📜

१४. चुद्दसमो परिच्छेदो

रूपावचरसमाधिभावनानिद्देसवण्णना

७८९. एवं परमत्थसम्मुतिवसेन उभयथापि सब्बधम्मे सङ्खेपतो दस्सेत्वा इदानि यस्मा तेसु उग्गहणपरिच्छेदादिवसेन कतपरिचयेन अत्थकामेन कुलपुत्तेन एकंसतो भावनाय अभियोगो कातब्बो, तस्मा भावनानयं सङ्खेपतो दस्सेतुमारभन्तो आह ‘‘भावनानय’’न्तिआदि. तत्थ भावनानयन्ति लोकियलोकुत्तरभावनानयं, कुसलधम्मानं वड्ढनक्कमन्ति अत्थो. दिट्ठधम्मिकसम्परायिकं हितं आनयति उपनेतीति हितानयो, तं हितानयं. मानयन्ति मानेन्तो. दिट्ठधम्मिकसम्परायिकत्थेहि अनुसासनतो सत्तानं सुखं आनेतीति सुखानयो, तं सुखानयं. परमं ब्याकरोमि, परमं भावनानयन्ति वा योजना.

७९०. मनुस्सानं धम्मतो उत्तरं ञाणदस्सनन्ति सम्बन्धो. तत्थ मनुस्सानं धम्मा नाम मनुस्सानं पकतिधम्मभूता दस कुसलकम्मपथा, ततो उत्तरं ञाणदस्सनं नाम महग्गतलोकुत्तरधम्मा. ते हि जाननट्ठेन ञाणं, पच्चक्खतो विय दस्सनट्ठेन च दस्सनन्ति अधिप्पेता. ‘‘उत्तरिमनुस्सान’’न्ति वा यथाठितवसेनेव सम्बन्धो. बालमनुस्सादितो उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्चाति अत्थो.

७९१. सङ्कस्सरसमाचारेतिआदीहि सीलविसुद्धिया पयोजनदस्सनं. तत्थ सङ्काय सरितब्बो समाचारो अस्साति सङ्कस्सरसमाचारो. यं किञ्चि लामककम्मं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति एवं पवत्तेतब्बाय सङ्काय अत्तनो वा परे यंकिञ्चि मन्तेन्ते दिस्वा ‘‘मम इदञ्चिदञ्च असारुप्पं जानित्वा मन्तेती’’ति एवं पवत्तसङ्काय उपगन्तब्बसमाचारोति अत्थो. दुस्सीलेति एतदेव विभावेतुं ‘‘सीलवज्जिते’’ति वुत्तं. दुस्सीलेति वा दूसितसीले खण्डादिभावं उपगतसीले. सीलवज्जितेति सब्बेन सब्बं सीलविरहिते. नत्थि झानन्ति लोकियज्झानम्पि ताव नत्थि. कुतो मग्गोति लोकुत्तरमग्गो कुतो, केन कारणेन लोकुत्तरधम्मानं हेतुयेव विज्जतीति अत्थो.

७९२. चरन्ति तस्मिं सीले परिपूरकारिताय पवत्तन्तीति चारित्तं. वारितं तायन्ति रक्खन्ति तेन, वारिततो वा अत्तानं तायतीति वारित्तं. यं भगवता ‘‘इदं कातब्ब’’न्ति पञ्ञत्तिसिक्खापदपूरणं, इदं चारित्तं नाम. यं ‘‘न कातब्ब’’न्ति पटिक्खित्तं, तस्स अकरणं वारित्तं नाम. अच्छिद्दन्तिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु मज्झे सिक्खापदं भिन्नं, तस्स सीलं छिद्दसाटको विय छिद्दं नाम होति, तब्बिपरीतं अच्छिद्दं. यस्स आदिम्हि वा अन्ते वा भिन्नं, तस्स परियन्ते छिन्नसाटको विय खण्डं नाम होति, तदञ्ञं अक्खण्डं. कमस्स आदरकरणवसेन अक्खण्डन्ति, कमविलङ्घनवसेन ‘‘अक्खण्डमच्छिद्द’’न्ति वा पाठो. अकम्मास-ग्गहणेन असबलत्तम्पि वुत्तं, सबलकम्मासानं भेदस्स अप्पमत्तकभावतो. एत्तको हि तेसं विसेसो. यस्स पटिपाटिया द्वे तीणि सिक्खापदानि भिन्नानि, तस्स पिट्ठिया, कुच्छिया वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरेन सबलवण्णा गावी विय सबलं नाम होति. यस्स अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागवण्णबिन्दुचित्रगावी विय कम्मासं नाम होति. यं पन तथाविधं न होति, तं ‘‘असबलं अकम्मास’’न्ति वुच्चति. अनिन्दितन्ति इमिना भुजिस्सविञ्ञुप्पसत्थअपरामट्ठसमाधिसंवत्तनिकभावे सङ्गण्हाति. तत्थ ‘‘इमिनाहं सीलेन वा वतेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’’ति एवं तण्हाय अपरामट्ठं तण्हादासब्यतो मोचितत्ता भुजिस्सं नाम. अदासञ्हि लोके भुजिस्सोति वदन्ति. यथावुत्तगुणपारिपूरिया बुद्धादीहि विञ्ञूहि पसंसितब्बन्ति विञ्ञुप्पसत्थं. तण्हादिट्ठीहि अपरामट्ठं ठितिभागियं अपरामट्ठं नाम. झानादीनं पच्चयो भवितुं समत्थं विसेसभागियं समाधिसंवत्तनिकं नाम.

७९३-७. विवेकसुखन्ति कायचित्तूपधिविवेकसुखं. कायविवेकसुखम्पि हि सम्पन्नसीलस्सेव दुस्सीलस्स सुञ्ञागारादीसु वसतोपि भेरवारम्मणादिआपाथगमनेन दुक्खस्सेव विसेसतो सम्पज्जनतो. अलङ्कारो अनुत्तरोति देवब्रह्मराजराजमहामत्तादीनं मज्झे अनञ्ञसाधारणसोभापटिलाभहेतुताय निरुत्तरो अलङ्कारविसेसो. रतनन्ति चक्कवत्तीनं चक्करतनादितोपि सविसेसं रतिजननतो अनुत्तरं रतनं. चक्करतनादिकञ्हि वट्टनिस्सितमेव रतिं जनेति, इदं पन विवट्टनिस्सितम्पि जनेतीति विसेसतो रतिजनकं होति. इच्छितिच्छितस्स सम्पत्तिविसेसस्स निप्फादनतो चिन्तामणिसमन्ति चिन्तामणि. यानन्ति संसारकन्तारतरणे यानं. सीतलन्ति चित्तसीतिभावकरणेन सीतलं. किलेसमलधोवनन्ति गङ्गायमुनादीहिपि दुब्बिसोधनीयस्स किलेसकालुसियस्स धोवनं. गुणानं मूलभूतन्ति सब्बेसम्पि लोकियलोकुत्तरगुणानं मूलभूतं. ‘‘सीले पतिट्ठाय (सं. नि. १.२३), को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्ध’’न्ति (सं. नि. ५.३६९) च आदिवचनञ्हेत्थ निदस्सनं. दोसानं वीतिक्कमवत्थुभूतस्स बलस्स विनासनतो दोसानं बलघाति.

तस्माति यस्मा एवंविधानिसंससम्पन्नं सीलं, तस्मा. दुविधलक्खणन्ति ओक्खित्तचक्खुअप्पसद्दादिवसेन कायकम्मादीनं अविप्पकिण्णतासाधनतो समाधानलक्खणं, कुसलधम्मानं मूलभावतो पतिट्ठानलक्खणन्ति एवं दुविधलक्खणं, चारित्तवारित्तवसेन वा दुविधसभावन्ति अत्थो. अत्थानं कामेति तस्स हितासीसनवसेनाति अत्थकामो. पियं सीलमस्साति पियसीलो.

७९८-९. कातब्बो पलिबोधस्सुपच्छेदोति सम्बन्धो. कतिविधो पनायं पलिबोधो, किं सरूपो चाति आह ‘‘पलिबोधादसा’’तिआदि, ‘‘आह महाअट्ठकथाय’’न्ति अधिप्पायो. तत्थ आवासोति एकम्पि ओवरकं आदिं कत्वा याव सकलोपि सङ्घारामो, सो तत्थ पटिबद्धचित्तस्स पलिबोधो, न इतरस्स. कुलन्ति ञातिकुलं वा उपट्ठाककुलं वा, तं तेहि संसट्ठविहरतोव पलिबोधो. लाभोति चत्तारो पच्चया, तेपि तत्थ सापेक्खस्सेव पलिबोधा. गणोति सुत्तन्तिकगणो वा आभिधम्मिकगणो वा. सो उद्देसपरिपुच्छादानेन समणधम्मस्स ओकासालाभिनो पलिबोधो. कम्मन्ति नवकम्मं, तं करोन्तेन वड्ढकिआदीहि लद्धालद्धं जानितब्बं, कताकते उस्सुक्कं आपज्जितब्बन्ति सब्बथापि पलिबोधो. अद्धानन्ति मग्गगमनचित्तस्स दुब्बिनोदनीयताय तं समणधम्मस्स पलिबोधो. ञातीति एत्थ कुल-ग्गहणेन ञातिकुलस्सपि गहितत्ता एकेका ञाति इध गहिताति दट्ठब्बा. ये पन विहारे आचरियुपज्झायादयो, घरे मातादयो, ते गिलाना पलिबोधा. आबाधोति यो कोचि रोगो, सो बाधयमानो पलिबोधो. गन्थोति परियत्तिपरिहरणं, तं सज्झायादीहि निच्चब्यावटस्सेव पलिबोधो. इद्धीति पोथुज्जनिकइद्धि. सा हि दुप्परिहारा अप्पमत्तकेनेव भिज्जति, अयं पन विपस्सनाय पलिबोधो, न समाधिस्स समाधिं पत्वा पटिलभितब्बत्ता. तेति ते पलिबोधा.

