📜
१०. दसमो परिच्छेदो
रूपविभागवण्णना
६२२. आदिम्हीति ¶ ¶ उद्देसगाथायं. इदानीति चित्तचेतसिकविभावनानन्तरं. विभावनन्ति निद्देसपटिनिद्देसवसेन सरूपतो पकासनं.
६२३. रुप्पतीति सीतुण्हादीहि विकारमापज्जति, आपादीयतीति वा अत्थो. विकारापत्ति च सीतादिविरोधिपच्चयसन्निधाने विसदिसुप्पत्तियेव. न हि यथासकं पच्चयेहि उप्पज्जित्वा ठितधम्मानं अञ्ञेन केनचि विकारापादनं सक्का कातुं, तस्मा पुरिमुप्पन्नरूपसन्तति विय अहुत्वा पच्छा उप्पज्जमानानं विसभागपच्चयसमवायेन विसदिसुप्पत्तियेव इध ‘‘रुप्पन’’न्ति दट्ठब्बं. एवञ्च कत्वा सङ्घियानं विपरिणामवादो पच्चक्खतो होति. ननु च अरूपधम्मानम्पि विरोधिपच्चयसमवाये विसदिसुप्पत्ति लब्भतीति? सच्चं लब्भति, न पन विभूततरा. विभूततरा हेत्थ विसदिसुप्पत्ति अधिप्पेता उक्कट्ठगतिवसेन यथा ‘‘अभिरूपस्स कञ्ञा दातब्बा’’ति (सं. नि. ३.७८).
कुतो एतं विञ्ञायतीति चे? सीतादिग्गहणतो. तथा हि वुत्तं –
‘‘किञ्च, भिक्खवे, रूपं वदेथ, रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति, रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चती’’ति (सं. नि. ३.७९).
एत्थ हि सीतादिग्गहणं सीतादिना फुट्ठस्स रुप्पनं विभूततरं, तस्मा तदेवेत्थ गहितन्ति ञापनत्थं. इतरथा रुप्पतीति सामञ्ञवचनेनेव सिद्धे सीतादिग्गहणं निरत्थकं सियाति.
यदि ¶ ¶ एवं, कथं ब्रह्मलोके रूपसमञ्ञा? न हि तत्थ उपघातको सीतादिफस्सविसेसो लब्भतीति? सच्चं, तत्थापि तंसभावानतिवत्तनतो. अरुप्पनस्सापि हि रुप्पनसभावानतिवत्तनतो रूपसमञ्ञा होति. यथा अदुद्धम्पि खीरं तंसभावानतिवत्तनतो ‘‘दुद्ध’’न्ति वुच्चतीति. अथ वा किञ्चापि तत्थ उपघातको सीतादिफस्सविसेसो नत्थि, अनुग्गाहको पन अत्थि. तथा हि ब्रह्मानं उतुजरूपं अत्थि, तस्मा अत्थेव तत्थ रुप्पनन्ति न कोचि तत्थ रूपसमञ्ञाय विबन्धोति.
रूपयतीति वाति सयं विज्जमानमेव अत्तनो सन्तानं विकारमापादयतीति अत्थो. इति पुरिमविग्गहेन विकारुप्पत्ति ‘‘रुप्पन’’न्ति दीपितं. इमिना पन विरोधिपच्चयसन्निपाते विज्जमानस्सेव यो अत्तनो सन्ताने विसदिसुप्पत्तिहेतुभावो, तं रुप्पनन्ति दीपितं होति. इमस्मिं पक्खे अरूपस्स रूपसमञ्ञापसङ्गो एव नत्थि. निरुद्धमेव हि तं अनन्तरादिपच्चयेहि अरूपं उप्पादेति, न विज्जमानन्ति. घट्टने विकारापत्तियं रूप-सद्दस्स रुळ्ही, तस्मा अरूपधम्मानं घट्टनाभावतो न तेसु रूपसमञ्ञाति केचि. पटिघातो रुप्पनन्ति अपरे, तेसं मतेन किञ्चापि सप्पटिघरूपानमेव रूपसमञ्ञापसङ्गो, अथ खो अवयववोहारेन समुदायोपि वोहरीयतीति सब्बमेव रूपं रूपसमञ्ञं लभति. केचि पनेत्थ ‘‘रूपयतीति वण्णायतनवसेन वुत्त’’न्ति वदन्ति. तञ्हि वण्णविकारं आपज्जमानं रूपयति, हदयङ्गतभावं पकासेतीति. तयिदं उपरि वण्णायतननिद्देसे विसुंयेव वुच्चतीति न तस्स इध संवण्णने पयोजनं अत्थि. सुरूपोति द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभाकेतुमालादीहि अलङ्कतत्ता सोभनरूपकायो, सभावत्थो वा रूप-सद्दो ‘‘यं लोके ¶ पियरूपं सातरूप’’न्तिआदीसु (पटि. म. १.११४) विय, तस्मा सुरूपोति सोभनसभावो, तेन दसबलचतुवेसारज्जादिअसाधारणगुणविसेससमायोगदीपनतो सत्थु धम्मकायसम्पत्तियापि सोभनता दस्सिता होति.
६२४. भूतोपादायभेदतोति एत्थ तदधीनवुत्तिताय भवति एत्थ उपादारूपन्ति भूतं. अथ वा महाभूतायेव इध पुरिमपदलोपवसेन भूत-सद्देन वुत्ता. तेनाह ‘‘चतुब्बिधा महाभूता’’ति. भूतानि उपादियतेव, न पन सयं तेहि अञ्ञेहि वा उपादियतीति उपादायं. एवञ्च कत्वा चतुन्नं महाभूतानं अञ्ञमञ्ञं निस्साय पवत्तमानानम्पि उपादायरूपतापसङ्गो नत्थि. न हि ते केवलं अञ्ञमञ्ञं उपादियन्तेव, अथ खो सयं उपादायरूपेहि ¶ उपादियन्ति, तस्मा उपादाय-सद्दग्गहणसामत्थियतो न महाभूतानं उपादायरूपतापसङ्गोति. अथ वा ‘‘चतुन्नं महाभूतानं उपादायरूप’’न्ति (ध. स. ५८४) वचनतो चतुमहाभूतसन्निस्सितताव उपादायरूपलक्खणं, न भूतत्तयादिसन्निस्सिततापीति न तेसं उपादायरूपताति. भूतञ्च उपादायञ्च भूतोपादायं, तेसं वसेन भेदतोति भूतोपादायभेदतो. भूतसद्दस्स उभयलिङ्गत्ता आह ‘‘महाभूता’’ति. उपादाति उपादायरूपानि ‘‘पटिसङ्खा योनिसो’’तिआदीसु विय एत्थ य-कारलोपो दट्ठब्बो.
६२५. कतमे पन चत्तारो महाभूता, कथञ्च ते महाभूतसञ्ञिता, कानि च उपादायरूपानि, कथञ्च तानि ‘‘उपादायरूपानी’’ति वुच्चन्तीति इदं चोदनं हदये कत्वा कमेन सोधेन्तो आह ‘‘पथवीधातू’’तिआदि. चत्तारोमेति ¶ चत्तारो इमे. महा च सो भूतो चाति महाभूतो, तेन महाभूतेन सदेवके लोके महन्तभावेन पातुभूतेन सम्मासम्बुद्धेनाति अत्थो. अथ वा –
‘‘कालो घसति भूतानि,
सब्बानेव सहत्तना;
यो च कालघसो भूतो,
स भूतपचनिं पची’’ति. (जा. १.२.१९०) –
आदीसु विय भूत-सद्दस्स सत्तेसु, खीणासवेसु च पवत्तनतो महाभूतेनाति महता सत्तेन, महाखीणासवेनाति वा अत्थो. खीणासवोपि हि परिक्खीणपटिसन्धिकत्ता भूतोयेव न भवति, न च भविस्सतीति भूतोति वुच्चति.
६२६. महन्ता पातुभूताति उपादिन्नकसन्तानेपि अनुपादिन्नकसन्तानेपि ससम्भारधातुवसेन महन्ता हुत्वा भूता जाता निब्बत्ताति अत्थो. तेसं अनुपादिन्नकसन्ताने –
‘‘दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा’’ति. (ध. स. अट्ठ. ५८४) –
आदिना ¶ नयेन महन्तपातुभूतता वुत्ता. उपादिन्नकसन्तानेपि अनेकयोजनसतिकमच्छकच्छपतिगावुतप्पमाणदेवदानवादिसरीरवसेन दट्ठब्बा. वुत्तम्पि हेतं ‘‘सन्ति, भिक्खवे, महासमुद्दे योजनसतिकापि अत्तभावा’’तिआदि (अ. नि. ८.२०; चूळव. ३८५; उदा. ४५).
महाभूतसमाति ¶ अनेकब्भुतविसेसदस्सनेन, अनेकभूतदस्सनेन च महन्ता भूता, महन्तानि अब्भुतानि वा एतेसूति महाभूता, मायाकारा, यक्खादयो वा जातिवसेनेव महन्ता भूताति महाभूता, तेहि एते समाति महाभूतसमा. एते हि यथा मायाकारा अमणिं एव उदकं मणिं कत्वा दस्सेन्ति, असुवण्णंयेव लेड्डुआदिकं सुवण्णं कत्वा दस्सेन्ति, यथा च सयं नेव यक्खा न पक्खिनो समाना यक्खादिभावम्पि दस्सेन्ति, एवमेवं सयं अनीलानेव हुत्वा नीलं उपादायरूपं दस्सेन्ति, सयं अपीतायेव…पे… सयं अनोदातायेव हुत्वा ओदातं उपादायरूपं दस्सेन्तीति मायाकारमहाभूतसामञ्ञतो महाभूता.
यथा च यक्खा महाभूता यं गण्हन्ति, नेवस्स अन्तोसरीरे ठानं उपलब्भति, न सरीरतो बहि, न च तस्स अङ्गमङ्गं निस्साय न तिट्ठन्ति. यदि हि सरीरस्स अन्तो ठिता, सकलसरीरे ब्यापनं न सिया. अथ बहि ठिता, यक्खग्गहितकेन कतकुसलाकुसलं यक्खस्स न सिया. यदि चस्स अङ्गमङ्गं निस्साय न ठिता, यक्खग्गहितके पहटे यक्खस्स दुक्खवेदनुप्पत्ति न सिया, न च सरीरे राजिउट्ठानं भवेय्य. यस्मा पनेतं सब्बं अत्थि, तस्मा ते अनिद्दिसितब्बट्ठाना, एवमेतेपि न अञ्ञमञ्ञस्स अन्तो न बहि ठिता उपलब्भन्ति, न च अञ्ञमञ्ञं निस्साय न तिट्ठन्ति. यदि हि ते अञ्ञमञ्ञस्स अन्तो ठिता, न सकसककिच्चकरा सियुं अञ्ञमञ्ञं अनुपवेसनतो. अथ अञ्ञमञ्ञतो बहि ठिता, विनिब्भुत्ता सियुं, तथा च सति अविनिब्भुत्तवादो परिहायेय्य, तस्मा अनिद्दिसितब्बट्ठानाति. यक्खमहाभूतसमानताय महाभूतसमा. अनिद्दिसितब्बट्ठानापि चेते पतिट्ठानादिना यथासककिच्चविसेसेन सेसानं तिण्णं उपकारका होन्ता सहजातादिना ¶ पच्चयेन पच्चयो हुत्वा अञ्ञमञ्ञं निस्सायेव तिट्ठन्ति.
वञ्चकत्ता अभूतेनाति यक्खिनीआदयो विय अभूतेन अतच्छेन मनापवण्णसण्ठानादिना सत्तानं वञ्चकत्ता महन्तानि अभूतानि एतेसूति महाभूताति सम्मता ¶ . यथा हि यक्खिनीआदयो मनापेहि काळसामादिवण्णेहि, पुथुलपीवरकिसादिसण्ठानेहि, हत्थभमुआदिविक्खेपेहि च अत्तनो भयानकभावं पटिच्छादेत्वा सत्ते वञ्चेन्ति, अत्तनो वसं नेन्ति, एवमेतेपि इत्थिपुरिसादीसु मनापेन छविवण्णेन, मनापेन अङ्गपच्चङ्गसण्ठानेन, मनापेन च हत्थपादअङ्गुलिभमुकविक्खेपेन अत्तनो कक्खळत्तादिसरीरलक्खणं पटिच्छादेत्वा बालजनं वञ्चेन्ति, अत्तनो सभावं दट्ठुं न देन्ता तं अत्तनो वसं नेन्ति.
६२७-३०. चक्खुसोतन्तिआदीसु रूपमेव रूपता. हदयञ्च तं वत्थु च मनोधातुमनोविञ्ञाणधातूनन्ति हदयवत्थु, हदयस्स वा विञ्ञाणस्स वत्थूति हदयवत्थु, पुरिमपदलोपेन पन ‘‘वत्थु’’न्ति वुत्तं. कबळीकारो आहारोयेव आहारता. किञ्चापि धम्मसङ्गणियं रूपनिद्देसे कबळीकारो आहारो ओसाने उद्दिट्ठो, इध पन निप्फन्नरूपानं एकट्ठाने दस्सनत्थं हदयवत्थुअनन्तरं उद्दिट्ठोति. लहुता आदि यासं मुदुताकम्मञ्ञतानन्ति लहुतादयो, तासं तयं लहुतादित्तयं, तत्थ लहुभावो लहुता, तथा मुदुतापि. कम्मनि साधु कम्मञ्ञं, तस्स भावो कम्मञ्ञता. लहुतादीनं सयं अनिप्फन्नत्ता निप्फन्नरूपविकारभावं दस्सेतुं ‘‘रूपस्सा’’ति विसेसनं कतं. चतुवीसतीति गणनपरिच्छेदो, बलवरूपादीनं निसेधनत्थो. तत्थ यं वत्तब्बं, तं परतो आवि भविस्सति ¶ . निस्सायाति निस्साय एव, न पन निस्सयवसेनपि. चतूहि उपादानेहि निमुत्तताय निक्खन्तं उपादानतो मानसं एतस्साति निरुपादानमानसो.
६३१-२. पत्थटत्ताति पुथुत्ता, तेन पुथुभावतो पुथवी, पुथवी एव पथवीति निरुत्तिनयेन सद्दसिद्धि दीपिता होति. अयं पन सम्भारपथविया वसेन युज्जति. सा हि पुथुभूता पत्थटाति. लक्खणपथविया वसेन पन पथनट्ठेन पथवी, सहजरूपानं पतिट्ठाभावेन पक्खायति उपट्ठातीति अत्थो. पुरिमोपि वा अत्थो लक्खणपथविया वसेन लब्भति. वायनतोति समुदीरणतो, देसन्तरुप्पत्तिहेतुभावेन भूतसङ्घाटस्स पापनतोति अत्थो. तेजेति परिपाचेति, निसेति वा, तिक्खभावेन सेसभूतत्तयं उस्मापेतीति अत्थो. गाथाबन्धवसेन चेत्थ इति-सद्दलोपतो ‘‘तेजेति’’च्चेव वुत्तं. एवं ‘‘आपेती’’ति एत्थापि. तस्मा तेजेतीति तेजो, आपेतीति आपोति वुत्तं होति. आपेति पालनाति अनुपालेतब्बरूपपरियोसानं आपेति पत्थरति. तथा हेतं ‘‘आबन्धनकिच्च’’न्ति वुच्चति. आपीयतीति आपो. सोसीयति पिवीयतीति ¶ अत्थोति केचि. अयं पनत्थो ससम्भारापे युज्जतीति वदन्ति, लक्खणापेपि युज्जतेव. सोपि हि फरुसपाचनविसोसनाकारेन सेसभूतत्तयेन पीयमानो विय पवत्ततीति. आपायतीति वा आपो, ब्रूहेति वड्ढेतीति अत्थो. तथा हेस परिब्रूहनरसो. तेसन्ति यथावुत्तानं भूतोपादायभेदानं रूपानं. वक्खामीति कथेस्सामि. किं कारणाति आह ‘‘लक्खणादीसू’’तिआदि. हि-सद्दो हेतुअत्थो. यस्मा लक्खणादीसु ञातेसु धम्मा आवि भविस्सन्ति, तस्मा तेसं परतो आविभावहेतूति अत्थो.
६३३-४. कानि ¶ पन तानि लक्खणरसपच्चुपट्ठानपदट्ठानानि नाम, येसु ञातेसु धम्मा आवि भविस्सन्तीति इमं चोदनं सोधेतुं लक्खणरसपच्चुपट्ठानपदट्ठानानि सरूपतो कथेन्तो आह ‘‘सामञ्ञं वा’’तिआदि. सामञ्ञं साधारणो अनिच्चादिको. सभावो कक्खळादिफुसनादिको असाधारणभावो. किच्चन्ति सन्धारणादिकिच्चं. सम्पत्तीति सम्पन्नभावो. ‘‘सुरसो गन्धब्बो’’तिआदीसु हि गन्धब्बसम्पत्तिया रस-सद्देन वुच्चमानत्ता सम्पत्ति रसोति. फलन्ति सहजातनानक्खणिकवसेन ठितं फलं. उपट्ठाननयोति गहेतब्बभावेन ञाणस्स उपट्ठानाकारो. आसन्नकारणन्ति पधानकारणं.
लक्खीयति एतेनाति लक्खणं, कक्खळत्तं लक्खणमेतिस्साति कक्खळत्तलक्खणा. ननु च कक्खळत्तमेव पथवीधातूति? सच्चमेतं. तथा हि विञ्ञाताविञ्ञातसद्दत्थतावसेन असम्भिन्नेपि धम्मे कप्पनासिद्धेन भेदेन एवं निद्देसो कतो. एवञ्हि अत्थविसेसावबोधो होतीति. अथ वा लक्खीयतीति लक्खणं, कक्खळा हुत्वा लक्खियमाना धातु कक्खळत्तलक्खणाति एवमेत्थ अत्थो दट्ठब्बो. सेसासुपि एसेव नयो. पतिट्ठानरसाति सहजातधम्मानं पतिट्ठानभावकिच्चा. असहजातानम्पि सन्ततिवसेन पतिट्ठानभावो होतेव. ततो एव नेसं सम्पटिच्छनाकारेन ञाणस्स पच्चुपट्ठातीति सम्पटिच्छनपच्चुपट्ठाना. इमिना किच्चवसेनेवेत्थ ‘‘पच्चुपट्ठान’’न्ति दस्सेति. पदट्ठानं पनेत्थ चतुन्नम्पि एकतो कत्वा वक्खति.
पग्घरणलक्खणाति द्रवताभावतो विस्सन्दनलक्खणा. ब्रूहनरसाति सहजातधम्मानं मिलातभावूपगमनं अदत्वा वड्ढनकिच्चा. तथा हि सा तेसं पीणितभावं दस्सेतीति वुच्चति. सङ्गहपच्चुपट्ठानाति बाहिरकउदकं ¶ विय नहानियचुण्णस्स सहजातधम्मानं विप्पकिरितुं ¶ अदत्वा सम्पिण्डनवसेन सङ्गण्हनपच्चुपट्ठाना. परिपाचनरसाति परिणतभावकरणरसा. मद्दवानुप्पदानपच्चुपट्ठानाति बाहिरग्गि विय जतुलोहादीनं सहजातधम्मानं मुदुभावानुप्पदानपच्चुपट्ठाना. वित्थम्भनलक्खणाति पूरणलक्खणा. समुदीरणरसाति कम्पनरसा. अभिनीहारो भूतत्तयस्स देसन्तरुप्पत्तिहेतुभावो, नीहरणं वा बीजतो अङ्कुरादिकस्स विय. एकेका…पे… तब्बाति पथवीधातु आपादिभूतत्तयपदट्ठाना, आपोधातु पथवीतेजादिभूतत्तयपदट्ठानाति एवं एकेका धातु अवसिट्ठभूतत्तयपदट्ठाना.
आरोहपरिणाहवसेन हि मज्झिमे इमस्मिं सरीरे परिग्गय्हमाना परमाणुभेदसञ्चुण्णा सुखुमरजभूता पथवीधातु दोणमत्ता सिया. सा च ततो उपड्ढप्पमाणाय आपोधातुया यथा न विकिरति, एवं आबन्धनवसेन सङ्गहिता. यथा पन पग्घरणसभावाय आपोधातुया वसेन किलिन्नभावं पिच्छलभावं नापज्जति, एवं तेजोधातुया अनुपालिता. यथा पन तस्सा वसेन न विकिरीयति, एवं वायोधातुया वित्थम्भिता सङ्घातभावं पापिता. एवं सुखुमरजभूतापि आबन्धनपरिपाचनसमुदीरणकिच्चाहि आपोतेजोवायोधातूहि लद्धपच्चया सिनेहेन तेमिता, तेजसा परिपक्का, वायुना वित्थम्भिता पिट्ठचुण्णानि विय न इतो चितो च विकिरीयति विद्धंसीयति, अविकिरियमाना अविद्धंसियमाना नानप्पकारकं इत्थिपुरिसलिङ्गादिभावविभागं उपगच्छति, अणुथूलदीघरस्सथिरकथिनादिभावञ्च पकासेति.
यूसगता आबन्धनाकारभूता पनेत्थ आपोधातु पथवीपतिट्ठिता तेजानुपालिता वायोवित्थम्भिता न गळति ¶ , न पग्घरति, न परिस्सवति. एवं तीहि धातूहि अनुपालिता अपग्घरमाना अपरिस्सवमाना पिण्डितभावं दस्सेति. एसा हि अनुब्रूहनरसा.
असितपीतादिपरिपाचिता चेत्थ उसुमाकारभूता उण्हत्तलक्खणा तेजोधातु पथवीपतिट्ठिता आपोसङ्गहिता वायोवित्थम्भिता इमं कायं परिपाचेति, वण्णसम्पत्तिञ्चस्स आवहति. सा हि यथानुभुत्तस्स आहारस्स सम्मा परिणामनेन रसादिसम्पत्तिया हेतुभावं गच्छन्ती इमं कायं परिपाचेति, वण्णसम्पत्तिञ्च आवहति. कम्मूपनिस्सयाय हि चित्तपसादहेतुकाय च सरीरे वण्णसम्पदाय तेजोधातु विसेसपच्चयो, पगेव उतुआहारसमुट्ठानाय रूपसम्पत्तियाति. ताय च पन परिपाचितो अयं कायो न पूतिभावं गच्छति.
अङ्गमङ्गानुसटा ¶ चेत्थ समुदीरणवित्थम्भनलक्खणा वायोधातु पथवीधातुया अत्तनि पतिट्ठापीयति. यथा सहजातधम्मेहि विसुं न होति, एवं आपोधातुया सङ्गय्हति. यथा सहजातधम्मा न परिस्सवन्ति, एवं तेजोधातुया अनुपालीयति. सा एवं तीहि धातूहि यथारहं अनुपालियमाना इमं कायं वित्थम्भेति. ताय पन वित्थम्भितो अयं कायो न परिपतति, उजुकं तिट्ठति, इच्चेवं एकेकाय धातुया तिस्सन्नं धातूनं वसेनेव पवत्तनतो वुत्तं ‘‘एकेका चेत्थ सेसभूतत्तयपदट्ठानाति वेदितब्बा’’ति.
एवं भूतरूपानं सद्धिं वचनत्थेहि लक्खणादयो दस्सेत्वा इदानि उपादायरूपानि दस्सेन्तो आह ‘‘चक्खती’’तिआदि. अनेकत्थत्ता धातूनं चक्खति-सद्दस्स विभावनत्थतापि सम्भवतीति कत्वा वुत्तं ‘‘विभावेतीति अत्थो’’ति. चक्खतीति पन विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय, अभिब्यत्तं वदन्तं विय होतीति अत्थो. अथ ¶ वा चक्खतीति विञ्ञाणाधिट्ठितं रूपं अस्सादेन्तं विय होतीति अत्थो. चक्खतीति हि अयं सद्दो ‘‘मधुं चक्खति, ब्यञ्जनं चक्खती’’तिआदीसु विय अस्सादत्थो. वुत्तञ्हेतं – ‘‘चक्खुं खो, मागण्डिय, रूपारामं रूपरतं रूपसमुदित’’न्ति (म. नि. २.२०९). वक्खति च ‘‘रूपेसु आविञ्छनरस’’न्ति. यदि एवं ‘‘सोतं खो, मागण्डिय, सद्दाराम’’न्तिआदिवचनतो (म. नि. २.२०९) सोतादीनम्पि सद्दादिअस्सादकभावो अत्थीति तेसम्पि चक्खुसद्दाभिधेय्यता आपज्जतीति? नापज्जति निरुळ्हत्ता. निरुळ्हो हि एस चक्खु-सद्दो लोचनेयेव पदुमादीसु पङ्कजादिसद्दा वियाति.
६३५-६. चक्खुरूपस्स निद्देसप्पकरणेपि चक्खु-सद्दसामञ्ञतो आगतं सब्बम्पि चक्खुं पभेदतो दस्सेतुं ‘‘तत्थ चक्खू’’तिआदि वुत्तं. तत्थाति तस्मिं चक्खुनिद्देसे. पञ्ञामंसप्पभेदतोति पञ्ञाचक्खु मंसचक्खूति एवं पञ्ञामंसानं वसेन पभेदतो. तत्थाति तस्मिं दुविधे चक्खुम्हि. पञ्ञायेव पञ्ञामयं. नामतोति नामेहि पञ्चविधन्ति सम्बन्धो. कतमेहि नामेहीति आह ‘‘बुद्धधम्मा’’तिआदि. तत्थ बुद्धधम्मसमन्तेहीति बुद्धचक्खु धम्मचक्खु समन्तचक्खूति इमेहि नामेहि. ञाणदिब्बेहीति ञाणचक्खु दिब्बचक्खूति च नामेहि. यथानुक्कमतोति यथावुत्तअनुक्कमतो. नानत्तन्ति भेदं. मेति मय्हं सन्तिका, मय्हं वचनतोति वा अत्थो. निबोधथ जानाथ.
६३७. तत्थ ¶ ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये’’तिआदिना (म. नि. १.२८३) आगतं बुद्धचक्खु नामाति दस्सेन्तो आह ‘‘आसयानुसये’’तिआदि. तत्थ आसयानुसयेति सत्तानं आसये चेव अनुसये च, तस्मिं पवत्तन्ति अत्थो ¶ . तत्थ आगन्त्वा सेति चित्तं एत्थाति आसयो. ब्यग्घासयो विय. यथा हि ब्यग्घो गोचरत्थाय पक्कन्तोपि पुन आगन्त्वा वनगहनेयेव सयति, तेनेव च तं तस्स आसयोति वुच्चति, एवं अञ्ञत्थापि पवत्तं चित्तं आगन्त्वा यत्थ सयति, तं तस्स आसयोति वेदितब्बं. सो पन सस्सतदस्सनादिवसेन चतुब्बिधो होति. वुत्तञ्हेतं –
‘‘सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका;
यथाभूतञ्च यं ञाणं, एतं आसयसञ्ञित’’न्ति. (विसुद्धि. महा. १.१३६; दी. नि. टी. १.पठममहासङ्गीतिकथावण्णना; सारत्थ. टी. १. पठममहासङ्गीतिवण्णना; वि. वि. टी. १.वेरञ्जकण्डवण्णना)
अनुसयकथा उपरि आगमिस्सति. इन्द्रियानं परोपरेति सद्धापञ्चमकानं इन्द्रियानं तिक्खमुदुभावे. तिक्खञ्हि इन्द्रियं उक्कट्ठगतत्ता परं, मुदु अपरं अनुक्कट्ठगतत्ता. इदं पन बुद्धचक्खु छसु असाधारणञाणेसु पुरिमद्वयन्ति दट्ठब्बं.
