📜

१२. द्वादसमो परिच्छेदो

पञ्ञत्तिनिद्देसवण्णना

एत्थाति यथाउद्दिट्ठधम्मानं निद्देसपरियोसाने. एत्तकमेवाति चित्तचेतसिकरूपनिब्बानमत्तमेव. पञ्ञापेतब्बतोति परमत्थधम्मा विय सकसकसभाववसेन अपञ्ञायमाना हुत्वा लोकसङ्केतवसेन पञ्ञापियमानत्ता. पञ्ञापनतोति परमत्थवसेन विज्जमानाविज्जमानधम्मानं पकासनवसेन पञ्ञापनतो. तत्थ ‘‘पञ्ञापेतब्बतो’’ति इमिना पञ्ञापीयति पकारेन ञापीयतीति पञ्ञत्तीति एवं कम्मसाधनवसेन अत्थपञ्ञत्तिभूता उपादापञ्ञत्ति वुत्ता. ‘‘पञ्ञापनतो’’ति इमिना पञ्ञापेति पकारेन ञापेतीति पञ्ञत्तीति एवं कत्तुसाधनवसेन तस्सा अभिधायकभूता नामपञ्ञत्तीति वेदितब्बं. पण्णत्तिदुकनिद्देसे ‘‘सङ्खा…पे… वोहारो’’ति (ध. स. १३१३-१३१४) चतूहि पदेहि उपादापञ्ञत्ति वुत्ता. ‘‘नामं…पे… अभिलापो’’ति (ध. स. १३१३-१३१४) छहि पदेहि नामपञ्ञत्ति कथिताति आचरियानं इच्छितत्ता वुत्तं ‘‘तेनेवाहा’’तिआदि. तेसं तेसं धम्मानन्ति हेट्ठा अभिधम्ममातिकाय वुत्तानं कुसलाकुसलादिधम्मानं. सङ्खाति ‘‘अहं ममा’’तिआदिना सङ्खायमानता. समञ्ञाति सङ्केतवसेन ञायमानता. पञ्ञत्तीति असङ्करवसेन अनेकधा विभजित्वा पञ्ञापियमानता. वोहारोति पाकटं कत्वा वुच्चमानता, कथनवसेन उपयुज्जमानता वा. अत्थाभिमुखं नमतीति नामं. तं पन अन्वत्थरुळ्हीवसेन दुविधं, सामञ्ञगुणकित्तिमओपपातिकनामवसेन चतुब्बिधं. नामकम्मन्ति नामकरणं. नामधेय्यन्ति नामठपनं, नामधेय्यन्ति वा सेट्ठानं नामं. अक्खरद्वारेन अत्थं नीहरित्वा उत्ति कथनं निरुत्ति. ब्यञ्जनन्ति पाकटकरणं. अभिलापोति अभिलापनं.

अहन्ति रूपादिविनिमुत्तं अहंकारबुद्धिविसयभूतं अत्तनो खन्धसमूहसन्तानमुपादाय पञ्ञत्तं तदञ्ञानञ्ञभावेन अनिब्बचनीयं उपादापञ्ञत्तिं वदति. तेनाह ‘‘अहन्ति ही’’तिआदि. ‘‘अहन्ति…पे… कत्वा’’ति उपादापञ्ञत्तिया उप्पत्तिं दस्सेत्वा यथातिआदिना तं पकासेति.

यस्मा ‘‘समञ्ञा पञ्ञत्ति वोहारो’’ति ‘‘एवं सङ्खा’’ति इमस्सेव वेवचनं, तस्मा वुत्तं ‘‘इदानि पञ्ञापनतो पञ्ञत्ति’’न्तिआदि.

