📜

१३. तेरसमो परिच्छेदो

कारकपटिवेधवण्णना

निद्दिट्ठाति उद्देसनिद्देसादिवसेन दस्सिता. कुसलादयोति कुसलाकुसला. एतेसं पन न निद्दिट्ठोति सम्बन्धो . पुब्बे ‘‘कारको’’ति वचनं विय ‘‘वेदको’’ति अवुत्तेपि ‘‘अत्ता कारको वेदको’’ति अत्तनो लद्धिताय ‘‘तस्स हि कारकस्स वेदकस्सा’’ति वुत्तं. कुसलाकुसलानमभावोपि सिया, इतरथा अहेतुकदोसापत्तितोति अधिप्पायो. तेसं कुसलाकुसलानं आयत्ता वुत्ति एतेसन्ति तदायत्तवुत्तिनो. तेसन्ति कुसलाकुसलादीनं. तस्माति कारकाभावे कुसलाकुसलानं, तब्बिपाकानञ्च अभावतो. निरत्थिकाति देसेत्वापि बोधेतब्बाभावतो निरत्थिका. ‘‘नायं निरत्थिका’’ति वत्वापि ‘‘सात्थिका’’ति वचनं पन परस्स दळ्हग्गाहत्थं. लोकेपि हि एवं वोहारं वोहरन्ति, एवमेव भवति, नाञ्ञथातिआदि. तत्थाति कारकाभावेपि अत्ता अत्थीति गहणे. अनुरोधोति अनुकूलपक्खपातोति अत्थो. इधाति कारकाभावेपि कुसलादयो अत्थीति गहणे. विरोधोति पटिघो.

एवं कारकाभावेपि कुसलादीनं सब्भावं युत्तितो साधेत्वा इदानि लोकसिद्धेन निदस्सनेन साधेतुं ‘‘अथापी’’तिआदि वुत्तं. अथापीति कारकाभावेपि. पथवि-ग्गहणेन पथवोजं दस्सेति. तथा आप-ग्गहणेन आपोजं. तेजोति सीतुण्हवसेन दुविधा तेजोधातु. उतूति हेमन्तादिउतु. आदि-ग्गहणेन बीजादिके सङ्गण्हाति. जनकपच्चयो हेतु, अनुपालनकपच्चयो पच्चयो नामाति आह ‘‘हेतुपच्चयसामग्गिया’’ति. ‘‘फलनिब्बत्तको हेतु, पच्चयो अनुपालनको’’ति हि वुत्तं.

एवं कारकाभावेपि कुसलाकुसलप्पवत्तिं साधेत्वा इदानि परपरिकप्पितं अत्तानमेव ताव पटिक्खिपितुं ‘‘अथापि चेत्था’’तिआदि आरद्धं. कामं पञ्ञापरिबाहिरदिट्ठिया एव अत्ता परिकप्पीयति, परो पन ‘‘पञ्ञाय परिकप्पेमी’’ति मञ्ञतीति तस्स लद्धिवसेन ‘‘पञ्ञाय परिकप्पितो’’ति वुत्तं. तं उपपरिक्खिस्साम तावाति तिट्ठतु ताव चेसा कारकाभावेपि कुसलादीनं भावाभावविचारणा पठमं तमेव अत्तानं उपपरिक्खिस्सामाति अत्थो. दोसमेत्थ वत्तुकामो पुच्छतीति अधिप्पायेन पटिञ्ञं अदत्वाव पुच्छन्तो आह ‘‘किञ्चेत्था’’ति. सचेतनो वा उदाहु अचेतनो वाति एत्थ को दोसोति अत्थो. इतरो उभयथापि दोसोयेव. यञ्हि अचेतनं अत्तानं, न तं कारकं, वेदकञ्च, यथा तं पाकारतरुआदयो. ‘‘अचेतनोवायं अत्ता’’ति अनुमानेन कारकवेदकत्ताभावसिद्धितोति दस्सेतुं ‘‘यदि अचेतनो’’तिआदि वुत्तं. अनञ्ञोति अविनिब्भोगवसेन अनञ्ञो. इतरथा ‘‘सचेतनो’’ति वचनमेव न उपपज्जेय्य. सहभावी नाम अञ्ञो न होतीति. अत्तनोपि नासो सियाति अविनिब्भोगवुत्तिरूपेसु एकस्स नासे इतरस्सापि विनासो विय. चेतनायपि नासो न भवति अविनिब्भोगरूपेसु एकस्स अविनासे इतरस्सापि अविनासो वियाति अधिप्पायो.