८००-२. पलिबोधस्सुपच्छेदं कत्वाति एत्थ पठमो तत्थ निरपेक्खचित्तताय, दुतियो असंसग्गेन, ततियो लाभसक्कारुप्पत्तिट्ठानं पहाय अञ्ञत्थ गमनेन, चतुत्थो यथारद्धगन्थसमापनेन , अञ्ञस्स सङ्गाहणेन वा, पञ्चमो यथारद्धकम्मस्स निट्ठापनेन, सङ्घादीनं निय्यातनेन वा, छट्ठो गन्त्वा किच्चतीरणेन, सत्तमो उपट्ठहित्वा ञातीनं पाकतिककरणेन, अट्ठमो भेसज्जकरणेन, वीरियाधिट्ठानेन वा, नवमदसमा तत्थ अब्यावटताय उपच्छिन्दितब्बा. उपसङ्कमितब्बोति यत्थ सो वसति, तत्थ उपसङ्कमनविधिञ्चेव उपसङ्कमन्तेन पटिपज्जितब्बविधानञ्च विसुद्धिमग्गे वुत्तनयेन वेदितब्बं. इतो परञ्हि गन्थवित्थारपरिहरणत्थं विसुद्धिमग्गे आगतवित्थारं पहाय पदत्थवण्णनमत्तं करिस्साम. कम्मट्ठानस्साति एत्थ योगकम्मस्स पवत्तिट्ठानताय, उपरूपरिभावनाकम्मस्स कारणभावतो च कम्मट्ठानं. तं पन सब्बत्थकपारिहारियवसेन दुविधं. तत्थ मेत्ता, मरणस्सति, असुभसञ्ञा च सब्बत्थ अत्थयितब्बतो इच्छितब्बतो सब्बत्थककम्मट्ठानं नाम. चरियानुकूलं पन यं किञ्चि कम्मट्ठानं निच्चं परिहरितब्बत्ता पारिहारियकम्मट्ठानं नाम. इमं दुविधं कम्मट्ठानं यो देति, अयं कम्मट्ठानस्स दायको, सोपि ईदिसो परियेसितब्बोति दस्सेतुं ‘‘पियो गरू’’तिआदि वुत्तं. पियोति सीलसम्पदादीहि सत्तानं पियायितब्बो. गरूति ततोयेव गरुकातब्बो पासाणच्छत्तं विय गरुं कत्वा दट्ठब्बो. भावनीयोति सम्भावनीयो. वत्ताति किञ्चि आलसियम्पि दिस्वा चोदेत्वा ओवादवसेन वदनसीलो. वचनक्खमोति पटिपुच्छक्खमो, पटिपुच्छितो असंहीरो हुत्वा सम्भासनक्खमोति वुत्तं होति. गम्भीरञ्च कथं कत्ताति तिरच्छानकथं अकथेत्वा दसकथावत्थुपटिसंयुत्तं गम्भीरमेव कथं कत्ता. नो चट्ठाने नियोजकोति अप्पवत्तितब्बट्ठानभूते अहिते न नियोजको. एवमादिगुणोपेतन्ति आदि-सद्देन सद्धासम्पदादिगुणयोगं दस्सेति. कालेनाति अत्तनो, आचरियस्स च सप्पायकालेन.

८०३. वत्तं कत्वाति आचरियस्स नवकमहल्लकभावानुरूपेन खन्धके आगतं आचरियवत्तं कत्वा. इदानि आचरियेन पटिपज्जितब्बविधिं दस्सेतुं ‘‘तेनापी’’तिआदि वुत्तं. तेनापीति कम्मट्ठानदायकेनपि. चरितं ञत्वा दातब्बन्ति चेतोपरियञाणलाभिना तस्स चित्ताचारं, हदयलोहितं वा पस्सित्वा इतरेन ‘‘त्वं किंचरितोसि, के वा पन ते धम्मा बहुलं समुदाचरन्ती’’तिआदिना पटिपुच्छित्वा तस्स चरितं जानित्वा तदनुरूपेन दातब्बं.

८०४. इरियापथादितोपि केसञ्चि चरितं जानितुं सक्का, तं पन न एकन्तिकं, ‘‘चरितं ञत्वा’’ति वुत्तं, कतमं पन तं, कतिविधा वाति आह ‘‘चरितं पनिदं रागदोसमोहवसेना’’तिआदि . उस्सन्नभावेन सन्ताने चरतीति चरितं, असति पटिपक्खभावनायं सन्ताने पवत्तनारहा रागादयो.

८०५. वोमिस्सकनयाति सम्पयोगवसेन, एकसन्ततिपरियापन्नतावसेन च नेसं संसग्गभेदा. चतुसट्ठि भवन्तीति –

‘‘रागादिके तिके सत्त, सत्त सद्धादिके तिके;

एकद्वितिकमूलम्हि, मिस्सतो सत्तसत्तक’’न्ति –

एवं वुत्तेहि नवहि सत्तकेहि यथारहं विभजियमाना तेसट्ठि दिट्ठिया सद्धिं चतुसट्ठि भवन्ति. तथा हि वुत्तं उपनन्दत्थेरेन

‘‘रागो दोसो च मोहो च, रागेन पटिघोपि च;

सद्धिं रागेन मोहो च, मोहोपि पटिघेन च.

‘‘रागादित्तयमेकन्ति, सत्त रागादिके तिके;

सद्धा बुद्धि च तक्को च, सद्धिं सद्धाय बुद्धि च.

‘‘सद्धाय तक्कनञ्चेव, बुद्धिया तक्कनम्पि च;

सद्धादित्तयमेकन्ति, सत्त सद्धादिके तिके.

‘‘रागादिकं तिकञ्चेक-मेकद्वितिकभेदतो;

सद्धाबुद्धिवितक्केहि, यथायोगं विमिस्सिय.

‘‘एकमूले द्विमूले च, पच्चेकं सत्तकत्तयं;

तिमूले सत्तकञ्चेकं, ञेय्यं तं सत्तसत्तकं.

‘‘सद्धिं रागेन सद्धा च, सद्धिं तेनेव बुद्धि च;

तेनेव तक्कनं तेन, सद्धाबुद्धि च तेन च.

‘‘सद्धासङ्कप्पनं तेन, बुद्धिसङ्कप्पनम्पि च;

विमिस्सेत्वान तेनेव, सद्धाबुद्धिवितक्कनं.

‘‘रागमूलनये चेव-मेकं सत्तकमुद्दिसे;

सद्धिं दोसेन सद्धा च, सद्धिं तेनेव बुद्धि च.

‘‘तेनेव तक्कनं तेन, सद्धाबुद्धि च तेन च;

सद्धासङ्कप्पनं तेन, बुद्धिसङ्कप्पनम्पि च.

‘‘विमिस्सेत्वान तेनेव, सद्धाबुद्धिवितक्कनं;

दोसमूलनये चेव-मेकं सत्तकमुद्दिसे.

‘‘सद्धिं मोहेन सद्धा च, सद्धिं तेनेव बुद्धि च;

तेनेव तक्कनं तेन, सद्धाबुद्धि च तेन च.

‘‘सद्धासङ्कप्पनं तेन, बुद्धिसङ्कप्पनम्पि च;

विमिस्सेत्वान तेनेव, सद्धाबुद्धिवितक्कनं.

‘‘मोहमूलनये चेव-मेकं सत्तकमुद्दिसे;

एकमूले नये चेवं, ञेय्यं तं सत्तकत्तयं.

‘‘मिस्सेत्वा रागदोसेहि, सद्धा तेहेव बुद्धि च;

तेहि सङ्कप्पनं तेहि, सद्धाबुद्धि च तेहि च.

‘‘सद्धासङ्कप्पनं तेहि, बुद्धिसङ्कप्पनम्पि च;

तेहि द्वीहेव मिस्सेत्वा, सद्धाबुद्धिवितक्कनं.

‘‘रागदोसनये चेव-मेकं सत्तकमुद्दिसे;

मिस्सेत्वा रागमोहेहि, सद्धा तेहेव बुद्धि च.

‘‘तेहि सङ्कप्पनं तेहि, सद्धाबुद्धि च तेहि च;

सद्धासङ्कप्पनं तेहि, बुद्धिसङ्कप्पनम्पि च.

‘‘तेहि द्वीहेव मिस्सेत्वा, सद्धाबुद्धिवितक्कनं;

रागमोहनये चेव-मेकं सत्तकमुद्दिसे.

‘‘मिस्सेत्वा दोसमोहेहि, सद्धा तेहेव बुद्धि च;

तेहि सङ्कप्पनं तेहि, सद्धाबुद्धि च तेहि च.

‘‘सद्धासङ्कप्पनं तेहि, बुद्धिसङ्कप्पनम्पि च;

तेहि द्वीहेव मिस्सेत्वा, सद्धाबुद्धिवितक्कनं.

‘‘दोसमोहनये चेव-मेकं सत्तकमुद्दिसे;

द्विमूलम्हि नये चेवं, ञेय्यं तं सत्तकत्तयं.

‘‘रागप्पटिघमोहेहि, सद्धा तेहेव बुद्धि च;

तेहि सङ्कप्पनं तेहि, सद्धाबुद्धि च तेहि च.

‘‘सद्धासङ्कप्पनं तेहि, बुद्धिसङ्कप्पनम्पि च;

तेहि तीहेव मिस्सेत्वा, सद्धाबुद्धिवितक्कनं.