तदनुरूपा जाताति तज्जा, अविज्जमानपञ्ञत्ति विय केवलं लोकसङ्केतवसेनेव अहुत्वा धम्मसभावस्स अनुरूपवसेन पवत्ता पञ्ञत्तीति अत्थो. नामपञ्ञत्तिपि वचनत्थसङ्खातकारणं उपादाय पटिच्च पवत्तनतो उपादापञ्ञत्तिवोहारं लभतीति तस्सापि उपादापञ्ञत्तिपरियायो वुत्तो. गण्ठिपदकारेनापि हि इमिनाव अधिप्पायेन उपादापञ्ञत्तीति उपादानवती पञ्ञत्ति कारणवतिं कारणभूतमत्थमुपादाय गहेत्वा तन्निस्सयेन पञ्ञापीयति, सब्बोपि पञ्ञत्तिभेदो अनेन लक्खणेन उपादापञ्ञत्तिमेव भजति. अनुपादाय हि पञ्ञत्ति नत्थीति वुत्तं. उपनिधापञ्ञत्तीति पटिपक्खभूतं एकपञ्ञत्तिं उपनिधाय अपेक्खित्वा पवत्ता पञ्ञत्ति. चक्खुसोत-ग्गहणेन अज्झत्तिकायतनानि दस्सेति, रूपसद्द-ग्गहणेन बाहिरायतनानि. पथवीतेजोवायु-ग्गहणेन फोट्ठब्बायतनं पभेदतो दस्सेति. एतेनेव धम्मायतनेपि लब्भमानभेदो दस्सितोति दट्ठब्बं.

यस्मा पथवादिका पञ्ञत्ति ससम्भारपथवियं एकस्स नामं गहेत्वा समूहमेवोपादाय पञ्ञापीयति, घटादिका च पञ्ञत्ति धम्मसमूहेसु सब्बेसमेव नामं गहेत्वा समूहमेवोपादाय पञ्ञापीयति, तस्मा वुत्तं ‘‘एकस्स वा’’तिआदि . तत्थ एकस्स नामं गहेत्वा समूहमुपादाय पञ्ञापियमानाय पथवादिवसेन पाकटभावतो तं ठपेत्वा इतरं दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. अयं समूहपञ्ञत्ति नाम समूहस्स पञ्ञापनतो. दिसाकासादीसु दिसा-ग्गहणेन चन्दसूरियावत्तनमुपादाय पञ्ञापियमानं पुरत्थिमादिदिसापञ्ञत्तिं दस्सेति. आकास-ग्गहणेन असम्फुट्ठधम्मे उपादाय पञ्ञापियमानं कूपगुहादिआकासपञ्ञत्तिं दस्सेति. काल-ग्गहणेन चन्दावत्तनादिकमुपादाय पञ्ञापियमानं पुब्बण्हादिकालपञ्ञत्तिं दस्सेति. निमित्त-ग्गहणेन बहिद्धा पथवीमण्डलादिकं, अज्झत्तिकञ्च भावनाविसेसं उपादाय पञ्ञापियमानं कसिणनिमित्तादिकं दस्सेति. अभाव-ग्गहणेन भावनाबलेन अप्पवत्तनसभावं आकासानञ्चायतनझानं उपादाय पवत्तं आकिञ्चञ्ञायतनझानारम्मणं अभावपञ्ञत्तिं दस्सेति. निरोध-ग्गहणेन भावनाबलेन निरुद्धं नेवसञ्ञानासञ्ञायतनं निस्साय पञ्ञत्तं निरोधपञ्ञत्तिं दस्सेति. आदि-ग्गहणेन खयादिसभावं तं तं धम्ममुपादाय पञ्ञापियमानं अनिच्चलक्खणादिकं सङ्गण्हाति. सापि हि दिसाकासादिका विय धम्मसमूहमुपादाय अपञ्ञत्तभावतो असमूहपञ्ञत्तियेवाति.