६३८. हेट्ठा…पे… सञ्ञितन्ति ‘‘तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादी’’ति एवं वुत्तं हेट्ठा तीसु मग्गेसु ञाणं धम्मचक्खुन्ति सञ्ञितं. ञाणं सब्बञ्ञुता पनाति सब्बञ्ञुभावसङ्खातं ञाणं. तञ्हि सब्बञ्ञूति अभिधानस्स, बुद्धिया च पवत्तिनिमित्तताय सब्बञ्ञुभावो नाम होति. ञेय्यं समन्तचक्खुन्ति खन्धादिवसेन समन्ततो सब्बसो दस्सनट्ठेन समन्तचक्खुन्ति ञेय्यं. तेनेवाह –
‘‘न तस्स अद्दिट्ठमिधत्थि किञ्चि,
अथो अविञ्ञातमजानितब्बं;
सब्बं ¶ अभिञ्ञासि यदत्थि ञेय्यं,
तथागतो तेन समन्तचक्खू’’ति. (चूळनि. मोघराजमाणवपुच्छानिद्देस ८५);
६३९. यं चक्खुं उदपादीति आगतन्ति यं ञाणं ‘‘इदं दुक्खन्ति, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं ¶ उदपादी’’ति (महाव. १५) एवं तत्थ तत्थ सुत्तेसु आगतं, चतूसु सच्चेसु तेपरिवट्टवसेन ‘‘दुक्खं परिञ्ञेय्यं परिञ्ञात’’न्ति एवमादिना द्वादसविधेन आकारेन पवत्तं, इदं ञाणचक्खु. या पन ‘‘अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेना’’तिआदिना (म. नि. १.२८४) आगता पञ्चमज्झानसङ्खातअभिञ्ञाचित्तसम्पयुत्ता पञ्ञा, अयं दिब्बचक्खूति दस्सेतुं ‘‘अभिञ्ञाचित्तजा’’तिआदि वुत्तं. एत्थ च पठमततियञाणानि कामावचरानियेव. चतुत्थम्पि पन पुरिमद्वयमिव कामावचरन्ति आनन्दाचरियेन वुत्तं. ञाणचक्खुं सहअरियमग्गविपस्सनाञाणन्तिपि युज्जतीति अपरे. अग्गमग्गेन सह विपस्सनापच्चवेक्खणञाणन्ति पन युत्तं विय दिस्सति.
६४०-४. एवं पञ्ञाचक्खुस्स पभेदं दस्सेत्वा पुन मंसचक्खुस्सापि पभेदं दस्सेतुं ‘‘मंसचक्खुपी’’तिआदि वुत्तं. ससम्भारपसादतोति ससम्भारचक्खु पसादचक्खूति इमेसं द्विन्नं वसेन सम्भरीयति एतेहीति सम्भारा, अवयवा. ते पन उपत्थम्भकभूता चतुसमुट्ठानिकरूपसन्ततियो दट्ठब्बा. सह सम्भारेहीति ससम्भारं. ससम्भारञ्च नाम मंसपिण्डो पवुच्चतीति सम्बन्धो. अक्खिकूपट्ठिना हेट्ठाति हेट्ठागतअक्खिकूपस्स अट्ठिना परिच्छिन्नोति सम्बन्धो. उद्धन्ति अक्खिकूपतो उद्धं. उभतो अक्खिकोटीहीति अक्खिकूपस्स उभयभागे अक्खिकोटीहि. मत्थलुङ्गेन अन्ततोति अक्खिकूपस्स अब्भन्तरे ठितेन मत्थलुङ्गेन. न्हारुसुत्तेन आबन्धोति नहारुरज्जूहि अन्तो मत्थलुङ्गेन सह आबन्धो. सकलोपि च लोकोति सकलोपि बालपुथुज्जनलोको. यन्ति यं मंसपिण्डं. कमलस्स दलं वियाति पुथुलविपुलनीलताय नीलुप्पलदलं विय. जानातीति गण्हाति. चक्खु नाम न तं होतीति तथा गय्हमानं तं चक्खु नाम न होति. किञ्चरहि तन्ति आह ¶ ‘‘वत्थु तस्साति वुच्चती’’ति. तस्साति तस्स यथाधिप्पेतस्स परमत्थचक्खुनो. इदं पनाति निगमनं.
६४५-७. तं ¶ पन ससम्भारचक्खु येहि सम्भारेहि सम्भरीयति, ते सरूपतो, गणनतो च दस्सेतुं ‘‘वण्णो गन्धो’’तिआदि वुत्तं. भावोति इत्थिया इत्थिभावो, पुरिसस्स पुम्भावोति लब्भमानकभावो. सम्भवोति आपोधातुमेव सम्भवभूतमाह. सण्ठानन्ति च तेन तेनाकारेन सन्निविट्ठेसु महाभूतेसु तंतंसण्ठानवसेन विञ्ञायमानं वण्णायतनमाह. आपोधातुवण्णायतनेहि च अनत्थन्तरभूतानम्पि सम्भवसण्ठानानं विसुं वचनं तथाभूतानं, अतथाभूतानञ्च आपादीनं यथावुत्तमंसपिण्डे विज्जमानत्ता. आपोधातुवण्णायतनानञ्हि सन्तानवसेन पवत्तमानानं अवत्थाविसेसो सम्भवो सण्ठानञ्चाति. दसेतेति चतस्सो धातुयो, तन्निस्सिता वण्णादयो चाति इमे दस. चतुसमुट्ठानाति अन्तोगतहेत्वत्थमिदं विसेसनं, चतुसमुट्ठानिकत्ताति वुत्तं होति.
६४८. चक्खु…पे… जीवितमेव चाति इमानि एकन्तकम्मसमुट्ठानानि, पुरिमानि च चतुसमुट्ठानानीति चत्तालीसञ्च चत्तारि च रूपानि भवन्ति, चतुचत्तालीस रूपानि होन्तीति अत्थो.
६४९-५२. इमेसं पन रूपानं वसेनाति यथावुत्तानं सङ्खेपतो चुद्दसन्नं, वित्थारतो चतुचत्तालीसानञ्च रूपानं वसेन. परिपिण्डितन्ति समन्ततो पिण्डितं. यत्थ सेतम्पि अत्थि, कण्हम्पि लोहितम्पि पथवीपि आपोपि तेजोपि वायोपि, इदं पन सेम्हुस्सदत्ता सेतं होति, पित्तुस्सदत्ता ¶ कण्हं, रुहिरुस्सदत्ता लोहितकं, पथवुस्सदत्ता पत्थिनं होति, आपुस्सदत्ता पग्घरति, तेजुस्सदत्ता परिडय्हति, वायुस्सदत्ता सम्भमति. इदं सम्भारवन्तताय सम्भारचक्खूति पण्डितेहि बुद्धादीहि पकासितं परिदीपितं. एत्थ सितोति एतं ससम्भारचक्खुं निस्सितो तदायत्तभूतो. तेनाह ‘‘एत्थ पटिबद्धो’’ति. चतुन्नं पन भूतानं पसादोति चतुन्नं भूतानं पसन्नतासभावो पसादो, ‘‘सेतेन मण्डलेनस्सा’’ति पाठो युज्जति. पोत्थकेसु पन ‘‘सेते तु मण्डले तस्सा’’ति लिखन्ति. कण्हमण्डलमज्झेति इधापि ‘‘कण्हमण्डलस्स मज्झे’’ति वत्तब्बे ‘‘चतुत्थदू’’तिआदीसु विय छन्दानुरक्खणत्थं विभत्तिलोपं कत्वा ‘‘कण्हमण्डलमज्झे’’ति वुत्तं. एवञ्हि अत्थो च योजना च सुट्ठु उपपन्ना होन्ति. अट्ठकथायम्पि हि ‘‘सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे’’ति (ध. स. अट्ठ. ५९६) वुत्तं. अपरे पन यथाठितवसेनेव पाठं गहेत्वा ‘‘सब्बसो परिक्खित्तस्स तस्स ससम्भारस्स ¶ चक्खुनो मज्झे सेतमण्डले कण्हमण्डले मज्झे’’ति योजेन्ति. दिट्ठमण्डलेति अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिदेसभूते दिट्ठमण्डले.
६५३-५. सन्धारणा…पे… हुत्वानाति सन्धारणनहापनमण्डनबीजनकिच्चाहि चतूहि धातीहि खत्तियकुमारो विय सन्धारणाबन्धनपरिपाचनसमुदीरणकिच्चाहि अत्तनिस्सयभूताहि चतूहि धातूहि कतूपकारं हुत्वा. उतुचित्तादिनाति तीहि सन्ततिसमुट्ठापकेहि उतुचित्ताहारेहि. एत्थ च कलापन्तरगता उतुआहारा अधिप्पेताति वदन्ति. आयुना कतपालनन्ति चतुधातुनिस्सितेनेव जीवितिन्द्रियेन रक्खियमानं. तथा हेतं कम्मजरूपपरिपालनलक्खणं. वण्णगन्धरसादीहीति आदि-ग्गहणेन ओजं सङ्गण्हाति, ‘‘वण्णगन्धरसोजाही’’ति ¶ वा पाठो. वत्थुद्वारञ्च साधयन्ति यथायोगं वत्थुद्वारभावं साधयमानं. चक्खुविञ्ञाणस्स हि निस्सयभावतो वत्थुभावं, पवत्तिमुखभावतो द्वारभावञ्च साधेति. सम्पटिच्छनादीनं पन तदारम्मणावसानानं अञ्ञनिस्सितत्ता द्वारभावमेव साधेति, न वत्थुभावं. ऊकासिरसमानेन पमाणेनाति ऊकासिरसमानेन पदेसप्पमाणेन लक्खितं हुत्वा ऊकासिरसमानप्पमाणे ठानेति वा अत्थो. तिट्ठतीति सत्त अक्खिपटलानि ब्यापेत्वा सत्तसु पिचुपटलेसु आसित्ततेलं विय तिट्ठति. एवञ्च कत्वा चक्खुस्स अनेककलापगतता सिद्धा होति. उपद्दवानं पटलनिराकरणेपि हि चक्खु विज्जतेवाति. यथा च चक्खु, एवमिमस्स निस्सयभूता चतस्सो धातुयो, आयुवण्णादीनि च सत्त अक्खिपटलानि ब्यापेत्वा ठितानेव अविनिब्भोगवुत्तित्ताति गहेतब्बं.
६५६. वुत्तन्ति धम्मसेनापतिना वुत्तं. रूपानि मनुपस्सतीति म-कारो पदसन्धिकरो ‘‘अञ्ञमञ्ञं समणमचलो’’तिआदीसु विय. अथ वा मनूति मच्चोति अत्थो. किञ्चापि चक्खु रूपं न पस्सति, किञ्चरहि तन्निस्सितं विञ्ञाणमेव. तथा हि ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’तिआदीसु विय निस्सितकिरियं निस्सये विय कत्वा वोहारसम्भवतो ‘‘चक्खुपसादेन पस्सती’’ति वुत्तं. आचरियजोतिपालत्थेरेनापि हि इमिनाव अधिप्पायेन इदं वुत्तं. इदमेत्थ सन्निट्ठानं, किं चक्खु रूपं पस्सति, उदाहु विञ्ञाणन्ति, किञ्चेत्थ – यदि चक्खु पस्सेय्य, अञ्ञविञ्ञाणसमङ्गिनोपि चक्खु पस्सेय्य. अथ विञ्ञाणं, कुट्टादिअन्तरितम्पि पस्सेय्य तस्स अप्पटिघातत्ता? नायं दोसो. यस्स ‘‘चक्खु पस्सती’’ति मतं, तस्सापि न सब्बं चक्खु पस्सति, अथ खो विञ्ञाणाधिट्ठितमेव. यस्स पन विञ्ञाणं पस्सतीति ¶ मतं, तस्सापि न सब्बं विञ्ञाणं ¶ पस्सति, अथ खो चक्खुनिस्सितमेव, तञ्च अन्तरिते नुप्पज्जति. यत्थ आलोकस्स कुट्टादीहि विनिबन्धो, यत्थ पन सो नत्थि फलिकअब्भपटलादिम्हि, तत्थ अन्तरितेपि उप्पज्जति एव, तस्मा तं अनुप्पन्नत्ता अन्तरितं न पस्सति. इदमेव च सन्निट्ठानं, यं खो चक्खुविञ्ञाणं पस्सतीति. तञ्हि दस्सनकिच्चं. यदि एवं कथं चक्खुना रूपं दिस्वाति. तेन द्वारेन करणभूतेनाति अयमेत्थ अभिसन्धि. अथ वा निस्सितकिरिया निस्सयस्स पवुच्चति यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. ऊकासिरसमूपमन्ति ऊकासिरसमानूपमं, ऊकासिरप्पमाणन्ति वुत्तं होति. इदञ्चस्स पतिट्ठानोकासवसेन वुत्तं, न पन अत्तनो पमाणवसेन. तञ्हि परमाणुपरियन्तेन पमाणेन अतिसुखुममेवाति. ऊकासिरप्पमाणे पन पदेसे इदं पवत्तति. न केवलञ्च इदमेव, सब्बानिपि सब्बट्ठानिकरूपानि तत्थ पवत्तन्तेव. इदञ्च तत्थ निब्बत्तन्तं तं पदेसं पूरेत्वा एव निब्बत्तति. एकूनपण्णासकलापवसेन च सहेव पवत्तति, सत्तरसचित्तक्खणायुकत्ता रूपानं, एकेकस्स च चित्तस्स तीसु तीसु खणेसु कम्मजरूपानं उप्पज्जमानत्ता.
६५७. सुणातीति सोतन्ति एत्थ किं सोतं सुणाति, उदाहु विञ्ञाणन्तिआदिना हेट्ठा वुत्तनयेन यथासम्भवं योजेतब्बं. तनुतम्बलोमाचितेति ससम्भारसोतबिलस्स अन्तो सुखुमेहि तम्बवण्णलोमेहि सञ्चिते. अङ्गुलिवेधकसण्ठाने पदेसेति अङ्गुलिमुद्दिकासण्ठानमंसयुत्ते पदेसे. वुत्तप्पकाराहीति सन्धारणादिकिच्चाहि. आयुना परिपालियमानन्ति एत्थ वण्णादीहि परिवारितन्ति सम्बन्धितब्बं. तिट्ठतीति पुब्बे वुत्तनयेन तं पदेसं पूरेत्वा तिट्ठति. सेसं वुत्तनयेन वेदितब्बं. घायतीति गन्धोपादानं करोति. सायतीति रसं विन्दति. जीवितमव्हायतीति एत्थ रसग्गहणमूलकत्ता अज्झोहरणस्स जीवितनिमित्तं अज्झोहरणरसो जीवितं, तं ¶ अव्हायति तस्मिं निन्नताय अव्हायन्तमिव होति. उप्पलदलग्गसण्ठाने पदेसेति मज्झे छिन्नस्स उप्पलदलस्स अग्गभागसण्ठाने पदेसे. मलानन्ति किलेसादिमलानञ्चेव मलविसयानञ्च सासवधम्मानं अनुत्तरियभावं गच्छन्तेसु कामरागनिदानकम्मजनितेसु कामरागस्स च विसेसपच्चयेसु घानजिव्हाकायेसु कायस्स विसेसतो सासवपच्चयत्ता सोयेव तेसं आयोति वुच्चति. तेन हि फोट्ठब्बसुखं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. अथ वा कायिन्द्रियवत्थुका चत्तारो खन्धा बलवकामरागादिहेतुभावतो विसेसतो मला, तेसमयं आयो हेतूति कायोति वुत्तो. इमस्मिं कायेति इमस्मिं ससम्भारकाये. सोपि हि कुच्छितानं केसादिमलानं आयभावतो कायोति वुच्चति. यावता उपादिन्नकं अत्थीति इमिना केसग्गनखग्गादीसु ¶ कायपसादस्स अभावमाह. कप्पासपटले स्नेहो वियाति इमिनास्स निरन्तरभावं. इमे च पन चक्खादयो रूपादिगोचरनिन्नताय वम्मिकउदकआकासगामसिवथिकासङ्खातगोचरनिन्नताय अहिसुंसुमारपक्खिकुक्कुरसिगाला विय दट्ठब्बा. विसमज्झासयताय हि चक्खु वम्मिकच्छिद्दाभिरतसप्पो विय, बिलज्झासयताय सोतं उदकबिलाभिरतसुंसुमारो विय, आकासज्झासयताय घानं अजटाकासाभिरतपक्खि विय, गामज्झासयताय जिव्हा गामाभिरतकुक्कुरो विय, उपादिन्नकज्झासयताय कायो आमकसुसानाभिरतसिगालो वियाति. विसमज्झासयतायाति चक्खुस्स विसमज्झासयं विय होतीति कत्वा वुत्ता. चक्खुमतो वा पुग्गलस्स अज्झासयवसेन चक्खु विसमज्झासयं. एस नयो सेसेसुपि.
दट्ठु…पे… लक्खणन्ति एत्थ दट्ठुं कामेतीति दट्ठुकामो तस्स भावो दट्ठुकामता, रूपतण्हायेतं अधिवचनं. सा ¶ पन अनागते चक्खादीसु आदीनवपटिच्छादिकाविज्जामूलपत्थनासभावा पाकटा अपाकटाति दुविधा. तत्थ या अयं ‘‘ईदिसं ईदिसञ्च सुखुमतमविसयग्गहणसमत्थं चक्खु होतू’’ति एवं कम्मायूहनतो पुब्बे, पच्छा वा उप्पन्ना पाकटा. इन्द्रियविसेसं पन अनामसित्वा अविसेसेन परिपुण्णायतनभवसम्पत्तिं पत्थेत्वा, अपत्थेत्वा वा तत्थ अविगततण्हावसेन कम्मं करोन्तस्स अप्पहीनभावेन अनुसयिता अपि कम्मसामत्थियविचित्तहेतुभूता अपाकटा. सा दुविधापि निदानं उपनिस्सयो यस्स तं दट्ठुकामतानिदानं, तदेव कम्मं, तं समुट्ठानमेतेसन्ति दट्ठुकामतानिदानकम्मसमुट्ठानानि, एवंविधानं भूतानं पसादो दट्ठुकामता…पे… पसादो, तं लक्खणमस्स, तथा हुत्वा लक्खीयतीति वा दट्ठुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं.
एत्थ च गब्भसेय्यकानं दिन्नपटिसन्धिकं, अञ्ञं वा कम्मं चक्खादीनि निब्बत्तेति. ओपपातिकानं पन पटिसन्धिक्खणेव परिपुण्णायतनानं निब्बत्तमानानं पटिसन्धिजनकमेव कम्मं परिपुण्णसकलमत्तभावं निब्बत्तेतीति गहेतब्बं. कथं पन एककम्मुना निब्बत्तमानानं चक्खादीनं विसेसोति? कारणस्स भिन्नत्ता. तंतंभवपत्थनाभूता हि तण्हा तंतंभवपरियापन्नायतनाभिलासताय सयं विचित्तरूपा उपनिस्सयभावेन तंतंभवनिब्बत्तककम्मस्सपि विचित्तभेदतं विदहति. यतो तदाहितविसेसं तथाविधसमत्थतायोगेन अनेकरूपापन्नं विय अनेकविसिट्ठसभावं फलं निब्बत्तेति, न चेत्थ समत्थतासमत्थतासभावतो अञ्ञा ¶ वेदितब्बा. कारणविसेसेन आहितविसेसस्स विसिट्ठफलनिप्फादनसमत्थताभावतो एकस्सेव कम्मस्स सोळसादिविपाकनिब्बत्तनहेतुभावेन च अयमत्थो सम्पटिच्छितब्बो. लोकेपि एकस्सेव सालिबीजस्स परिपुण्णापरिपुण्णतण्डुलफलनिब्बत्तिहेतुता ¶ दिस्सतेव. किं वा एताय युत्तिचिन्ताय, न चिन्तितब्बमेवेतं. यतो कम्मफलं चक्खादीनि, कम्मविपाको च सब्बसो बुद्धानंयेव ञाणस्स विसयो, न अञ्ञेसं अतक्कावचरत्ता. तेनेव भगवता ‘‘कम्मविपाको अचिन्तेय्यो, न चिन्तेतब्बो, यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’तिआदीनवं (अ. नि. ४.७७) दस्सेत्वा पटिक्खित्तं.
रूपेसु आविञ्छनरसन्ति आविञ्छनं पुग्गलस्स, आवज्जनादिविञ्ञाणस्स वा तन्निन्नभावप्पत्तिया हेतुभावो. आधारभावपच्चुपट्ठानन्ति निस्सयपच्चयभावतो. आलोकादिसन्निस्सयेन कदाचि उप्पज्जमानानम्पि हि चक्खुविञ्ञाणं उप्पज्जनकाले चक्खुं निस्साय एव उप्पज्जतीति. एत्थाह – चक्खुविञ्ञाणुप्पत्तिसमये सम्भवन्तेसु मन्दामन्दमज्झिमायुकेसु एकूनपण्णासचक्खूसु कतमं चक्खुविञ्ञाणस्स आधारभावं पच्चनुभोतीति? वुच्चते –
‘‘पटिसन्धिचित्तस्स उप्पादक्खणे उप्पन्नं ठानप्पत्तं पुरेजातं वत्थुं निस्साय दुतियभवङ्गं उप्पज्जति, तेन सद्धिं उप्पन्नं ठानप्पत्तं पुरेजातं वत्थुं निस्साय ततियभवङ्गं उप्पज्जति, इमिना नयेन यावतायुकं चित्तप्पवत्ति वेदितब्बा’’ति (विसुद्धि. २.७००) –
मग्गामग्गञाणनिद्देसे वुत्तनयेन एकचित्तक्खणातीतं चक्खु रूपे घट्टित्वा विञ्ञाणस्स निस्सयो होति, तस्मा द्वीसु भवङ्गचलनेसु पुरिमस्स अनन्तरपच्चयभूतेन भवङ्गचित्तेन सह उप्पन्नन्ति अयमत्थो इध सीहळसंवण्णनायं, विसुद्धिमग्गस्स सीहळसंवण्णनायञ्च वुत्तो.
तळाकगाममूलवासिदाठानागत्थेरेन पन ‘‘आवज्जनेन, तस्स अनन्तरपच्चयभूतेन भवङ्गेन वा सह उप्पन्नं चक्खु’’न्ति ¶ वुत्तं, तं दुवुत्तं. एवञ्हि सति अञ्ञस्मिं घट्टिते अञ्ञं चक्खुविञ्ञाणस्स निस्सयो होतीति वुत्तं होति, एवञ्च भवङ्गचलनतो हेट्ठा ततियचतुत्थेहि याव तेरसमचित्तेन सह उप्पन्नम्पि निस्सयो होतीति आपज्जेय्य, न चेतं वत्तब्बं, ततियचतुत्थचित्ततो पट्ठाय उप्पन्नं केसञ्चि वीथिचित्तानं द्वारभावं न गच्छति निरुद्धत्ता ¶ , मनोद्वारस्स निरुद्धस्सेव द्वारभावस्स दस्सनतो. यदि सिया ‘‘पटिसन्धिचित्तस्स उप्पादक्खणे उप्पन्नं वत्थुं निस्साय दुतियभवङ्गं उप्पज्जती’’तिआदिवचनतो ‘‘एकचित्तक्खणातीतमेव निस्सयोति अधिप्पेत’’न्ति इदम्पि एकचित्तक्खणातीतं निस्सयोति युज्जतीति, एवं सति ‘‘तस्स अनन्तरपच्चयभूतेन भवङ्गेन वा’’ति वचनं युज्जेय्य, तेन हि ‘‘चित्तक्खणद्वयातीतम्पि निस्सयो’’ति पटिञ्ञातं सिया, तस्मा नायं थेरस्स अधिप्पायोति दिस्सति. ‘‘एकचित्तक्खणातिक्कमो’’ति च अनतीतेकचित्तक्खणस्स दुब्बलताय एकचित्तक्खणातिक्कमेन तस्स बलवभावदीपनत्थं वुच्चति, न पन द्वितिचतुचित्तक्खणातीतानं निस्सयभावाभावतो. एवञ्च कत्वा वुत्तं आचरियधम्मपालत्थेरेन ‘‘सम्पटिच्छनादीनि चुतिआसन्नानि तदुद्धं कम्मजरूपस्स अनुप्पत्तितो एकस्मिंयेव हदयवत्थुस्मिं वत्तन्ती’’ति, तस्मा तं थेरस्स मनोरथमेवाति न सारतो पच्चेतब्बं.
सहजातेसु बहूसु पसादेसु किं एको निस्सयो होति, उदाहु सब्बेयेवाति? ननु वुत्तं ‘‘पुब्बे एकम्पि चक्खु विञ्ञाणस्स पच्चयो होती’’ति, कतमं पन तन्ति? यं तत्थ विसदं हुत्वा रूपाभिघट्टनारहं. विसुद्धिमग्गसीहळसंवण्णनायं पन ‘‘सब्बेयेव निस्सया होन्ती’’ति वत्वा ‘‘यदि एवं ‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’न्ति एत्थ ‘रूपे चा’ति वचनं विय ‘चक्खूनी’तिपि बहुवचनं कत्तब्बन्ति ¶ अनुयोगं कत्वा तंविसोधनत्थं ‘ससम्भारचक्खुद्वयनिस्सितं पसादद्वयं निस्साय एकमेव विञ्ञाणं उप्पज्जतीति गण्हेय्यु’न्ति इमं विप्पटिपत्तिं निराकरोन्तेन भगवता बहुवचनमकत्वा ‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’तिआदीसु (पट्ठा. १.१.२) विय सामञ्ञवसेन एकवचनं कत’’न्ति वुत्तं. आचरियधम्मपालत्थेरेन पन तदेव सीहळसंवण्णनावचनं अनिच्छन्तेन ‘‘एकम्पि चक्खु विञ्ञाणस्स पच्चयो होति, रूपं पन अनेकमेव पच्चयभावविसेसतो’’ति वुत्तं. तथा चेव अम्हेहिपि हेट्ठा विभावितन्ति. येसं भूतानमयं पसादो, तेयेव इमस्स आसन्नकारणन्ति वुत्तं ‘‘दट्ठु…पे… पदट्ठान’’न्ति. सोतपसादादीनम्पि लक्खणादिनिद्देसे वुत्तनयानुसारेन अत्थो योजेतब्बो.
