्खारेहि कम्मादिआरम्मणे खिपियमानं ओरिमतीररुक्खविनिबन्धं रज्जुं आलम्बित्वा मातिकातिक्कामको विय पुरिमञ्च निस्सयं जहति, अपरञ्च कम्मसमुट्ठितं निस्सयं अस्सादयमानं वा अनस्सादयमानं वा आरम्मणादीहि पच्चयेहि पवत्तति. एत्थ च ओरिमतीरं विय पुरिमभवो दट्ठब्बो, तत्थ ठितरुक्खो विय पुरिमभवे पवत्तमानक्खन्धा, रज्जु विय कम्मादिआरम्मणं. केचि पन ‘‘रज्जु विय हदयवत्थू’’ति वदन्ति, ‘‘रज्जु विय तण्हा’’तिपि अपरे. पुरिसो विय विञ्ञाणं, तस्स रज्जुग्गहणं विय तण्हाय आरम्मणाभिमुखनमनं, पयोगो विय खिपनकसङ्खारा, मातिका विय चुतिचित्तं, परतीरं विय परलोको.

६००. यथा पुरिसो परतीरे पतिट्ठहमानो परतीररुक्खविनिबन्धं किञ्चि अस्सादयमानो वा अनस्सादयमानो वा केवलं पथवियं सकबलप्पयोगेहेव पतिट्ठाति , एवमिदम्पि भवन्तरत्तभावविनिबन्धहदयवत्थुसङ्खातं निस्सयं पञ्चवोकारभवे अस्सादयमानं वा चतुवोकारभवे अनस्सादयमानं वा केवलं आरम्मणनिस्सयसम्पयुत्तधम्मेहेव पवत्ततीति तं विञ्ञाणं नापि इधागतं इमस्मिंयेव भवे निब्बत्तत्ता. कम्मादिन्ति अतीतभवनिब्बत्तकम्मादिं. आदि-सद्देन खिपनकसङ्खारानं, नमनवसेन पवत्ततण्हाय, कम्मादिविसयाय आदीनवपटिच्छादिकाय च अविज्जाय, दळ्हग्गाहादिकरानं उपादानादीनञ्च गहणं दट्ठब्बं. तत्थ कम्मं नाम उपपज्जवेदनीयभूतं, अपरापरियवेदनीयभूतं वा पटिसन्धिनिब्बत्तककम्मं. खिपनकसङ्खारा नाम चुतिआसन्नजवनसहजातसङ्खारा, पटिसन्धिजनककम्मसहगतसङ्खारा वा, ततो पुरिमजवनसहगतसङ्खाराति वा केचि. नमनवसेन पवत्ततण्हा नाम अनुसयावत्थाय पवत्ततण्हा. एस नयो आदीनवपटिच्छादकअविज्जायपि. कम्मादिविसया पुब्बे वुत्तायेव. दळ्हग्गाहकरउपादाना नाम मण्डूकं पन्नगो विय उपपत्तिभवस्स दळ्हग्गहणवसेन पवत्ता कामुपादानादयो.

