📜
११. एकादसमो परिच्छेदो
निब्बाननिद्देसवण्णना
७६८-९. आदितो ¶ रूपानन्तरमुद्दिट्ठं यं निब्बानन्ति सम्बन्धो. तस्स विभावनं यथाबलं पवक्खामीति सम्बन्धो.
भवाभवन्ति भवतो भवं, खुद्दकं, महन्तं वा भवं. विननतोति संसिब्बनतो. तण्हा हि संसारनायिकभावेन भवतो भवं, सुगतिदुग्गतिवसेन खुद्दकमहन्तं भवं वा अपरापरभावाय संसिब्बति, तुन्नकरणं विय करोति. निक्खन्तत्ताति विसंयोगवसेन निस्सटत्ता. मरणपटिपक्खताय, अमतसदिसताय वा अमतं. सब्बदुक्खनिस्सटत्ता परमं सुखं. सब्बेपि सङ्खारा समन्ति उपसमन्ति अनुप्पत्तिधम्मतं आपज्जन्ति एतेनाति सब्बसङ्खारसमथो. खन्धूपधिआदयो सब्बेपि उपधी उपद्दवा पटिनिस्सज्जीयन्ति एतेनाति सब्बूपधिपटिनिस्सग्गो. यस्मा तं आगम्म कामतण्हादिभेदा तण्हा सब्बसो खयं गच्छति, विरज्जति, निरुज्झति ¶ च, तस्मा तण्हाक्खयो विरागो निरोधोति च वुच्चति. अपिच रुज्झन्ति एत्थ सत्ता किलेसनिगळबन्धाति रोधो, संसारस्सेतं अधिवचनं, ततो निक्खन्तोति निरोधो.
७७०. अधिगमाति तदनुरूपाय पटिपत्तिया अरियमग्गेन पटिविज्झनेन.
रागक्खयादिभावेन सब्बदुक्खसन्तिया पच्चयताय, किलेससन्तापाभावेन च सन्तिलक्खणं. अच्चुतिरसन्ति सभावापरिच्चजनतो अचवनसम्पत्तिकं. अस्सासकरणरसन्ति अस्सासकरणकिच्चं. तञ्हि पानभोजनादिसुञ्ञे सभयकन्तारे परिब्भमनेन परिस्सन्तस्स अद्धिकपुरिसस्स अस्सासजनकभावेन उपट्ठितं वनन्तोदकं विय सब्बञ्ञुबुद्धानम्पि वचनपथातिक्कन्तमहादुक्खभेरवे संसारकन्तारे परिब्भमनेन परिस्सन्तस्स यथानुरूपं पटिपत्तिमग्गं पटिपन्नस्स योगावचरस्स अनादिमति संसारे सुपिनन्तेनपि अदिट्ठपुब्बताय दस्सनसमकालमेव ¶ परमस्सासं जनेति. खन्धनिमित्तविचित्तताय अविग्गहं हुत्वा गय्हतीति अनिमित्तपच्चुपट्ठानं. सब्बसङ्खतनिस्सरणुपायभावतो निस्सरणं पच्चुपट्ठापेतीति निस्सरणपच्चुपट्ठानं.