६५८. केचीति महासङ्घियेसु एकच्चे. चक्खादीसु तेजादिअधिकता नाम तन्निस्सयभूतानं तदधिकतायाति दस्सेन्तो ‘‘तेजाधिकान’’न्तिआदिमाह. तत्थ तेजाधिकानन्ति पमाणवसेन चतुन्नं धातूनं समानभावेपि किच्चवसेन तेजोधातुअधिकानं. एवं सेसेसुपि. आकास ¶ …पे… सेसकाति आकासाधिकानं भूतानं पसादो सोतं, वायुअधिकानं घानं, तोयाधिकानं जिव्हा, फोट्ठब्बसङ्खातपथवाधिकानं कायोति अत्थो.
६५९. एवं पन वदन्तानं किं उत्तरन्ति आह ‘‘ते पना’’तिआदि. सुत्तं आहरथाति न तुम्हाकं वचनमत्तेनेव अयमत्थो सक्का सद्धातुं, तस्स पन परिदीपकं सुत्तमाहरथ. सुत्ते हि आहटे तस्स नेय्यत्थतं नीतत्थतं विचारेत्वा यदि तस्स वसेन अयमत्थो पञ्ञायेथ ¶ , गण्हेय्याम नन्ति अधिप्पायो. सुत्तमेव…पे… किञ्चिपीति इतो चितो च सुत्तं गवेसमानापि अद्धा एकन्तेन किञ्चिपि एकगाथापदमत्तम्पि तदत्थपरिदीपकं सुत्तं न दक्खिस्सन्तेव तेपिटके बुद्धवचने तादिसस्सेव सुत्तन्तस्स अभावतो.
६६०. किञ्चापि सुत्तन्तवसेन अयमत्थो न दिस्सति, युत्तितो पन दिस्सतीति चे, तम्पि नत्थीति दस्सेन्तो आह ‘‘विसेसे सती’’तिआदि. भूतानञ्हि विसेसे सति पसादो कथं भवे, नेव भवेय्य, न च भवेय्य, किं कारणन्ति आह ‘‘समानानञ्हि भूतानं, पसादो परिदीपितो’’ति. यस्मा समानानमेव भूतानं पसादो पोराणेहि परिदीपितो, न विसमानानं. पथवीधातुअधिककलापस्स हि कक्खळत्ता, आपोधातुअधिककलापस्स विस्सन्दनतो, तेजोधातुअधिककलापस्स परिग्गय्हमानत्ता, वायोधातुअधिककलापस्स च विस्सरणतो न तेसु पसादो पतिट्ठातुं सक्कोति, तस्मा तेसं किच्चतो समानानंयेव पसादो उप्पज्जेय्य, न विसमानानन्ति.
६६१-२. यदि एवं कथं पसादानं विसेसताति आह ‘‘तस्मा’’तिआदि. यस्मा वुत्तप्पकारेन पसादवत्थुकानं भूतानं विसेसेन न भवितब्बं, तस्मा एतेसं पसादनिस्सयभूतानं इदमूनं, इदमधिकन्ति एतं विसेसपरिकप्पनं सब्बसो सब्बाकारेन पहाय ञेय्या कम्मविसेसेन पसादानं विसेसता. यथा अविसेसेपि भूतानं रूपानं रसादयो अञ्ञमञ्ञविसदिसा होन्ति, एवं चक्खादयोपि भूतविसेसाभावेपि अञ्ञमञ्ञविसदिसा होन्ति. सो पनायं विसिट्ठभावो कम्मविसेसेन विञ्ञातब्बो. एकम्पि हि कम्मं पञ्चायतनिकत्तभावपत्थनानिप्फन्नं चक्खादिविसेसहेतुताय अञ्ञमञ्ञस्स असाधारणविसिट्ठं ¶ सामत्थियविसेसतो. न हि येन विसेसेन चक्खुस्स पच्चयो, तेनेव सोतस्स होति इन्द्रियन्तरभावप्पत्तितो. ‘‘पटिसन्धिक्खणे महग्गता चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो’’ति वचनतो पटिसन्धिक्खणे विज्जमानानं ¶ सब्बेसंयेव कटत्तारूपानं एका चेतना कम्मपच्चयो होतीति विञ्ञायति. नानाचेतनाय हि तदा इन्द्रियुप्पत्तियं सति परित्तेन च महग्गतेन च कम्मेन कटत्तारूपं आपज्जेय्य, न चेका पटिसन्धि अनेककम्मनिब्बत्ता होतीति सिद्धमेकेन कम्मेन अनेकिन्द्रियुप्पत्ति होतीति. ‘‘न हि भूतविसेसेन, होति तेसं विसेसता’’ति इदं निगमनवसेन वुत्तं.
६६३. एवं कम्मविसेसतो विसिट्ठेसु च एतेसु आरम्मणग्गहणेपि अयं विसेसोति दस्सेतुं ‘‘एवमेतेसू’’तिआदि वुत्तं. अप्पत्तगाहकन्ति असम्पत्तग्गाहकं अत्तनो निस्सयेन सह अनल्लीयननिस्सये एव रूपादिविसये विञ्ञाणुप्पत्तिहेतुभावतो. केचि पन तम्पि ‘‘सम्पत्तग्गाहकमेवा’’ति वदन्ति, तं न सुन्दरं सान्तरे अधिके च विसये विञ्ञाणुप्पत्तिहेतुभावतो. यदि हि चक्खुसोतानि सम्पत्तविसयमेव गण्हन्ति, चक्खुपसादतो विच्छिन्नदेसे ठितेसु तारकादीसु निस्सयवसेन च पमाणतो अधिकेसु चन्दमण्डलादीसु रूपायतनेसु सोतपसादतो च विच्छिन्नदेससम्भूतेसु उदरचम्मसन्धिचम्मादिअन्तरितेसु कुच्छिसद्दसन्धिसद्दादीसु पुथुलेसु च समुद्दसद्दादीसु सद्दायतनेसु विञ्ञाणुप्पत्ति न सिया सम्पत्तग्गाहकानं कायिन्द्रियादीनं तथा अदस्सनतो.
एत्थ च वदेय्य – अधिट्ठानतो बहिन्द्रियस्स पवत्ति होतीति सम्पत्तविसयमेव यत्तकं विसयं, तत्तकं विसयं गहणाकारं फरित्वा गण्हाति, तस्मा असिद्धमेतं ‘‘सान्तरे ¶ अधिके च विसये विञ्ञाणुप्पत्तिहेतुभावतो’’ति? तं न, अधिट्ठानतो बहि इन्द्रियुप्पत्तिया एव अभावा. अधिट्ठानदेसे एव हि इन्द्रियं पवत्तति तत्थ किच्चादिप्पयोगदस्सनतो. सति च एतस्स बहि पवत्तियं अधिट्ठाने पिहितेपि विसयग्गहणं सिया, तस्मा अधिट्ठानदेसे ठितानंयेव चक्खुसोतानं असम्पत्तविसयस्सेव गहणतो नासिद्धमेतं ‘‘सान्तरे अधिके च विञ्ञाणुप्पत्तिहेतुभावतो’’ति. तेनाहु पोराणा –
‘‘सब्बगोचरयोगेपि, दिट्ठं रूपरवेसु यं;
विच्छिन्नपुथुविञ्ञाणं, सम्पत्तग्गाहबाधक’’न्ति.
तस्सत्थो – सब्बेसं चक्खादीनं गोचरेन रूपादिना योगे एककारियसाधकत्ता सम्बन्धे घट्टने ¶ वा समाने सति रूपरवेसु रूपसद्दायतनेसु विसयभूतेसु चक्खादितो दूरभावेन चेव केनचि अनन्तरितभावेन च विच्छिन्नेसु पमाणतो पुथुलेसु च विसयेसु उप्पज्जमानं यं विञ्ञाणं, तं चक्खुसोतानं सम्पत्तग्गाहस्स सम्पत्तग्गहणस्स बाधकन्ति.
अपिच यदि चक्खु सम्पत्तग्गाहकं सिया, अत्तनो मण्डले ठितं वण्णम्पि पस्सेय्य. तथा अक्खिपुटे अञ्जनं पखुममूले अक्खिवण्णं पखुममूले घट्टियमानं अञ्जनसलाकम्पि पस्सेय्य, न च पनेतं दिस्सति, तस्मा तन्निस्सये देसे ठितमेव विसयं गण्हाति. सोतायतनम्पि यदि सम्पत्तग्गाहकं अभविस्स, चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स कदाचिपि आरम्मणपच्चयो न सिया. न हि बहिद्धा चित्तसमुट्ठानानं उप्पत्ति अत्थि. पट्ठाने च ‘‘सद्दायतनं सोतविञ्ञाणधातुया आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.२) अविसेसेनेव सद्दस्स सोतविञ्ञाणारम्मणभावो वुत्तो ¶ . किञ्च यदि सोतं सम्पत्तग्गाहकं सिया, अत्तनो विसयपदेसेयेव गहेतब्बतो गन्धस्स विय सद्दस्सापि दिसादेसववत्थानं न सिया. एवञ्च सद्दानुसारेन कण्डं पातेन्तस्स सद्दवेधिनो अत्तनो कण्णबिलेयेव सरपातनं सिया, तस्मा यत्थ उप्पन्नो सद्दो, तत्थेव ठितो सोतपथे आपाथमागच्छति.
यदि एवं कथं दूरे ठितेहि रजकादिसद्दा चिरेन सुय्यन्ति. असम्पत्तग्गाहकत्ते हि दूरासन्नदेसवत्तीनं समकमेव सवनेन भवितब्बन्ति? नयिदमेवं दूरासन्नानं यथापाकटे सद्दे गहणविसेसतो. यथा हि दूरासन्नानं वचनसद्दे यथापाकटेव गहणविसेसतो अक्खरविसेसनं गहणं, अग्गहणञ्च होति, एवं रजकादिसद्देपि आसन्नस्स आदितो पभुति याव अवसाना कमेन पाकटीभूते, दूरस्स च अवसाने, मज्झे वा पिण्डवसेन पवत्तिपाकटीभूते यथापाकटं निच्छयग्गाहकानं सोतविञ्ञाणवीथिया परतो पवत्तानं मनोद्वारिकजवनानं गहणविसेसतो लहुकं सुतो, चिरेन सुतोति अभिमानो होति. सोतविञ्ञाणप्पवत्ति पन उभयत्थ समाना सद्दस्स उप्पन्नदेसे ठितस्स अत्तनो विज्जमानक्खणेयेव सोतापाथगमनतो. यदि सद्दस्स भूतपरम्पराय समन्ततो पवत्ति नत्थि, कथं पटिघोसुप्पत्तीति? दूरे ठितोपि सद्दो अञ्ञत्थ पटिघोसुप्पत्तिया, भाजनादिचलनस्स च पच्चयो होति अयोकन्तो विय अयोचलनस्साति दट्ठब्बं.
सेसं…पे… गाहकन्ति यं पन अवसेसं घानजिव्हाकायसङ्खातं पसादत्तयं, तं सम्पत्तग्गाहकं ¶ होति निस्सयवसेन चेव सयञ्च अत्तनो निस्सये अल्लीनेयेव विसये विञ्ञाणुप्पत्तिहेतुभावतो. गन्धरसानं निस्सयेसु घानजिव्हानिस्सयेहि सह अल्लीनायेव गन्धरसा विञ्ञायन्ति ¶ . फोट्ठब्बञ्च भूतत्तयरूपं कायनिस्सयेन अल्लीनमेव विञ्ञायतीति.
वण्णविकारमापज्जमानन्ति दोसादीहि कारणेहि अमनापवण्णस्स उप्पत्तिवसेन वण्णविकारं आपज्जमानं. हदयङ्गतभावन्ति चित्तगतं अज्झासयं. पकासेतीति रूपमिव पकासं करोति, सविग्गहमिव दस्सेतीति अत्थो. अनेकत्थत्ता हि धातूनं पकासनत्थो एव रूप-सद्दो दट्ठब्बो. तं पन रूपन्ति सम्बन्धो. चक्खुम्हि, चक्खुस्स वा पटिहननं लक्खणमेतस्साति चक्खुपटिहननलक्खणं. एवं सोतपटिहननलक्खणन्तिआदीसुपि. पटिहननञ्चेत्थ विसयविसयीनं अञ्ञमञ्ञाभिमुखभावो योग्यदेसावट्ठानं पटिघातो वियाति कत्वा. यथा पटिघाते सति दुब्बलस्स चलनं होति, एवं विसयाभिमुखभावे सति विसयिनो तंसम्बन्धस्स च वत्थुरूपस्स, तन्निस्सितस्स च भवङ्गस्स चलनं होति. सो रूपस्स चक्खुम्हि, चक्खुस्स वा रूपे होति. तेनाह ‘‘यम्हि चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि रूपं सनिदस्सनं सप्पटिघं पटिहञ्ञि वा, यं चक्खु अनिदस्सनं सप्पटिघं रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा’’ति (ध. स. ५९७) च आदि. विसयभावो आरम्मणपच्चयता. गोचरभावपच्चुपट्ठानन्ति एत्थ अनञ्ञथाभावो विसयता, तब्बहुलता गोचरभावोति अयं विसयगोचरानं विसेसो. सद्दायतीति उदाहरीयति, सकेहि वा पच्चयेहि सोतविञ्ञेय्यभावं उपनीयतीति अत्थो. अत्तानं गन्धयतीति सुगन्धं, दुग्गन्धन्ति वा अत्तानं पकासेति. तेनाह ‘‘सूचयती’’ति.
६६४. इत्थिया एव इन्द्रियं इत्थिन्द्रियं. यथा चक्खादीनि इन्द्रियानि पुरिसस्सपि होन्ति, नयिदं तथा. इदं पन नियमेन इत्थिया एव होति, तस्मा ‘‘इत्थिन्द्रिय’’न्ति वुच्चति. एवं पुरिसिन्द्रियेपि. इत्थिया भावो, इत्थीति भवति एतेन चित्तं ¶ , अभिधानं वाति इत्थिभावो. पटिसन्धिसमुट्ठितोति पटिसन्धियंयेव समुट्ठितो, पटिसन्धिचित्तेन सह एकक्खणे समुट्ठितो. एतेन ठपेत्वा लिङ्गपरिवत्तनं चक्खुन्द्रियादीनि विय इमस्स अपातुभावमाह. यञ्चेतं इत्थिलिङ्गादीति यं पनेतं इन्द्रियफलभूतं इत्थिलिङ्गादि. आदि-ग्गहणेन इत्थिनिमित्तइत्थिकुत्तइत्थाकप्पानं सङ्गहो. तत्थ विसदअविसदहत्थपादादिता सण्ठानं इत्थिलिङ्गं. इत्थीनञ्हि हत्थपादगीवाउरआदिसण्ठानं न पुरिसानं विय होति. तथा हि ¶ तासं हेट्ठिमकायो विसदो, उपरिमकायो अविसदो, हत्थपादा खुद्दका, मुखं खुद्दकं, थनमंसा अविसदा, ता निम्मस्सुदाठिका. केसबन्धवत्थग्गहणञ्च इत्थिनिमित्तं. दहरकालेपि सुप्पकमुसलकादीहि कीळा मकचिवाकेन सुत्तकन्तनन्ति च एवमादि इत्थिकुत्तं, इत्थिकिरियाति अत्थो. अविसदट्ठानगमनादिआकारो इत्थाकप्पो. पुरिसम्पि हि अविसदं दिस्वा मातुगामो विय तिट्ठति निपज्जति निसीदति खादति भुञ्जतीति वदन्ति. इदं पन इत्थिलिङ्गादिपरिदीपनं अकुसलन्ति वत्वा अञ्ञथापि वण्णेन्ति आचरिया. कथं? योनिपदेसो इत्थिलिङ्गं, सराधिप्पाया इत्थिनिमित्तं, अविसदट्ठानगमनादयो इत्थिकुत्तं, इत्थिसण्ठानं इत्थाकप्पोति. एत्थ च अधिप्पायो नाम पुरिसस्मिं मेथुनतण्हा. सा हि तासं निच्चं बलवतरा पवत्तति, अतो सापि इत्थीति सञ्जाननस्स निमित्तताय ‘‘इत्थिनिमित्त’’न्ति वुच्चति. किञ्चापि इत्थीति सञ्ञाणस्स निमित्तताय कुत्ताकप्पानम्पि निमित्तेयेव अन्तोगधता, तथापि तेसं विसुं गहणतो सराधिप्पाया एव निमित्तभावेन अधिप्पेता.
६६५. किं पनेतं इत्थिलिङ्गादि इत्थिन्द्रियं विय पटिसन्धिसमुट्ठितं होतीति आह ‘‘इत्थिन्द्रियं पटिच्चेवा’’तिआदि. किञ्चापि हि इत्थिलिङ्गादीनि यथासकं कम्मादिना पच्चयेन समुट्ठहन्ति ¶ , येभुय्येन पन इत्थिन्द्रियसहितेयेव सन्ताने तंतदाकारा हुत्वा सम्भवन्ति, इतरत्थ च न भवन्तीति तेसं तब्भावभावितं उपादाय ‘‘इत्थिन्द्रियं पटिच्चेव जायन्ती’’ति वुत्तानि. एवञ्च कत्वा वक्खति ‘‘इत्थि…पे… कारणभावपच्चुपट्ठान’’न्ति. ईदिसेनेव कारणभावसङ्खातेन अधिपतिभावेन तस्स इन्द्रियता वुत्ता इन्द्रियसहिते सन्ताने इत्थिलिङ्गादिआकाररूपपच्चयानं अञ्ञथा अनुप्पादनतो, न पन इन्द्रियादिपच्चयसम्भवतो. तथा हेतं जीवितिन्द्रियं विय एककलापगतानं आहारो विय कलापन्तररूपानं उपत्थम्भकमनुपालकं वा न होति. एवञ्च कत्वा जीवितिन्द्रियआहारानं विय इमस्स इन्द्रियपच्चयता, अत्थिअविगतपच्चयता च पाळियं न वुत्ता. यस्मा पच्चयन्तराधीनानि इत्थिलिङ्गादीनि, तस्मा यत्थस्स आधिपच्चं, तंसदिसेसु मतचित्तकतरूपेसुपि तंसण्ठानता दिस्सति. यस्मा पनेते इत्थिन्द्रियं पटिच्च जायन्तापि गब्भसेय्यकानं पटिसन्धियं न समुट्ठहन्ति, पवत्तेयेव समुट्ठहन्ति, तस्मा आह ‘‘पवत्ते…पे… पटिसन्धिय’’न्ति.
६६६-७. संसेदजओपपातिकानं पन किञ्चि इत्थिन्द्रियेन सह पटिसन्धियमेव निब्बत्तति. न चाति च-कारो वचनीयन्तरसमुच्चये. ‘‘किञ्चा’’ति इमस्स अत्थे दट्ठब्बो. यस्मा ¶ लिङ्गादिआकारेसु रूपेसु रूपायतनं चक्खुविञ्ञेय्यं, तस्मा आह ‘‘इत्थिलिङ्गादयो चक्खुविञ्ञेय्या होन्ती’’ति. यस्मा पन ततो अञ्ञानि यथायोगं सोतविञ्ञेय्यानि चेव मनोविञ्ञेय्यानि च, तस्मा वुत्तं ‘‘न वा’’ति. यथावुत्तो पपञ्चो पुरिसिन्द्रियेपि यथासम्भवं योजेतब्बोति अतिदेसं करोन्तो आह ‘‘एसेवा’’तिआदि. सेसेपीति एत्तकेयेव वुत्ते इतो सेसेसु सब्बेसुपीति कदाचि कोचि चिन्तेय्याति आह ‘‘पुरिसिन्द्रिये’’ति ¶ . पठमकप्पानन्ति पठमकप्पिकनरानं. तेसञ्हि आभस्सरलोकतो चवित्वा इधूपपन्नानं दीघस्स कालस्स अच्चयेन ओळारिकं आहारं आहरतं मुत्तकरीसेसु सञ्जातेसु तेसं निक्खमनत्थाय वणमुखानि भिज्जन्ति, पुरिसस्स पुरिसभावो, इत्थिया च इत्थिभावो पातुरहोसि. तथा हि पुरिमत्तभावेसु पवत्तउपचारझानानुभावेन याव सत्तसन्ताने कामरागविक्खम्भनवेगो न पटिपस्सम्भति, न ताव बलवकामरागूपनिस्सयानि इत्थिपुरिसिन्द्रियानि पातुरहेसुं. यदा पनस्स विच्छिन्नताय बलवकामरागो लद्धावसरो अहोसि, तदा तदूपनिस्सयानि तानि सत्तानं सन्ताने सञ्जायन्ति.
६६८. परतोति पठमकप्पतो अपरभागे. पवत्ते…पे… परिवत्ततीति यथा तं सोरेय्यकसेट्ठिपुत्तस्स वियाति अधिप्पायो. अपि-सद्देन पठमपाराजिकायं विनीतवत्थुपाळियं आगतभिक्खुस्स, भिक्खुनिया विय च पटिसन्धियं समुट्ठितस्सपि पवत्ते परिवत्तनं दीपेति. यथाह –
‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभूतं होति. तेन खो पन समयेन अञ्ञतरिस्सा भिक्खुनिया पुरिसलिङ्गं पातुभूतं होती’’ति (पारा. ६९).
यस्स पन पटिसन्धियं द्वीसु एकम्पि न समुट्ठितं, सो अभावको नाम, तस्स पवत्तियम्पि इन्द्रियुप्पत्ति न होतीति दट्ठब्बं.
६६९. किं पनेतस्स उभयस्सपि निब्बत्तिया, विनासनस्स च कारणं, यतो इदं समुट्ठाति, परिवत्ततीति च वुच्चतीति इमं अनुयोगं मनसि कत्वा आह ‘‘महता पापकम्मेना’’तिआदि. तत्थ महताति परदारिककम्मादिना महाबलेन. पापकम्मेन ¶ उपनिस्सयभूतेन ¶ . महता कुसलेनेवाति इदं सुगतिं सन्धाय वुत्तं. दुग्गतियं पन उभयम्पि अकुसलकम्मेनेव जायति.
६७०. इन्द्रिये विनट्ठे एकन्तेनेव लिङ्गम्पि विनस्सतेवाति आह ‘‘इत्थिलिङ्गं विनस्सती’’ति. अयं पनेत्थ अधिप्पायो दट्ठब्बो – इमेसु द्वीसु पुरिसिन्द्रियं उत्तमं, इत्थिन्द्रियं हीनं, पुरिसिन्द्रियस्स अन्तरधानं महन्तेन अकुसलेन कम्मेन होति, समुट्ठानं महन्तेन कुसलकम्मेन, इत्थिन्द्रियस्स अन्तरधानं दुब्बलाकुसलेन, समुट्ठानम्पि दुब्बलकुसलेन, दुग्गतियं पन उभयस्सापि अन्तरधानं, समुट्ठानञ्च अकुसलेनेव होतीति. यदि सुगतियं इत्थिन्द्रियम्पि कुसलेनेव निब्बत्तति, कथञ्चरहि ‘‘परदारिककम्मं कत्वा निरये पच्चित्वा तेनेव पापकम्मेन पञ्चसतक्खत्तुं मनुस्सलोके इत्थी हुत्वा निब्बत्तती’’तिआदिवचनन्ति? नायं विरोधो निस्सन्दफलवसेन वुत्तत्ता. तथा हि पटिसन्धियं ताव पुरिसिन्द्रियनिब्बत्तनारहम्पि कम्मं कदाचि परदारिकादिना बलवपापकम्मेन पटिबाहितसामत्थियं अस्स, तदा अत्तनो पुरिसिन्द्रियनिब्बत्तने असमत्थताय इत्थिन्द्रियमेव निब्बत्तेति. पवत्तियं पन अत्तनो बलवभावेन इत्थिन्द्रियूपनिस्सयं परदारिकमकुसलकम्मं पटिबाहित्वा पटिसन्धितो पट्ठाय पुरिसिन्द्रियं समुट्ठापेन्तं कदाचि लद्धसामग्गितासञ्जातबलविसेसेन परदारिकादिना कम्मेन पटिबाहितसामत्थियं भवेय्य, तदा अत्तनो दुब्बलताय पुरिसिन्द्रियं न निब्बत्तेति ¶ , इत्थिन्द्रियमेव निब्बत्तेति. एवं परदारिकादिकम्मूपनिस्सयेन इत्थिन्द्रियस्स निब्बत्तनतो तं तेन निब्बत्तितं कत्वा वुच्चति.
६७१-२. यदा पन तं कम्मं पुन सामग्गिपटिलाभतो, परिक्खीणपापकम्मताय वा बलवप्पत्तं अभविस्स, तदा दिन्नवेधं विय रुक्खं तदपगमे अत्तनो बलानुरूपं पुरिसिन्द्रियं निब्बत्तेति, इत्थिन्द्रियं पन अत्तनो कारणाभावतो नुप्पज्जति. उभयस्स पन निब्बत्तियम्पि विसदिसिन्द्रियनिब्बत्तनतो पुरे सत्तरसमचित्तस्स ठितिकालमुपादाय तंतंसमुट्ठापककम्मं तं तं इन्द्रियं न जनेति. सत्तरसमचित्तेन सह उप्पन्नं विसदिसिन्द्रियुप्पत्तितो पुरिमचित्तेन सह निरुज्झति. यदि हि सत्तरसमचित्तुप्पादतो परम्पि उप्पज्जेय्य, इतरं नुप्पज्जति एकस्मिं सन्ताने द्विन्नं सहुप्पत्तिया अनिच्छितत्ता. तेनेव हि ‘‘यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जती’’ति (यम. ३.इन्द्रिययमक.१८८) इमस्मिं पञ्हे ‘‘नो’’ति (यम. ३.इन्द्रिययमक.१८८) पटिक्खेपो कतोति. एवञ्च कत्वा वक्खति ‘‘उभतोब्यञ्जनस्सापी’’तिआदि ¶ . एकस्मिञ्च निरुद्धे तप्पटिबद्धानि लिङ्गादीनि कतिपयदिवसेहि निरुज्झन्ति, तेसु निरुद्धेसु इतरानि अनुक्कमेन जायन्तीति आचरिया. इत्थिनिमित्तुप्पादककम्मतो, पुरिसनिमित्तुप्पादककम्मतो वाति उभतो दुविधं ब्यञ्जनमस्साति उभतोब्यञ्जनो. तस्सापीति यस्स दुविधं ब्यञ्जनमत्थि, तस्सापि एकमेव इन्द्रियं सिया, किं पन इतरस्साति दस्सेति.