६०१-५. सद्दपटिघोसादीनं सतिपि पच्चयपच्चयुप्पन्नभावे सन्तानबन्धो न पाकटोति तेसं एकत्तनानत्तभावं अनामसित्वा अनागतमतीतहेतुसमुप्पादमेव दस्सेन्तो ‘‘एत्थ चा’’तिआदिमाह. एत्थाति इमस्मिं चुतिपटिसन्धाधिकारे. पटिघोसदीपमुद्दादीति आदि-सद्देन आदासतलगतमुखनिमित्तादीनं गहणं. अञ्ञत्थ अगन्त्वाति सद्दादिपच्चयदेसं अनुपगन्त्वा. इदं वुत्तं होति – यथा सद्दादीनं उप्पत्तिपदेसं अनुपगन्त्वा पटिघोसो सद्दहेतुको, पदीपो पदीपन्तरादिहेतुको, मुद्दा लञ्छनहेतुको, मुखनिमित्तादिकं आदासादिअभिमुखादिहेतुकं होति ततो पुब्बे अभावा, एवमिदम्पि पटिसन्धिविञ्ञाणं न हेतुदेसं गन्त्वा तंहेतुकं होति ततो पुब्बे अभावा, तस्मा न इदं हेतुदेसतो पुरिमभवतो इधागतं पटिघोसादयो विय सद्दादिदेसतो, नापि ततो हेतुं विना उप्पन्नं सद्दादीहि विना पटिघोसादयो वियाति. अथ वा अञ्ञत्र अगन्त्वाति पुब्बे पच्चयपदेसे सन्निहिता हुत्वा ततो अञ्ञत्र गन्त्वा तप्पच्चया न होन्ति उप्पत्तितो पुब्बे अभावा, नापि सद्दादिपच्चया न होन्ति, एवं इदम्पीति वुत्तनयेन योजेतब्बं. सन्तानबन्धतो नत्थीति सन्तानप्पबन्धतो नत्थि एकता सन्तानेकत्तेपि अञ्ञस्सेव विञ्ञाणस्स पातुभवनतो, नापि नानता अपुब्बानं अपुब्बानं उप्पादेपि पठमुप्पन्नं धम्मं विना पच्छिमस्स अनुप्पज्जनतो, पदीपस्स विय नानता न सिया. खणिकापि हि पदीपजाला सन्तानेकत्तं उपादाय सा एवाति वुच्चति, अत्तकिच्चञ्च साधेति. ‘‘सति सन्तानबन्धे’’तिआदिना सन्तानबन्धे एकन्तं एकत्ताय च नानत्ताय च अग्गहेतब्बतं, गहणे च दोसं दस्सेति. इदं वुत्तं होति – सन्तानबन्धे सति यदि एकन्तेन एकता सिया, खीरदधीनम्पि अनञ्ञभावतो, अत्ततोयेव च सयं अनुप्पज्जनतो खीरतो दधिसम्भूतं न भवेय्य. अथापि सन्तानबन्धे सति एकन्तं नानता भवेय्य, खीरदधीनम्पि नानत्ता, अञ्ञस्स च सामिभावमत्तेन अपरस्स सामिभावायोगतो खीरसामि नरो दधिसामि न भवेय्य, न च पनेवं लोके दिस्सतीति.

६०६. तस्माति यस्मा एवं लोकवोहारपरिच्छेदो होति, तस्मा एकन्तं एकता, नानतापि वा न चेव उपगन्तब्बा. एकत्ते पन अधिप्पेते धम्मतो अग्गहेत्वा सन्तानतोव गहेतब्बं, नानत्ते अधिप्पेते सन्तानवसेन अग्गहेत्वा धम्मतोव गहेतब्बन्ति अधिप्पायो. तेनाहु पोराणा –

‘‘दिट्ठसन्तानबन्धस्मिं , एकञ्ञत्तविचारणे;

सभागुप्पत्तियेकत्त-मञ्ञत्तं खणभेदतो’’ति.

एत्थ च एकन्तं एकतापटिसेधेन ‘‘सयंकतं सुखदुक्ख’’न्ति इमं दिट्ठिं निवारेति, एकन्तं नानतापटिसेधेन ‘‘परंकतं सुखदुक्ख’’न्ति.

६०७-९. ननु न सुन्दरं, ननु सियाति वा सम्बन्धो. असङ्कन्तिपातुभावेति सङ्कन्तिपातुभावरहिते, असङ्कन्तिवसेन वा पातुभावे, असङ्कमित्वाव पातुभावेति अत्थो. खन्धाभिसम्भवाति अभिसम्भूतक्खन्धा, अथ वा अभिसम्भवति कम्मं एतेसूति अभिसम्भवा, खन्धा, एवं अभिसम्भवा कम्माधिट्ठानभूता खन्धाति अत्थो. इध निरुद्धत्ताति फलाधिट्ठानभूतं परलोकं अगन्त्वा इधेव निरुद्धत्ता. परत्थागमतोति परलोकं अगमनतो. तस्साति कम्मस्स. अञ्ञस्साति येन तं कम्मं कतं, ततो अञ्ञस्स. अञ्ञतोति यं तं कम्मं निब्बत्तं, ततो अञ्ञतो. एतं विधानन्ति इधलोकतो परलोकं गन्त्वा नत्थि, तत्थ ‘‘अञ्ञेव खन्धा निब्बत्तन्ती’’ति इदं सब्बं यथावुत्तविधानं.