एवं निब्बानस्स लक्खणादिकं दस्सेत्वा इदानि वितण्डवादिपक्खं दस्सेत्वा परिहरन्तो आह ‘‘एत्थाहा’’तिआदि, न परमत्थतो अत्थि अञ्ञत्र पञ्ञत्तिमत्ततोति अधिप्पायो. कुतो पनायमभिनिवेसोति आह ‘‘तित्थियानं…पे… नीयतो’’ति. यथानुरूपाय पटिपत्तियाति सीलसमाधिपञ्ञासङ्खातं सम्मापटिपत्तिया. यथा हि चेतोञाणलाभिनो एव अरिया परेसं लोकुत्तरचित्तं जानन्ति, तत्थापि च अरहा एव सब्बेसं चित्तं जानाति, एवं ¶ निब्बानम्पि सीलादिसम्मापटिपत्तिभूतेन उपायेनेव उपलब्भतीति ‘‘नत्थी’’ति न वत्तब्बं अरियेहि उपलब्भनीयतो. यथा हि जच्चन्धतेमिरिकादीनं अदस्सनेन ‘‘सूरियादयो नत्थी’’ति न वत्तब्बा चक्खुमन्तानं गोचरभावेन अत्थेवाति सिद्धत्ता, एवमेतम्पि बालपुथुज्जनस्स अदस्सनमत्तेन ‘‘नत्थी’’ति न वत्तब्बं. अरियानं पन पञ्ञाचक्खुनो पदेसेनेव उपट्ठानतो एकन्तेन सम्पटिच्छितब्बं ‘‘अत्थि निब्बान’’न्ति. अयमेत्थ अधिप्पायो. अथ रागादीनं खयमत्तमेव निब्बानन्ति चेति सम्बन्धो. आयस्मता…पे… थेरेन दस्सितोति सम्बन्धो. रागक्खयादिदीपकं सुत्तं नेय्यत्थन्ति अधिप्पायेन ‘‘तं न’’इति पटिक्खेपं कत्वा एकंसेन चेतं सम्पटिच्छितब्बं, इतरथा यथारुतवसेन पाळिया अत्थे गय्हमाने बहुदोसा आपज्जन्तीति ते दस्सेतुं ‘‘अरहत्तस्सापी’’तिआदि वुत्तं. अरहत्तं पुट्ठेन तेनेवायस्मता सारिपुत्तत्थेरेनाति अधिप्पायो. तव मतेनाति सासनयुत्तिं अविचारेत्वा पाळिदस्सनमत्तेनेव विप्पलपतो तवज्झासयेन. न च पनेतं युत्तं, तथापीति अधिप्पायो. लोकुत्तरफलचित्तस्स रागादीनं खयमत्ततापज्जनं न युत्तं तस्स अग्गफलस्स चतुक्खन्धभावेन पाळियं आगतत्ता. तस्माति युत्तिं अविचारेत्वा पाळिदस्सनमत्तेनेव वोहरन्तस्स अनिट्ठप्पसङ्गतो. ब्यञ्जनच्छायायाति विमद्दासहभूताय सद्दत्थमत्तच्छायाय. उभिन्नन्ति निब्बानवसेन, अरहत्तवसेन च आगतानं उभिन्नं सुत्तानं. अत्थोति अधिप्पायत्थो.
को पन सो अत्थोति आह ‘‘यस्स पना’’तिआदि. रागादीनं खयोति रागादीनं अनुप्पादनिरोधो. सो धम्मो अक्खयोपि समानो रागादीनं खयस्स उपनिस्सयत्ता खयोपचारेन ‘‘रागादीनं खयो निब्बान’’न्ति वुत्तो ¶ ‘‘तिपुसं जरो, गुळो सेम्हो’’तिआदीसु फलूपचारेन ¶ वुत्तं वियाति सम्बन्धो. किलेसानं अनुप्पत्तिनिरोधक्खयस्स मग्गस्स आरम्मणभूतं निब्बानं अत्थतो ‘‘खयस्स उपनिस्सयो’’ति वत्तब्बतं लब्भतीति आह ‘‘खयस्स उपनिस्सयत्ता’’ति. खयोपचारेनाति अत्तनो कारियभूतस्स खयस्स अत्तनि उपचारेन तस्स नामवसेनाति वुत्तं होति. जरकारणं तिपुसं जरोति वुत्तो, सेम्हकारणं गुळो सेम्होति वुत्तो. खयन्तेति रागादीनं परिक्खयावसाने. खयोति वा मग्गो वुच्चति ‘‘खये ञाण’’न्तिआदीसु (ध. स. दुकमातिका १४२) विय, तस्स अन्ते निरोधावसाने उप्पन्नत्ता खयोति वुत्तं फलूपचारेन, समीपूपचारेन वा.