ननु च दुविधे ब्यञ्जने सति इन्द्रियद्वयेनापि भवितब्बं, ब्यञ्जनञ्हि तं तं इन्द्रियं पटिच्च जायतीति? सच्चं जायति, एत्थापि इत्थिउभतोब्यञ्जनस्स इत्थिन्द्रियं पटिच्च इत्थिनिमित्तमेव यावजीवं पवत्तति, पुरिसउभतोब्यञ्जनस्स पुरिसिन्द्रियं पटिच्च पुरिसनिमित्तमेव, इतरं पन न तस्स इत्थिन्द्रियपुरिसिन्द्रियहेतुतो जायति. तं पन येन कारणेन होति, तं दस्सेतुं ‘‘एवं सन्ते’’ति अनुयोगं कत्वा ‘‘न चाभावो’’तिआदिना सोधनं तु वुत्तं. एवं सन्तेति एकस्मिंयेव इन्द्रिये सति. अभावो चाति यं पटिच्च जायति, तस्स अभावतो पुरिसउभतोब्यञ्जनस्स इत्थिब्यञ्जनाभावो, इत्थिउभतोब्यञ्जनस्स पुरिसब्यञ्जनाभावोति अत्थो ¶ . न चाभावो सियाति नेव दुतियब्यञ्जनस्स अभावो सिया. न तं ब्यञ्जनकारणन्ति तं इन्द्रियं दुतियब्यञ्जनकारणं न होति. कस्मा? सदा अभावतो. इत्थिउभतोब्यञ्जनस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति, तथा इतरस्स इतरं. यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्जनकारण’’न्ति. किञ्चरहि कारणन्ति चे? आह ‘‘तस्सा…पे… कारण’’न्ति. तत्थ कम्मसहायन्ति पुरिमभवसिद्धस्स इन्द्रियनिब्बत्तककम्मस्स सहायं. रागचित्तन्ति इत्थिया पुरिसस्मिं, पुरिसस्स इत्थियं वा उप्पन्नं मेथुनरागचित्तं. तस्मिञ्हि उप्पन्ने तं पाकटं होति, तस्मिं पटिप्पस्सद्धे पटिच्छन्नं होति. यस्मा पनिमस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि परं उद्दिस्स गब्भं गण्हाति, अत्तानं उद्दिस्स परम्पि गण्हापेति. सो हि इत्थिन्द्रियवन्तताय सयं गण्हाति, परेसु उपक्कमकरणतो परं गण्हापेति. पुरिसउभतोब्यञ्जनको परेसु उपक्कमकरणतो परं गब्भं गण्हापेति, सयं पन पुरिसिन्द्रियवन्तताय गब्भं न गण्हाति.
यस्मा इत्थिन्द्रिये सति इत्थिलिङ्गादयो होन्ति, तेसु च सन्तेसु इत्थीति पकासो होति, तस्मा ¶ तं तस्स पकासनकारणन्ति आह ‘‘इत्थीति पकासनरस’’न्ति. दुविधम्पि पनेतं इन्द्रियं कायपसादो विय सकलसरीरब्यापकमेव, न चस्स कायपसादेन सङ्करो लक्खणभेदतो, निस्सयभेदतो च.
६७३. सहजरूपपरिपालनलक्खणन्ति यथा अत्तना सहजातरूपानि तीसु खणेसु पवत्तन्ति, एवं अनुपालनलक्खणं. जीवितिन्द्रियस्स एकन्तकम्मजत्ता सहजग्गहणेनेव अनुपालेतब्बानम्पि ¶ कम्मजभावोव सिद्धोति कम्मजग्गहणं न कतं. यथासकं खणत्तयमत्तट्ठायीनम्पि कम्मजरूपानं पवत्तिहेतुभावेनेव तं अनुपालकं. तेनाह ‘‘तेसं पवत्तनरस’’न्ति. पवत्तनञ्चेत्थ वुत्तनयेन तेसं यापनं ठपनं ठितिहेतुकता. न हि कम्मजानं कम्ममेव ठितिहेतु भवितुं सक्कोति आहारजादीनं आहारादि विय. किं कारणं? तङ्खणाभावतो. कम्मञ्हि निरुद्धं रूपस्स पच्चयो होति, ततो तंसमुट्ठानरूपानि मतपितिका विय पुत्ता चूळपितुआदिनिस्सयेन अञ्ञनिस्सयेनेव पवत्तन्ति, अञ्ञञ्च तेसं यापनसमत्थं नत्थि अञ्ञत्र जीवितिन्द्रियेनाति तदेव तेसं पवत्तनरसं. आहारजादयो पन धरमानकपितिका विय पुत्ता अञ्ञनिरपेक्खा सकसकपच्चयवसेनेव पवत्तन्ति. आहारादयो हि अत्तनो अत्थिक्खणेयेव रूपानि समुट्ठापेत्वा तेसं ठितिपवत्तियाव तिट्ठन्ति, ततो तंसमुट्ठानानि जीवितिन्द्रियनिरपेक्खानि. सेसानिपि तंतंपच्चयवसेनेव तिट्ठन्तीति न अञ्ञं ठपनकारणं पच्चासीसन्ति. कम्मसमुट्ठानम्पि चेतं उप्पादतो पट्ठायेव अनुपालकं. यापेतब्बानि पवत्तेतब्बानि सहजातभूतानि पदट्ठानमेतस्साति यापेतब्बभूतपदट्ठानं.
६७४. मनोविञ्ञाणधातूति ठपेत्वा अरूपावचरविपाकमनोविञ्ञाणधातुं अवसेसा मनोविञ्ञाणधातु. तेनाह ‘‘पञ्चवोकारे’’ति. पञ्चवोकारे मनोधातु, मनोविञ्ञाणधातुयो च यं रूपं निस्साय पवत्तन्ति, तं ‘‘वत्थू’’ति पवुच्चतीति सम्बन्धो. पञ्चवोकारेति च विसेसनं मनोविञ्ञाणधातुवसेन कतं, मनोधातु पन चतुवोकारभवे नत्थेव. पाळियं अनागतस्सापि हदयवत्थुनो आगमतो, युत्तितो च अत्थिभावो विञ्ञातब्बो. तत्थ आगमो ताव –
‘‘यं ¶ रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च पवत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.८) –
एवमादि ¶ पट्ठानवचनं. युत्ति पन एवं वेदितब्बा – निप्फन्नउपादायरूपनिस्सयं धातुद्वयं पञ्चवोकारभवे रूपपटिबद्धवुत्तित्ता. यं यञ्हि रूपपटिबद्धवुत्ति, तं तं निप्फन्नउपादायरूपनिस्सयं दिस्सति यथा चक्खुविञ्ञाणधातु. तत्थ न ताव रूपायतनादीनं, ओजाय च तन्निस्सयता युज्जति इन्द्रियपटिबद्धतो बहिपि तेसं पवत्तिदस्सनतो, नापि इत्थिन्द्रियपुरिसिन्द्रियानं तदुभयविरहिते अभावकसन्तानेपि धातुद्वयदस्सनतो. जीवितिन्द्रियस्सापि सहजपरिपालनलक्खणकिच्चन्तरं विज्जतीति न तन्निस्सयता युज्जति. तञ्हि किच्चन्तरे पसुतं न इमासं निस्सयो भवितुं सक्कोति, तस्मा पारिसेसतो तेसं निस्सयो हदयवत्थु नाम अत्थीति विञ्ञातब्बं. होतु ताव धातुद्वयनिस्सयो वत्थु, उपादायरूपञ्च, तं पनेतं कम्मसमुट्ठानं पटिनियतकिच्चं हदयप्पदेसे ठितमेकन्ति दट्ठब्बं. कथमेतं विञ्ञायतीति? वुच्चते – वत्थुरूपभावतो कम्मसमुट्ठानं चक्खु विय. यञ्हि विञ्ञाणस्स वत्थुभूतं रूपं, तं कम्मसमुट्ठानं यथा चक्खुपसादो, ततो एव पटिनियतकिच्चं अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसा समन्नाहरित्वा किञ्चि चिन्तेन्तस्स हदयप्पदेसस्स खिज्जनतो तत्थेदं तिट्ठतीति विञ्ञायति. यथाहु आचरिया –
‘‘कम्मजं वत्थुभावा तं, चक्खुंव नियतक्रियं;
चिन्ताय च उरोखेदा, तत्र तिट्ठन्ति विजानिय’’न्ति.
यदि ¶ मनोधातुमनोविञ्ञाणधातूनं निस्सयभूतं हदयवत्थु नाम अत्थि, कस्मा पनेतं रूपकण्डे न वुत्तं. न हि लब्भमानस्स अवचने कारणं अत्थीति? नो नत्थि कारणन्तरसम्भवतो. किं पन तं कारणं? देसनाभेदो. यथा हि चक्खुविञ्ञाणादीनि एकन्ततो चक्खादिनिस्सयानि, न एवं मनोविञ्ञाणं एकन्तेन हदयवत्थुनिस्सितं पञ्चवोकारभवेयेव तन्निस्सयत्ता, एकन्तेन निस्सितवसेनेव च वत्थुदेसना पवत्ता. ‘‘अत्थि रूपं चक्खुविञ्ञाणस्स वत्थु, अत्थि रूपं चक्खुविञ्ञाणस्स न वत्थू’’तिआदिना (ध. स. ५८४) चक्खुविञ्ञाणादीहि निस्सितेहि विसेसितत्ता. यम्पि एकन्तेन हदयवत्थुनिस्सयं तस्स वसेन ‘‘अत्थि रूपं मनोविञ्ञाणस्स वत्थू’’तिआदिना दुकादीसु वुच्चमानेसु न तदनुगुणा आरम्मणदुकादयो सम्भवन्ति. न हि ‘‘अत्थि रूपं मनोविञ्ञाणस्स आरम्मणं, अत्थि रूपं न मनोविञ्ञाणस्स आरम्मण’’न्ति सक्का वत्तुन्ति वत्थारम्मणदुका भिन्नगतिका सियुं, न एकरसा देसना भवेय्य, एकरसञ्च देसनं देसेतुं तत्थ भगवतो अज्झासयो, तस्मा तत्थ हदयवत्थु ¶ न वुत्तं, न अलब्भमानत्ता. एसा हि भगवतो पकति, यं एकरसेनेव देसनं देसेतुं लब्भमानस्सापि कस्सचि अग्गहणं. तथा हि निक्खेपकण्डेपि चित्तुप्पादविभागेन अवुच्चमानत्ता अवितक्काविचारपदविसज्जने वितक्को विचारो चाति वत्तुं न सक्काति अवितक्कविचारमत्तपदविसज्जने लब्भमानोपि वितक्को न उद्धटो, अञ्ञथा ‘‘वितक्को चा’’ति वत्तब्बं सियाति. निस्सयभावतो उपरि आरोपेत्वा वहन्तं विय पच्चुपट्ठातीति उब्बाहनपच्चुपट्ठानं.
६७५. चतूसु आहारेसु इध रूपाधिकारतो कबळीकारो आहारो गहेतब्बोति आह ‘‘आहारताति कबळीकारो आहारो’’ति. तत्थ कबळं करीयतीति ¶ कबळीकारो. आहरीयतीति आहारो, कबळं कत्वा अज्झोहरीयतीति अत्थो. इदञ्च सवत्थुकं कत्वा आहारं दस्सेतुं वुत्तं. कबळीकाराहारस्स पन ओजा इध आहारो नाम. तेनाह ‘‘याय ओजाया’’तिआदि. सो च रूपाहरणसभावो उपत्थम्भनबलकरो अङ्गमङ्गानुसारीरसाहरणभूतो भूतनिस्सितो एको विसेसो. बाहिराहारपच्चयं पटिलभित्वा एव अज्झत्तिकाहारो रूपं उप्पादेतीति अयं अज्झत्तिकाहारस्स उपनिस्सयभावेनापि रूपं आहरतीति आह ‘‘ओजट्ठमकं रूपं आहरती’’ति. ओजा अट्ठमी यस्स तं ओजट्ठमकं. याय ओजायाति अत्तनो उदयानन्तरं रूपजननतो ओजासङ्खाताय ओदनकुम्मासादिवत्थुगताय याय फरणओजाय. यत्थ यत्थाति यम्हि यम्हि जनपदे, नगरादीसु च. ‘‘कबळीकारो आहारो’’ति पवुच्चति तब्बत्थुकत्ताति अधिप्पायो.
६७६. किं पन वत्थुनो किच्चं, किं ओजायाति चे? परिस्सयहरणं वत्थुस्स किच्चं, पालनं ओजायाति दस्सेन्तो आह ‘‘अन्नपानादिक’’न्तिआदि. अग्गिं हरति कम्मजन्ति कम्मजतेजं गण्हाति. अन्तोकुच्छियञ्हि ओदनादिवत्थुस्मिं असति कम्मजतेजो उट्ठहित्वा उदरपटलसङ्खातमुपादिन्नरूपं गण्हाति, ‘‘छातोम्हि, आहारं मे देथा’’ति वदापेति, भुत्तकाले उदरपटलं मुञ्चित्वा अनुपादिन्नकवत्थुं गण्हाति, अथ सत्तो एकग्गो होति. यथा हि छायारक्खसो छायापविट्ठं दिस्वा गहेत्वा देवसङ्खलिकाय बन्धित्वा अत्तनो भवने मोदन्तो छातकाले आगन्त्वा सीसे दंसति, सो दट्ठत्ता विरवति, तं विरवं सुत्वा सचे अञ्ञेपि मनुस्सा आगच्छन्ति, सो आगतागते गहेत्वा खादित्वा सकभवने मोदति ¶ , एवं यं यं अन्नपानादिकं वत्थु, तं तं कम्मजतेजो गहेत्वा जीरापेत्वा पुन उदरपटलं गण्हाति, तस्मा अन्नपानादिकं ¶ वत्थु अत्तनो उदरपटलं पविट्ठकाले उपादिन्नकायं गहेत्वा ठितं ततो मोचेत्वा अत्तानं गण्हापनवसेन तं अत्तनो सन्तिकं हरति. केवलन्ति ओजावियुत्तं वत्थु जीवितं कम्मजभूतं तं पालेतुं न सक्कोति.
६७७. ओजा…पे… पाचकन्ति ओजा जीवितं पालेतुं सक्कोति, कम्मजं तेजं हरितुं न सक्कोति आमासयस्स अपुण्णतोति अधिप्पायो. उपत्थम्भनपच्चुपट्ठानोति ओजट्ठमकरूपहरणवसेनेव इमस्स कायस्स उपत्थम्भनवसेन पच्चुपट्ठाति. कायेनाति रूपकायेन. अत्तनो भावन्ति अत्तनो अधिप्पायं. विञ्ञापेन्तानन्ति परेसं सञ्ञापेन्तानं. कायग्गहणानुसारेनाति फन्दमानकायगतवण्णस्स गहणभूतानं चक्खुद्वारिकजवनानन्तरप्पवत्तानं निच्छयग्गहणसङ्खातानं मनोद्वारिकजवनानं अनुस्सरणेन तेसं अनन्तरन्ति अत्थो. पञ्चद्वारे हि रूपादिआरम्मणे आपाथगते यथापच्चयं कुसलाकुसलजवने उप्पज्जित्वा भवङ्गं ओतिण्णे मनोद्वारिकजवनं तदेवारम्मणं कत्वा भवङ्गं ओतरति, पुन तस्मिंयेव द्वारे विसयं ववत्थापेत्वा जवनं भवङ्गं ओतरति, तस्मा चक्खुद्वारिकजवनानन्तरप्पवत्तानं द्विन्नं जवनवारानमनन्तरं ततियवारे पवत्ताय मनोद्वारजवनवीथिया एव गहिताय एताय करणभूताय चतुत्थवारे मनोद्वारे जवनेनेव भावो विञ्ञायति. एतेन विञ्ञत्ति-सद्दस्स करणसाधनता वुत्ता. सयं वातिआदिना पन कम्मसाधनत्तमाह.
एवं विञ्ञत्ति-सद्दस्स कारकद्वये सम्भवं दस्सेत्वा इदानि काय-सद्देन सह कम्मधारयसमासं दस्सेतुं, ‘‘कायो’’ति वोहारस्स विञ्ञत्तियम्पि च पवत्तिं दस्सेन्तो ‘‘कायेन ¶ संवरो’’तिआदिसुत्तमाह. कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ताति विप्फन्दमानकायेन करणभूतेन अधिप्पायविञ्ञापनहेतुभावतो कायेन विञ्ञत्तीतिपि कायविञ्ञत्तीति सम्बन्धो. अयं पनेत्थ अत्थो – विञ्ञत्तिया कायविप्फन्दनस्स हेतुभावतो तंहेतुकं कायविप्फन्दनसङ्खातं कायं गहेत्वा अधिप्पायजाननतो विञ्ञत्ति अधिप्पायविञ्ञापनस्स कारणभावेन गय्हतीति कायेन अधिप्पायं विञ्ञापेतीति. तथा कायविप्फन्दनं गहेत्वा तस्स कारणमेत्थ अत्थीति विञ्ञत्तिया गय्हमानत्ता सयञ्च कायेन विञ्ञायति, तस्मा कायेन विञ्ञत्तीतिपि कायविञ्ञत्तीति.
६७८. चित्तजानिलधातुयाति अभिक्कमादिपवत्तकचित्तसमुट्ठानवायोधातुया. आकारविकारताति ¶ आकारभूतो विकारो. कस्स पन सा आकारविकारताति? सामत्थियतो वायोधातुअधिकानं चित्तजमहाभूतानं. किं तं सामत्थियं? चलनहेतुता, चित्तजता, उपादायरूपता च. अथ वा चित्तजानिलधातुया एका आकारविकारताति सम्बन्धो. न केवलञ्हि सामिवचनं चलनसम्बन्धापेक्खाय एव, अथ खो आकारविकारसम्बन्धापेक्खायपीति.
यदि एवं, कथं विञ्ञत्तिया उपादायरूपत्तं. ‘‘चित्तजानिलधातुया’’ति हि वचनेन वायोधातुयाव आकारविकारता विञ्ञत्ति आपज्जति, न च एकभूतनिस्सितं उपादायरूपं नाम अत्थि ‘‘चतुन्नं महाभूतानं उपादायरूप’’न्ति (ध. स. ५८४) वचनतोति? नायं दोसो, चतुन्नं विकारता चतूसु एकस्सपि होति चतुसाधारणधनं विय. अनिलधातुअधिककलापो वा इध ‘‘अनिलधातू’’ति वुच्चति, तदधिके तंवोहारतो ¶ यथा सम्भारधातुया अधिकभावेन पथवीवोहारो, तस्मा वायोधातुअधिकानं चित्तजमहाभूतानं एका आकारविकारता कायविञ्ञत्तीति न कोचि विरोधो. अधिकता चस्सा सामत्थियतो दट्ठब्बा, न पमाणतो. इतरथा हि तेसं अविनिब्भोगवुत्तिता न युज्जेय्य. अधिकता हि अत्तनो अधिकवसेन इतरेहि विनिब्भोगप्पवत्तितो होति. सामत्थियाधिकञ्च कारणानुकारिताय. कारणञ्हि अभिक्कमादिपवत्तकं चित्तं, तं चलनाधिप्पायसभावं ततो समुट्ठिते कलापे अनुकरोन्ते वायोधातुया एव अधिकत्तं युत्तन्ति. केचि पन ‘‘वायोधातुया एव आकारविकारता’’ति गण्हन्ति, तेसं मतेन उपादारूपत्तं दुरूपपन्नं. न हि एकस्स विकारो चतुन्नं उपादारूपन्ति सक्का वत्तुं.
कीदिसी पनायं विकारताति आह ‘‘सहजातस्स रूपस्स चलने हेतू’’ति. तत्थ सहजातस्साति अत्तना सहजातस्स. यस्मा उतुचित्ताहारजानं चलनं चित्तजरूपसम्बन्धेनेव होति, नदीसोतचलनेन तत्थ पक्खित्तसुक्खगोमयपिण्डादीनं विय. विञ्ञत्तिवसेन पन चित्तजानमेव चलनं, तस्मा वुत्तं ‘‘सहजातस्सा’’ति. रूपस्साति रूपकायस्स. चलनेति सन्थम्भनसन्धारणचलनसङ्खाते चलितभावे. सन्थम्भनादिकम्पि हि चलनाभिमुखताय चलनन्ति युज्जति. हेतूति हेतुभूता सहकारीकारणभूता. एत्तावता च किं वुत्तं होति? कायविञ्ञत्ति नाम नेव फन्दमानरूपकायो, न च फन्दमाना वायोधातु, अथ खो महन्तं पासाणं उक्खिपन्तस्स सब्बथामेन गहणकाले सरीरस्स उस्साहनविकारो विय रूपकायस्स परिप्फन्दनपच्चयभावेन लब्भमानो एको आकारविकारो कायविञ्ञत्ति नामाति वुत्तं होति.
ननु ¶ ¶ च फन्दमानवण्णादिविनिमुत्तो कोचि विकारो अत्थि, तस्स वण्णग्गहणानन्तरं गहणं होतीति कथमेतं विञ्ञायतीति? अधिप्पायग्गहणतो. न हि विञ्ञत्तिविकाररहितेसु रुक्खचलनादीसु अधिप्पायग्गहणं दिट्ठं, हत्थचलनादीसु पन दिट्ठं, तस्मा फन्दमानवण्णादिविनिमुत्तो कोचि विकारो अत्थि अधिप्पायस्स विञ्ञापकोति सम्पटिच्छितब्बमेतं एकन्तेन. ञापको च हेतु सयं गहितोयेव अत्तनो ञापेतब्बमत्थं ञापेति, न विज्जमानमत्तेनाति. ञापेतब्बवण्णग्गहणानन्तरं विकारग्गहणम्पि अनुमानतो सिद्धं. तथा हि वदन्ति –
‘‘विसयत्तमनापन्ना,
सद्दा नेवत्थबोधका;
न सत्तामत्ततो अत्थे,
ते अञ्ञाता पकासका’’ति.
यदि विकारग्गहणमेव कारणमधिप्पायग्गहणस्स, कस्मा अग्गहितसङ्केतानं अधिप्पायग्गहणं न होतीति? न केवलं विकारग्गहणमेव अधिप्पायस्स गहणस्स कारणं, अथ खो पुरिमसिद्धसम्बन्धग्गहणञ्च इमस्स उपनिस्सयोति दट्ठब्बं. यथा हि अरञ्ञे उदकतित्थे उस्सापेत्वा ठपितगोसीसादीनि उदकनिमित्तानि दिस्वा तदनन्तरप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारजवनवीथिया गोसीसादीनं उदकसहचारीपकारसञ्ञाणाकारं गहेत्वा ‘‘उदकमेत्थ अत्थी’’ति जाननं, एवं फन्दमानवण्णं गहेत्वा तदनन्तप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया पुरिमग्गहितसम्बन्धूपनिस्सयसहिताय साधिप्पायविकारग्गहणं होतीति.
६८१-२. सहजरूपचलनस्स विञ्ञत्तिविकारसहिताय वायोधातुया हेतुभावो युत्तो, किं सब्बा एव वायोधातु ¶ सहजरूपं चालेतीति इमं चोदनं सोधेतुं ‘‘लभित्वा पनुपत्थम्भ’’न्तिआदि वुत्तं. उपत्थम्भेतीति उपत्थम्भं, उपत्थम्भकपच्चयन्ति अत्थो. एकावज्जनवीथियन्ति मनोद्वारिकजवनवीथिं सन्धायाह पञ्चद्वारिकवीथिया विञ्ञत्तिसमुट्ठापकत्ताभावतो. हेट्ठाहि छहि च चित्तेहीति सत्तसु जवनेसु हेट्ठिमेहि छहि जवनेहि समुट्ठितं वायोधातुं उपत्थम्भं लभित्वाति सम्बन्धो. केचि पन पोत्थकेसु ‘‘वायोधातुसमुट्ठित’’न्ति पाठं दिस्वा उपत्थम्भन्ति भावसाधनवसेन गहेत्वा हेट्ठा छहि चित्तेहि उप्पन्नवायोधातुसमुट्ठितं ¶ उपत्थम्भं लभित्वाति योजेन्ति. विञ्ञत्तिसहितत्तनाति सयं विञ्ञत्तिसहिता अत्तना सहजातं चित्तजरूपं देसन्तरुप्पत्तिहेतुभावेन चलयति, न इतराति अत्थो.
अयं पनेत्थाधिप्पायो – यथा नाम सत्तहि युगेहि आकड्ढितब्बसकटे सत्तमयुगयुत्ता एव गोणा हेट्ठा छसु युगेसु युत्तगोणेहि लद्धुपत्थम्भा सकटं चालेन्ति, पठमयुगादियुत्ता पन सन्थम्भनसन्धारणमत्तमेव साधेन्ता तेसं उपत्थम्भका होन्ति, एवमेवं सत्तमजवनसमुट्ठिता वायोधातु हेट्ठा छहि जवनेहि समुट्ठितवायोधातुतो लद्धुपत्थम्भा चित्तजरूपं चालेति. पठमजवनादिसमुट्ठिता पन सन्थम्भनसन्धारणमत्तं साधेन्ता तस्स उपत्थम्भका होन्ति, देसन्तरुप्पत्तियेव चेत्थ चलनं उप्पन्नदेसतो केसग्गमत्तम्पि धम्मानं चलनाभावतो, इतरथा धम्मानं अब्यापारता, खणिकता च न सिया. कथं पनस्स सहजरूपानं देसन्तरुप्पत्तिया हेतुभावोति? यथा अत्तना सहजरूपानि हेट्ठिमजवनादिसमुट्ठितरूपेहि पतिट्ठितट्ठानतो अञ्ञत्थ उप्पज्जन्ति, एवं तेहि सह तत्थ उप्पत्तियेवस्स देसन्तरुप्पत्तिहेतुभावोति दट्ठब्बं.
अथ ¶ फन्दमानवण्णग्गहणानन्तरं विञ्ञत्तिग्गहणस्स वुत्तत्ता विञ्ञत्तिसहिताति सत्तमजवनसमुट्ठिताय एव च विसेसितत्ता चलनाकारसहितायेव वायोधातु विकारसहिताति? नयिदमेवं देसन्तरुप्पत्तिहेतुभावेन चलयितुमसक्कोन्तियोपि सन्थम्भनसन्धारणमत्तकरणेन पठमजवनादिसमुट्ठानवायोधातुयोपि विञ्ञत्तिविकारसहिता एव. येन दिसाभागेन गन्त्वा अभिक्कमादीनि पवत्तेतुकामो तदभिमुखभावविकारसम्भवतो. अधिप्पायसहभाविनञ्हि विकारं विञ्ञत्तिमाचिक्खन्ति. तेनेव हि भगवता ‘‘कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा…पे… अब्याकतचित्तस्स वा अभिक्कमन्तस्स वा…पे… पसारेन्तस्स वा कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं. इदं तं रूपं कायविञ्ञत्ती’’ति (ध. स. ७२०) सन्थम्भनसन्धारणानम्पि पच्चयभावाकारो कायविञ्ञत्तीति वुत्तो. एवञ्च कत्वा मनोद्वारावज्जनस्सापि विञ्ञत्तिसमुट्ठापकतावचनं सुट्ठु उपपन्नं होति.