‘‘तिमूलम्हि नये चेव-मेकं सत्तकमुद्दिसे;

एवं तेसट्ठि होतीति, विञ्ञेय्यं नवसत्तकं;

दिट्ठियापि च होतेव, चतुसट्ठीति केचना’’ति.

८०६-७. ननु च ‘‘चरितं ञत्वा दातब्ब’’न्ति वुत्तं, किंचरितस्स पन किं कम्मट्ठानं अनुकूलन्ति इमं अनुयोगं सन्धाय तंतंचरितानुकूलकम्मट्ठानं दस्सेत्वा पुन तस्स गणनतो अप्पनावहतो झानप्पभेदतो समतिक्कमतो वड्ढनावड्ढनतो आरम्मणतो भूमितो गहणतो पच्चयतो भेदं दस्सेतुं ‘‘असुभा चा’’तिआदि आरद्धं. तत्थ दस असुभाति उद्धुमातकं विनीलकं विपुब्बकं विच्छिद्दकं विक्खायितकं विक्खित्तकं हतविक्खित्तकं लोहितकं पुळवकं अट्ठिकन्ति इमे दस. तथा कायगतासति चाति इमे एकादस रागविक्खम्भनस्स उपायभावतो रागचरितस्स अनुकूला. असुभ-ग्गहणेन चेत्थ तदारम्मणसमाधिपुब्बङ्गमं कम्मट्ठानं गहितं. एवं सेसेसुपि यथारहं दट्ठब्बं. अप्पमाणसत्तारम्मणत्ता अप्पमञ्ञा, मेत्ता करुणा मुदिता उपेक्खाति चतुन्नं ब्रह्मविहारानमेतं अधिवचनं. ते पन सवण्णकसिणा नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणन्ति इमेहि चतूहि वण्णकसिणेहि सहिता अट्ठ दोसविक्खम्भनुपायभावतो, अप्पटिघातविसयत्ता च दोसचरितस्स अनुकूला.

८०८. तं…पे… पनेककन्ति एत्थ एककन्ति इदं अनुस्सतिअपेक्खं, अनुस्सतीसु एकन्ति अत्थो, न मोहचरितवितक्कचरितापेक्खं तेसं अञ्ञस्सापि अनुकूलस्स लब्भनतो. तं पन मोहचरितस्स, वितक्कचरितस्स च गणनबलेन चित्तस्स पतिट्ठानतो अनुकूलं.

८०९-११. पुरिमा…पे… देहिनोति ‘‘बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सती’’ति इदं पाळिक्कमेन पुरिमं अनुस्सतिछक्कं सद्धाचरितस्स अतिसप्पायवसेन अनुकूलं. मरणूपसमायुत्ता सतीति मरणे, उपसमे च युत्ता सति, मरणानुस्सति, उपसमानुस्सति चाति वुत्तं होति. आहारनिस्सिता सञ्ञाति आहारे पटिक्कूलसञ्ञा. धातुववत्थानन्ति चतुधातुववत्थानं. बुद्धिप्पकतिजन्तुनोति बुद्धिचरितस्स सत्तस्स. सेसानि कसिणानीति दोसचरितस्स अनुकूलेसु वुत्तेहि चतूहि वण्णकसिणेहि अवसेसानि पथवीआपोतेजोवायोआलोकाकासकसिणानि, एवं पुरिमानि चत्तारि, इमानि छाति दस इमस्सेव उजुविपच्चनीका, इमस्स असप्पायन्ति गहेतब्बविसेसस्स अभावतो रागादिसब्बचरितानं अनुकूलाति वण्णिता.

८१२. एकन्तविपच्चनीकभावतोति रागचरितादीनं असुभादिकम्मट्ठानस्स उजुविपच्चनीकताय. अतिसप्पायतोति सद्धाचरितादीनं बुद्धानुस्सतिआदिकम्मट्ठानस्स अतिसप्पायतो. एवं उजुविपच्चनीकवसेन, अतिसप्पायवसेन च इदं सब्बं विसुं विसुं तेसं अनुकूलन्ति वुत्तं, न पन इतरस्स अननुकूलभावतो. न हि रागादीनं अविक्खम्भिका, सद्धादीनं वा अनुपकारिका कुसलभावना नाम अत्थि. तथा हि मेघियसुत्ते

‘‘चत्तारो धम्मा उत्तरि भावेतब्बा, असुभा भावेतब्बा रागस्स पहानाय, मेत्ता भावेतब्बा ब्यापादस्स पहानाय, आनापानस्सति भावेतब्बा वितक्कुपच्छेदाय, अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाताया’’ति (अ. नि. ९.३; उदा. ३१) –

एकस्सेव चत्तारो धम्मा भावेतब्बाति वुत्ता. तथा राहुलोवादसुत्तेपि ‘‘मेत्तं, राहुल, भावनं भावेही’’तिआदिना (म. नि. २.१२०) सत्त कम्मट्ठानानि वुत्तानि, न चायस्मतो मेघियस्स चत्तारिपि चरितानि सन्ति, नापि राहुलत्थेरस्स सब्बचरितानि, तस्मा वचनमत्ते अभिनिवेसं अकत्वा सब्बत्थ अधिप्पायो परियेसितब्बोति वुत्तं होति.

८१३-४. किञ्चापि वुत्तनयेन कम्मट्ठानानं गणनपरिच्छेदोपि सक्का ञातुं, सङ्करत्ता पन सुखेन विञ्ञातुं न सक्काति तेसं सामञ्ञतो, विसुं विसुं जातितो च गणनपरिच्छेदं दस्सेतुं ‘‘कम्मट्ठानानि सब्बानी’’तिआदि वुत्तं. चत्तालीसाति निद्दिसेति पाळितो, अट्ठकथातो च समोधानेत्वा ‘‘समचत्तालीसा’’ति निद्दिसेय्य. कथं? कसिणानि दस…पे… सञ्ञा चाहारता इति. असुभानुस्सती दसाति दस-सद्दो पच्चेकं योजेतब्बो ‘‘दस असुभा , दस अनुस्सती’’ति. दस असुभा हेट्ठा कथिताव. ‘‘पुरिमानुस्सतिछक्क’’न्ति एत्थ वुत्ता छ, मरणानुस्सति कायगतासति आनापानस्सति उपसमानुस्सतीति इमा दस अनुस्सतियो. चतुधातुववत्थानन्ति पथवादीनं चतुन्नं धातूनं ववत्थानं. सञ्ञा चाहारताति गाथाबन्धवसेन ग-कारस्स लोपं कत्वा आहारगता सञ्ञा ‘‘आहारता सञ्ञा’’ति वुत्ता. आहारोयेव वा आहारता, तग्गता च सञ्ञा उपचारतो ‘‘आहारता’’ति वुत्ता, आहारे पटिक्कूलसञ्ञाति अत्थो.

८१५-६. किं इमेसु सब्बेसुयेव कम्मट्ठानेसु झानं निब्बत्ततीति? आम, निब्बत्तति सब्बेस्वेव उपचारज्झानं, अप्पनाझानं पन केसुचि न निब्बत्तति, तस्मा कानिचि उपचारमेव निब्बत्तेन्ति, कानिचि अप्पनम्पि. कथं पनेतं दट्ठब्बन्ति आह ‘‘एतेसू’’तिआदि. उपचारमेव आवहन्तीति उपचारावहा ‘‘अपेक्खो’’तिआदीसु विय हेत्थ अवधारणं दट्ठब्बं. तत्थ आनापानस्सतिं, कायगतासतिञ्च हित्वा सेसा बुद्धानुस्सतिआदयो अट्ठ अनुस्सतियो, सञ्ञा, ववत्थानञ्चाति एते दस नानप्पकारकत्ता, गम्भीरत्ता, सभावधम्मत्ता च असति भावनाविसेसे उपचारावहा वुत्ता.

८१७-८. एवं उपचारप्पनावहतो दस्सेत्वा इदानि झानप्पभेदतो दस्सेतुं ‘‘अप्पनायावहेसू’’तिआदि वुत्तं. चतुक्कज्झानिकाति चतुक्कनयवसेन चतुब्बिधरूपावचरज्झानवन्तो, तेसं एकेकस्सेव आरम्मणभूताति अत्थो. पञ्चकनयवसेन पन ‘‘पञ्चकज्झानिका’’ति वेदितब्बा. पठमज्झानिकाति पठमज्झानस्सेव आरम्मणभूता, पटिक्कूलभावतो पन इतरेसं आरम्मणानि न होन्ति. पटिक्कूलेपि हि विसये वितक्कबलेन पठमज्झानं अप्पेति चण्डसोतनदियं अरित्तबलेन नावा विय. सेसानि पन तदभावतो न तेसु अप्पेन्ति.

८१९. तिकज्झानवहाति चतुक्कनयेन तिकज्झानवहा, पञ्चकनयेन पन चतुक्कज्झानवहा, मेत्ताकरुणामुदिता हि मेत्तादीनं सोमनस्ससहगतानमेव आरम्मणत्ता पञ्चमज्झानिका न होन्ति. अप्पनप्पत्ता हि मेत्तादयो सोमनस्सेन विना नप्पवत्तन्ति. चतुत्थोपि ब्रह्मविहारोति सम्बन्धो. ब्रह्मानं उत्तमानं विहारो, ब्रह्मभूतो वा विहारोति ब्रह्मविहारो, सो उपेक्खाभावनावसेन चतुत्थज्झानिको. तत्थापि मेत्तादिवसेन पटिलद्धज्झानचतुक्कस्सेवेतं अप्पेति, नेतरस्स. कस्मा? मेत्तादीनं निस्सन्दत्ता. यथा हि कसिणानं निस्सन्दा आरुप्पा, यथा च समथविपस्सनानिस्सन्दा निरोधसमापत्ति, एवं मेत्तादिनिस्सन्दा उपेक्खा. आरुप्पा चतुत्थज्झानिकाति अङ्गसमतावसेन आरुप्पापि चतुत्थज्झानस्सेव पभेदाति कत्वा वुत्तं.