सब्बे बालपुथुज्जनापीति सोणसिगालादयो सब्बेपि बालपुथुज्जना समधिगत…पे… भवेय्युं खणवसेन रागादीनं खयस्स तेसम्पि अत्थिताय. तथा च सति पटिपत्तिया निरत्थकभावो आपज्जेय्याति अधिप्पायो. रागादिक्खयानं बहुभावतोति रागादीनं विय तेसं खयानम्पि तब्बिकारभावेन बहुभावतो. एवञ्हि सति रागस्स खयो रागक्खयो, न दोसादीनं, तथा दोसक्खयोपीति अञ्ञो रागक्खयो, अञ्ञो दोसक्खयो, अञ्ञो मोहक्खयोति तिण्णं अकुसलमूलानं खयभूतानि तीणि निब्बानानि, चतुन्नं उपादानानं खयभूतानि चत्तारीतिआदिना बहूनि निब्बानानि नाम होन्ति. इदानि आदि-सद्दसङ्गहिते दोसे दस्सेतुं ‘‘सङ्खतलक्खण’’न्तिआदि वुत्तं. ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि, उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (अ. नि. ३.४७) वचनतो वयसङ्खातो खयो सङ्खतलक्खणं होतीति वुत्तं ‘‘सङ्खतलक्खणञ्च निब्बानं भवेय्या’’ति. ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) वचनतो आह ‘‘सङ्खतपरियापन्न’’न्ति ¶ . यं पन सङ्खतपरियापन्नं, तं इतरसङ्खतधम्मो विय अनिच्चं होति पच्चयाधीनवुत्तितोति आह ‘‘सङ्खतपरियापन्नत्ता अनिच्च’’न्ति. ‘‘अनिच्चा वत सङ्खारा’’ति (दी. नि. २.२२१) हि वुत्तं. एत्तावता च किं वुत्तं होति? यदि भवतो मनोरथपरिपूरणत्थं खयं निब्बानन्ति वदाम, असङ्खतस्स सङ्खतलक्खणत्ता, सङ्खतपटिपक्खस्स सङ्खतपरियापन्नत्ता सब्बकालिकभावेन निच्चस्स अनिच्चता, ततो च परमसुखस्स दुक्खता च आपज्जेय्याति वुत्तं होति.
एत्तावता भङ्गक्खयस्स निब्बानदोसं दस्सेत्वा इदानि अनुप्पादक्खयस्स तब्भावं निसेधेतुं ‘‘यदि खयो निब्बानं भवेय्या’’तिआदि वुत्तं. पठममग्गस्स अनन्तरपच्चयभूतं ञाणं गोत्रभु ¶ नाम. सेसमग्गपुरेचरं वोदानं नाम. फलसमापत्तिपुरेचरं अनुलोमं नाम. तं पन सङ्खारारम्मणमेवाति इध न गहितं. भद्रमुखाति परस्स अनुनयवचनं. ‘‘खीयन्ती’’ति वत्तमाननिद्देसेन इदानि खीयमानतं पुच्छति. एस नयो सेसेसुपि. उपधारेत्वाति उपपरिक्खित्वा. ‘‘गोत्रभु…पे… मुखा’’ति पुच्छाय ‘‘रागादीनं खयमेव वदामी’’ति तया दिन्नपटिवचनस्स अविरुज्झनवसेन सतिपुरेक्खारं कथेहीति अधिप्पायो. गोत्रभुचित्तादीनं गोत्रभुवोदानमग्गानं. गोत्रभुक्खणे किलेसानं अनुप्पादनिरोधस्स अभावतो आह ‘‘रागादयो खीयिस्सन्ती’’ति. फलमेवाति किलेसानं खीणकाले उप्पज्जमानं फलचित्तमेव. आरम्मणं अपस्सन्तोति गोत्रभुआदीनं वत्तब्बारम्मणं अपस्सन्तो. अथ वा इतरेसं आरम्मणभावे सति गहेतब्बपच्चयं अपस्सन्तो.
‘‘अपिचा’’तिआदि परियायन्तरेनपि अनुप्पादनिरोधस्स निब्बानभावनिसेधनं. ‘‘उप्पादीयतीति अत्थो’’ति पन ¶ मग्गस्स उप्पत्तिया किलेसक्खयोपि उप्पादितो नाम होतीति कत्वा वुत्तं. न हि इतरथा खयस्स उप्पादो नाम अत्थि. अथ वा ‘‘अद्धा सो…पे… निरुत्तरो भविस्सती’’ति एत्तकेन गन्थेन खणनिरोधस्स चेव अनुप्पादनिरोधस्स च निब्बानभावे दोसं दस्सेत्वा इदानि ‘‘खये ञाण’’न्तिआदीसु (ध. स. दुकमातिका १४२) विय मग्गस्सापि खयपरियायत्ता ‘‘रागक्खयो’’तिआदिवचनमत्तेयेव समानभावेन गहिते मग्गस्सापि निब्बानभावप्पसङ्गं, तथा च सति अनिट्ठापत्तिं सम्भावेन्तो आह ‘‘अपिचा’’तिआदि. एवञ्हि सति ‘‘उप्पादीयती’’ति मग्गमेव सन्धाय तिट्ठति. यदि मग्गस्स निब्बानभावप्पसङ्गो इध सम्भावितो, एवं सति गोत्रभुस्स मग्गारम्मणतादिदोसा वत्तब्बाति? सच्चं वत्तब्बा, एत्तकेनापि पन परस्स वचनपटिबाहनं सक्का कातुन्ति परिहारन्तरदस्सने ब्यापारो कतोति. यथानुरूपाय पटिपत्तियाति छविसुद्धिपरम्परासङ्खाताय यथानुलोमपटिपत्तिया.