६८३-४. चित्तजाताय पथवीधातुया उपादिन्नकघट्टने पच्चयो यो आकारविकारो, अयं वचीविञ्ञत्ति विञ्ञेय्याति सम्बन्धो. तत्थ चित्तजातायाति वचीभेदप्पवत्तकचित्तसमुट्ठानाय ¶ . उपादिन्नकघट्टनेति उपादिन्नककलापसङ्खातस्स अक्खरुप्पत्तिट्ठानस्स घट्टनसञ्ञिते किच्चे घट्टनस्साति अत्थो. पच्चयोति तस्स सहकारीकारणभूतो. एको आकारविकारोति घट्टियमानउपादिन्नरूपतो, घट्टन्ति या पथवीधातुतो च विनिवट्टो पथवीधातुया उपादिन्नघट्टनपच्चयसभावरूपो एको आकारविकारविसेसोति अत्थो. पथविधातुयाति सामिवचनं ‘‘उभयसम्बन्धापेक्ख’’न्तिआदि कायविञ्ञत्तियं वुत्तनयेन वेदितब्बं. अयं पन विसेसो – यथा तत्थ फन्दमानवण्णग्गहणानन्तरं ¶ गय्हति, एवमिध सुय्यमानसद्दसवनानन्तरन्ति दट्ठब्बं. इदञ्च सन्थम्भनादीनं अभावेन घट्टनेन सद्धिंयेव सद्दस्स उप्पज्जनतो ‘‘लभित्वा पनुपत्थम्भ’’न्तिआदिनयो न लब्भति. घट्टनञ्हि पठमजवनादीसुपि लब्भतेव. तेनाह ‘‘सद्दवसा’’ति. अथ घट्टनचलनानं को विसेसोति? घट्टनं पच्चयविसेसेन भूतकलापानं अञ्ञमञ्ञं आसन्नतरुप्पादता, चलनं एकस्सापि देसन्तरुप्पादनपरम्परताति अयमेतेसं विसेसो. गोसीसादिउपमापेत्थ यथासम्भवं योजेतब्बा. सावाति सा एव सहसद्दा विञ्ञत्ति. सक्यकुलिन्दुनाति सुपरिसुद्धगगनतलस्स सक्कराजकुलस्स अवभासकट्ठेन तस्स निसाकरभूतेन. अथ वा इन्दति परमिस्सरियं करोतीति इन्दु. इन्दु-सद्दस्स उत्तमवाचकत्ता सक्ककुलुत्तमेनाति अत्थो.
६८५. अथ विञ्ञत्ति ताव सहसद्दाव, सद्दो पन चित्तजो अविञ्ञत्तिको अत्थीति चे? नत्थीति दस्सेन्तो आह ‘‘सद्दो न चित्तजो’’तिआदि. विञ्ञत्तिघट्टनन्ति विञ्ञत्तिपच्चयं पथवीधातुया घट्टनं. धातुसङ्घट्टनेनेवातिआदिना वुत्तमेवत्थं समत्थेति. यस्मा धातुसङ्घट्टनेनेव सद्दो जायति, न तेन विना, तस्माति अत्थो. अनेन च ये वदन्ति ‘‘वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति महाअट्ठकथायं वुत्तत्ता चित्तसमुट्ठानो वितक्कविप्फारसद्दो विञ्ञत्तिया विनापि उप्पज्जति. ‘या ताय वाचाय विञ्ञत्ति विञ्ञापना’ति (ध. स. ६३६) हि वचनतो असोतविञ्ञेय्येन सद्देन सह विञ्ञत्ति न उप्पज्जति, ततोव चित्तजोपि सद्दनवको अत्थी’’ति, तेसं वादं पटिक्खिपति. महाअट्ठकथावादोपि हि सद्दोव होति, न सोतविञ्ञेय्योति विरुद्धमेतन्ति मञ्ञमानेहि सङ्गहकारेहि पटिक्खित्तोव. आनन्दाचरियो पन महाअट्ठकथावादं ¶ अप्पटिक्खिपित्वाव तत्थ अधिप्पायं वण्णेति. कथं? ‘‘जिव्हातालुचलनादिकरवितक्कसमुट्ठितं विञ्ञत्तिसहजमेव सुखुमसद्दं दिब्बसोतेन सुत्वा आदिसती’’ति सुत्ते, पट्ठाने च ओळारिकं सद्दं सन्धाय सोतविञ्ञाणस्स आरम्मणपच्चयभावो ¶ वुत्तोति इमिना अधिप्पायेन वितक्कविप्फारसद्दस्स असोतविञ्ञेय्यता वुत्ताति.
६८६-७. विञ्ञापनतोति वचीघोसेन अधिप्पायविञ्ञापनहेतुत्ता. सयं विञ्ञेय्यतोति गहणानुसारेन वचीघोसेन वा हेतुना सयं विञ्ञेय्यत्ता. तस्साति विञ्ञत्तिसद्दस्स. सम्भवो कारकद्वयेति विञ्ञापयतीति विञ्ञत्ति, विञ्ञायतीति विञ्ञत्तीति एवं हेतुम्हि, कम्मनि वा तस्स सम्भवो निब्बत्ति होतीति अत्थो. किं पनेतं विञ्ञत्तिद्वयं चित्तसमुट्ठानं, उदाहु कम्मादिसमुट्ठानन्ति आह ‘‘न विञ्ञत्तिद्वय’’न्तिआदि. अट्ठ रूपानि वियाति सकसककलापगतअट्ठरूपानि विय, विञ्ञत्तिद्वयस्स एकतो वुच्चमानत्ता कायविञ्ञत्तिसहजकलापे सद्दो न लब्भतीति वचीविञ्ञत्तिकलापे लब्भमानम्पि तं हित्वा ‘‘अट्ठ’’इच्चेव वुत्तं.
यथावुत्तविकारग्गहणमुखेन ‘‘अयं इदं नाम कातुकामो’’ति तंसमङ्गिनो अधिप्पायो विञ्ञायतीति आह ‘‘अधिप्पायप्पकासनरसा’’ति. कायविप्फन्दनहेतुभूताय वायोधातुया विकारत्ता तस्सा कायविप्फन्दनस्स हेतुभावाकारेन पच्चुपट्ठानन्ति वुत्तं ‘‘काय…पे… पच्चुपट्ठाना’’ति. वायोधातुया किच्चाधिकताय आह ‘‘चित्तसमुट्ठानवायोधातुपदट्ठाना’’ति. वचीघोसस्स हेतुभावपच्चुपट्ठानाति वुत्तनयेनेव वचीघोससङ्खातस्स चित्तजसद्दस्स हेतुभावपच्चुपट्ठाना.
केचि पनेत्थ ‘‘घट्टने पच्चयोति वुत्तत्ता घट्टनानन्तरं सद्दस्स उप्पत्ति होतीति गहेत्वा चित्तसमुट्ठानपथवीधातु उपादिन्नघट्टनमत्तं ¶ करोति, घट्टितक्खणे उतुसमुट्ठानोव सद्दो उप्पज्जति, सो पन चित्तपच्चयत्ता परियायेन चित्तसमुट्ठानोति वुच्चती’’ति वदन्ति. तेसं मतेन चित्तजसद्दोयेव न लब्भति, तस्मा एवं अग्गहेत्वा उदकतापनकाले अन्तोउदकेयेव उप्पज्जनकसद्दो विय उपादिन्ने घट्टेत्वा उप्पज्जमानचित्तसमुट्ठानपथवीधातुया उप्पत्तिसमकालमेव तस्मिं कलापे नवमं हुत्वा अन्तोयेव भूतिकसद्दो उप्पज्जतीति गहेतब्बं, तस्मा चित्तसमुट्ठानसद्दोपि वचीविञ्ञत्तिवसेनेव उप्पज्जति, अच्छरापहरणादिसद्दो पन वचीविञ्ञत्तिया अभावतो चित्तपच्चयउतुसमुट्ठानोयेवाति.
६८८. विग्गहाभावतो ¶ न कस्सति, कसितुं छिन्दितुं न सक्कोतीति अकासो, सोयेव आकासोति आह ‘‘न कस्सतीति आकासो’’ति, को पनेसोति आह ‘‘रूपानं विवरो’’ति, कण्णच्छिद्दादिरूपानं अन्तरन्ति अत्थो. अनेन अजटाकासमाह. यो…पे… परिच्छेदोति पन इमिना इधाधिप्पेतमाकासं, सो पन रुळ्हीवसेन आकासोति पवुच्चति.
रूपानि परिच्छिन्दति, सयं वा तेहि परिच्छिज्जति, तेसं वा परिच्छेदमत्तन्ति रूपपरिच्छेदो, तं लक्खणमेतस्साति रूपपरिच्छेदलक्खणो. अयञ्हि तं तं रूपकलापं परिच्छिन्दन्तो विय होति. तेनाह ‘‘रूपपरियन्तप्पकासनरसो’’ति. ‘‘अयं रूपानं हेट्ठिमो परियन्तो, अयं उपरिमो’’ति एवं विभावनकिच्चोति अत्थो. अत्थतो पन यस्मा रूपानं परिच्छेदमत्तं हुत्वा गय्हति, तस्मा वुत्तं ‘‘रूपमरियादपच्चुपट्ठानो’’ति. एत्थाह – किं पनेस रूपे परिच्छिन्दन्तो चतुसमुट्ठानकलापतो परिच्छिन्दति, अथ एकसमुट्ठानबहुकलापतो, उदाहु एकेकसमुट्ठानएकेककलापतो, एकेकरूपतो वाति? एकेकसमुट्ठानएकेककलापतोति दट्ठब्बं.
यदि ¶ हि चतुसमुट्ठानकलापतो, एकसमुट्ठानबहुकलापतो वा परिच्छिन्दति, एवं सति सम्फुट्ठभावपच्चुपट्ठानो वा परिच्छिन्देय्य, एककलापगतरूपानं विय नानाकलापगतरूपानम्पि अविनिब्भोगवुत्तिता वा आपज्जेय्य. अथ वा एकेकरूपतो परिच्छिन्दति, एवं सति एकेककलापगतरूपानम्पि नानाकलापगतरूपानं विय अञ्ञमञ्ञविनिब्भोगवुत्तितापसङ्गो सिया, उभयम्पि पनेतं अनिट्ठं, तस्मा एकेकसमुट्ठानएकेककलापतो परिच्छिन्दतीति दट्ठब्बं.
असम्फुट्ठभावछिद्दविवरभावपच्चुपट्ठानो वाति असम्फुट्ठभावपच्चुपट्ठानो वा छिद्दविवरभावपच्चुपट्ठानो वाति वुत्तं होति. तत्थ यस्मिं कलापे भूतानं परिच्छेदो, तेहेव असम्फुट्ठभावेन पच्चुपट्ठानतो असम्फुट्ठभावपच्चुपट्ठानो. किञ्चापि हि कलापन्तरभूता कलापन्तरभूतेहि सम्फुट्ठाव एकघनपिण्डभावेन पवत्तत्ता, तथापि धम्मतो अञ्ञमञ्ञं विवित्तत्ता असंकिण्णा एव. तेसं या विवित्तता अञ्ञमञ्ञं असंकिण्णता, अयं परिच्छेदो. भूतन्तरेहि विय तेहि सो असम्फुट्ठोव, इतरथा परिच्छिन्नता न सिया तेसं भूतानं ब्यापिभावापत्तितो. अब्यापिभावो हि असम्फुट्ठता. तेनाह भगवा इमस्स निद्देसे ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति (ध. स. ६३७).
अथ ¶ वा कलापन्तरभूतानं अञ्ञमञ्ञं असंकिण्णभावेन पच्चुपट्ठानतो असम्फुट्ठतापच्चुपट्ठानभावो वुत्तो, कण्णच्छिद्दमुखविवरादिवसेन छिद्दविवरभावस्स पच्चुपट्ठानतो छिद्दविवरभावपच्चुपट्ठानता वुत्ता. रूपपरिच्छेदे हि सति छिद्दविवरभावो होति. येसं रूपानं परिच्छेदो, तत्थेव तेसं ¶ परिच्छेदभावेन लब्भतीति वुत्तं ‘‘परिच्छिन्नरूपपदट्ठानो’’ति.
६८९-९१. रूपस्सलहुतादित्तयनिद्देसेति रूपस्सलहुता रूपस्समुदुता रूपस्सकम्मञ्ञताति इमस्स रूपलहुतादित्तयस्स निद्देसे सम्पत्ते इदं वुच्चतीति अधिप्पायो. हेट्ठा वुत्तनयेनेवाति अरूपस्स लहुतादीसु ‘‘कायलहुभावो कायलहुता’’तिआदिना वुत्तनयानुसारेनेव ‘‘रूपस्स लहुभावो लहुता’’तिआदिना रूपसम्बन्धीभावेन रूपविकारापि विञ्ञातब्बा. रूपस्स लहुभावो लहुता, सा रूपस्स गरुभाववूपसमलक्खणा, गरुभावनिम्मद्दनरसा, अदन्धतापच्चुपट्ठाना, लहुरूपपदट्ठाना. रूपस्स मुदुभावो मुदुता, सा रूपस्स थद्धभाववूपसमलक्खणा, थद्धभावनिम्मद्दनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना. रूपस्स कम्मञ्ञभावो कम्मञ्ञता, सा रूपस्स अकम्मञ्ञभाववूपसमलक्खणा, अकम्मञ्ञभावनिम्मद्दनरसा, सरीरकिरियासु अनुकूलभावपच्चुपट्ठाना, कम्मञ्ञरूपपदट्ठानाति. अत्थो पनेत्थ तत्थ तत्थ अम्हेहि वुत्तानुसारेन वेदितब्बो. इमा पन तिस्सो रूपानं विकारभावतो ‘‘रूपविकारा’’ति वुच्चन्तीति दस्सेतुं ‘‘तिस्सो…पे… विभाविना’’ति वुत्तं.
यथाक्कमं पनेता रूपस्स दन्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठाना, थद्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठाना, रूपानं सरीरकिरियासु अननुकूलभावकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानाति वेदितब्बं. तत्थ धातुक्खोभोति वातपित्तसेम्हपकोपो, रसादिधातूनं वा विकारावत्था, द्विधा वुत्तापि अत्थतो पथवीधातुआदीनंयेव विकारोति दट्ठब्बं. पटिपक्खपच्चया सप्पायउतुआहाराविक्खित्तचित्तता, सा च तंतंविकारस्स विसेसपच्चयभावतो वुत्ता, अविसेसेन पन सब्बेसं पच्चया, तथा ¶ हि ते कदाचिपि अञ्ञमञ्ञं न विजहन्ति. तथा अविजहन्तानं पन दुब्बिजानीयं नानत्तन्ति तंपकासनत्थं ‘‘एतास’’न्तिआदि वुत्तं. कमतोव निदस्सनन्ति सम्बन्धो. लहुताय हि अरोगी निदस्सनं, मुदुताय मद्दितचम्मं, कम्मञ्ञताय सुधन्तसुवण्णं.
ननु चेत्थ अरोगिनो ताव निदस्सनं युत्तं तस्स इन्द्रियबद्धसन्तानत्ता, सुपरिमद्दितचम्मसुधन्तसुवण्णानं ¶ पन कथं. न हि अनिन्द्रियबद्धरूपसन्ताने लहुतादीनि सम्भवन्ति तथा धातुक्खोभपटिपक्खपच्चयाभावतो? सच्चं, मुदुकम्मञ्ञसदिसरूपनिदस्सनमत्तमेतं, न पन तत्थ इधाधिप्पेतमुदुताकम्मञ्ञतासभावतो. यदि एवं, कथं तूलपिचुआदीसु लहुभावादिकन्ति? न तत्थ परमत्थतो लहुभावादिकं अत्थि, गरुभावादिहेतूनं पन अभावतो तत्थ लहुभावादिवोहारो.
कम्मं कातुं न सक्कोति एकन्तेन तासं पच्चुप्पन्नपच्चयापेक्खत्ता, इतरथा सब्बदाभाविनीहि लहुतादीहि भवितब्बं सियाति. अदन्धतालक्खणाति अगरुभावलक्खणा. गरुभावस्स विनोदनं खिपनं अपनयनं किच्चमेतिस्साति गरुभावविनोदनरसा. किञ्चापि हि अयं रूपानं गरुभावं विनोदेतुं न सक्कोति, गरुरूपपटिपक्खानं पन अदन्धरूपानं विकारत्ता ‘‘जाति नं उप्पादेती’’तिआदीसु विय परियायेन गरुभावं विनोदेति नाम. तस्सञ्हि विज्जमानायं उप्पन्नरूपानं अगरुभावोयेवाति. एस नयो मुदुताकम्मञ्ञतासु. चेतसिकलहुतादयो पन अत्तनो अत्तनो पच्चनीकानं तंतंअकुसलधम्मानं विद्धंसकभावेन पवत्तन्तीति विकारमत्तभावतो निप्परियायेनेव तासं तंकिच्चता लब्भतीति दट्ठब्बं. लहुपरिवत्तितपच्चुपट्ठानाति अदन्धस्स अरोगीपुरिसस्स अपरापरं सङ्कन्ति परिवत्तनं विय अदन्धपरिवत्तनं हुत्वा पच्चुपट्ठानाति अत्थो. यस्स रूपस्स लहुता, तत्थेव ¶ विकारभावेन उपलब्भनतो लहुरूपपदट्ठाना. एवमितरासुपि. अथद्धताति अकथिनता. अत्तनो मुदुभावेनेव सब्बकिरियासु अविरुद्धा हुत्वा पच्चुपट्ठातीति अविरोधितापच्चुपट्ठाना. मुदु हि कत्थचि न विरुज्झति. तीसुपि ठानेसु पटिपक्खत्थे अ-कारो. दन्धतादिहेतूनं पटिपक्खसमुट्ठानत्ता लहुतादीनन्ति केचि. अपरे पन सत्तापटिसेधेति वदन्ति. सरीरेन कत्तब्बकिरियानं अनुकूलतासङ्खातो कम्मञ्ञभावो लक्खणमेतिस्साति सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा. अकम्मञ्ञं दुब्बलं नाम होतीति कम्मञ्ञता अदुब्बलभावपच्चुपट्ठाना वुत्ता.
६९२. रूपानमाचयो योतिआदीसु यो निप्फन्नरूपानं आदितो चयो, यथापच्चयं ततो ततो आगतस्स विय चयोति वा आचयसङ्खातो रूपानं पठमुप्पादो वड्ढि च, सो उपचयोति उद्देसे वुत्तो ‘‘उपञ्ञत्तं उपसित्त’’न्तिआदीसु विय उप-सद्दस्स पठमूपरिअत्थदस्सनतो. या पन तेसंयेव रूपानं अनुप्पबन्धता अनुप्पबन्धवसेन पवत्ति, सा सन्ततीति पवुच्चति. पटिसन्धिक्खणे हि रूपुप्पत्तिआदिचयभावतो आचयो नाम, ततो परं याव ¶ सत्तरसमचित्तुप्पादा वड्ढिभावतो उपचयो नाम. तदा हि रूपस्स कम्मचित्तउतूहि चयोयेव, न हानि. अथ वा याव आहारसमुट्ठान रूपुप्पादो, चक्खादिउप्पादो वा, ताव उपचयो नाम, ततो परं पन चुतिपरियोसानं सन्तति नाम. एवञ्च कत्वा –
‘‘यो आयतनानं आचयो, सो रूपस्स उपचयो. यो रूपस्स उपचयो, सा रूपस्स सन्तती’’ति (ध. स. ६४१-६४२) –
एवं ¶ उपचयसन्ततीनं अत्थतो नानत्ताभावदीपनत्थं वुत्ताय पाळिया अट्ठकथायं –
‘‘आचयो नाम निब्बत्ति, उपचयो नाम वड्ढि, सन्तति नाम पवत्ती’’ति वत्वा ‘‘नदीतीरे खतकूपस्मिञ्हि उदकुग्गमनकालो विय आचयो निब्बत्ति, परिपुण्णकालो विय उपचयो वड्ढि, अज्झोत्थरित्वा गमनकालो विय सन्तति पवत्ती’’ति (ध. स. अट्ठ. ६४१; विसुद्धि. २.४४४) –
उपमा वुत्ता. ‘‘रूपानमाचयो’’ति चेत्थ बहुवचननिद्देसेन उप्पादो नाम उप्पज्जमानानं विकारो. विकारत्ते च सति अत्तनो विकारवन्तधम्मभेदभिन्नत्ता एकक्खणेपि उप्पज्जमानानं बहूनम्पि रूपानं विसुं विसुंयेव उप्पादविकारभावो, न पिण्डस्सेवाति दीपितं होति. न केवलञ्च रूपानमेव उप्पत्ति ईदिसी, अथ खो अरूपधम्मानम्पि उप्पादो रूपारूपधम्मानं जरता, अनिच्चता, रूपस्स लहुमुदुकम्मञ्ञता चाति दट्ठब्बं.
६९३. जातिरूपन्ति दीपितं अट्ठकथासु उभयस्सपि रूपुप्पादसभावत्ताति अधिप्पायो. यदि एवं, कस्मा विभज्ज वुत्तं? भगवता तथेव देसितत्ता. भगवतापि कस्मा तथा देसितन्ति आह ‘‘वुत्तमाकारनानत्ता’’तिआदि. आकारनानत्तं हेट्ठा विभावितमेव. अक्खरस्स पठमुप्पत्ति उपचयो, पुनप्पुनं उप्पत्ति सन्तति. एवं तिसमुट्ठानरूपानम्पि दट्ठब्बन्ति एवं तेसं आकारनानत्तं वण्णेन्ति. वेनेय्यानं वसेन वाति तदा किर सोतूनं एवं चित्तं उप्पन्नं, अयं जाति सब्बेसं धम्मानं पभवो, सयं पन न कुतोचि जायति, यथा तं ‘‘पकतिवादीनं पकती’’ति. तेसं मिच्छागाहं विधमेन्तो ‘‘जाति नाम न अञ्ञा, उपचयसन्ततिवसेन ठिता रूपुप्पत्तियेव ¶ पन तथा वुच्चति, सा च यस्स उप्पादो ¶ , तस्स पच्चयेहेव जातपरियायं लब्भती’’ति दस्सनत्थं उपचयो सन्ततीति द्विधा भिन्दित्वा देसेतीति आचरिया.
पुब्बन्ततो पुब्बकोट्ठासतो, अनागतभावतोति अत्थो. उप्पज्जमाने रूपधम्मे उप्पादो अनागतक्खणतो उम्मुज्जापेन्तो विय होतीति वुत्तं ‘‘उम्मुज्जापनरसो’’ति. ‘‘इमे रूपधम्मा सम्पटिच्छथ ने’’ति निय्यातेन्तो विय गय्हतीति वुत्तं ‘‘निय्यातनपच्चुपट्ठानो’’ति. परिपुण्णभावपच्चुपट्ठानता उपरि चयो उपचयोति इमस्स अत्थस्स वसेन वेदितब्बा. यथा उप्पादक्खणप्पत्तं उप्पन्नं नाम होति आदिकम्मे तप्पच्चयवसेन, एवं उप्पादक्खणगतं उपचितं नाम होतीति वुत्तं ‘‘उपचितरूपपदट्ठानो’’ति.
पवत्तिलक्खणाति अनुप्पबन्धतो उप्पत्तिवसेन पवत्तमानरूपानं पवत्तनन्ति लक्खितब्बा. अनुप्पबन्धनरसाति पुब्बापरवसेन अनुप्पबन्धनकिच्चा. असति हि उप्पादे पुब्बापरवसेन अनुप्पबन्धो न सिया. अनुप्पबन्धरसत्तायेव अनुपच्छेदवसेन गहेतब्बतो आह ‘‘अनुपच्छेदपच्चुपट्ठाना’’ति. पुब्बापरवसेन घटितरूपेसु उपलब्भनतो वुत्तं ‘‘अनुप्पबन्धरूपपदट्ठाना’’ति.
६९४. जीरणन्ति जिण्णभावो, अभिनवभावहानीति अत्थो.
पाकटा रूपधम्मेसु खण्डिच्चादिभावेन दन्तादीसु विकारदस्सनतो, इतरा तदभावतो अपाकटा. कामं रूपधम्मानम्पि खणिकजरा पटिच्छन्ना एव, या ‘‘अवीचिजरा’’ति वा वुच्चति. अरूपधम्मानं पन जराय सुट्ठु पटिच्छन्नभावदस्सनत्थं ‘‘पाकटा रूपधम्मेसू’’ति अविसेसेन वुत्तं. खण्डिच्चादिविकारो पन खणिकजराय नत्थि. रूपपरिपाको रूपधम्मानं जिण्णता, जरं पत्तस्स भङ्गो अवस्संभावीति वुत्तं ¶ ‘‘उपनयनरसा’’ति, भङ्गूपनयनकिच्चाति अत्थो. सभावानपगमेपीतिकक्खळत्तादिसभावानपगमेपि, ठितिक्खणे हि जरा नाम, न च तदा धम्मसभावं विजहति. नवभावो उप्पादावत्था, तस्सा अपगमभावेन गय्हतीति आह ‘‘नवभावापगमपच्चुपट्ठाना’’ति. वीहिपुराणभावो वियाति वीहिभावानपगमेपि अभिनवभावापगमनकरो वीहिपुराणभावो विय. वीहिपुराणभावो सब्बावत्थानि अपनेति, अयं पन केवलं उप्पादावत्थमेव अपनेति. परितो सब्बतो भिज्जनन्ति लक्खितब्बाति परिभेदलक्खणा ¶ . निच्चं नाम धुवं, रूपं पन खणभङ्गिताय न निच्चन्ति अनिच्चं, तस्स भावो अनिच्चता. सा पन ठितिप्पत्तरूपं ठितियमेव विनासनभावेन संसीदेन्ती विय होतीति संसीदनरसा. यस्मा च सा भङ्गभावतो खयवयाकारेनेव गय्हति, तस्मा वुत्तं ‘‘खयवयभावपच्चुपट्ठाना’’ति. अनुक्कमेन विनासो खयो नाम, दीपवट्टिकाय सह तेलस्स विय सह निरोधो वयोति वदन्ति.