६११-४. ‘‘सन्ताने…पे… साधको’’ति सङ्खेपतो वुत्तमत्थं पकासेतुं ‘‘एकस्मिं पना’’तिआदि वुत्तं. एकस्मिं सन्तानेति यस्मिं धम्मपुञ्जे कम्मं निब्बत्तं, तस्सेव सन्तानेति अत्थो. अञ्ञस्सातिपि वा…पे… होति. तत्थ एकन्तं एकत्तनानत्तानं पटिसिद्धत्ताति अधिप्पायो. एतस्सत्थस्साति हेतुफलानं अत्थतो अञ्ञत्तेपि तेनेव हेतुफलभावेन सम्बन्धत्ता तं फलं अञ्ञस्स, अञ्ञतोति वा न वत्तब्बन्ति एतस्स अत्थस्स. बीजानन्ति अम्बमातुलुङ्गबीजानं. अभिसङ्खारोति मधुआदिपरिभावनं. मधुआदिनाति मधुचतुमधुरअलत्तकरसादिना. तस्साति तस्स परिभावितबीजस्स. पठमं लद्धपच्चयोति मधुरभावूपगमनतो पठममेव लद्धपच्चयो. कालन्तरेति फलकाले. एवं ञेय्यमिदम्पि चाति यथा एतं, एवं इदम्पि ञातब्बं. इदं वुत्तं होति – यथा हि अम्बबीजादीसु मधुना, चतुमधुरेन वा योजेत्वा रोपितेसु फलरसो मधुरो होति, मातुलुङ्गबीजे च अलत्तकरसेन रजित्वा रोपिते अम्बिलभण्डो रत्तो होति, न च तं बीजं अभिसङ्खरणं वा फलट्ठानं पापुणाति, एवं सन्तेपि कालन्तरे फलविसेसो न अञ्ञबीजसन्ताने होति, न च अञ्ञस्मिं बीजे अभिसङ्खारपच्चयतो होति, एवमेव ये इध लोके निब्बत्तक्खन्धा, तेसु निप्फन्नं कम्मं वा परलोकं न गच्छन्ति. एवम्पि कालन्तरे विपाकक्खन्धा अञ्ञस्मिं सन्ताने न निब्बत्तन्ति, न च अञ्ञकम्मपच्चयतो होन्तीति.

एत्थ हि अभिसङ्खतं बीजं विय कम्मं वा सत्तो, अभिसङ्खारो विय कम्मं, बीजस्स अङ्कुरादिप्पबन्धो विय सत्तस्स पटिसन्धिविञ्ञाणादिप्पबन्धो. तत्थुप्पन्नस्स मधुररसस्स अम्बिलभण्डे रत्तस्स च तस्सेव बीजस्स ततो एव च अभिसङ्खारतो भावो विय कम्मकारकस्सेव सत्तस्स ततो एव च अभिसङ्खरणतो भावो वेदितब्बो.

६१५. बालकाले…पे… फलदायिनाति बालसरीरे कतं विज्जापरियापुणनं, सिप्पसिक्खनं, ओसधूपयोगो च न वुड्ढसरीरं गच्छति, अथ च तन्निमित्तं विज्जापाटवं, सिप्पजाननं, अनामयतादि च वुड्ढसरीरे होन्ति, न च तानि अञ्ञस्स होन्ति तंसन्ततिपरियापन्ने एव सदिसे उप्पज्जनतो. न च यथा पयुत्तेन विज्जापरियापुणनादिना विना तानि अञ्ञतो होन्ति तदभावे अभावतो, एवं इधापि सन्ताने यं फलं, एतं नाञ्ञस्स, न च अञ्ञतोति योजेतब्बं. एतेन च सङ्खाराभावे फलाभावमेव दस्सेति, न अञ्ञपच्चयनिवारणं करोति.