‘‘चेतनाय अनञ्ञत्ता’’ति कारणं वत्वा तमेव समत्थेतुं ‘‘चेतनत्तान’’न्तिआदि वुत्तं. ‘‘अत्तनो अनासे सति चेतनायपि विनासो न भवती’’ति सुत्वापि परस्स निरुत्तरभावो, चेतनाय नासे विसेसकारणाभावतोति अधिप्पायेनाह ‘‘अथ चेतनाययेवा’’तिआदि. अत्ताव नस्सतु, तिट्ठतु चेतना. को हि विसेसकारणाभावे अत्तनि अनुरोधो, चेतनाय विरोधोति अधिप्पायो. पटिञ्ञा हीनाति पुब्बे दिन्नपटिञ्ञा परिहीना. अथ न भवति, ‘‘पटिञ्ञा हीना’’ति यदि अत्तनो विनासे चेतनाय अविनासो न भवति. चेतनत्तानं अनञ्ञभावेन चेतनाय नासे अत्तनोपि विनासप्पसङ्गतो अत्ता न नस्सतीति तव पटिञ्ञा हीना. वुत्तप्पकारतो विपरीतं वाति यथावुत्तप्पकारतो विपरीतं. चेतनाय विनासेपि अत्ता न नस्सति, अत्तनो पन अविनासेपि चेतना नस्सतीति एवं वा तव अधिप्पायो सियाति अत्थो. अत्ता नस्सतु, चेतना तिट्ठतु अञ्ञभावे उभिन्नं समानयोगक्खमताय भवितब्बतोति अधिप्पायो. पटिञ्ञाहीनो भवसीति चेतनायेव नस्सति, अत्ता न नस्सति पटिञ्ञाय हीनो भवसि.

इधाति अञ्ञत्थ पक्खे. लक्खणकतन्ति अञ्ञमञ्ञविसदिसेहि भिन्नलक्खणेहि कतं. देसन्तरकतन्ति भिन्नदेसकतं. जातो वेदीयति ञायतीति जातवेदो, अग्गिस्सेतं अधिवचनं. डय्हमानेति उद्धने पक्खिपित्वा पच्चमाने. एको पवत्तिपदेसो इमेसन्ति एकदेसा, तेसं भावोति एकदेसत्तं.

अविनिब्भोगतोति लक्खणतो भेदेपि ठानवसेन अविनिब्भुज्जनतो अविसंसट्ठत्ता ‘‘एकदेसत्ते’’तिइमस्सेव वेवचनवसेन ‘‘अविनिब्भोगभावेपी’’ति वुत्तं. तं अयुत्तन्ति तं ‘‘उभिन्नं एकदेसता नत्थी’’ति इमिना सह न युज्जति. पटिञ्ञा हीनाति यदि पुब्बपटिञ्ञा पमाणं, अयं पटिञ्ञा हीना. यदि वा पन अयं पमाणं, इतरा हीनाति अत्थो. अथ वा चेतनाय अत्तनो पदेसवसेन नानत्ते अत्तनो अचेतनत्तभावप्पत्तितो ‘‘सचेतनो अत्ता’’ति हेट्ठा तया दिन्नपटिञ्ञा परिहीनाति एवमेत्थ अत्थो दट्ठब्बो.

अचेतनो अत्ताति अत्ता अचेतनोति कत्वा. पुब्बे वुत्तदोसतोति ‘‘यदि अचेतनो सिया’’तिआदिना आदितो वुत्तदोसतो. तस्माति यस्मा एवं उपपरिक्खियमाने विमद्दनसहो होति, तस्मा.

७७९. यदिएवन्ति यदि परमत्थतो कुसलाकुसलानं कारको, तब्बिपाकानञ्च वेदको नत्थि, एवं सन्ते अथ कस्मा भगवता वुत्तन्ति सम्बन्धो.

सन्धावतीति संसरति. अत्तना कतकुसलाकुसलकम्मपच्चयत्ता विपाकभूतं सुखदुक्खम्पि अत्तना कतमेव नाम होतीति वुत्तं ‘‘सुखदुक्खं सयंकत’’न्ति.

७८०. संसारमापन्नोति –

‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, ‘संसारो’ति पवुच्चती’’ति. (ध. स. अट्ठ. निदानकथा; विसुद्धि. २.६१९) –

एवं वुत्तखन्धपटिपाटिआदिवसप्पवत्तं संसारं पुनप्पुनं पवत्तिवसेन पटिपन्नो. दुक्खमस्स महब्भयन्ति अस्स संसारापन्नस्स सत्तस्स जातिआदिदुक्खं महब्भयं महाभयसंवत्तनकन्ति अत्थो. ओपपातिकोति उप्पज्जमानो.