८२०. एवं झानभेदतो दस्सेत्वा पुन समतिक्कमतो दस्सेतुं ‘‘वसेनारम्मणङ्गान’’न्तिआदि वुत्तं. आरम्मणसमतिक्कमो अङ्गसमतिक्कमोति अतिक्कमितब्बानं आरम्मणानं, अङ्गानञ्च वसेन समतिक्कमो दुविधो. किं सब्बेस्वेव दुविधो लब्भति, नोति आह ‘‘गोचरा…पे… तिक्कमो’’ति. चतूसु हि आरुप्पेसु आरम्मणसमतिक्कमोव होति आकासकसिणवज्जितेसु नवसु आरम्मणेसु अञ्ञतरं समतिक्कमित्वा आकासानञ्चायतनस्स, आकासानञ्चायतनादीनि च समतिक्कमित्वा विञ्ञाणञ्चायतनादीनं पत्तब्बत्ता, अङ्गातिक्कमो पन अरूपे नत्थि चतुन्नञ्चापि अङ्गानं वसेन समानत्ता. रूपे झानङ्गतिक्कमोति रूपावचरिककम्मट्ठानेसु वितक्कादीनं झानङ्गानं अतिक्कमो, इदञ्च लब्भमानकवसेन वुत्तं. पठमज्झानिकेसु दुविधोपि समतिक्कमो नत्थि, नीवरणसमतिक्कमो इध अट्ठन्नम्पि समापत्तीनं साधारणत्ता न गहितो.

८२१. एवं समतिक्कमवसेन दस्सेत्वा पुन वड्ढनावड्ढनवसेन दस्सेतुं ‘‘दसेव कसिणानी’’तिआदिमाह. इमेसु चत्तालीसाय कम्मट्ठानेसु दस कसिणानेव वड्ढेतब्बानि. न च…पे… असुभादयोति सेसा असुभादयो पन नेव वड्ढेतब्बा. कस्मा? परिच्छिन्नाकारेनेव उपट्ठानतो, आनिसंसाभावतो च. तथा हि दस असुभानि, कायगतासति च अत्तनो ठितोकासेन परिच्छिन्नत्ता परिच्छिन्नाकारेनेव उपट्ठहन्ति. वड्ढितेसुपि कुणपरासि एव उपट्ठातीति न कोचि आनिसंसो अत्थि. अवड्ढितेसुपि हि तेसु कामरागविक्खम्भना होतियेव. यदि एवं, असुभज्झानानं अप्पमाणारम्मणतावचनं विरुज्झतीति? न विरुज्झति. एकच्चो हि उद्धुमातके वा अट्ठिके वा महन्ते निमित्तं गण्हाति, एकच्चो अप्पकेति इमिना परियायेन एकच्चस्स परित्तारम्मणज्झानं होति, एकच्चस्स अप्पमाणारम्मणं. यो वा एतं आनिसंसाभावं अपस्सन्तो वड्ढेय्य, तस्स वसेन अप्पमाणारम्मणता वुत्ता. आनापाननिमित्तम्पि नासिकग्गमुखनिमित्तादिपरिच्छिन्नं उपट्ठाति, वड्ढयतोपि च वातरासियेव वड्ढति. पिचुपिण्डादिवसेन उपट्ठहन्तम्पि हि निमित्तं वातसङ्घाटमत्तमेव, तथा ब्रह्मविहारनिमित्तम्पि वड्ढेन्तस्स सत्तरासियेव वड्ढेय्य, न च तेन कोचि अत्थो होति, तस्मा तदुभयम्पि न वड्ढेतब्बं. यं पन वुत्तं ‘‘मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदि (विभ. ६६३), तम्पि परिग्गहवसेन वुत्तं, न निमित्तवड्ढनवसेन. किञ्चि ब्रह्मविहारे पटिभागनिमित्तमेव नत्थि, किमयं वड्ढेय्य, अप्पमाणारम्मणता पनेत्थ परिग्गहितमत्तवसेन वेदितब्बा. आरुप्पारम्मणेसु आकासं कसिणुग्घाटमत्तत्ता कसिणापगमवसेनेव मनसि कातब्बं, ततो परं वड्ढयतो न किञ्चि होति, विञ्ञाणं सभावधम्मत्ता न सक्का वड्ढेतुं, परिकम्ममेव हि वड्ढेतुं सक्का, विञ्ञाणापगमो तस्स अभावमत्तत्ता, नेवसञ्ञानासञ्ञायतनारम्मणम्पि सभावधम्मत्तायेव न सक्का वड्ढेतुं, तस्मा तानिपि न वड्ढेतब्बानि. अप्पमाणारम्मणता आरुप्पानं विपुलकसिणुग्घाटिमाकासे पवत्तिया वेदितब्बा. बुद्धानुस्सतिआदयो च अनिमित्तत्ता न वड्ढेतब्बा . पटिभागनिमित्तञ्हि अयं वड्ढेय्य, तञ्च नेसं नत्थि, तस्मा इमे असुभादयो तिंस कम्मट्ठानानि परिच्छिन्नोकासत्ता, पयोजनाभावतो, अवड्ढनतो च न वड्ढेतब्बानि.

८२२-३. एवं वड्ढनावड्ढनतो दस्सेत्वा पुन आरम्मणतो दस्सेतुं ‘‘दसेव कसिणानी’’तिआदि आरद्धं. पटिभागनिमित्तानि होन्ति आरम्मणानीति इमानि द्वावीस पटिभागनिमित्तभूतानि आरम्मणानि होन्ति. सेसाति अवसेसा अट्ठारस नेव पटिभागनिमित्तारम्मणा सियुं.

८२४-५. इदानि भूमितो दस्सेतुं ‘‘असुभानी’’तिआदि वुत्तं. देवेसु नप्पवत्तन्ति तत्थ असुभानं, पटिक्कूलस्स च आहारस्स अभावतो. तचपञ्चकम्पि हि तत्थ पवत्तमानं दिब्बानुभावेन पटिक्कूलाकारेन नोपट्ठाति. अस्सासपस्सासानं ब्रह्मलोके अभावतो ‘‘आनापानस्सति चा’’तिआदि वुत्तं. झानानुभावनिब्बत्तानञ्हि अत्थस्स अभावतो नत्थि ब्रह्मलोके अस्सासपस्सासा.

८२७. इदानि गहणतो दस्सेतुं ‘‘चतुत्थ’’न्तिआदि वुत्तं. तत्थ चतुत्थं…पे… दिट्ठेनेव गहेतब्बाति वायोकसिणं वज्जेत्वा सेसा नव कसिणा, दस असुभानीति इमानि एकूनवीसति दिट्ठेनेव वत्थुना करणभूतेन गहेतब्बानि उग्गहेतब्बानि. तथा च वुत्तं अट्ठकथायं ‘‘दिट्ठेन गहेतब्बानि, पुब्बभागे चक्खुना ओलोकेत्वा निमित्तं नेसं गहेतब्बन्ति अत्थो’’ति (विसुद्धि. १.४७).

८२८-३१. सतियम्पि च कायम्हीति कायगतासतियम्पि. दिट्ठेन तचपञ्चकन्ति तचपञ्चकमत्तमेव दिट्ठेन गहेतब्बं. सेसमेत्थ सुतेनेवाति एत्थ कायगतासतियं सेसं वक्कपञ्चकादि सुतेनेव गहेतब्बं. इति कायगतासति दिट्ठसुतेन गहेतब्बा. उत्तरोट्ठनासिकग्गेसु फुट्ठस्स अस्सासपस्सासस्स गहेतब्बतो वुत्तं ‘‘आनापानस्सति एत्थ, फुट्ठेन परिदीपिता’’ति. उच्छुसस्सादीनं पत्तेसु चलमानवण्णग्गहणमुखेन, सरीरसम्फस्सवसेन च वातस्स गहेतब्बत्ता वुत्तं ‘‘वायोकसिणमेवेत्थ, दिट्ठफुट्ठेन गय्हती’’ति. आदितोव गहेतब्बा न होन्तीतिआदिकम्मिकेन भावनारम्भवसेन न पट्ठपेतब्बानि, हेट्ठिमे तयो ब्रह्मविहारे, कसिणेसु रूपावचरचतुत्थज्झानञ्च अनधिगन्त्वा सम्पादेतुं असक्कुणेय्यत्ता.

८३२-५. एवं गहणवसेन दस्सेत्वा इदानि पच्चयतो दस्सेतुं ‘‘कम्मट्ठानेसु हेतेसू’’तिआदि वुत्तं. तत्थ एतेसु कम्मट्ठानेसूति एत्थ यथारहं आरम्मणानं, झानानञ्च गहणं वेदितब्बं. आकासकसिणस्स उग्घाटेतुं असक्कुणेय्यत्ता वुत्तं ‘‘आकासकसिणं विना’’ति. मेत्तादिएकेकस्मिं ब्रह्मविहारे तीणि तीणि झानानि पटिलभित्वा ठितस्सेव उपेक्खाब्रह्मविहारवसेन पञ्चमज्झानं उप्पज्जतीति वुत्तं ‘‘तयो ब्रह्मविहारा’’तिआदि. द्विन्नं नेवसञ्ञानासञ्ञायतनजवनानं समनन्तरा निरोधं फुसतीति कत्वा वुत्तं ‘‘चतुत्थमारुप्प’’न्तिआदि. विपस्सनाभवसम्पत्तिसुखानंपच्चयाति विपस्सनाय, भवसम्पत्तिया, दिट्ठधम्मसुखविहारस्स च पच्चया होन्तीति अत्थो.