७७१. अस्सद्धोति पबुद्धसद्धो, मग्गागताय अचलसद्धाय समन्नागतो, मग्गागतसद्धाय हि समन्नागतो आकासे बुद्धवेसं मापेत्वापि ‘‘निच्चं सुखं अत्ता’’ति वदन्तस्स न सद्दहति सेय्यथापि सूरम्बट्ठोति (अ. नि. १.२५५). अकतञ्ञूति अकतं निब्बानं जानातीति अकतञ्ञू. सन्धिच्छेदोति भवसन्धानकरस्स तण्हापापस्स छिन्दनेन पुन भवपटिसन्धियापि छिन्नताय पटिसन्धिं खेपेत्वा ठितो. हतावकासोति खीणपटिसन्धिकत्तायेव आयतिं कत्थचि ओकासलोके अदिस्समानत्ता विहतावकासो. वन्तासोति कत्थचि अभिसङ्गाभावतो ¶ छड्डिततण्होति अत्थो. उत्तमपोरिसोति सदेवलोके अग्गदक्खिणेय्यताय विसिट्ठो पोरिसो.
दुप्पटिविद्धाति ¶ पटिविज्झितुं, पटिलभितुञ्च दुक्करा. कामादीनं निस्सरणीयताय निस्सरणीया, यदिदं नेक्खम्मं, एतं कामानं निस्सरणन्ति सम्बन्धो. तत्थ कामानं निस्सरणन्ति कामेहि निग्गमनं, अथ वा निस्सरन्ति निग्गच्छन्ति एत्थ एतेनाति वा निस्सरणं, कामानं निस्सरणट्ठानं, निस्सरणुपायन्ति अत्थो. नेक्खम्मन्ति पठमज्झानं. तञ्हि कामेहि निक्खन्तन्ति ‘‘नेक्खम्म’’न्ति इध गहितं, अञ्ञत्थ पन पब्बज्जादयोपि ‘‘नेक्खम्म’’न्ति पवुच्चन्ति. वुत्तञ्हि –
‘‘पब्बज्जा पठमं झानं, निब्बानञ्च विपस्सना;
सब्बेपि कुसला धम्मा, ‘नेक्खम्म’न्ति पवुच्चरे’’ति. (इतिवु. अट्ठ. १०९; दी. नि. टी. २.३६०; अ. नि. टी. २.३.६६; विसुद्धि. महा. १.५६; नेत्ति. टी. ७६ मिस्सकहारसम्पातवण्णना);
अरूपं आकासानञ्चायतनं. भूतन्ति विज्जमानं, खन्धपञ्चकन्ति अत्थो. ‘‘भूतमिदन्ति, सारिपुत्त, समनुपस्सामी’’तिआदीसु खन्धपञ्चकं ‘‘भूत’’न्ति वुच्चति. अत्तनो कारणं पटिच्च समं, सम्मा च उप्पन्नन्ति पटिच्चसमुप्पन्नं. पठम…पे… भवेय्याति सङ्खतनिस्सरणभावेन वुत्तस्स निब्बानस्स अभावप्पत्तिया च तदेकयोगनिद्दिट्ठानं यथाक्कमं कामरूपनिस्सरणानं पठमज्झानाकासानञ्चायतनानम्पि अभावोयेव आपज्जेय्य. इदानि यथाधिप्पेतमत्थं आगमेन दस्सेतुं ‘‘न तु खयो’’तिआदि वुत्तं.