६९६-७. समोधानतोति रासितो. केचीति अभयगिरिवासिनो. मिद्धरूपस्स वदनसीला, मिद्धवादो वा एतेसन्ति मिद्धवादिनो. मिद्धरूपं नामाति उतुचित्ताहारवसेन तिसमुट्ठानं मिद्धं नाम रूपं. ते पटिक्खिपितब्बाति सम्बन्धो. कथं पटिक्खिपितब्बाति आह ‘‘मुनीसी’’तिआदि. नत्थि नीवरणाति सोतापत्तिमग्गेन विचिकिच्छानीवरणस्स, अनागामिमग्गेन कामच्छन्दब्यापादकुक्कुच्चनीवरणानं, अरहत्तमग्गेन थिनमिद्धनीवरणानञ्च पहीनत्ता. अयञ्हेत्थ अधिप्पायो – यदि मिद्धं रूपं सिया, अप्पहातब्बं भवेय्य. रूपक्खन्धो अभिञ्ञेय्यो परिञ्ञेय्यो न पहातब्बो न भावेतब्बो न सच्छिकातब्बो. ‘‘कतमे धम्मा नेवदस्सनेननभावनायपहातब्बा. चतूसु भूमीसु कुसलं, चतूसु भूमीसु ¶ विपाको, तीसु भूमीसु किरियाब्याकतं, रूपञ्च निब्बानञ्च, इमे धम्मा नेवदस्सनेननभावनायपहातब्बा’’ति (ध. स. १४०७) वचनेन रूपधम्मानं पहानाभावतो. एवञ्च सति तस्स नीवरणभावो विरुज्झेय्य नीवरणानं पहातब्बत्ता. न हि नीवरणानं अप्पहातब्बत्ते –
‘‘या मे कङ्खा पुरे आसि, तं मे अक्खासि चक्खुमा;
अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’ति. (सु. नि. ५४६) –
नीवरणप्पहानेन भगवतो थोमनं युज्जेय्य. यदि सिया, ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथातिआदिवचनतो (म. नि. १.२४७; सं. नि. ३.३३-३४) रूपस्स पहातब्बतापि पञ्ञायतीति? तं न, तब्बिसयछन्दरागप्पहानस्स तत्थ अधिप्पेतत्ता. तेनाह भगवा ‘‘यो, भिक्खवे, रूपे छन्दरागविनयो, तं तत्थ पहान’’न्ति. न च पनेतं न सक्का वत्तुं एत्थापि ‘‘तब्बिसयछन्दरागप्पहानवसेनेव वुत्त’’न्ति साधकवचनभावतो, कामच्छन्दादीनं तत्थ पहानस्स अनधिप्पेतत्ता च, तस्मा ‘‘नत्थि नीवरणा तवा’’तिआदिवचनेहि विरुज्झनतो न मिद्धं रूपन्ति.
यदि ¶ पन परो दळ्हमूळ्हग्गाहिताय तंविसयछन्दरागप्पहानवसेनेव नीवरणप्पहानं अधिप्पेतन्ति सकवादं ओड्डेय्य, तस्स तन्निसेधनत्थं पुन थिनमिद्धनीवरणस्स अविज्जानीवरणेन सह सम्पयोगवचनञ्च आहरन्तो आह ‘‘थिनमिद्धनीवरण’’न्तिआदि. थिनमिद्धनीवरणञ्चेव अविज्जानीवरणञ्च नीवरणेन सम्पयुत्तन्ति सम्बन्धो. इदं वुत्तं होति – ‘‘चतूहि सम्पयोगो’’ति (धातु. ३) वचनतो अरूपधम्मानमेव अञ्ञमञ्ञस्स सम्पयोगो लब्भति, न रूपधम्मानं अञ्ञमञ्ञं अरूपेन वा, तस्मा यदि मिद्धं रूपं सिया, न तं सम्पयोगवचनमरहतीति. अथ सिया – यथालाभवचनमेत्थ सक्का ¶ विञ्ञातुं, ‘‘सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’तिआदीसु (दी. नि. १.२४९) विय. यथा हि ‘‘सक्खरकथलिकं मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’तिआदीसु सक्खरकथलिकस्स चरणायोगतो मच्छगुम्बापेक्खाय चरणं, उभयापेक्खाय ठानन्ति एवं यथालाभो योजीयति, एवमिधापि थिनापेक्खाय सम्पयोगवचनं, उभयापेक्खाय नीवरणवचनन्ति? तम्पि न, रूपभावस्सेव असिद्धत्ता. सिद्धे हि रूपभावे असम्भवतो यथालाभयोजना युज्जेय्याति. एत्तकेनेव मिद्धस्स अरूपभावे सिद्धेपि यथा द्विक्खत्तुं बन्धं सुबन्धं होति, एवमनेकसुत्तसाधितं अप्पधंसियं होतीति पट्ठानप्पकरणे ‘‘नीवरणं धम्मं पटिच्च…पे… पच्चया’’ति (पट्ठा. ३.८.८) इमस्स विभङ्गे ‘‘अरूपे…पे… उप्पज्जती’’ति (पट्ठा. ३.८.८) वुत्तं अरूपभवुप्पत्तिम्पि आहरन्तो आह ‘‘महापकरणपट्ठाने’’तिआदि. झाननिकन्तिआदीनम्पि धम्मतो लोभादिभावतो कामच्छन्दनीवरणादीहि अभिन्नत्ता वुत्तं ‘‘कामच्छन्दनीवरण’’न्तिआदि.
एत्थ सिया – ‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा’’तिआदीसु (अ. नि. ५.५१) थिनमिद्धस्स नीवरणभावेन एकतो आगतत्ता इधापि ‘‘थिनमिद्धनीवरण’’न्ति एकतो वुत्तं, थिनमेव च पन अरूपभवे उप्पज्जति थिनमिद्धन्ति? तयिदमसारं, कुक्कुच्चस्स न गहितत्ता. यदि हि एकतो गहितमत्तेनेव इधापि एकतो गहणं सिया, कुक्कुच्चस्सपि तत्थ एकतो वुत्तस्स इध गहणं सम्भवेय्य, न च पनेवं अत्थि उद्धच्चनीवरणन्त्वेव वुत्तत्ता, तस्मा न तस्स अरूपभवुप्पत्तिं सक्का पटिबाहितुन्ति. आदि-सद्देन ‘‘केवलो हायं, भिक्खवे, अकुसलरासि, यदिदं पञ्च नीवरणा (अ. नि. ५.५२), इमे पञ्च नीवरणे पहाय, विगतथिनमिद्धोति तस्स थिनमिद्धस्स चत्तत्ता ¶ वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता, तेन वुच्चति विगतथिनमिद्धोति, इदं चित्तं इमम्हा थिनमिद्धम्हा ¶ सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति वा’’ति (विभ. ५५१) एवमादिं पाळिं सङ्गण्हाति.
यदिपि सिया दुविधं मिद्धं रूपं, अरूपञ्च. तत्थ यं अरूपं, तं नीवरणेसु देसितं, न रूपन्ति? तम्पि न, विसेसवचनाभावतो. न हि विसेसेत्वा मिद्धं नीवरणेसु देसितं ‘‘यदपि, भिक्खवे, थिनं, तदपि नीवरणं, यदपि मिद्धं, तदपि नीवरणं, थिनमिद्धं नीवरणन्ति इति हिदं उद्देसं आगच्छती’’ति अविसेसेन वुत्तत्ता, तस्मा मिद्धस्स दुविधतं परिकप्पेत्वापि न सक्का नीवरणभावं निवत्तेतुं. सक्का हि वत्तुं यं तं अरूपतो अञ्ञं मिद्धं परिकप्पितं, तम्पि नीवरणं मिद्धसभावत्ता इतरं नीवरणं वियाति. यदि मिद्धस्स रूपभावं न सम्पटिच्छथ, कथं भगवतो निद्दा होति, ननु मिद्धस्स ‘‘निद्दा पचलायिका’’तिआदिना विभङ्गे वुत्तत्ता निद्दाभावो सिद्धोति? नयिदमेवं, इत्थिलिङ्गादीसु विय निद्दाहेतुनो मिद्धस्स निद्दाभावेन विभत्तत्ता. एवम्पि निद्दाहेतुनो मिद्धस्स अभावतो कथं भगवतो निद्दाति चे? सा भगवतो नत्थीति न सक्का वत्तुं ‘‘अभिजानामि खो पनाहं अग्गिवेस्सन…पे… दिवा सुपिता’’तिआदिवचनतो (म. नि. १.३८७) न निद्दा भगवतो मिद्धेन, अथ खो सरीरगेलञ्ञेन, तञ्च भगवतो नत्थीति न सक्का वत्तुं ‘‘पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’’ति (म. नि. २.२२; सं. नि. ४.२४३) वचनतो. न चेत्थ एवमवधारणं दट्ठब्बं ‘‘मिद्धमेव निद्दाहेतू’’ति, तस्मा अञ्ञोपि अत्थि निद्दाहेतु. को पन सोति? सरीरगेलञ्ञं, तस्मा न भगवतो निद्दा मिद्धहेतुकाति दट्ठब्बं.
६९८. विसुं विसुं अभावं दस्सेत्वाति वायोधातुआदितो विसुं विसुं नत्थिभावं दस्सेत्वा. कथं पन सो दस्सितब्बोति ¶ आह ‘‘वायोधातुया’’तिआदि. तत्थ कायबलं नाम अत्थतो वायोधातुया पवत्तिआकारविसेसो तस्सा विप्फारभावतो. यतो बालानं बलन्ति वदन्तीति वुत्तं ‘‘वायोधातुया गहिताय बलरूपं गहितमेवा’’ति. सम्भवो कामधातुयं एकच्चसत्तानं इन्द्रियपरिपाकपच्चयो आपोधातुया पवत्तिआकारविसेसोति आह ‘‘आपोधातुया सम्भवरूप’’न्ति. गहिताय गहितमेवाति सम्बन्धो. उपचयसन्ततिविनिमुत्तो रूपुप्पादो नत्थि, उप्पादावत्थाय च अञ्ञा जाति नाम नत्थेवाति वुत्तं ‘‘उपचयसन्ततीहि जातिरूप’’न्ति. कम्मसमुट्ठानस्सपि रोगस्स विसभागपच्चयसमुप्पन्नो धातुक्खोभो आसन्नकारणं ¶ , पगेव इतरस्स. सो अत्थतो रूपधम्मानं पाकावत्था ठितिभङ्गक्खणेसु एव सियाति वुत्तं ‘‘जरताअनिच्चतादीहि रोगरूपं गहित’’न्ति.
६९९-७०४. रूपानि समुट्ठहन्ति जायन्ति एतेहीति रूपसमुट्ठानानि. कानि पन तानीति आह ‘‘उतुचित्ताहारकम्मानी’’ति.
आहारो रूपहेतुयोति एत्थ इति-सद्दो पक्खिपितब्बो, कम्मं, उतु च चित्तञ्च आहारोति इमे रूपहेतुयोति. रूपहेतुयोति च रूपस्स जनकपच्चयाति अत्थो. तेनाह ‘‘एतेहेवा’’तिआदि. एकमेकंयेव समुट्ठानं एतेसन्ति एकसमुट्ठाना. ननु एकतो एव पच्चयतो पच्चयुप्पन्नस्स उप्पत्ति नत्थीति? सच्चं नत्थि, रूपजनकपच्चयेसु एकतोति अयमेत्थ अभिसन्धि. अट्ठिन्द्रियानीति चक्खादीनि पञ्च, इत्थिपुरिसिन्द्रियद्वयं, जीवितञ्चाति अट्ठिन्द्रियानि. कायवचीविञ्ञत्तिवसेन विञ्ञत्तिद्वयं.
द्वीहीति ¶ कोचि चित्तेन, कोचि उतुना चाति एवं द्वीहि. न हि एकस्सेव द्वे एकक्खणे पच्चया होन्ति. एवं सेसेसुपि. उतुआहार…पे… कतन्ति एकेकं उतुना, आहारेन, चित्तेन चाति तीहि कतं. चतस्सो चापि धातुयोति चत्तारि महाभूतानि. तानि हि निस्सत्तनिज्जीवट्ठेन धातूति वुच्चन्ति. कम्मादीहि चतूहि भवन्तीति चतुब्भवा. द्वेति जरता अनिच्चता.
७०५-६. इदानि मिस्सकसमुट्ठानानिपि गहेत्वा तंतंपच्चयजातानं गणनपरिच्छेदं दस्सेतुं ‘‘कम्मेना’’तिआदि वुत्तं. तत्थ अट्ठिन्द्रियानि वत्थु सुद्धट्ठकं सन्तत्यूपचयाकासाति वीसति कम्मजा. विञ्ञत्तिद्वयं सद्दो लहुतादित्तयं सुद्धट्ठकादयो एकादसाति सत्तरस चेतसा जायरे, चित्तजाति अत्थो. सद्दो लहुतादित्तयं सुद्धट्ठकादयो एकादसाति दसपञ्चेव पन्नरस उतुना जायरे. लहुतादित्तयं सुद्धट्ठकादयो एकादसाति चुद्दस आहारतो. जरताअनिच्चताहि ते अट्ठसट्ठि च होन्तेवाति सम्बन्धो.
७०७-८. ‘‘जरता…पे… समुट्ठिता’’ति वत्वा पुन तत्थ कारणं दस्सेतुं ‘‘जातस्सा’’तिआदि वुत्तं. तत्थ जातस्स पाकभेदत्ताति जरताय जातधम्मस्स पाकत्ता, अनिच्चताय ¶ च भेदत्ताति अत्थो. इदं वुत्तं होति – जरताअनिच्चता नाम उप्पन्नधम्मस्स होन्ति, नो उप्पज्जमानस्स. यदि हि उप्पज्जमानस्स सियुं, तदा तासम्पि जायमानत्तपरियायो युज्जेय्य. उप्पन्नधम्मस्स पन जातितो परं इमासं सम्भवतो न जायन्तीति वत्तुं वट्टतीति. यदि पन कोचि तेसम्पि जातभावे को विरोधोति पटिपज्जेय्य, तस्स तं दुग्गाहं विधमेन्तो आह ‘‘जायेय्यु’’न्तिआदि. होन्तु नाम तेसम्पि पाकभेदा ¶ , तदापि को विरोधोति आह ‘‘न ही’’तिआदि. पाको न परिपच्चतीति सम्बन्धो, एतेन न भिज्जतीति दीपितं होति. पक्कस्स हि भङ्गो नियतो. भेदो वा न च भिज्जतीति एत्थापि पाकभावोपि वुत्तोव. न हि अपक्कं भिज्जतीति, अञ्ञथा उप्पादभङ्गानं अनञ्ञत्तप्पसङ्गतो. नत्थि तन्ति पाकभेदानं पच्चनं भिज्जनं नत्थीति वुत्तमेवत्थं सङ्खिपित्वा आह.
एत्तावता च किं वुत्तं होति? यदि जरताअनिच्चता केनचि पच्चयेन जायेय्युं, तदा उप्पन्नस्स नाम जराय, भङ्गेन च भवितब्बन्ति तेसं जरताअनिच्चतापि सियुं, न च पनेता उपलब्भन्ति. कस्मा? यस्मा न जरता अञ्ञजराय जीरति, भिज्जति वा, न च भङ्गो अञ्ञेन भङ्गेन भिज्जति, जीरति वा, इतरथा सापि जरा अपराय जराय, भङ्गेन च जीरति, भिज्जति, सो च भङ्गो अञ्ञाय जराय, अञ्ञेन भङ्गेन जीरति, भिज्जतीति अनवट्ठानप्पसङ्गतोति वुत्तं होति.
७०९-१०. ‘‘जातस्सा’’तिआदि निगमनं. अथ वा उत्तरि वत्तब्बचोदनाय फलठपनं. ‘‘सिया कत्थची’’तिआदि परमतासङ्कनं. एत्थाति एतस्मिं ‘‘जरताअनिच्चताद्वयं न पच्चति, न भिज्जति वा’’ति अधिकारे. रूपस्सूपचयोतीति इति-सद्दो आदिअत्थो, तेन ‘‘रूपस्स उपचयो सन्तती’’ति वचनेनाति अत्थो. एवं पाकोपि पच्चतु, भेदोपि परिभिज्जतूति सम्बन्धो. अयं पनेत्थ अधिप्पायो – यथा कम्मादीहि उप्पज्जनकरूपनिद्देसे ‘‘कतमं तं रूपं उपादिन्नं? चक्खायतनं…पे… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं…पे… फोट्ठब्बायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो’’तिआदिना (ध. स. ६५२) उपचयसन्ततीनं निद्दिट्ठत्ता जाति ¶ जायतीति दीपितं होति तस्सा अपरजातिया अभावेपि. एवं जराभङ्गानं अपरजराभङ्गाभावेपि जीरणं, भिज्जनञ्च सम्पटिच्छितब्बं, इतरथा जातियापि भेदना तदवत्थायेवाति.
७११. ‘‘न ¶ चेवा’’तिआदि यथासङ्कितपरमतस्स पटिक्खिपनं. यदि जायतीति न विञ्ञातब्बं, एवञ्च सति निद्देसे कस्मा वुत्तन्ति आह ‘‘जायमानस्सा’’तिआदि. इदं वुत्तं होति – असतिपि जातिया जायमानत्ते जायमानानं धम्मानं अभिनिब्बत्तिभावतो तस्सा तप्पच्चयभाववोहारो अनुमतोति तत्थ वुत्ता, न पन परमत्थतो जायमानत्ता. जायमानस्स हि अभिनिब्बत्तिमत्तं जाति, तस्मा असिद्धेन असिद्धसाधनमेतन्ति.
७१२-७. ‘‘तत्था’’तिआदिना पुनपि परमतासङ्कं कत्वा पटिक्खिपति. तत्थ येसं धम्मानं या जाति, सा तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिञ्च लभतेवाति सम्बन्धो. तथाति यथा लभतेव, तथा. यंतं-सद्दा हि अब्यभिचारितसम्बन्धा. तेसं धम्मानं पच्चया एतिस्साति तप्पच्चया, तस्सा भावो तप्पच्चयत्तं, तप्पच्चयत्तेन पवत्तो वोहारो तप्पच्चयत्तवोहारो, तं कम्मपच्चयभावादिवोहारन्ति अत्थो. अभिनिब्बत्तिसम्मुतिन्ति अभिनिब्बत्तति जायतीति एवं अभिनिब्बत्तिवसेन पवत्तसम्मुतिं. कम्मादिसम्भवन्ति कम्मादिचतुपच्चयसमुट्ठानं. जनकानं पच्चयानं आनुभावक्खणुप्पादे अभावतोति सम्बन्धो. अयं पनेत्थ अत्थो – ये ते रूपानं जनकपच्चया, तेसं तदुप्पादनं पति अनुपरतब्यापारानं यो सो पच्चयूपलक्खणियो किच्चानुभावक्खणो, तदा जायमानानं धम्मानं विकारभावेन लब्भमानतं सन्धाय विनेय्यपुग्गलवसेन जातिया पच्चयतो जातत्तं अनुञ्ञातं ततो पुरे ¶ , पच्छा च अनुपलब्भमानत्ता, एवञ्च कत्वा वुत्तं ‘‘जातिया पन लब्भती’’ति. जराभङ्गानं पन पच्चयानुभावक्खणतो उत्तरि ठितिभङ्गक्खणेसु लब्भमानत्ता न एवं अनुञ्ञातुं सक्काति, जातिया पन लब्भति सो वोहारोति अधिप्पायो. तप्पच्चयत्तवोहारन्तिआदिगाथाद्वयं निगमनवसेन वुत्तं.
७१८-९. अथ किं इमाय गीवाकण्डूयाय, ननु वुत्तं भगवता सुत्तन्ते ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०), तस्मा कथमेतं वुच्चति, जरता अनिच्चता चेव न केहिचि समुट्ठिताति यो वदेय्य, तस्स वितक्कं दस्सेत्वा पटिक्खिपितुं ‘‘अनिच्च’’न्तिआदि वुत्तं. कस्मा न वत्तब्बन्ति आह ‘‘सा हि परियायदेसना’’ति. परियायदेसनत्तमेव विभावेतुं ‘‘अनिच्चान’’न्तिआदि वुत्तं. तथा-सद्देन ‘‘सङ्खतान’’न्ति सङ्गण्हाति.
७२०-३. अनिच्चं ¶ सङ्खतञ्चाति च-सद्देन ‘‘पटिच्चसमुप्पन्न’’न्ति सङ्गण्हाति. अयञ्हेत्थ अधिप्पायो – अनिच्चसङ्खतधम्मानं जरामरणत्ता तेसु सन्तेसु होति, असन्तेसु न होति. न हि अजातं परिपच्चति, भिज्जति वा, तस्मा तं जातिपच्चयतं सन्धाय ‘‘जरामरणं सङ्खतं पटिच्चसमुप्पन्नं, ततोयेव च अनिच्च’’न्ति परियायेन सुत्ते आगतं. यथा विञ्ञत्तिआदीनं निप्परियायतो चित्तसमुट्ठानताभावेपि चित्तजानं विकारत्ता चित्तसमुट्ठानभावोति. विञ्ञत्तियो वियाति च निदस्सनमत्तं दट्ठब्बं लहुतादीनम्पि चित्तजादिभावस्स परियायेनेव इच्छितत्ता. निप्परियायेन अट्ठारसेव निप्फन्नरूपानि कम्मादिसमुट्ठानानीति. तयन्ति जातिजराभङ्गसङ्खातानं लक्खणरूपत्तयं.
खंपुप्फंवाति ¶ आकासकुसुमं विय. यथा आकासकुसुमं सब्बसो अजातत्ता नत्थि, एवमिदम्पि नत्थीति अत्थो. निच्चं वासङ्खतं वियाति यथा असङ्खतं निब्बानं केनचि असङ्खतत्ता निच्चं धुवं, एवमिदम्पि केनचि असङ्खतत्ता निच्चं सस्सतं वाति अत्थो. नोभयं पनिदन्ति इदं पन उभयम्पि खंपुप्फं विय नो नत्थि, न च निब्बानं विय असङ्खतं वाति अत्थो. निस्सयायत्तवुत्तितोति जायमानपरिपच्चमानभिज्जमानानं जातिआदिमत्तभावेन जायमानादिनिस्सयपटिबद्धवुत्तित्ता. तमेव निस्सयायत्तवुत्तितं समत्थेतुं ‘‘भावे पथवियादीन’’न्तिआदि वुत्तं. अयं पनेत्थ सङ्खेपत्थो – पथवीआदीनं निस्सयानं भावे जातिआदित्तयं पञ्ञायति, तस्मा नो नत्थि, यस्मा च तेसं अभावे न पञ्ञायति, तस्मा न निच्चन्ति इममेव च अभिनिवेसं निसेधेतुं भगवता जातिया चतुजत्तं, जरामरणस्स च अनिच्चादिपरियायो वुत्तोति दट्ठब्बं.
७२४-५. निप्फन्नानि नामाति ‘‘रूपस्स परिच्छेदो, रूपस्स विकारो, रूपस्स लक्खण’’न्तिआदिना परिच्छेदादिभावं अतिक्कमित्वा अत्तनो कक्खळत्तादिना सभावेन परिच्छिज्ज गहेतब्बत्ता, अपरियायेनेव कम्मादिपच्चयेहि निप्फन्नत्ता वा निप्फन्नानि नाम. तब्बिपरीततो अनिप्फन्ना.
सेसका अनिप्फन्नाति सुत्वा परो अनिट्ठं आपादेन्तो आह ‘‘यदि होन्ती’’तिआदि. ‘‘तेसमेवा’’तिआदिना पन तं पटिक्खिपति. कायविकारो कायविञ्ञत्ति नाम, वचीविकारो वचीविञ्ञत्ति नाम, छिद्दं विवरं आकासधातु नाम, लहुभावो लहुता नाम, मुदुभावो मुदुता नाम ¶ , कम्मञ्ञभावो कम्मञ्ञता नाम, निब्बत्ति उपचयो नाम, पवत्ति सन्तति नाम, जीरणाकारो जरता नाम, हुत्वा अभावाकारो अनिच्चता नामाति एवं तेसंयेव अट्ठारसन्नं निप्फन्नरूपानं ¶ विकारभूतत्ता निप्फन्ना चेव सङ्खता च, तेसंयेव च रूपानं विकारत्ता ते असङ्खता नाम कथं भवेय्युं, निप्फन्ना चेव सङ्खताति सम्बन्धं कत्वा यदि अनिप्फन्नरूपानं निस्सयभूता निप्फन्नरूपा सङ्खता, तेसं पन विकारभूता कथं असङ्खता नाम होन्तीति अत्थं वण्णेन्ति. तेसं अधिप्पायेन निप्फन्ना चेवाति व-कारो आगमसिद्धोति दट्ठब्बं.
७२६-७. इत्थिभावो…पे… वण्णिताति फलठपनं. ‘‘एवं सन्ते’’तिआदि चोदना. ‘‘अञ्ञं पना’’तिआदि परिहारो. तत्थ चक्खुकायपसादानं, एकत्तं उपपज्जतीति चक्खुपसादे कायपसादभावस्स, कायपसादे चक्खुपसादभावस्स सब्भावतो पुरिमस्स फोट्ठब्बावभासनं, इतरस्स च रूपावभासनं होतीति चक्खुकायपसादानं एकीभावो भवेय्याति अत्थो. निदस्सनमत्तञ्चेतं. सोतकायपसादादीनम्पि हि वुत्तनयेन एकत्तंयेवाति.
७२८-३०. अञ्ञं पन अञ्ञस्मिं न चत्थीति ठपेत्वा अञ्ञमञ्ञाविनिब्भोगवसेन पवत्तिं अञ्ञं रूपं अञ्ञस्मिं रूपे परमत्थतो नेवत्थि भिन्ननिस्सयभावेन कलापन्तरगतत्ता. चक्खुपसादो हि दट्ठुकामतानिदानकम्मसमुट्ठितभूतनिस्सितो, कायपसादो फुसितुकामतानिदानकम्मजभूतनिस्सितो. असङ्करन्ति असंकिण्णं. यदि एवं, न सब्बत्थ कायायतनादिकन्ति? तम्पि नत्थि परमत्थतो. विनिब्भुजित्वा हि नेसं नानाकरणं पञ्ञापेतुं न सक्का, तं दस्सेतुं ‘‘अञ्ञमञ्ञाविनिब्भोगवसेना’’तिआदि वुत्तं. अञ्ञमञ्ञा…पे… पवत्तितोति अञ्ञमञ्ञं सन्तानतो अविनिब्भुज्जनवसेन अविसंसट्ठवसेन पवत्तनतो. अविनिब्भोगरूपवसेनाति पन अत्थो न होति. न हि चक्खुकायपसादानं एककलापगतअविनिब्भोगरूपा ठानन्तरं वत्तुं सक्काति ¶ . यथा रूपरसादीनं विवेचेतुं असक्कुणेय्यताय अञ्ञमञ्ञब्यापिता वुच्चति, न च परमत्थतो रूपे रसो अत्थि. यदि सिया, रूपग्गहणेनेव रसग्गहणं गच्छेय्य. एवं कायायतनादीनम्पि परमत्थतो न सब्बत्थ अत्थिता, ‘‘इदं एत्थ, इदं एत्था’’ति ठानन्तरं पन समयञ्ञुना केनचि न सक्का वत्तुन्ति. अत्थि कायपसादोतीति इतिसद्दो ‘‘तस्मा’’ति इमस्स अत्थे. तेनाह ‘‘तस्मा’’ति. एवमुदीरितन्ति सब्बट्ठानिकन्ति एवमुदीरितं.