८३६-९. एवं पसङ्गेन आगतं कम्मट्ठानविभागं दस्सेत्वा पुन आचरियेन पटिपज्जितब्बविधिं दस्सेतुं ‘‘कम्मट्ठानं गहेत्वा’’तिआदि वुत्तं. सन्तिके वसन्तस्साति आचरियेन सद्धिं एकगेहे, एकविहारे वा वसन्तस्स. कथेतब्बन्ति पवत्तिं सुत्वा सुत्वा कथेतब्बं. आगतस्सागतक्खणेति स-कारो पदसन्धिमत्तकरो, आगतागतक्खणेति अत्थो. अथ वा आगतस्स आगतक्खणे कथेतब्बं. ईदिसेसु हि ठानेसु आमेडितसामत्थियतोव लब्भति. न हि एकवारमेव आगतस्स तस्मिं खणे कथेतब्बं, ततो परं न कथेतब्बन्ति युज्जति.

नातिसङ्खेपवित्थारन्ति अतिसंखित्तं, अतिवित्थारञ्च अकत्वा तस्स सुखेन उग्गण्हनप्पमाणं कथेतब्बं. सचे पन सो पकतियाव उग्गहितकम्मट्ठानो होति, सज्झायवसेन वा मनसिकारवसेन वा कतपरिचयो, तस्स एकं, द्वे वा निसज्जा अत्तनो सम्मुखाव सज्झायं कारेत्वा दातब्बं. एवं आचरियेन पटिपज्जितब्बविधिं दस्सेत्वा पुन गहितकम्मट्ठानेन तेन योगिना उत्तरि कातब्बविधानं दस्सेन्तो आह ‘‘तेनपी’’तिआदि. सम्मट्ठानन्ति यत्थ पहटो समति, तं सम्मट्ठानं, इदं सम्मट्ठानं वियाति सम्मट्ठानं. यथा हि सम्मट्ठाने गहिते पुग्गलं अत्तनो वेरी अभिभवितुं न सक्कोति, एवं कम्मट्ठाने गहिते मनोभुसङ्खातो कामरागो तंसमङ्गिपुग्गलं अभिभवित्वा अत्तनो वसे कातुं न सक्कोति . तेन वुत्तं ‘‘सम्मट्ठानं वियाति सम्मट्ठान’’न्ति. मनो अभिभवतीति मनोभू, तस्स मनोभुनो. अट्ठारसहि…पे… विवज्जितेति –

‘‘महावासं नवावासं, जरावासञ्च पन्थनिं;

सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च.

‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनं;

पच्चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति.

‘‘अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो;

आरका परिवज्जेय्य, मग्गं सप्पटिभयं यथा’’ति. (विसुद्धि. १.५२) –

एवं वुत्तेहि अट्ठारसहि विहारदोसेहि सब्बकालवियुत्ते. अनुरूपेति इमेसु अट्ठारससु दोसेसु अञ्ञतरेनपि समन्नागतो अननुरूपो नाम, तदभावेन अत्तनो योगकम्मस्स अनुकूले. महाविहारादयो हि योगकम्मस्स अनुकूला न होन्ति, तस्मा महाविहारे ताव वत्तकरणादिना पलिबोधो होति. यत्थ पन सब्बं कतमेव, अवसेसापि सङ्घट्टना नत्थि, एवरूपो महाविहारोपि अनुरूपोव. नवविहारे बहुं नवकम्मं कातब्बं होति, तस्मा सो असति अञ्ञस्मिं अनुकूले कारणे अननुरूपो होति. तथा जिण्णविहारोपि बहुपटिजग्गितब्बताय कम्मट्ठानन्तरायिको. पन्थनिस्सितको आगन्तुकेहि रत्तिन्दिवं समोकिण्णताय. यत्थ सोण्डी नाम पासाणपोक्खरणी होति, सो सोण्डिविहारो. तत्थ बहू पानीयत्थाय समोसरन्ति, तथा पण्णपुप्फफलवति विहारे तंतदत्थाय. पत्थनीये लोकसम्मते विहारे विहरन्तं ‘‘अरहा’’ति सम्भावेन्ता बहू आगच्छन्ति. नगरसन्निस्सितेपि विहारे विसभागारम्मणापाथगमनादीनि होन्ति. दारुसन्निस्सिते कट्ठहारिकादीहि अफासु होति. खेत्तसन्निस्सिते विहारमज्झेयेव खलमण्डलकरणादिना अफासु होति. विसभागपुग्गलाधिवुत्थेपि कलहनिवारणादीसु ते उपवदन्ति. पट्टनसन्निस्सिते अभिण्हं नावासत्थेहि आगतमनुस्सेहि अफासु होति. पच्चन्तनिस्सिते मनुस्सा बुद्धादीसु अप्पसन्ना होन्ति. रज्जसीमसन्निस्सिते द्विन्नं राजूनं कलहे सति द्विन्नं विजितेसु पिण्डाय विचरन्तं भिक्खुं ‘‘अयं चरपुरिसो’’ति गहेत्वा बन्धनादिकं पापेय्युं, असप्पाये अमनुस्सादिउपद्दवा होन्ति. कल्याणमित्तानधिवुत्थे उप्पन्नकङ्खाय विनोदके असति महादोसोयेवाति एतेपि विहारा अननुरूपा, तस्मा तादिसे विहारे परिवज्जेत्वा वुत्तदोसविरहिते अनुरूपे विहारे विहातब्बं.

तस्स पन विहारस्स अनुरूपभावो एवं वेदितब्बोति दस्सेतुं ‘‘गामतो’’तिआदि वुत्तं. गामतोति गोचरगामतो. नातिदूरेति गोचरगामस्स अड्ढगावुततो ओरभागताय न अतिदूरे. नच्चासन्नेति पच्छिमेन पमाणेन गोचरगामतो पञ्चधनुसतिकताय न अतिसन्ने. इमिना गमनागमनसम्पन्नतं दस्सेति. गोचरगामस्स पन उत्तरदिसाय वा दक्खिणदिसाय वा नातिदूरं नच्चासन्नं सेनासनं विसेसेन गमनागमनसम्पन्नं होति, नातिदूरनच्चासन्नता चेत्थ निदस्सनमत्तं. पञ्चङ्गसंयुतेति पन वुत्तत्ता नातिदूरनच्चासन्नताय सह दिवा अप्पकिण्णतादीनि चत्तारि समोधानेत्वा पञ्चङ्गसंयुत्तता वेदितब्बा. वुत्तञ्हेतं भगवता –

‘‘कथञ्च, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होति? इध, भिक्खवे, सेनासनं नातिदूरं होति नच्चासन्नं गमनागमनसम्पन्नं दिवा अप्पकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं अप्पडंसमकसवातातपसरीसपसम्फस्सं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेनेव उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा, तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति पञ्हं ‘इदं, भन्ते, कथं; इमस्स को अत्थोति. तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खाट्ठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ. नि. १०.११).

एत्थ च नातिदूरनच्चासन्नभावेन गमनागमनसम्पन्नता पठमं अङ्गं, दिवा महाजनसंकिण्णताभावेन, रत्तियं जनालापसद्दाभावेन, सब्बदापि जनसन्निपातनिग्घोसाभावेन अप्पकिण्णअप्पसद्दअप्पनिग्घोसभावो दुतियं, डंसमकसादिपरिस्सयाभावो ततियं, अप्पकसिरेन चीवरपिण्डपातादिपच्चयलाभो चतुत्थं, बहुस्सुततादिगुणसमन्नागतानं थेरानं वसनभावो पञ्चमन्ति इमेहि पञ्चहि अङ्गेहि संयुत्ते समन्नागते विहारस्मिं विहातब्बं.

८४०-१. पठमं वुत्तआवासादिमहापलिबोधे उपादाय खुद्दकपलिबोधो, इदानि तं पलिबोधं सरूपतो दस्सेत्वा तस्स उपच्छिन्दनाकारं आवि कातुं ‘‘दीघा केसा’’तिआदि वुत्तं. सो पत्तो सुट्ठु पचितब्बोति योजना.

८४२-५. पविवित्तेति जनविवित्ते ओकासे. वज्जेत्वा…पे… लोहितन्ति इमे चत्तारो कसिणदोसा, तस्मा एवरूपा मत्तिका वज्जेत्वा. सण्हायाति अपनीततिणमूलसक्खरवालुकाय सुमद्दिताय सुखुमाय. अरुणवण्णायाति अरुणनिभाय, अरुणवण्णप्पभायाति अत्थो. बहिद्धा वापि तादिसेति बहिद्धापि विहारपच्चन्ते पटिच्छन्नट्ठाने. संहारिमन्ति संहरितब्बं गहेत्वा चरणयोग्यं. तत्रट्ठकन्ति यत्थ कतं, तत्थेव तिट्ठनकं.