‘‘अत्थि…पे… सुफुसितन्ति चा’’ति नत्थि निस्सरणं लोके, किं विवेकेन कामापीति एवं मारेन पटिबाहिते. ‘‘अत्थि…पे… सुफुसित’’न्ति निब्बानं पतिट्ठपेन्तेन आळवकत्थेरेन वुत्तं. सुफुसितन्ति सुट्ठु फुसितं, सच्छिकतन्ति वुत्तं होति. अजातन्तिआदीनि चत्तारि पदानि अञ्ञमञ्ञवेवचनानि. अथ वा वेदनादयो विय हेतुपच्चयसमवायसङ्खाताय कारणसामग्गिया न जातं न निब्बत्तन्ति अजातं ¶ . कारणेन विना सयमेव च न भूतं न पातुभूतं न उप्पन्नन्ति अभूतं. एवं अजातत्ता अभूतत्ता येन केनचि कारणेन न कतन्ति ¶ अकतं. जातभूतकतभावो च नाम रूपादीनं सङ्खतधम्मानं होति, न असङ्खतसभावस्स निब्बानस्साति दस्सनत्थं असङ्खतन्ति वुत्तं. पटिलोमतो वा समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतं, न तथा सङ्खतं, सङ्खतलक्खणरहितन्ति च असङ्खतन्ति. एवं अनेकेहि कारणेहि निब्बत्तितभावे पटिसिद्धे पकतिवादीनं पकति विय सिया नु खो, एकेनेव कारणेन एतं कतन्ति आसङ्काय न केनचि कतन्ति दस्सनत्थं ‘‘अकत’’न्ति वुत्तं. एवं अपच्चयम्पि समानं सयमेव नु खो इदं भूतं पातुभूतन्ति आसङ्काय तन्निवत्तनत्थं ‘‘अभूत’’न्ति वुत्तं. अयञ्चेतस्स असङ्खताकताभूतभावो सब्बेन सब्बं अजातधम्मत्ताति दस्सेतुं ‘‘अजात’’न्ति वुत्तं.
असङ्खतन्तीति इति-सद्दो आदिअत्थो. तेन –
‘‘नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतं. नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति (उदा. ७३) –
एवमादिसुत्तपदं सङ्गण्हाति. तेनाह ‘‘अनेकेसु सुत्तन्तेसू’’ति. धम्मेन सदेवकस्स लोकस्स सामी, धम्मस्स वा यथिच्छितं देसनतो सामी इस्सरोति धम्मसामी. तथागत-सद्दस्स अत्थो हेट्ठा कथितोव. सम्मा सामं सब्बधम्मे अभिसम्बुद्धो, सम्मा सयमेव सम्मोहनिद्दाविगमेन पटिबुद्धो, बुद्धिया विकसितवाति वा सम्मासम्बुद्धो.
परित्तत्तिकेति ¶ ‘‘परित्ता धम्मा, महग्गता धम्मा, अप्पमाणा धम्मा’’ति (ध. स. तिकमातिका १२) एवं परित्तादिधम्मवसेन आगते परित्तत्तिके.
नवत्तब्बारम्मणत्ताति नवत्तब्बारम्मणत्तप्पसङ्गतो. तेनाह ‘‘नवत्तब्बारम्मणपक्खं भजेय्यु’’न्ति. रूपावचरत्तिकचतुक्कज्झानाति चतुक्कनयेन तिकज्झाना, पञ्चकनयेन चतुक्कज्झाना. कुसलकिरियानं अभिञ्ञाभावप्पत्तिया परित्तादिकेपि आरब्भ पवत्तनतो ‘‘चतुत्थस्स झानस्स विपाको’’ति आह. तस्माति यथावुत्तयुत्तितो चेव पाळितो च. किञ्च भिय्यो ¶ – सङ्खतधम्मारम्मणं विपस्सनाञाणं, अपिच अनुलोमभावप्पत्तं किलेसे तदङ्गवसेन पजहति, समुच्छेदवसेन पजहितुं न सक्कोति, तथा सम्मुतिसच्चारम्मणं पठमज्झानादिकुसलञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन. इति सङ्खतधम्मारम्मणस्स, सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतभावेन आरम्मणेन भवितब्बं, तञ्च निब्बानमेव. तेनाहु पोराणा –
‘‘ञाणं यं सङ्खतालम्बं, पञ्ञत्तालम्बमेव वा;
पापे हन्ति न तं वत्थुं, तदञ्ञं सम्पटिच्छिय’’न्ति.
रूपसभावाभावतोति एतेन यथा रूपधम्मानं रुप्पनसभावो, पटिघातवन्तता कलापतो वुत्तिया पदेससम्बन्धो सभावो, एवं निब्बानस्स कत्थचि पटिघातो, सप्पदेसता च नत्थीति दस्सेति. न हि निब्बानं ‘‘असुकदिसाय, असुकपदेसे’’ति वा निद्दिसीयति. पपञ्चाभावतोति तण्हामानदिट्ठिपपञ्चेहि सह अवट्ठानवसेन अभावतो, तेसं अभावपच्चयताय च. तण्हादिट्ठिमाना ¶ हि संसारे सत्ते पपञ्चेन्तीति पपञ्चा नाम.