७३१-२. लक्खणादिवसेनापीति यथावुत्तलक्खणरसपच्चुपट्ठानपदट्ठानवसेनापि. धजानं ¶ …पे… गताति पञ्चवण्णानं नीलादिपञ्चवण्णसुत्तमयानं एकमेकस्स वा एकेकवण्णवसेन धजानं छाया तेसं उपमतं उपमाभावं गता सम्पत्ताति अत्थो. केचि पन ‘‘छाया उपमा एतेसन्ति छायाउपमा, छायाउपमानं भावो छायाउपमता, तं गता एते धम्मा’’ति वदन्ति. तं पन तेहि ‘‘छायाउपमतं गता’’ति एत्थ बहुब्बीहिवसेनेव रस्सत्तन्ति मञ्ञमानेहि वुत्तं भवेय्य. गाथाबन्धत्थं पन रस्सत्तन्ति दट्ठब्बं. ‘‘चतुत्थदू’’तिआदीसु हि विभत्तिलोपम्पि कत्वा दस्सेन्तो आचरियो न ईदिसेसु ठानेसु ब्यञ्जने आदरं जनेति. यं पन ‘‘तेस’’न्ति हेट्ठापदं, ‘‘धम्मान’’न्ति उपरिपदं वा सम्बन्धितुं अनिच्छन्तेहि वुच्चति तत्थ ‘‘नानत्तं समुपागत’’न्ति. तं एत्थ अकामापि सम्बन्धितब्बमेव. न हि नानत्तं समुपागतं तेसन्ति नापेक्खतीति. अथापि तत्थ ‘‘नानत्तं समुपागता’’ति पाठं परिकप्पेय्युं, होतु ताव पोत्थकेसु अदिस्समानम्पि पाठं परिकप्पेत्वा तेसं तुट्ठि. अयं पनेत्थ अधिप्पायो – यथा पञ्चवण्णानं धजानं एकतो कत्वा उस्सापितानं किञ्चापि छाया एकाबद्धा विय होति, अञ्ञमञ्ञं पन असम्मिस्साव, एवमेव इमे सब्बट्ठानिकरूपा ¶ किञ्चापि एकाबद्धा विय होन्ति, लक्खणतो पन अञ्ञमञ्ञं भिन्नसभावा असम्मिस्सायेव. एककलापट्ठापि हि लक्खणतो भिन्नसभावा, किं पन नानाकलापट्ठाति.
७३३. अत्तनो पच्चयेहि लोके नियुत्तं, विदितन्ति वा लोकिकं, तस्स भावो लोकिकत्तं. हिनोति पतिट्ठहति सम्पयुत्तधम्मरासि एतेनाति हेतु, मूलट्ठेन उपकारको लोभादिको च अलोभादिको च, तादिसो हेतु न होतीति नहेतु. अत्तनो पच्चयेहि सङ्खतं अभिसङ्खतन्ति सङ्खतं. आभवग्गा, आगोत्रभु वा सवन्तीति आसवा, सह आसवेहीति सासवं, आसवेहि आलम्बितब्बन्ति अत्थो. पच्चयायत्तवुत्तितोति अत्तनो अत्तनो पच्चयाधीनप्पवत्तिताय सप्पच्चयत्ताति वुत्तं होति. निदस्सनमत्तमेतं. कामावचरत्ता अहेतुकत्ता हेतुविप्पयुत्तत्ता संयोजनियत्ता गन्थनियत्ता उपादानियत्ता ओघनियत्ता योगनियत्ता नीवरणियत्ता संकिलेसिकत्ता परामट्ठत्ता अचेतसिकत्ता चित्तविप्पयुत्तत्ता न रूपावचरत्ता न अरूपावचरत्ता न अपरियापन्नत्ता अनिय्यानिकत्ता अनिच्चत्ताति एवमादिनापि कारणेन एकविधमेवाति.
७३४-८. एवं एकविधनयं दस्सेत्वा इदानि आदि-सद्देन सङ्गहितदुविधतादिनयं दस्सेतुं ‘‘अज्झत्तिकबहिद्धा’’तिआदिना अज्झत्तिकदुकादयो आरद्धा. तत्थ अज्झत्तिकदुके ताव आहितो ¶ अहं मानो एत्थाति अत्ता, अत्तभावो, तं अत्तानं अधिकिच्च उद्दिस्स पवत्तत्ता अज्झत्ता, इन्द्रियबद्धधम्मा, तेसु भवानि, अत्तनि वा भवानि अज्झत्तिकानि. कामं अञ्ञेपि अज्झत्तसम्भूता अत्थि, रुळ्हीवसेन पन चक्खादीनेव ‘‘अज्झत्तिकानी’’ति वुच्चन्ति. अथ वा ‘‘यदि मयं न होम, त्वं कट्ठकलिङ्गरूपमो भविस्ससी’’ति वदन्ता ¶ विय अत्तभावस्स सातिसयं उपकारकानीति तानेव विसेसतो अज्झत्तिकनामं लभन्ति. इन्द्रियानिन्द्रियाति आधिपच्चट्ठेन इन्द्रियानि, सेसं तदभावतो अनिन्द्रियं. तत्थ चक्खादीनं पञ्चन्नं चक्खुविञ्ञाणादीसु अधिपतेय्यं तेसं पटुमन्दभावादिअनुवत्तनतो, इत्थिन्द्रियपुरिसिन्द्रियद्वयस्स इत्थिलिङ्गादिहेतुभावे, जीवितिन्द्रियस्स च सहजरूपानुपालनेति दट्ठब्बं. विसयविसयीभावतो घट्टनवसेन गहेतब्बत्ता ओळारिकं, तब्बिपरीतत्ता सुखुमं. उपादिन्नन्ति कम्मुना गहितं. कम्मनिब्बत्तञ्हि ‘‘ममेतं फल’’न्ति तेन कम्मुना गहितं विय होति.
एकादस…पे… सप्पटिघन्ति चक्खुविञ्ञाणाविञ्ञेय्यत्ता सनिदस्सनत्ताभावतो अनिदस्सनं, अञ्ञमञ्ञं पतनवसेन पन पटिघसब्भावतो सप्पटिघं, उभयपटिक्खेपेन अनिदस्सनअप्पटिघं. कम्मतो जातन्ति एत्थ यं एकन्ततो कम्मसमुट्ठानं अट्ठिन्द्रियानि, वत्थु चाति नवविधं रूपं. यञ्च एकादसविधे चतुसमुट्ठाने कम्मसमुट्ठानं एकादसविधमेव रूपन्ति एवं वीसतिविधम्पि कम्मतो उप्पज्जनतो कम्मजं. यञ्हि जातं, यञ्च जायति, यञ्च जायिस्सति, तं सब्बम्पि ‘‘कम्मज’’न्ति वुच्चति यथा ‘‘दुद्ध’’न्ति. कम्मतो अञ्ञं अकम्मं, अकम्मतो जातं अकम्मजं. अञ्ञत्थे हि अयं अ-कारो. तेनाह ‘‘तदञ्ञपच्चयाजात’’न्ति. कम्मतो अञ्ञपच्चयतो जातं, उतुचित्ताहारजन्ति अत्थो. चित्तजत्तिकादीनि वुत्तानुसारेन योजेतुं सक्काति न दस्सितानि.
दिट्ठचतुक्के दट्ठब्बन्ति दिट्ठं. यं रूपायतनं अदक्खि, यञ्च दक्खिस्सति, यञ्च दक्खति, यञ्च पस्सेय्य, तं सब्बं दिट्ठं नाम तंसभावानतिवत्तनतो यथा ‘‘इट्ठ’’न्ति. एस नयो सुतादीसुपि. दिट्ठं नाम रूपायतनं चक्खुविञ्ञाणविञ्ञेय्यत्ता. सुतं नाम सद्दायतनं सोतविञ्ञाणविञ्ञेय्यत्ता. मुतं नाम गन्धरसफोट्ठब्बायतनत्तयं मुत्वा पत्वा गहेतब्बतो ¶ , पसादेन सह सम्बन्धनतो वा. तथा हेतं सम्पत्तग्गाहकविसयं वुत्तं. विञ्ञातं नाम अवसेसं केवलं मनोविञ्ञाणविञ्ञेय्यत्ता.
द्वारञ्चेव ¶ वत्थु चाति अत्तनिस्सितानं चक्खुविञ्ञाणादीनं, अञ्ञनिस्सितानं सम्पटिच्छनादीनञ्च पवत्तिमुखभावतो द्वारञ्चेव अत्तनिस्सितानं आधारभावतो वत्थु च. द्वारमेव हुत्वा न वत्थूति केवलं कम्मद्वारभावतो द्वारमेव, तन्निस्सितस्स चित्तुप्पादस्स अभावतो न वत्थु. वत्थुमेव हुत्वा न द्वारन्ति मनोधातुमनोविञ्ञाणधातूनं निस्सयभावतो वत्थुमेव, चक्खादयो विय सपरनिस्सितानं पवत्तिद्वाराभावतो न द्वारं. सेसं एकवीसतिविधं रूपं वुत्तविपरियायतो नेव द्वारं न वत्थु च. चतुत्थचतुक्केति वत्थुचतुक्के. ततियपदन्ति ‘‘वत्थुमेव हुत्वा नेविन्द्रिय’’न्ति पदं.
७३९-४०. पुन पञ्चविधन्ति सम्बन्धो. चतुजन्ति पकासितं चतूहियेव समुट्ठानतो.
चक्खुविञ्ञाणविञ्ञेय्यं रूपायतनं तेन गहेतब्बतो, न पन चक्खुविञ्ञाणेनेव विञ्ञेय्यतो. तथा हेतं आवज्जनादीहि चेव मनोद्वारिकजवनेहि च विञ्ञायतीति. एस नयो सोतविञ्ञेय्यादीसुपि. मनोविञ्ञाणविञ्ञेय्यं पन केवलं मनोविञ्ञाणेनेव विञ्ञातब्बं. न हि रूपादितो अञ्ञत्थ चक्खुविञ्ञाणादीनि पवत्तन्ति.
छवत्थुअवत्थुभेदतोति छन्नं वत्थूनं, अवत्थुस्स च भेदतो. मनोधातुविञ्ञेय्यं रूपादिपञ्चकं.
मनायतनस्स अरूपत्ता, धम्मायतनस्स च एकदेसतो रूपत्ता आह ‘‘आयतनभेदतो एकादसविध’’न्ति.
७४३-५. अरूपभवे ¶ रूपुप्पत्तिया अभावतो, असञ्ञीभवस्स च रूपभवपरियापन्नत्ता वुत्तं ‘‘कामरूपभवद्वये’’ति. भुम्मवज्जेसूति भुम्मदेवानं वज्जनं योनिविभागं पत्वा तेसं मनुस्ससदिसत्ता. पुरिमा तिस्सोति अण्डजजलाबुजसंसेदजयोनियो. ता हि यथावुत्तप्पभेदेसु न लब्भन्ति, तासञ्च पटिक्खेपेन पच्छिमा ओपपातिकयोनि अनुञ्ञाताति अत्थतो आपन्नमेव होतीति. तत्थ निरयेति उस्सदानम्पि गहणतो अवीचिमहानिरये कीटपाणकानम्पि सरीरं पच्छा वड्ढनकं हुत्वाव निब्बत्तति, निज्झामतण्हिकपेतानं निच्चातुरताय कामस्स अभावतो गब्भग्गहणं न होति, तस्मा अण्डजजलाबुजयोनियो तत्थ न ¶ सन्ति, आदित्तत्ता कुच्छियं गब्भं न पतिट्ठातीति केचि. निब्बत्तमानानञ्च पापकम्मानुभावेन महादुक्खस्स पत्तब्बताय महन्तेनेव सरीरेन भवितब्बन्ति संसेदजयोनिपि तेसं न होति, अग्गिजालाय सन्तप्पमानसरीरत्ता तेसं निब्बत्तकाले अल्लट्ठाने पुप्फादीसु सम्भवाभावतो संसेदजता नत्थेवातिपि वदन्ति. तेन तेसं ओपपातिकाव योनीति आह ‘‘निज्झामतण्हिके’’ति. अथ संसेदजओपपातिकयोनीनं को विसेसोति? संसेदजो ताव खुद्दकसरीरो हुत्वा पदुमगब्भादिं निस्साय निब्बत्तो कमेन वड्ढति. इतरो पन यत्थ यत्थ निब्बत्तति, तत्थ तत्थ परिच्छिन्नप्पमाणसरीरोव सोळसवस्सुद्देसिको विय परिपुण्णङ्गपच्चङ्गो पातुरहोसि.
सेसे गतित्तयेति ठपेत्वा देवगतिं, निरयगतिञ्च अवसेसमनुस्सपेततिरच्छानसञ्ञिते गतित्तये. मनुस्सेसु हि केचि अण्डजापि होन्ति कुन्तपुत्तद्वेभातिकत्थेरा विय, केचि संसेदजापि होन्ति पदुमगब्भे निब्बत्तपोक्खरसातिब्राह्मणादयो विय, केचि ओपपातिकापि ¶ होन्ति अम्बपालिगणिकादयो विय. निज्झामतण्हिकावसेसपेता पन सब्बचतुप्पदपक्खिजातिदीघजातिआदयो सब्बेपि तिरच्छाना च चतुयोनिकावाति.
७४६-७. गब्भे मातुकुच्छियं सेतीति गब्भसेय्यको, सोयेव रूपादीसु सत्तताय गब्भसेय्यकसत्तो. तस्स गब्भसेय्यकसत्तस्स. तिंस रूपानीति कायभाववत्थुदसकवसेन समतिंस कम्मजरूपानियेव. तदा हि नेव चित्तजरूपमत्थि पटिसन्धिचित्तस्स रूपसमुट्ठापकत्ताभावतो, नापि उतुजं पुरिमुप्पन्नउतुनो अभावा. उतु हि ठानप्पत्तं रूपं समुट्ठापेति, न च आहारजं तस्मिं काये अज्झोहटस्स अभावतो, तस्मा कम्मसमुट्ठानानियेव तिंस रूपानि पटिसन्धिक्खणे निब्बत्तन्ति, यानी ‘‘कललरूप’’न्ति पवुच्चन्ति, परिपिण्डितानि च तानि जातिउण्णाय एकस्स अंसुनो पसन्नतिलतेले पक्खिपित्वा उद्धटस्स पग्घरित्वा अग्गे ठितबिन्दुमत्तानि अच्छानि विप्पसन्नानि पसन्नतेलबिन्दुसमानानि होन्ति. यथाहु –
‘‘तिलतेलस्स यथा बिन्दु,
सप्पिमण्डो अनाविलो;
एवं वण्णपटिभागं,
कललन्ति पवुच्चती’’ति. (विभ. अट्ठ. २६);
सभावस्सेवाति ¶ अवधारणेन अभावकस्स भावदसकाभावतो तिंसरूपानं असम्भवं दीपेति. तेनाह ‘‘अभाव…पे… कायवत्थुवसेन तू’’ति. अभावगब्भसेय्यानन्ति इमिना अभावओपपातिकानं न एवन्ति दस्सेतीति केचि. पुब्बे सभावकगब्भसेय्यकस्स पन वत्वा ततो निवत्तनत्थं ‘‘अभावगब्भसेय्यकसत्तान’’न्ति वुत्तन्ति दट्ठब्बं. पुब्बे गब्भसेय्यक-ग्गहणेन अण्डजानम्पि गहणे इध ¶ विसुं वचनं गोबलीबद्दञायवसेनाति दट्ठब्बं, न पन तेसं अभावकभावनिवत्तनत्थन्ति. इतरथा हि वीसतिरूपानं वचनं विरुज्झति. अभावकभावो पनेत्थ अण्डजानं पकरणतो दट्ठब्बो. न हि गब्भसेय्यक-सद्देन समासभूतं अभाव-सद्दं इध आनेतुं सक्काति.
७४८. गहितागहणेनेत्थ, एकादस भवन्ति तेति एकस्मिं कलापे गहितरूपानं अपरकलापे अग्गहणवसेन सुद्धट्ठकं, जीवितं, कायपसादो, वत्थुरूपन्ति अभावकस्स पटिसन्धिक्खणे एकादस रूपानि भवन्ति, सभावकस्स पन द्वीसु भावेसु एकेन सह द्वादस रूपानि होन्ति. एसेव च नयोति वुत्तेसु, वक्खमानेसु च पटिसन्धिक्खणिककलापेसु अग्गहितग्गहणेन रूपग्गहणे नयो एसेव ञेय्यो.
७४९. ननु च ‘‘सब्बेसु दसकेसू’’ति वुत्तं, कथं पन ते दसका जानितब्बाति आह ‘‘जीवितेना’’तिआदि. सुद्धकमट्ठकन्ति चत्तारि महाभूतानि, तन्निस्सिता च वण्णगन्धरसओजाति इदं जीवितादिना असम्मिस्सं सुद्धट्ठकं. इमानियेव हि अट्ठ कत्थचि अविनिब्भोगवसेनपि पवत्तितो अविनिब्भोगरूपानि अवकंसतो एको कलापोति च वुच्चति. आचरियजोतिपालत्थेरेन पन ‘‘निप्फन्नानिप्फन्नवसेन दस रूपानि अविनिब्भोगवुत्तिकानि एको कलापो’’ति वत्वा पुन तंसमत्थनत्थं इदं वुत्तं –
‘‘अविनिब्भोगवुत्तीनि, चतुजानेकलक्खणा;
निप्फन्नानट्ठ वा तेसु, हित्वान कायलक्खणे’’ति.
७५०. कायदसकन्ति कायो दसमो एत्थाति कायदसकं, असाधारणेन वा कायेन लक्खितं दसकं कायदसकं. एस नयो चक्खुदसकादीसु. परियापुटं ञातं, कथितन्ति वा अत्थो.
७५२-३. कामावचरदेवेसु ¶ ¶ सब्बकालं पटिसन्धिपवत्तीसु सत्ततिया रूपानं लब्भनतो वुत्तं ‘‘निच्चं रूपानि सत्तती’’ति. न हि ते कदाचिपि विकलिन्द्रिया, अभावका वा होन्ति. ‘‘मनुस्सेसु ओपपातिकसत्तान’’न्ति अविसेसेन वुत्तेपि आदिकप्पिकानं भावदसकस्स पटिसन्धिक्खणे अभावतो तेसं सट्ठि रूपानीति वेदितब्बं. जीवितनवकम्पि ओपपातिकानं, संसेदजानञ्च कामावचरसत्तानं पवत्तेयेव होति तस्स पाचकग्गिना सहवुत्तित्ता, तस्स च अज्झोहटाहारसन्निस्सयेन सम्भवतो. संसेदजानम्पि परिपुण्णङ्गपच्चङ्गानं निब्बत्तनतो ओपपातिकेहि विसेसो नत्थीति तेसं विसुं अग्गहणं. विभङ्गेपि हि –
‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि, कस्सचि अपरानि दसायतनानि, कस्सचि नवायतनानि, कस्सचि सत्तायतनानि पातुभवन्ती’’ति (विभ. १००९) –
इमस्स निद्देसे ‘‘ओपपातिकसत्तान’’न्तिआदिना ओपपातिक-ग्गहणमेव कतं, न संसेदज-ग्गहणं. तञ्च परिपुण्णायतनानं संसेदजानं ओपपातिकेसु सङ्गण्हनतो. तथा हि वुत्तं अट्ठकथायं ‘‘संसेदजयोनिका परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’’ति. पधानाय वा योनिया सब्बपरिपुण्णायतनयोनिं दस्सेतुं ‘‘ओपपातिकसत्तान’’न्ति वुत्तं.
७५४-५. चक्खुसोतवत्थुवसाति चक्खुदसकसोतदसकवत्थुदसकवसा. आनन्दाचरियो पनेत्थ ‘‘रूपधातुयं पटिसन्धिविञ्ञाणेन सह चक्खुसोतवत्थुसत्तकानं जीवितछक्कस्साति चतुन्नं कलापानं वसेन सत्तवीसति ¶ रूपानि उप्पज्जन्ति, तत्थ गन्धरसाहारानं पटिक्खित्तत्ता’’ति वत्वा पुन तं समत्थेन्तो ‘‘पाळियञ्हि ‘रूपधातुया उपपत्तिक्खणे ठपेत्वा असञ्ञसत्तानं देवानं पञ्चायतनानि पातुभवन्ति, पञ्च धातुयो पातुभवन्ती’ति (विभ. १०१५) वुत्तं. तथा ‘रूपधातुया छ आयतनानि नव धातुयो’ति (विभ. ९९४) सब्बसङ्गाहकवसेन तत्थ विज्जमानायतनधातुयो दस्सेतुं वुत्तं. कथावत्थुम्हि च घानायतनादीनं विय गन्धायतनादीनञ्च तत्थ भावो पटिक्खित्तो ‘अत्थि तत्थ घानायतनन्ति? आमन्ता. अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे’तिआदिना (कथा. ५२०). न च अफोट्ठब्बायतनानं पथवीधातुआदीनं विय अगन्धरसायतनानं गन्धरसानं तत्थ भावो सक्का वत्तुं फुसितुं सक्कुणेय्यताविनिमुत्तस्स पथवीआदिसभावस्स विय गन्धरसायतनभावविनिमुत्तस्स गन्धरसभावस्स ¶ अभावा. यदि च घानसम्फस्सादीनं कारणभावो नत्थीति तानि आयतनानीति न वुच्चेय्युं, धातुसद्दो पन निस्सत्तनिज्जीवविभावकोति गन्धधातुरसधातूति अवचने कारणं नत्थि. धम्मसभावो च नेसं एकन्तेन इच्छितब्बो सभावधारणादिलक्खणतो अञ्ञस्स अभावा. धम्मानञ्च आयतनभावो एकन्ततो यमके वुत्तो ‘धम्मो आयतनन्ति? आमन्ता’ति (यम. १.आयतनयमक.१३), तस्मा तेसं गन्धरसायतनभावाभावेपि कोचि आयतनभावो वत्तब्बो. यदि च फोट्ठब्बभावतो अञ्ञो पथवीआदिभावो विय गन्धरसभावतो अञ्ञो तेसं कोचि सभावो सिया, तेसं धम्मायतनसङ्गहो. गन्धरसभावे, पन आयतनभावे च सति गन्धो च सो आयतनञ्च गन्धायतनं, रसो च सो आयतनञ्च रसायतनन्ति इदमापन्नमेवाति गन्धरसायतनभावो च न सक्का निवारेतुं, ‘तयो आहारा’ति ¶ (विभ. १०१५) वचनतो कबळीकाराहारस्स तत्थ अभावो विञ्ञायति, तस्मा यथा पाळिया अविरोधो होति, तथा गन्धरसोजा हित्वा रूपगणना कातब्बा. एवञ्हि धम्मता न विलोमता होती’’ति वदति.
आचरियजोतिपालधम्मपालत्थेरा पन तं पटिक्खिपन्ति. तथा च वुत्तं तेहि ‘‘रूपावचरसत्तानं घानजिव्हायतनाभावतो विज्जमानापि गन्धरसा आयतनकिच्चं न करोन्ती’’ति, ते अनामसित्वा पाळियं ‘‘पञ्चायतनानि पातुभवन्ती’’ति ‘‘छ आयतनानी’’ति (विभ. ९९३-९९४) च आदि वुत्तं. ‘‘तयो आहारा’’ति च अज्झोहरितब्बस्स आहारस्स अभावेन ओजट्ठमकरूपसमुट्ठापनसङ्खातस्स आहारकिच्चस्स अकरणतो, न सब्बेन सब्बं गन्धरसानं, ओजाय च अभावतो. इति विसयिनो किच्चस्स अभावेन विसयो किच्चभावधम्मो न वुत्तो. यस्मिञ्हि भवे विसयी नत्थि, तस्मिं तंहेतुको निप्परियायेन विसयस्स आयतनभावो नत्थीति विज्जमानस्सापि अवचनं, यथा तत्थेव रूपभवे पथवीतेजोवायोधातूनं फोट्ठब्बायतनभावेन. यस्स पन यत्थ वचनं, तस्स तत्थ विसयीसब्भावहेतुको निप्परियायेन आयतनभावो वुत्तो, यथा तत्थेव रूपायतनस्स. यदि विसयीसब्भावहेतुको विसयस्स निप्परियायेन आयतनभावो, कथमसञ्ञसत्तानं द्वे आयतनानि पातुभवन्ति. असञ्ञसत्तानञ्हि चक्खायतनं नत्थि. अथ तदभावेन रूपायतनं अञ्ञेसं अविसयोति? नायं विरोधो. येन अधिप्पायेन रूपधातुयं सञ्ञीनं गन्धायतनादीनं अवचनं, तेन न रूपायतनस्सापि अवचनन्ति असञ्ञीनं एकं आयतनं न वत्तब्बं. यथासकञ्हि इन्द्रियगोचरभावापेक्खाय येसं निप्परियायेन आयतनभावो अत्थि, तेसु ¶ निद्दिसियमानेसु ¶ तदभावतो रूपधातुयं सञ्ञीनं गन्धादिके विसुं आयतनभावेन अवत्वा धम्मसभावानतिवत्तनतो, मनोविञ्ञाणस्स च विसयभावूपगमनतो धम्मायतनन्तोगधे कत्वा ‘‘पञ्चायतनानी’’ति पाळियं वुत्तं. एतदत्थञ्हि धम्मायतनन्ति सामञ्ञतो नामकरणं पिट्ठिवट्टकानि वा तानि कत्वा ‘‘पञ्चायतनानी’’ति वुत्तं. येन च पन अधिप्पायेन असञ्ञीनं रूपायतनं वुत्तं, तेन सञ्ञीनं, असञ्ञीनम्पि गन्धायतनादीनं विसुं गहणं कातब्बन्ति इमस्स नयस्स दस्सनत्थं ‘‘असञ्ञसत्तानं देवानं द्वे आयतनानि पातुभवन्ती’’ति (विभ. १०१७) वुत्तं.
असतिपि हि तत्थ अत्तनो इन्द्रियेसु रूपस्स वण्णायतनसभावातिक्कमो नत्थेवाति तं रूपायतनन्त्वेव वुच्चति. इमिना च नयदस्सनेन गन्धादीनि तीणि पक्खिपित्वा सञ्ञीनं अट्ठ आयतनानि, असञ्ञीनं पञ्चाति अयमत्थो दस्सितो होति. एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा रूपलोके फुसितुं असक्कुणेय्यताय पथवीआदीनं ब्रह्मूनं वचीघोसो एव च न सिया. न हि पटिघट्टननिघंसनमन्तरेन सद्दप्पवत्ति अत्थि, न च फुसनसभावानं कत्थचि अफुसनसभावता सक्का विञ्ञातुं, फोट्ठब्बायतनस्स च भूतत्तयस्स अभावे रूपभवे रूपायतनादीनम्पि सम्भवो एव न सिया, तस्मा फुसितुं सक्कुणेय्यतायपि पथवीआदीनं तत्थ कायिन्द्रियाभावेन तेसं फोट्ठब्बभावो न वुत्तो. एवञ्च कत्वा रूपधातुयं तेसं सप्पटिघतावचनञ्च समत्थितं होति. वुत्तञ्हि ‘‘असञ्ञसत्तानं अनिदस्सनसप्पटिघं एकं महाभूतं पटिच्च…पे… द्वे महाभूता’’तिआदि.