८४७-५०. पमाणतोति वक्खमानप्पमाणतो. वट्टं आकोटेत्वाति परिमण्डलं कत्वा आकोटेत्वा. न्ति तं चम्मं वा कटसारं वा दुस्सपट्टं वा. कण्णिकन्ति कण्णिकासदिसं, परिमण्डलतो पदुमकण्णिकाकारन्ति वुत्तं होति. तेनाह ‘‘सम’’न्ति. ‘‘कण्णिकासम’’न्ति वा पाठो. विदत्थिचतुरङ्गुलन्ति चतुरङ्गुलाधिकविदत्थिप्पमाणं. एतदेव हि पमाणं सन्धाय अट्ठकथायं ‘‘सुप्पमत्ते वा सरावमत्ते वा’’ति (विसुद्धि. १.५५) वुत्तं. विवट्टन्ति निब्बानं. कसिणपरिकम्मं करोन्तोपि हि एत्तकेयेव अट्ठत्वा निब्बानत्थायेव वायमति. भेरीतलसमं कत्वाति पाणिकाय घंसेत्वा निन्नतुन्नतट्ठानाभावेन भेरीतलं विय समं कत्वा. सम्मज्जित्वान तं ठानन्ति यस्मिं ठाने निसीदित्वा तं कसिणं ओलोकेति, तं ठानं सचे उक्लापं होति, सम्मज्जित्वा. न्हत्वाति सरीरदरथविनोदनत्थं न्हत्वा.

८५१-२. तम्हा कसिणमण्डला हत्थपासप्पमाणस्मिं पदेसेति तम्हा कसिणमण्डलस्स, ठपितट्ठानम्हा अड्ढतेय्यहत्थन्तरे पदेसे, कसिणमण्डलस्स, पीठस्स च मज्झं हत्थपासप्पमाणं कत्वा पञ्ञत्तेति वुत्तं होति. विदत्थिचतुरङ्गुले उच्चेति विदत्थिचतुरङ्गुलं हुत्वा उच्चे, विदत्थिचतुरङ्गुलपादकेति वुत्तं होति. दूरे निसिन्नस्स हि कसिणं न उपट्ठाति, आसन्नतरे निसिन्नस्स हत्थपाणिकापदादयो कसिणदोसा पञ्ञायन्ति. उच्चतरे निसिन्नेन च गीवं पणामेत्वा ओलोकेतब्बं होति, नीचतरे जण्णुकानि रुज्जन्ति, तस्मा हत्थपासप्पमाणे पदेसे विदत्थिचतुरङ्गुलपादके पीठे निसीदितब्बं. यस्मा चतूसु इरियापथेसु सयनं कोसज्जपक्खियं, ठानचङ्कमनानि उद्धच्चपक्खियानि, निसज्जा पन अलीनुद्धच्चपक्खिया, सन्तो इरियापथो, तस्मा वुत्तं ‘‘निसीदित्वा’’ति, समन्ततो ऊरुबद्धासनं पल्लङ्कं आभुजित्वाति अत्थो. येनाकारेन निसीदन्तस्स निसज्जा सुखा होति, तं दस्सेतुं वुत्तं ‘‘उजुं कायं पणिधाया’’ति. उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारसपिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वाति अत्थो. एवञ्हि निसिन्नस्स चम्ममंसनहारूनि न ओणमन्ति, अथस्स या तेसं ओणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पन्नासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति. ततो च पुब्बेनापरं विसेसप्पत्तिया वुद्धिं फातिं उपगच्छति. इदानि आरम्मणपरिग्गहुपायं दस्सेन्तो आह ‘‘कत्वा परिमुखं सति’’न्ति, कम्मट्ठानाभिमुखं सतिं ठपेत्वाति अत्थो. अभि-सद्देन हि समानत्थो इध परि-सद्दो, अथ वा समीपत्थेन परि-सद्देन मुखस्स समीपे सतिं कत्वाति अत्थो. यथाह – ‘‘अयं सति उपट्ठिता होति सुपट्ठिता नासिकग्गे वा मुखनिमित्ते वा. तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो. तेन वुच्चति ‘परिमुखं सति’’न्ति (पटि. म. १.१६४) वचनतो ‘‘परिणायिका’’तिआदीसु विय परि-सद्दो परिग्गहट्ठो, ‘‘सुञ्ञतविमोक्खमुख’’न्तिआदीसु विय मुख-सद्दो निय्यानट्ठोति कत्वा परिग्गहितनिय्यानसतिं कत्वा सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिनेपक्कं उपट्ठपेत्वाति वुत्तं होति.

८५३-५. कामेस्वादीनवं दिस्वाति ‘‘कामा नामेते अट्ठिकङ्खलिकूपमा निरस्सादट्ठेना’’तिआदिना वत्थुकामकिलेसकामेसु आदीनवं पच्चवेक्खित्वा. नेक्खम्मं दट्ठु खेमतोति नेक्खम्मं खेमतो दिस्वा कामनिस्सरणं सब्बदुक्खसमतिक्कमस्स उपायभूतं नेक्खम्मन्ति एवं नेक्खम्मसङ्खातं सउपचारज्झानं, निब्बानं, विपस्सनं, सब्बेपि वा कुसलधम्मे खेमतो निब्भयतो दिस्वा, तत्थ जाताभिलासो हुत्वाति वुत्तं होति. परमं…पे… रतनत्तयेति बुद्धादिरतनत्तये रतनत्तयगुणानुस्सरणेन बलवपीतिपामोज्जं जनयित्वा. भागी…पे… मुत्तमन्ति ‘‘अहं इमाय सब्बबुद्धपच्चेकबुद्धअरियसावकेहि पटिपन्नाय नेक्खम्मपटिपत्तिया चित्तविवेकादिप्पविवेकजस्स सुखस्स अद्धा एकन्तेन भागी अस्सं, लाभी भवेय्य’’न्ति एवं पटिपत्तियं आनिसंसदस्सनेन तब्बिसयं उत्तमं महन्तं उस्साहं कत्वा. आकारेन समेनेवाति अतिउम्मीलितअतिमन्दालोचनानि वज्जेत्वा नातिउम्मीलितनातिमन्दालोचनसङ्खातेन समेन आलोचनाकारेन. अतिउम्मीलयतो हि अतिसुखुमं, अविभूतञ्च रूपगतं उपनिज्झायतो विय चक्खु किलमति, अत्तनो सभावविभावनतो च मण्डलं अतिविभूतं होति, तथा वण्णतो, लक्खणतो वा उपतिट्ठेय्य, तेनस्स निमित्तं नुप्पज्जति. अतिमन्दं उम्मीलयतो च गजनिमीलकेन पेक्खन्तस्स विय रूपगतं मण्डलं अविभूतं होति. दस्सने मन्दब्यापारताय कोसज्जपाततो चित्तञ्च लीनं होति, एवम्पि निमित्तं नुप्पज्जति, तस्मा यथा नाम आदासतले मुखनिमित्तं गण्हन्तो न तत्थ अतिगाळ्हं उम्मीलति, न अतिमन्दं, अथ खो समेन आकारेन गण्हाति, एवमेव नातिउम्मीलनादिना समेन आकारेन गण्हन्तेन भावेतब्बन्ति. निमित्तं गण्हताति पथवीकसिणे चक्खुना गहितं निमित्तं मनसा गण्हन्तेन.

८५६-७. इदानि निमित्तग्गहणोपायं दस्सेतुं ‘‘न वण्णो पेक्खितब्बो’’तिआदि वुत्तं. न वण्णो पेक्खितब्बो सोति यो तत्थ पथवीकसिणे अरुणवण्णो, सो न चिन्तेतब्बो वण्णवसेन मनसिकरोतो वण्णकसिणभावूपगमनतो. चक्खुविञ्ञाणेन पन गहितग्गहणं न सक्का वारेतुं, तेनेवेत्थ ‘‘न ओलोकेतब्बो’’ति अवत्वा ‘‘मनसानुपेक्खिता होती’’तिआदीसु विय मनसा चिन्तनवसेन पेक्खनग्गहणं कतं. दट्ठब्बं न च लक्खणन्ति यं तत्थ पथवीधातुया थद्धलक्खणं न मनसिकातब्बं तस्स मनसिकारे धातुकम्मट्ठानस्स गहितत्ता. वण्णं पन अमुञ्चित्वाति दिस्वा गहेतब्बत्ता पन वण्णं अमुञ्चित्वा. उस्सदस्स वसेन हि चित्तं पण्णत्तिधम्मस्मिन्ति पथवीधातुया सत्तितो अधिकभावेन ससम्भारपथविया ‘‘पथवी’’ति वोहारो, तस्मिं ससम्भारपथविं उपादाय पञ्ञत्ते पण्णत्तिधम्मे आदासतलगतमुखनिमित्ते विय चित्तं ठपेत्वा. एकग्गमानसोति पुन नानारम्मणे चित्तं अविसारेत्वा एकग्गमानसो हुत्वा. पथवी पथविच्चेवं वत्वाति एत्थ पठमसमन्नाहारे कस्सचि वचीभेदोपि सियाति वुत्तन्ति आचरियधम्मपालत्थेरो आह.

८५८. यदि वोहारमत्ते चित्तं ठपेतब्बं, नामन्तरवसेन पथवी मनसिकातब्बा भवेय्याति होतु, को दोसोति दस्सेन्तो आह ‘‘पथवी मेदनी’’तिआदि. अथ वा किं पथवीनामेयेव वुत्ते भावना होति, उदाहु अञ्ञस्मिम्पीति आह ‘‘पथवी मेदनी’’तिआदि. एकं वत्तुम्पि वट्टतीति एतेसु यं इच्छति, तं अत्तनो पगुणताय वा पचुरताय वा आगच्छन्तं एकं वत्तुं वट्टति. किञ्चापि एवं वट्टति, अपिच ‘‘पथवी’’ति एतदेव नामं पाकटं, तस्मा पाकटवसेनेव ‘‘पथवी पथवी’’ति भावेतब्बन्ति आचरिया.