साति अयं द्विधा उपादापञ्ञत्ति. तज्जापञ्ञत्ति वचनत्थं अमुञ्चित्वा पवत्तितो उपादापञ्ञत्तियंयेव सङ्गय्हतीति वुत्तं ‘‘विज्जमानं परमत्थं जोतयती’’ति. एवञ्च कत्वा उपरि ‘‘छ पञ्ञत्तियोपि एत्थेव सङ्गहं गच्छन्ती’’ति वुत्तं. विज्जमानन्ति सभावेन उपलब्भमानं. अविज्जमानन्ति ठपेत्वा लोकसङ्केतं सभाववसेन अनुपलब्भमानं. नाममत्तन्ति नाममत्तवन्तं. सोतद्वारजवनानन्तरन्ति पच्चुप्पन्नसद्दारम्मणाय सोतद्वारजवनवीथिया, तदनुसारप्पवत्ताय अतीतसद्दारम्मणाय मनोद्वारजवनवीथिया च अनन्तरप्पवत्तेन . मनोद्वारजवनवीथिपि हि सोतद्वारजवनानन्तरप्पवत्ता तग्गहणेनेव इध गहिता. गहितपुब्बसङ्केतेनाति ‘‘अयं इमस्स अत्थो, इदमिमस्स वाचक’’न्ति एवं वचनवचनत्थसम्बन्धग्गहणवसेन गहितपुब्बभावसङ्केतेन. यायाति याय नामपञ्ञत्तिया करणभूताय. मनोद्वारजवनविञ्ञाणेन कत्तुभूतेन. मनोद्वारजवनविञ्ञाणेन वा करणभूतेन, याय नामपञ्ञत्तिया कत्तुभूतायाति अत्थो. पञ्ञापीयतीति सम्मुतिपरमत्थवसेन पन दुविधं अत्थजातं पञ्ञापीयति विञ्ञापीयतीति वुत्तं होति. तेनाहु पोराणा –

‘‘अत्था यस्सानुसारेन, विञ्ञायन्ति ततो परं;

सायं पञ्ञत्ति विञ्ञेय्या, लोकसङ्केतनिम्मिता’’ति.

कतरजवनवीथियं पनायं विञ्ञायतीति? ‘‘घटो’’तिआदिसद्दं सुणन्तस्स एकमेकं सद्दं आरब्भ पच्चुप्पन्नातीतारम्मणवसेन द्वे द्वे जवनवारा होन्ति, ततो सद्दसमुदायमारब्भ एको, ततो नामपञ्ञत्तिमारब्भ एकोति एवं सद्दसमुदायारम्मणाय जवनवीथिया अनन्तरं नामपञ्ञत्ति पाकटा होति, ततो परं अत्थावबोधोति आचरिया.

यं सन्धाय छक्कनयो वुत्तोति सम्बन्धो. तथा अविज्जमानानन्ति परमत्थतो अविज्जमानानं. केनचि आकारेनाति परमत्थतो, लोकसङ्केततो वा केनचि पकारेन. अनुपलब्भमानानं पञ्चमसच्चादीनन्ति आकासादिपञ्चमसच्चादीनं. आदि-ग्गहणेन अट्ठमबोज्झङ्गादिके सङ्गण्हाति. पकतिपुरिसादीनन्ति सत्वरजतमानं समानावत्था पकतिअङ्गुट्ठादिपरिमाणो कारको वेदको अत्ता पुरिसोतिआदिना परिकप्पितानं पकतिपुरिसादीनं. आदि-ग्गहणेन आकासकुसुमादिं सङ्गण्हाति. विज्जमानेन अविज्जमानपञ्ञत्ति परमत्थतो विज्जमानाहि विज्जादीहि अविज्जमानस्स पुग्गलस्स पञ्ञत्तत्ता. सेसेसुपि इमिनाव नयानुसारेन अत्थो वेदितब्बो. एत्थेवाति उपादापञ्ञत्तियमेव.

‘‘कुसग्गेनुदकमादाय, समुद्दे उदकं मिने;

एवं मानुसका कामा, दिब्बकामान सन्तिके’’ति. (जा. २.२१.३८९) –

वचनतो मनुस्सलोके चक्कवत्तिसम्पत्तिदिब्बसम्पत्तिं उपनिधाय निहीनायेवाति वुत्तं ‘‘कपणं…पे… निधाया’’ति. मानुसकन्ति मनुस्सलोके भवं. परमत्थो च विज्जतीति पाठसेसो.

७७८. ततिया कोटि न विज्जति अनुपलब्भमानत्ता. वुत्तञ्हेतं महाअट्ठकथायं

‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;

सम्मुतिं परमत्थञ्च, ततियं नोपलब्भती’’ति. (दी. नि. अट्ठ. १.४३९-४४३);

परवादेसु न कम्पतीति पकतिपुरिसन्तरादिवादीनं परेसं तित्थियानं वादेसु सम्पत्तेसु, निमित्तभूतेसु वा न कम्पति न पवेधति न चलतीति अत्थो.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

पञ्ञत्तिनिद्देसवण्णना निट्ठिता.