पटिघो च नाम भूतत्तयस्स कायपसादं पति तन्निस्सयभूतघट्टनं द्वारेन अभिमुखभावो, इध पन तंसभावता, सो च फुसितुं असक्कुणेय्यभावो घट्टनाय ¶ अभावतो नत्थि. यदि तत्थ असतिपि विसयिम्हि रूपायतनम्पि गहेत्वा ‘‘द्वे आयतनानी’’ति वुत्तं, अथ कस्मा गन्धायतनादीनि गहेत्वा ‘‘पञ्चायतनानी’’ति न वुत्तन्ति? नयदस्सनवसेन देसना पवत्ताति वुत्तोवायमत्थो. अथ वा तत्थ रूपायतनस्सेव वचनं कदाचि अञ्ञभूमिकानं पसादस्स विसयभावं सन्धाय, न पन इतरेसं अभावतो, नापि परियायेन गन्धायतनादीनं आयतनभावाभावतो.
असञ्ञीनञ्हि रूपायतनं समानतलवासीनं वेहप्फलानं, उपरिभूमिकानञ्च सुद्धावासानं पसादस्स ¶ विसयभावं गच्छति, न पन गन्धरसाति तेसंयेव तत्थ अवचनं युत्तं. कथावत्थुम्हि च निप्परियायेन गन्धायतनादीनं अत्थिभावं परिजानन्तं सन्धाय पटिसेधो कतो. यदिपि चेतं वचनं तत्थ गन्धायतनादीनं अभावविभावनं न होति, अत्थिभावदीपनम्पि पन अञ्ञवचनं नत्थेवाति? नयिदमेवं अट्ठकथासु तत्थ तेसं अत्थिभावस्स निद्धारेत्वा वुत्तत्ता. यञ्हि अट्ठकथावचनं पाळिया न विरुज्झति, तं पाळि विय पमाणभूतं अविगरहिताय आचरियपरम्पराय यावज्जतना आगतत्ता. तत्थ सिया ‘‘यं पाळिया न विरुज्झति अट्ठकथावचनं, तं पमाणं, इदं पन विरुज्झती’’ति? नयिदमेवं, यथा न विरुज्झति, तथा पटिपादितत्ता. चक्खादीनं आयतनानं, तन्निस्सयानञ्च विञ्ञाणानं सत्तसुञ्ञतासन्दस्सनत्थं भगवतो धातुदेसनाति आयतनभावेन वुत्तानंयेव धातुभावदीपनतो धातुभावस्सापि तेसं अवचनं युज्जति एव, तस्मा यथा पाळिया अविरोधो होति, तथा चक्खुदसकादिवसेन इध रूपगणना कताति न एत्थ धम्मताविलोमनासङ्काय ओकासोति वेदितब्बन्ति.
७५६. जच्चन्धबधिराति ¶ छन्दानुरक्खणत्थं दीघकरणं. न हि जच्चन्धबधिरअघानरहिते नपुंसके वत्थुकायजिव्हादसकवसेन इध तिंसाति युज्जति, इदञ्च ‘‘ओपपातिकस्स जच्चन्धबधिरघानरहिते नपुंसके जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्ती’’ति अट्ठकथावादं गहेत्वा वुत्तं. आनन्दाचरियो पन तं ‘‘पाळिया न समेती’’ति वत्वा पटिक्खिपति. तथा चाह ‘‘नेतं पाळिया समेती’’ति. न हि पाळियं कामावचरानं संसेदजोपपातिकानं अघानकानं उप्पत्ति वुत्ता.
धम्महदयविभङ्गे हि –
‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि, कस्सचि अपरानि दसायतनानि, कस्सचि नवायतनानि, कस्सचि सत्तायतनानि पातुभवन्ती’’ति (विभ. १००९) –
वुत्तं, न वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति. यदि हि अघानकस्सापि उपपत्ति सिया, तिक्खत्तुं ‘‘दसायतनानि पातुभवन्ती’’ति वत्तब्बं सिया, तिक्खत्तुञ्च ‘‘नवायतनानि पातुभवन्ती’’ति, न चेतं वुत्तं. यमके च घानजिव्हानं सहप्पवत्ति वुत्ताति तं उपपरिक्खित्वा ¶ गहेतब्बन्ति. अयञ्हेत्थ आचरियस्स अधिप्पायो – धम्महदयविभङ्गपाळियञ्हि ‘‘एकादसा’’ति परिपुण्णायतनस्स सद्दायतनवज्जानि एकादसायतनानि वुत्तानि, ‘‘कस्सचि दसायतनानी’’ति अन्धस्स चक्खायतनवज्जानि, ‘‘अपरानि दसायतनानी’’ति बधिरस्स सोतायतनवज्जानि, ‘‘नवायतनानी’’ति अन्धबधिरस्स चक्खुसोतवज्जानि, ‘‘सत्तायतनानी’’ति गब्भसेय्यकस्स रूपगन्धरसकायफोट्ठब्बमनधम्मायतनवसेन वुत्तं. यदि चक्खुसोतघानविकलोपि उप्पज्जेय्य, तस्स अट्ठेवायतनानि ¶ वत्तब्बानि सियुं, न च वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति, तस्मा नत्थेव चक्खुसोतघानविकलो. सति अघानकउपपत्तियं पुनपि ‘‘कस्सचि अपरानि दसायतनानि पातुभवन्ती’’ति वत्तब्बं सिया. तथा च सति यथा अन्धबधिरस्स वसेन ‘‘कस्सचि नवायतनानि पातुभवन्ती’’ति एकवारं वुत्तं, एवं अन्धाघानकस्स, बधिराघानकस्स च वसेन ‘‘कस्सचि अपरानि नवायतनानि, कस्सचि अपरानि नवायतनानी’’ति वत्तब्बं सिया. कामभवे अजिव्हस्स सत्तस्साभावतो, घानजिव्हायतनानं सहप्पवत्तिवचनतो च तत्थेव कामधातुयं अघानकस्सासम्भवोति.
जोतिपालत्थेरादयो पन ‘‘संसेदजस्स जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंसरूपानि उप्पज्जन्तीति वुत्तं, न ओपपातिकस्स. धम्महदयविभङ्गपाळियञ्च ‘उपपत्तिक्खणे’ति वुत्तत्ता ओपपातिकस्सेव वसेन नयो नीतो. यमकट्ठकथायञ्च वुत्तं ‘कामधातुयं अघानको ओपपातिको नत्थि. यदि भवेय्य, कस्सचि अट्ठायतनानि पातुभवन्तीति वदेय्या’ति, यम्पि धम्महदयविभङ्गे ‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ती’तिआदीनं निद्देसे ‘ओपपातिकानं पेतान’न्तिआदिना ओपपातिक-ग्गहणमेव कतं, न पन संसेदज-ग्गहणं, तं परिपुण्णायतनानंयेव संसेदजानं ओपपातिकेसु सङ्गहवसेन वुत्तन्ति वेदितब्बं. तथा हि वुत्तं अट्ठकथायं ‘संसेदजयोनिका परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’ति, पधानाय वा योनिया सब्बं परिपुण्णायतनं योनिं सङ्गहेत्वा दस्सेतुं ‘ओपपातिकान’न्ति वुत्तन्ति च, तस्मा न कोचि पाळिविरोधो’’ति वदन्ति.
अपरे पनाहु – ‘‘कामधातुयं अघानको ओपपातिको नत्थि. यदि भवेय्य, कस्सचि अट्ठायतनानि पातुभवन्तीति ¶ वदेय्याति इदं मनुस्सेसु संसेदजोपपातिकानं वसेन वुत्तं, ते परिपुण्णायतनाव ¶ . केसञ्चि पन अघानककीटानं अत्थिभावतो अपायेसु संसेदजोपपातिके सन्धायेतं वुत्त’’न्ति वदन्ति. तं आनन्दाचरियादीनं मतेन पटिक्खेपारहमेवाति.
७५७-८. उक्कंसस्सावकंसस्स अन्तरेति ‘‘सत्तती’’ति वुत्तउक्कंसपरिच्छेदस्स, ‘‘तिंसा’’ति वुत्तअवकंसपरिच्छेदस्स च मज्झे. अनुरूपतो…पे… विभाविनाति जातिअन्धस्स सट्ठि रूपानि चक्खुदसकाभावतो, तथा बधिरस्स सोतदसकाभावतो, अन्धबधिरस्स पन पण्णास चक्खुसोतदसकाभावतोतिआदिना नयेन अञ्ञमञ्ञापेक्खाय परिपुण्णा परिपुण्णानं रूपानं पाणीनं वसेन रूपानं समुप्पत्ति विञ्ञातब्बाति अत्थो. यं पनेत्थ वत्तब्बं, तं वुत्तमेवाति.
७५९-६०. एवं तीसु भवेसु पटिसन्धियं रूपप्पवत्तिं दस्सेत्वा इदानि पवत्तियं दस्सेतुं ‘‘सत्तवीसति रूपानी’’तिआदि वुत्तं. कामावचरसत्तस्स हि परिपुण्णायतनस्स असति अन्धबधिरादिपसादविघाते याव मरणचित्तस्स हेट्ठा सत्तरसमचित्तं, ताव सत्तवीसति रूपानि पवत्तन्ति. अपरिपुण्णायतनस्स पन जच्चन्धादिकस्स हेट्ठा वुत्तनयेन रूपानं हायनवड्ढनानि वेदितब्बानि. ननु अट्ठवीसतियेव रूपानि कामभवे पवत्तन्तीति आह ‘‘अप्पवत्तनतो’’तिआदि.
घानं…पे… न विज्जरेति कामविरागभावनावसेन गन्धादिग्गाहकेसु पसादेसु विरत्ता होन्तीति घानादित्तयं नत्थि. चक्खुसोतेसु पन अनुत्तरदस्सनादिअत्थं विरत्ता न होन्तीति तानि तेसं उप्पज्जन्ति. भावद्वयं कामरागूपनिस्सयत्ता न उप्पज्जति. केचि पन ‘‘लहुतादित्तयम्पि रूपभवे ¶ नत्थि दन्धत्तकरादिधातुक्खोभाभावतो. सति हि तादिसे धातुक्खोभे तप्पटिपक्खेहि लहुतादीहि भवितब्ब’’न्ति वदन्ति, तं अकारणं. न हि वूपसमेतब्बपच्चनीकापेक्खो तब्बिरोधिधम्मुप्पादो. तथा सति सहेतुककिरियचित्तुप्पादेसु कायलहुतादीनं अभावो एव सिया, तस्मा पञ्चेव रूपानि सञ्ञीब्रह्मानं न उप्पज्जन्ति, अवसेसानि तेवीसति रूपानि उप्पज्जन्ति. असञ्ञीब्रह्मानं पन पञ्च पसादरूपानि, भावद्वयं, हदयवत्थु, विञ्ञत्तिद्वयं, लहुतादित्तयन्ति तेरस रूपानि वज्जेत्वा अवसेसानि पन्नरस उप्पज्जन्ति.
७६१. चतुसन्ततीति ¶ चतुन्नं पच्चयानं वसेन चतुसन्ततिरूपानि. रूपे होन्ति तिसन्ततीति ब्रह्मानं अनाहारभावेन आहारजरूपानं अभावतो तिस्सो सन्ततियो. द्विसन्ततीति चित्तजाहारजानं अभावतो द्वे सन्ततियो. बहिद्धा एकसन्ततीति कम्मजादीनं तिस्सन्नम्पि अभावतो उतुजसन्ततियेव.
७६२-४. एवं पटिसन्धिपवत्तीसु रूपानं गणनपरिच्छेदं वत्वा इदानि तत्थ नेसं उप्पत्तिक्कमं दस्सेतुं ‘‘रूपं निब्बत्तमान’’न्तिआदि वुत्तं. सब्बेसन्ति कामरूपभविकानं सब्बसत्तानं. पटिसन्धिक्खणे पनाति एत्थ दसकत्तयं होतीति पाठसेसो. तेनाह ‘‘यथेवा’’तिआदि. पटिसन्धिक्खणे दसकत्तयं हेट्ठा वुत्तम्पि ‘‘तञ्च खो सन्धिचित्तस्सा’’तिआदिकं विसेसं दस्सेतुं पुन वुत्तं. चित्तस्स तीसु खणेसु कम्मजरूपानं समुप्पत्तितो आह ‘‘तथेवा’’तिआदि. तिंस तिंसेवाति तिंस तिंसेव कम्मजरूपानि.
आनन्दाचरियो पन ‘‘चित्तस्स ठितिक्खणमेव नत्थि, भङ्गक्खणे च रूपुप्पादो नत्थीति चतुसमुट्ठानिकानिपि रूपानि चित्तस्स उप्पादक्खणेयेव होन्ती’’ति आह. वुत्तञ्हि तेन ¶ – यो चेत्थ चित्तस्स ठितिक्खणो वुत्तो, सो च अत्थि नत्थीति विचारेतब्बो. चित्तयमके हि ‘‘उप्पन्नं उप्पज्जमान’’न्ति (यम. २.चित्तयमक.८१) एतस्स विभङ्गे ‘‘भङ्गक्खणे उप्पन्नं नो च उप्पज्जमान’’न्ति (यम. २.चित्तयमक.८१) एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. तथा’’न उप्पज्जमानं न उप्पन्न’’न्ति एत्थ ‘‘भङ्गक्खणे न उप्पज्जमानं नो च न उप्पन्न’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. एवं ‘‘न निरुद्धं न निरुज्झमान’’न्ति एतेसं परिपुण्णविस्सज्जने ‘‘उप्पादक्खणे अनागतञ्चा’’ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं, अतिक्कन्तकालवारे च ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्त’’न्ति (यम. २.चित्तयमक.८३) वत्वा ‘‘ठितिक्खणे’’ति अवचनं ठितिक्खणाभावं चित्तस्स दीपेति. सुत्तेपि हि ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (अ. नि. ३.४७) तस्सेव एकस्स अञ्ञथत्ताभावतो यस्सा अञ्ञथत्तं पञ्ञायति, सा सन्ततिट्ठितीति न न सक्का वत्तुं. विज्जमानं तंखणद्वयसमङ्गी ठितन्ति. यो चेत्थ चित्तस्स निरोधक्खणे रूपुप्पादो वुत्तो, सो च विचारेतब्बो. कस्मा? ‘‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नो’’ति (यम. १.सच्चयमक.१३६) वुत्तन्ति, न ¶ च चित्तसमुट्ठानरूपमेव सन्धाय पटिक्खेपो कतोति सक्का विञ्ञातुं चित्तसमुट्ठानरूपाधिकारस्स अभावाति.
आचरियस्स हि अयमधिप्पायो – उप्पन्नउप्पज्जमानवारादीसु ‘‘ठितिक्खणे’’ति अवचनं ‘‘चित्तस्स ठितिक्खणं नाम नत्थी’’ति इममत्थं दीपेति. न हि यथाधम्मसासने अभिधम्मे लब्भमानस्स अवचने कारणं दिस्सति. न केवलं अभिधम्मे अवचनमेव चित्तस्स ठितिक्खणभावजोतकं, अपिच खो ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति एवमागता सुत्तन्तपाळिपि. अञ्ञथत्तं नाम पुब्बापरविसेसो. अपिच यथा भूतो धम्मो उप्पज्जति, किं तथा भूतोव भिज्जति, उदाहु ¶ अञ्ञथा भूतो. यदि तथा भूतोव भिज्जति, न जरताय सम्भवो. अञ्ञथा भूतो, अञ्ञो एव सोति सब्बथापि ठितिक्खणस्स अभावोयेव. यदि च चित्तस्स भङ्गक्खणे रूपं उप्पज्जेय्य, तं दुक्खसच्चन्ति कत्वा ‘‘नो’’ति वत्तुं न सक्का, वुत्तञ्च, तस्मा विञ्ञायति ‘‘चित्तस्स निरोधक्खणे रूपुप्पादो नत्थी’’ति.
आचरियजोतिपालधम्मपालत्थेरानं पनेतं नक्खमति. तेहि ‘‘एकधम्माधारभावेपि उप्पादनिरोधानं अञ्ञो उप्पादक्खणो, अञ्ञो निरोधक्खणो. उप्पादावत्थञ्हि उपादाय उप्पादक्खणो, निरोधावत्थं उपादाय निरोधक्खणो. उप्पादावत्थाय च भिन्ना निरोधावत्थाति एकस्मिंयेव च सभावधम्मे यथा इच्छितब्बा, अञ्ञथा अञ्ञोयेव धम्मो उप्पज्जति, अञ्ञो निरुज्झतीति आपज्जेय्य, एवं निरोधावत्थाय विय निरोधाभिमुखावत्थायपि भवितब्बं, सा ठिति जरता चा’’ति सम्पटिच्छितब्बमेतं.
यदि एवं, कस्मा पाळियं ठितिक्खणो न वुत्तोति? विनेय्यज्झासयानुरोधेन नयदस्सनवसेन पाळिगतीति वेदितब्बाति. अभिधम्मदेसनापि हि कदाचि विनेय्यज्झासयानुरोधेन पवत्तति, यथा रूपस्स उप्पादो ‘‘उपचयो सन्तती’’ति भिन्दित्वा देसितो. हेतुसम्पयुत्तदुकादिदेसना चेत्थ निदस्सितब्बा. ‘‘यस्स वा पना’’तिआदिपुच्छाय विस्सज्जने च अरूपलोकं चित्तसमुट्ठानरूपं वा सन्धाय ‘‘नो’’ति सक्का वत्तुं. अयञ्हि यमकदेसनाय पकति, यदिदं यथासम्भवयोजनाति. अथ वा पच्चासत्तिञायेन यं समुदयसच्चं निरुज्झति, तेन यं दुक्खसच्चं उप्पादेतब्बं चित्तचेतसिकतप्पटिबद्धरूपसङ्खातं, तस्स ¶ तदा उप्पत्ति नत्थीति ‘‘नो’’ति विस्सज्जनं, न सब्बस्स वचनतो, तस्मा न ¶ सक्का चित्तस्स ठितिक्खणे, भङ्गक्खणे च रूपुप्पादनं पटिक्खिपितुन्ति वदन्ति.
उतुजरूपानि पन पटिसन्धिचित्तस्स ठितिक्खणतो पट्ठाय अट्ठकनवकवसेन उप्पज्जन्ति. पटिसन्धिक्खणे हि उप्पन्नानं कम्मजरूपानं अब्भन्तरे सहुप्पादएकनिरोधतेजोधातु ठानं पत्वा तस्स ठितिक्खणे अट्ठ रूपानि समुट्ठापेति, तत्थ उप्पन्ना तेजोधातु पटिसन्धिचित्तस्स भङ्गक्खणे, तत्थ उप्पन्ना पठमभवङ्गस्स उप्पादक्खणेति एवमादिना अट्ठकं, कदाचि सद्दपातुभावकाले तेन सह सद्दनवकञ्च उप्पज्जति. चित्तजरूपानि च पटिसन्धितो अनन्तरं पठमभवङ्गतो पट्ठाय रूपजनकचित्तानं उप्पादक्खणे अट्ठकवसेन, सद्दपातुभावादिकाले सद्दनवकादिवसेन च पवत्तन्ति. आहारजानि पन एकस्स, द्विन्नं वा सत्ताहानं अतिक्कमेन निब्बत्तन्ति. ननु च अज्झोहटाहारपच्चयेन आहारो रूपं समुट्ठापेति, गब्भे सयन्तस्स च कुतो अज्झोहरणाहारोति? समातितो. मातरा हि भुत्तं कुच्छिगतस्स सरीरे अब्भञ्जनं विय आहारकिच्चं करोति. तेनाहु पोराणा –
‘‘यञ्चस्स भुञ्जती माता,
अन्नं पानञ्च भोजनं;
तेन सो तत्थ यापेति,
मातुकुच्छिगतो नरो’’ति. (सं. नि. १.२३५);
तस्मा मातरा अज्झोहटाहारेन अनुग्गहिते सरीरे अब्भन्तरिका ओजा लद्धप्पच्चया रूपं समुट्ठापेति, चक्खुसोतघानजिव्हादसका पन पञ्चपसादावत्थं अतिक्कम्म पच्छा सत्तमे सत्ताहे उप्पज्जन्ति, ‘‘एकादसमे सत्ताहे’’ति (यम. मूलटी. आयतनयमक २२-२५४) आनन्दाचरियो अवोच. अयमेत्थ गब्भसेय्यकानं रूपप्पवत्तिनयो.
ओपपातिकानम्पि ¶ पटिसन्धिचित्तस्स उप्पादक्खणे कम्मसमुट्ठानानि सत्तति रूपानि उप्पज्जन्ति, तथेवस्स ठितिक्खणे, भङ्गक्खणे च सत्तति सत्ततीतिआदिना वुत्तनयेन उक्कंसावकंसतो कामभविकसत्तानं, रूपीब्रह्मानञ्च यथावुत्तनयेनेव यथानुरूपं कम्मसमुट्ठानानं, उतुसमुट्ठानानञ्च पवत्ति वेदितब्बा. आहारजरूपं पन कामावचरानं सब्बपठमं ¶ अत्तनो मुखगतखेळं अज्झोहरणकाले उप्पज्जति. सञ्ञीब्रह्मानं तं सब्बेन सब्बं नत्थि. असञ्ञीनञ्च चित्तजाहारजानि नत्थेवाति अयं विसेसो. एवं उप्पज्जमानेसु च पनेतेसु रूपेसु यं चित्तस्स उप्पादक्खणे उप्पन्नं, तं अत्तना सहुप्पन्नचित्तं आदिं कत्वा सत्तरसमचित्तस्स निरोधक्खणे निरुज्झति, ठितिक्खणे उप्पन्नं अट्ठारसमस्स उप्पादक्खणे निरुज्झति, भङ्गक्खणे उप्पन्नं इमस्स ठितिक्खणे निरुज्झतीति एवं उप्पज्जन्तं, निरुज्झन्तञ्च याव मरणचित्तस्स हेट्ठा सत्तरसमचित्तं, ताव यथारहं चतुसन्ततिआदिवसेन पवत्ततीति. आसन्नमरणस्स पन चुतितो सत्तरसमचित्तस्स ठितिक्खणमादिं कत्वा कम्मजरूपं न समुट्ठाति. यदि समुट्ठाति, मरणं न सिया अनुपच्छिन्नत्ता कम्मजरूपानं. कम्मजरूपसमुच्छेदे हि ‘‘मतो’’ति वुच्चति. वुत्तञ्हि –
‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;
अपविद्धो तदा सेति, निरत्थंव कलिङ्गर’’न्ति. (सं. नि. ३.९५);
सत्तरसमेन सह उप्पन्नञ्च तं चुतिचित्तेन सह निरुज्झति, अपरञ्च न उप्पज्जति. आयुक्खया, कम्मक्खया, उभयक्खया, उपक्कमेन वा कस्सचीति एवं कम्मजरूपस्सेव हि मरणं होति सतिपि आहारजे, अट्ठकथामतेन चित्तजे च. तम्पि अपगतजीवस्स न उप्पज्जति. उतुजरूपं पन पवत्तति एव. तथा संसेदजानं, ओपपातिकानं पन सरीरनिक्खेपाभावतो तम्पि न पवत्तति.
७६५-६. उप्पादवयवन्तताय ¶ निच्चो धुवो न होतीति अनिच्चो, निच्चखणिकताय वा न इच्चो सस्सतादिवसेन अनुपगन्तब्बोति अनिच्चो. अयञ्हि विनासो जनकपच्चयतो अञ्ञहेतुनिरपेक्खताय निच्चखणिकोव होति. धुवसारविरहितत्ता अद्धुवो. अवसवत्तनट्ठेन अनत्ता. उदयवयपटिपीळनेन, दुक्खवत्थुताय च दुक्खानं खन्धो समूहोति दुक्खक्खन्धो. एवंविधो पन सुखेहि असम्मिस्सोयेवाति आह ‘‘केवलो’’ति. कस्सचिपि वा रूपस्स सुखसभावस्स अभावतो सकलोपि दुक्खक्खन्धोति वुत्तं ‘‘दुक्खक्खन्धो च केवलो’’ति. पच्चययापनियताय च रोगमूलताय च रोगतो. सो हि यथारहं पच्चयेहि यापेतब्बताय याप्यरोगो वियाति रोगतो दट्ठब्बो. याप्यब्याधि हि रोगो, इतरो आबाधो, मूलब्याधि विय चेस अनुबद्धब्याधीनं किलेसरोगादीनं मूलभावतो रोगतो दट्ठब्बो. दुक्खतासूलयोगिताय, किलेसासुचिपग्घरणताय ¶ , उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपभिन्नताय च गण्डतो. सो हि दुक्खदुक्खता सङ्खारदुक्खता विपरिणामदुक्खताति तिविधदुक्खतासङ्खातेन रुज्जनेन युत्तताय, यथारहमारम्मणवसेन च समन्नागमवसेन च रागादिकिलेसासुचिविस्सन्दनतो, अहुत्वा सम्भवनतो, उप्पत्तिया उद्धुमातत्ता जराभङ्गेहि च यथाक्कमं परिपक्कपभिन्नभावतो गण्डसदिसोति गण्डतो दट्ठब्बो. अवसवत्तनताय, अविधेय्यताय च परतो. यथा हि परो पतन्तो परस्स वसं न गच्छति, एवमेतं सुभसुखादिभावेन वसे वत्तेतुं असक्कुणेय्यताय अवसवत्तनतो ‘‘मा जीरथ, मा मरथा’’तिआदिना विधातुं असक्कुणेय्यताय अविधेय्यभावतो परतो दट्ठब्बं. ब्याधिजरामरणेहि पलुज्जनतो, आब्यासनतो च पलोकतो. इदं ब्याधिआदीहि पकारेहि ¶ भिज्जनतो, विनस्सनतो, एतेहि एव वा आब्यासनतो ब्यसनत्थस्स लोक-सद्दस्स पविसिट्ठस्स आब्यासनत्थताय पलोकतो दट्ठब्बं. छन्दन्ति रज्जनवसेन पवत्तं छन्दं.
७६७. धम्मसेनापतिनाति धम्मसेनाय पति नायकोति धम्मसेनापति, सारिपुत्तत्थेरो, तेन. हितसङ्खातो अत्थो एतस्साति हितत्थि, तेन. सक्कच्चाति उग्गहणधारणादीसु अतन्दितो हुत्वा.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
रूपविभागवण्णना निट्ठिता.