७८१. भारा हवे पञ्चक्खन्धाति रूपादयो पञ्चक्खन्धा भारभूता, सीसे निक्खित्तभारसदिसाति वुत्तं होति. भारहारो च पुग्गलो तस्स पञ्चक्खन्धभारस्स हारको. भारादानन्ति पटिसन्धिवसेन पञ्चक्खन्धभारग्गहणं. भारनिक्खेपनन्ति पुन अग्गहेतब्बतापादनेन अनुपादापरिनिब्बानवसेन भारस्स निक्खिपनं.

७८२. न्ति कुसलाकुसलकम्मं. सकन्ति आयत्तं.

७८३. एकस्स पुग्गलस्साति सम्बन्धो. एकेन कप्पेनाति एकस्मिं कप्पे.

७८४. अस्सद्धोतिआदि हेट्ठा वुत्तत्थं.

‘‘तञ्च खो सम्मुतिवसेन, न परमत्थतो’’ति वत्वा तदेव पतिट्ठापेतुं ‘‘ननु भगवता’’तिआदि वुत्तं. ‘‘किं नु सत्तो’’ति गाथा वजिराय थेरिया वुत्तापि भगवतो अधिप्पायवसेनेव वुत्तत्ता भगवता वुत्ता नाम होतीति कत्वा वुत्तं ‘‘भगवता इदम्पि वुत्त’’न्ति.

७८५. किं नु सत्तोति पच्चेसीति रूपवेदनादीसु किं नाम सत्तो पुग्गलोति गण्हासि.

७८६. अङ्गसम्भाराति चक्कादिअवयवसम्भारेसु, चक्कादिअवयवानं समोधानेवाति अत्थो. सद्दोति वोहारो.

तस्माति यस्मा एवं परमत्थतो सत्तस्स अभावो भगवता वुत्तो, तस्मा. न वचनमत्तमेव आलम्बितब्बं अधिप्पायं पहायाति अत्थो. दळ्हमूळ्होव हुत्वा गण्हातीति दळ्हमूळ्हग्गाही, कारणे दस्सितेपि अपरिच्चजनवसेन गहणं दळ्हग्गहणं. कारणस्सेव दट्ठुमसमत्थतावसेन गहणं मूळ्हग्गहणं. तादिसेन न भवितब्बन्ति आह ‘‘न च…पे… भवितब्ब’’न्ति. सुत्तपदानन्ति नेय्यत्थनीतत्थवसेन उभयथा ठितानं सुत्तन्तानं.

द्वे सच्चानि वुत्तानि तथा तथा विनेतब्बानं पुग्गलानं वसेनाति अधिप्पायो. येसञ्हि सम्मुतिदेसनाय विसेसाधिगमो होति, तेसं सम्मुतिसच्चवसेन देसेति. येसञ्च परमत्थदेसनाय, तेसं परमत्थवसेन देसेति. देसभासाकुसलो विय आचरियो तंतंदेसवासिमाणवानं ताय ताय भासाय. सम्मुतिसच्चं परमत्थसच्चञ्चाति एत्थ ‘‘पुग्गलो सत्तो इत्थी पुरिसो खत्तियो ब्राह्मणो देवो’’तिएवमादि परमत्थतो अविज्जमानम्पि लोके कतसङ्केतवसेन तथत्ता सम्मुतिसच्चं . खन्धधातुआयतनानि सतिपट्ठानातिएवमादि परमत्थवसेनेव तथत्था परमत्थसच्चं. तेनाहु अट्ठकथाचरिया –

‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं;

परमत्थवचनं सच्चं, धम्मानं भूतकारणं. (दी. नि. अट्ठ. १.४३९-४४३);

‘‘तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो;

सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति.

७८७-८. यो सो इमं गन्थं अच्चन्तं सततम्पि चिन्तेति, तस्स ततो सिद्धा परमा पञ्ञा वेपुल्लभावं गच्छति. अधिं चित्तसन्तापं नीहरति अपनेतीति अधिनीहरं. विमतिया विचिकिच्छाय, मोहस्स वा विनासं करोति उपनिस्सयभावतोति विमतिविनासकरं. अत्थब्यञ्जनसम्पदाय मनवड्ढनतो पियकरं. विकसतीति दिब्बति. इधाति इमस्मिं सासने, अभिधम्मे वा.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

कारकपटिवेधवण्णना निट्ठिता.