६१६-८. एवं सन्तेपीति असङ्कन्तिपातुभावे. तत्थ च यथावुत्तदोसपरिहरणे सति सिद्धेपीति अत्थो. विज्जमानन्ति पदीपस्स वट्टिकास्नेहो विय विज्जमानं अनिरुद्धन्ति अत्थो. अविज्जमानन्ति वट्टदुक्खाभावस्स अरहतो चुतिचित्तं विय अविज्जमानं निरुद्धन्ति अत्थो. तप्पवत्तिक्खणेति कम्मस्स पवत्तमानक्खणेयेव. तेनाह ‘‘सद्धिमेव च हेतुना’’ति. अविज्जमानन्ति पवत्तिक्खणतो पुब्बे विज्जमानतं असम्पत्तं. निरुद्धन्ति खणत्तयं पत्वा निरुद्धं. तेनाह –

‘‘पवत्तिक्खणतो पुब्बे, पच्छा निच्चफलं सिया’’ति.

पुब्बेति कम्मायूहनतो पुब्बे. अविज्जमानतासामञ्ञेन हेतं वुत्तं. पच्छाति विपाकप्पवत्तितो पच्छा च.

६१९-२०. कटत्तापच्चयोति कटत्ता एव पच्चयो, न विज्जमानताय अविज्जमानताय वाति अत्थो. तेनाह ‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती’’तिआदि (ध. स. ४३१). यदि एवं अरहता कतकम्मम्पि कटत्तापच्चयो सियाति? नयिदमेवं. यथा हि अच्छिन्नमूलस्मिं रुक्खे पुप्फितं बीजसमत्थम्पि कुसुमं मूले छिन्नमत्ते फलदायकं न होति, एवं अरहतोपि किलेसमूलस्स अब्बोच्छिन्नकाले सन्ताने पवत्तम्पि कम्मं किलेसमूलच्छिन्नमत्तेयेव फलदाने असमत्थभावं आपन्नन्ति. तेनाहु पोराणा –

‘‘बालजनज्झारुळ्हो ,

जातिरथो कम्मकिलेसचक्कोयं;

किलेसचक्कविधमनो,

न याति कम्मेकचक्केपी’’ति.

कटत्ता चे पच्चयो, निच्चफलदायको विबन्धोति आह ‘‘पाटिभोगादिक’’न्तिआदि. पाटिभोगादिकन्ति मूलभावूपगमनादिकं. आदि-ग्गहणेन ‘‘पच्छा मूलं दस्सामी’’ति भण्डग्गहणं, इणग्गहणञ्च सङ्गण्हाति. अयं पनेत्थ अधिप्पायो – पाटिभोगकिरियादीनं विज्जमानता, अविज्जमानता वा निय्यातने, पटिभण्डदाने, इणदाने च पच्चयो न होति, अथ खो करणमत्तं, न च तं निय्यातनादीनं निच्चमेव पच्चयो होति निय्यातनादिम्हि कते पच्चयत्ताभावतो, एवमेव विपाकुप्पादनेपि कम्मस्स विज्जमानता, अविज्जमानता वा पच्चयो न होति, अथ खो करणमत्तमेव, करणमत्ते च सति विपक्कविपाकानं पच्चयो न होतीति.

६२१. परमस्स उत्तमस्स अत्थस्स पकासनतो परमत्थप्पकासनो. पीतिबुद्धिविवड्ढनोति पीतिया, ञाणस्स च, पीतिसहगतस्स वा ञाणस्स विवड्ढनो.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

पुञ्ञविपाकपच्चयनिद्देसवण्णना निट्ठिता.