८५९-६०. उम्मीलित्वा…पे… ताव सोति याव वक्खमानाकारेन उग्गहनिमित्तं नुप्पज्जति, ताव किञ्चि कालं चक्खुं उम्मीलित्वा निमित्तग्गहणवसेन पथवीमण्डलं ओलोकेत्वा पुन किञ्चि कालं चक्खूनि निमीलित्वाति एवं वारसतम्पि वारसहस्सम्पि ततो भिय्योपि उम्मीलित्वा सो योगी आवज्जेय्य, येनाकारेन ओलोकेत्वा गहितं, तेनाकारेन तं समन्नाहरेय्याति अत्थो.

८६१-३. आपाथं तु याति चेति यदि मनोद्वारिकजवनानं गोचरभावं उपगच्छति, तं उग्गहनिमित्तं तदा उप्पन्नन्ति पवुच्चतीति योजना. यदि उग्गहनिमित्तेपि पथवीमण्डलं ओलोकेत्वा भावेति, पटिभागनिमित्तुप्पत्ति न सिया. समीपट्ठेन च न सक्का अनोलोकेतुन्ति वुत्तं ‘‘निसीदितब्बं नो चेव’’न्तिआदि. यथासुखं निसिन्नेन, यथासुखं वा भावेतब्बन्ति सम्बन्धो.

८६४-५. पपञ्च…पे… धोवनेति पस्सावादिना केनचि करणीयेन निसिन्नट्ठानतो अञ्ञत्थ गन्त्वा पुन आगम्म निसीदन्तेन पादा धोवितब्बा होन्ति. अधोतपादेन हि सेनासनं अक्कमतो आपत्ति होति, खणे खणे पादधोवने च पपञ्चो होति, तस्मा तस्स परिहारत्थं द्वे उपाहनायेव इच्छितब्बा. ताव बहुतलिका सद्दम्पि जनेय्युं, सद्दो च झानकण्टको, तस्मा वुत्तं ‘‘एकतलिका’’ति. तथा ‘‘परिस्सयविनोदनत्थं कत्तरदण्डो च इच्छितब्बो’’ति (विसुद्धि. १.५७) अट्ठकथायं वुत्तं. असप्पायेन केनचीति वक्खमानेन आवासादिअसप्पायेसु केनचिदेव असप्पायेन . तं ठानन्ति कसिणमण्डलस्स ठितट्ठानं. आदाय तं पुनाति यथाजातं उग्गहनिमित्तं पुन गहेत्वा, पुन उप्पादेत्वाति वुत्तं होति.

८६६-७. पीठे सुखनिसिन्नेनाति पुन वसनट्ठानं आगन्त्वा वुत्तनियामेन पीठे सुखनिसिन्नेन. भावेतब्बन्ति तं निमित्तं मनसिकारवसेन वड्ढेतब्बं. समन्नाहरितब्बन्ति सम्मा आवज्जितब्बं, सम्मा वा अनु आहरितब्बं. तक्काहतन्ति ‘‘तक्कनतो तक्को’’ति एवं लद्धनामेन भावनाचित्तसम्पयुत्तेन सम्मासङ्कप्पेन आहननपरियाहननकिच्चेन अपरापरं पवत्तनेन कम्मट्ठानं आहतं, परियाहतञ्च कातब्बं, बलप्पत्तवितक्को मनसिकारो बहुलं पवत्तेतब्बोति अत्थो.

८६८-७०. तं इच्छतीति तं निमित्तं मनसिकातुं इच्छति. एवं करोन्तस्साति एवं कम्मट्ठानं तक्काहतं करोन्तस्स. यथा भावना पुब्बेनापरं विसेसं आवहति, एवं अनुयुञ्जन्तस्स, एवं करोतो पन यदा सद्धादीनि इन्द्रियानि सुविसदानि तिक्खानि पवत्तन्ति , तदा अस्सद्धियादीनं दूरीभावेन सातिसयं थामप्पत्तेहि सत्तहि बलेहि लद्धुपत्थम्भानि वितक्कादीनि कामावचरानेव झानङ्गानि बहूनि हुत्वा पातुभवन्ति. ततो च तेसं उजुविपच्चनीकभूता कामच्छन्दादयो सद्धिं तदेकट्ठेहि पापधम्मेहि दूरीभवन्ति. तेन वुत्तं ‘‘विक्खम्भन्ति…पे… पञ्च नीवरणानिपी’’ति. समाधियति…पे… योगिनोति तस्स योगिनो पटिभागनिमित्तं आरब्भ उप्पन्नउपचारसमाधिना उपचारज्झानेन चित्तम्पि समाधियति, पटिभागनिमित्तम्पि उप्पज्जति उपचारज्झानस्स तेन विना अभावतो.

८७१-४. इमस्साति पटिभागनिमित्तस्स. पुरिमस्साति उग्गहनिमित्तस्स. थविकाति आदासथविकतो. बलाकावियतोयदेति मेघसमीपे बलाका विय. सा हि मेघस्स नीलत्ता सयं अतिपरिसुद्धा उपट्ठाति, तदा तं उपट्ठातीति सम्बन्धो. एवं आदासमण्डलूपमादीहि उग्गहनिमित्ततो पटिभागनिमित्तस्स सुविसुद्धतं, सण्हसुखुमतञ्च दस्सेति. तेनाह ‘‘ततोधिकतर’’न्ति. उग्गहनिमित्ते अङ्गुलिपदपाणिकापदादयो कसिणदोसा पञ्ञायन्ति, इदं पन वुत्तनयेन ततोपि सतगुणं सहस्सगुणं सुविसुद्धं हुत्वा उपट्ठातीति अत्थो. तनुसण्ठानवन्तन्तिआदि अपरमत्थसभावत्ता वुत्तं. यदि हि तं एदिसं भवेय्य, चक्खुविञ्ञेय्यं सिया, ओळारिकं सम्मसनूपगं तिलक्खणाहटं, न पनेतं तादिसन्ति. यदि पनेतं न सण्ठानादिवन्तं, कथं झानस्स आरम्मणभावोति आह ‘‘उपट्ठा…पे… मय’’न्ति. तत्थ पञ्ञजन्ति भावनामयं पञ्ञाजनितं, भावनापञ्ञाय सञ्जाननमत्तन्ति वुत्तं होति. न हि असभावधम्मस्स कुतोचिसमुट्ठानं अत्थि. तेनाह ‘‘भावनामयं उपट्ठानाकारमत्त’’न्ति, केवलं समाधिलाभिनो भावनाविसेसजनितं तम्मयं उपट्ठानाकारमत्तमेव भावनाविसेसानुभावेन उपट्ठातीति अत्थो.

८७५-८. विक्खम्भितानेव सन्निसिन्नानेव न पुन तदत्थं उस्साहो कातब्बोति अधिप्पायो. पटिभागनिमित्ते हि उप्पज्जमानेयेव तंविसयं उपचारज्झानं नीवरणे विक्खम्भेन्तमेव उप्पज्जति. किलेसा सन्निसिन्नावाति अवसेसा तदेकट्ठकिलेसा च सम्मदेव निसिन्ना, उपसन्ताति अत्थो. ‘‘उपचारसमाधिना’’ति वुत्ते इतरोपि समाधि अत्थीति अत्थतो आपन्नन्ति तम्पि दस्सेतुं ‘‘आकारेहि पन द्वीही’’तिआदि वुत्तं. द्वीहि आकारेहीति झानधम्मानं पटिपक्खदूरीभावो, थिरभावप्पत्ति चाति इमेहि द्वीहि कारणेहि. इदानि तानि कारणानि समाधिअवत्थामुखेन दस्सेतुं ‘‘उपचारक्खणे’’तिआदि वुत्तं. उपचारक्खणेति उपचारभूमियं उपचारावत्थायं . तस्स पटिलाभेति यदत्थाय अयं पटिपन्नो, तस्स अप्पनासमाधिस्स पटिलाभे अधिगमावत्थायं. कथं उपचारभूमियं समाधियति, कथञ्च अप्पनाभूमियन्ति आह ‘‘नीवारणप्पहानेना’’तिआदि. उपचारक्खणे यदिपि झानङ्गानि पटुतरानि महग्गतभावप्पत्तानि न होन्ति, तेसं पटिपक्खधम्मानं विक्खम्भनेन चित्तं समाधियति, पटिलाभभूमियम्पि अप्पनापत्तानं झानङ्गानं पातुभावेन समाधियतीति अत्थो.

८७९-८०. अङ्गानि…पे… न चाति उपचारक्खणे अङ्गानि न च थामजातानि नेव भावनाबलप्पत्तानि होन्तीति अत्थो. अप्पनायाति अप्पनक्खणे. तस्माति यस्मा अङ्गानि थामजातानि जायरे, तस्मा. अप्पनाचित्तं दिवसम्पि पवत्ततीति यथा नाम बलवा पुरिसो आसना वुट्ठाय दिवसम्पि तिट्ठेय्य, एवमेवं अप्पनासमाधिम्हि उप्पन्ने झानचित्तं सकिं भवङ्गवारं छिन्दित्वा उप्पन्नं केवलं रत्तिम्पि दिवसम्पि कुसलजवनपटिपाटिवसेनेव पवत्ततीति अत्थो. ‘‘अप्पनापत्तं दिवसम्पि पवत्तती’’ति वदता उपचारक्खणे न तथाति दस्सितं होति. तत्थ हि अङ्गानं अथामजातत्ता यथा नाम दहरो कुमारो उक्खिपित्वा ठपियमानो पुनप्पुनं भूमियं पतति, एवमेवं चित्तं कालेन निमित्तं आरम्मणं करोति, कालेन भवङ्गं ओतरति.