७७२-५. एवं निब्बानं युत्तितो, सुत्ततो च साधेत्वा इदानि तस्स परियायसन्दस्सनत्थं ‘‘अच्चन्तमनन्त’’न्तिआदि वुत्तं. तत्थ संसारप्पवत्तिया परियोसानभूतत्ता अन्तं. इमिना अनुपादिसेसनिब्बानधातु कथिताति वदन्ति, सोपादिसेसनिब्बानधातुपि वट्टति, अकतन्तिपि पठन्ति. सो हेट्ठा वुत्तत्थोव. सउप्पादवयन्ताभावेन अनन्तं. किलेसपरिळाहाभावेन, किलेसक्खोभाभावेन च सन्तं. पलोकिताभावेन अपलोकितं. अतित्तिकरभावेन पणीतं. सब्बदुक्खहननतो सरणं. किलेसचोरेहि अनुपद्दुतत्ता निब्भयताय खेमं. सब्बुपद्दवनिवारणतो ताणं. जातिआदिदुक्खेहि अनुबन्धस्स अल्लीयितुं युत्तट्ठानताय लेणं. यथापटिपन्नस्स सन्तिदायकत्तेन परं पतिट्ठाभावतो परायणं.
सब्बपीळाविमुत्तताय सिवं. उपनिस्सयहीनानं सब्बञ्ञुमुखतो सुत्वापि ठपेत्वा गुणवसेन सभावतो पटिविज्झितुं दुक्करताय निपुणं. अविपरीतताय सच्चं. सब्बदुक्खपरिक्खयकरत्ता दुक्खक्खयं. तेजुस्सदताय सन्तत्तअयोगुळे मक्खिकाहि विय चतूहि ¶ आसवेहि आरम्मणकरणवसेन पवत्तितुं असक्कुणेय्यताय अनासवं. महाकारुणिकस्सापि धम्मदेसनाय अप्पोस्सुक्कभावापादनेन पटिविज्झितुं दुक्करताय सुदुद्दसं. लोकुत्तरधम्मेसुपि असङ्खतगुणेन विसिट्ठताय परं. संसारमहासमुद्दस्स तीरभूतत्ता पारं. मंसचक्खुनो, दिब्बचक्खुनो वा अगोचरताय अनिदस्सनं. निदस्सनसङ्खाताय उपमाय अभावतो वा अनिदस्सनं.
अविपरिणामधम्मत्ता ¶ धुवं. ततोयेव परमपतिट्ठाभावतो दीपं. रोगादिपीळाभावतो अब्यापज्झं. ततोयेव अनीतिकं. तण्हालयाभावतो अनालयं. सङ्खतासङ्खतेसु असङ्खतकोट्ठासभूतत्ता, परमपतिट्ठाभावतो वा पदं. अविनासभावेन अच्चुतं. अक्खरणतो अविनस्सनतो अक्खरं.
सङ्खतनिस्सटत्ता विमुत्ति. भवबन्धनविमुत्तिहेतुताय मोक्खं.
७७६-७. एवन्ति यथावुत्तनयेन. विञ्ञायाति उग्गहपरिपुच्छावसेन जानित्वा. अधिगमूपायोति पटिविज्झनूपायभूता तिस्सो सिक्खा. कातब्बोति पटिपज्जितब्बो.
सद्धं, बुद्धिञ्च करोति वड्ढेतीति सद्धाबुद्धिकरं. तथागतमतेति तिपिटकबुद्धवचने, चतूसु सच्चेसु वा. पञ्ञाय सम्भूतं, पञ्ञाय वा सम्भवो एतस्साति पञ्ञासम्भवं, तदेव सम्पसादनं बुद्धादीसु अधिमुच्चनं, तं करोतीति पञ्ञासम्भवसम्पसादनकरं. अत्थब्यञ्जनसालिनन्ति अतिमधुरेहि अत्थब्यञ्जनेहि समन्नागतं, अत्थब्यञ्जनसारवन्तन्ति वा अत्थो र-कारस्स ल-कारं कत्वा. सारं जानन्तीति सारञ्ञू, ते विम्हापेतीति सारञ्ञुविम्हापनं. निट्ठन्ति परियोसानं, सुतमयमूलकं अनुपादापरिनिब्बानन्ति अधिप्पायो.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
निब्बाननिद्देसवण्णना निट्ठिता.