८८१-४. तेनेव पल्लङ्केनाति यस्मिं निसिन्नो पटिभागनिमित्तं अधिगच्छि, तेनेव पल्लङ्केन करणभूतेन, हेतुभूतेन वा तं निमित्तं वड्ढेत्वा. उपचारभूमियञ्हि निमित्तवड्ढनं युत्तं. चक्कवत्तियगब्भोवाति चक्कवत्ति भवितुं पुञ्ञवा गब्भो विय. परिहानि न विज्जतीति लद्धूपचारज्झानस्स परिहानि न विज्जति. निमित्ते हि अपरिहीने तदारम्मणं झानं अपरिहीनमेव होति, निमित्ते पन आरक्खाभावेन विनट्ठे लद्धज्झानम्पि विनस्सति तदायत्तवुत्तित्ता. तेनाह ‘‘आरक्खणे’’तिआदि.

८८५. आवासोति यस्मिं आवासे वसन्तस्स अनुप्पन्नं निमित्तं नुप्पज्जति, उप्पन्नं वा विनस्सति, अनुपट्ठिता च सति न उपट्ठाति, असमाहितञ्च चित्तं न समाधियति, अयं असप्पायो आवासो, तस्मा यस्मिं विहारे बहू आवासा होन्ति, तत्थ एकेकस्मिं तीणि तीणि दिवसानि वसित्वा यत्थ चित्तं एकग्गं न होति, तं पहाय तब्बिपरीते वसितब्बं. गोचरोति गोचरगामो, सो सेनासनतो अतिदूरे अच्चासन्ने पुब्बदिसाय वा पच्छिमदिसाय वा असुलभभिक्खो असप्पायो. भस्सन्ति द्वत्तिंसतिरच्छानकथापरियापन्ना असप्पायकथा. सा हिस्स निमित्तन्तरधानाय संवत्तति. पुग्गलोति तिरच्छानकथिको, सीलादिगुणविरहितो पुग्गलो, यं निस्साय असमाहितं वा चित्तं न समाधियति, समाहितं वा थिरं न होति, एवरूपो. सो हि तं कद्दमोदकमिव अच्छं उदकं मलीनमेव करोति. भोजनं पन कस्सचि अम्बिलं, कस्सचि मधुरं असप्पायं होति. उतुपि कस्सचि सीतो, कस्सचि उण्हो. तस्मा यं भोजनं वा उतुं वा सेवन्तस्स फासु न होति, तं भोजनं सो च उतु असप्पायो. इरियापथोति ठानचङ्कमनादीसु यो इमस्स असमाहितचित्तस्स समाधानाय, समाहितचित्तस्स च थिरभावाय न होति, अयं असप्पायो इरियापथो, तस्मा तम्पि आवासं विय तीणि दिवसानि उपपरिक्खित्वा वज्जेतब्बं.

८८६. सप्पाये सत्त सेवेय्याति वुत्तविपरीतवसेन सप्पाये आवासादिके सत्त सेवेय्य. तत्थ भस्ससप्पायं नाम दसकथावत्थुसन्निस्सितं, तम्पि मत्ताय भासितब्बं. एवञ्हि पटिपज्जतोति एवं वुत्तप्पकारेन सत्त असप्पाये वज्जेत्वा सत्त सप्पाये सेवनवसेन पटिपज्जन्तस्स निमित्तासेवनबहुलस्स.

८८८-९. येन विना अप्पनाय कुसलो न होति, सो दसविधो विधि, अप्पनाकोसल्लं, तन्निब्बत्तं वा ञाणं गन्थवित्थारभयेन इध न दस्सितं, अत्थिकेन पन विसुद्धिमग्गतो (विसुद्धि. १.६०) गहेतब्बन्ति अधिप्पायो. पटिलद्धे निमित्तस्मिं, एवञ्हि सम्पादयतो अप्पनाकोसल्लं अप्पना सम्पवत्ततीति सम्बन्धो.

८९०-२. साति अप्पना. एवञ्हीति हि-सद्दो हेतुअत्थो, यस्मा ठानमेतं न विज्जति, तस्मा चित्तप्पवत्तिआकारं भावनाचित्तस्स लीनुद्धतादिवसेन पवत्तिआकारं सल्लक्खयं उपधारेन्तो समतं वीरियस्सेव वीरियस्स समाधिना समतंयेव योजयेथ, कथं पन योजयेथाति आह ‘‘ईसकम्पी’’तिआदि. तत्थ लयन्ति लीनभावं, सङ्कोचन्ति अत्थो. यन्तन्ति गच्छन्तं, पग्गण्हेथेव समभावायाति अधिप्पायो. तेनाह ‘‘अच्चारद्धं निसेधेत्वा सममेव पवत्तये’’ति. तं मानसन्ति सम्बन्धो.

८९४-९. एवन्ति वुत्तप्पकारेन वीरियसमतायोजनवसेन, पटिपन्नभावनामानसं पटिभागनिमित्तेयेव ठपनवसेन निमित्ताभिमुखं पटिपादयतो तस्स योगिनो. समिज्झिस्सतीति उप्पज्जिस्सति . पथवीकसिणन्ति पथवीति भावनावसेन उपट्ठितं तदेव पटिभागनिमित्तं. जवनानीति कामरूपावचरजवनानि. तेनाह ‘‘एकं तु रूपावचरिकं भवे’’ति. अञ्ञेहीति पाकतिकेहि कामावचरचित्तेहि. बलवतराति भावनाबलेन पटुतरभावप्पत्तिया अच्चन्तबलवन्तो. परिकम्मोपचारतोति परिकम्मत्ता, उपचारत्ता च. तत्थ परिकम्मत्ताति पटिसङ्खरणत्ता. उपचारत्ताति यथा गामादीनं आसन्नदेसो ‘‘गामूपचारो, नगरूपचारो’’ति वुच्चति, एवं अप्पनाय आसन्नत्ता समीपचारित्ता. उपचारानि अप्पनं उपेच्च चरन्तीति कत्वा. अप्पनायानुलोमत्ताति नानावज्जनवीथियं परिकम्मतोपि लहुकं अप्पनानिप्फादकवसेन, गुणवसेन वा अप्पनाय अनुकूलत्ता. एत्थाति एतेसु परिकम्मोपचारानुलोमसञ्ञितेसु. सब्बन्तिमं ततियं, चतुत्थं वा गोत्रभूति पवुच्चति परित्तगोत्तस्स अभिभवनतो, महग्गतगोत्तस्स भावनतो च.

९००-३. अविसेसेन सब्बेसं सब्बा समञ्ञाति पठमे नये गहितागहणं होतीति आह ‘‘गहितागहणेना’’तिआदि. एकेकस्स गहितनामं इतरेसं अग्गहणतो, एकेकनामवसेन गहितस्स इतरनामवसेन अग्गहणतो वा नानावज्जनपरिकम्ममेव परिकम्मन्ति अधिप्पायेन ‘‘पठमं उपचारं वा’’तिआदि वुत्तं. चतुत्थं पञ्चमं वाति वा-सद्दो अनियमो, सो पन खिप्पाभिञ्ञदन्धाभिञ्ञवसेन वेदितब्बो. खिप्पाभिञ्ञस्स हि चतुत्थं अप्पेति, दन्धाभिञ्ञस्स पञ्चमं. ततो परन्ति पञ्चमतो परं. तेनाह ‘‘छट्ठे वा’’तिआदि. कस्मा न जायतीति आह ‘‘आसन्नत्ता भवङ्गस्सा’’ति. चित्तनियामवसेन हि उप्पज्जितब्बेसु सत्तसु जवनेसु छट्ठसत्तमजवनवारगळनट्ठानभूतत्ता भवङ्गस्स आसन्नं जवनं पतति. तावदेति तावदेव. छट्ठं, सत्तमं वा जवनं पतन्तं विय होति परिक्खीणजवनत्ताति अधिप्पायो.

९०४-६. अथ किमेतं वुच्चति ‘‘छट्ठे सत्तमे वापि अप्पना न जायती’’ति? आभिधम्मिकगोदत्तत्थेरो हि ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१२) इमं सुत्तं वत्वा यथा अलद्धासेवनं पठमजवनं गोत्रभुं न उप्पादेति, लद्धासेवनं पन बलवभावतो दुतियं, ततियं वा गोत्रभुं उप्पादेति, एवं लद्धासेवनताय बलवभावतो छट्ठं, सत्तमम्पि वा अप्पेतीति छट्ठं, सत्तमम्पि वा अप्पना होतीति वदती’’ति इमं चोदनं मनसि निधाय थेरस्स तं मतं पटिक्खिपित्वा यथावुत्तमतमेव पतिट्ठापेतुं ‘‘पुरिमेही’’तिआदि वुत्तं.

परियन्तेठातुं नेव सक्कोतीति पपाते एव पततीति अधिप्पायो. अप्पेतुं न सक्कोतीति पतिट्ठातुं अप्पनावसेन उप्पज्जितुं न सक्कोति. न चेत्थ ‘‘पुरिमा पुरिमा’’तिआदिसुत्तपदं साधकं आसेवनपच्चयलाभस्स बलवभावे अनेकन्तिकत्ता. तथा हि अलद्धासेवनापि पठमचेतना दिट्ठधम्मवेदनीया होति, लद्धासेवना दुतियचेतना याव छट्ठचेतना अपरापरियवेदनीया, तस्मा लद्धासेवनेपि छट्ठसत्तमे अप्पना न होति आसन्नभवङ्गताय दुब्बलत्ताति अधिप्पायो. यदि एवं कथं सत्तमजवनचेतना उपपज्जवेदनीया आनन्तरिया होति? नायं विसेसो, आसेवनपच्चयलाभेन बलवप्पत्तिया, किञ्चरहि किरियावत्थाविसेसतो. किरियावत्था हि आरम्भमज्झपरियोसानवसेन तिविधा. तत्थ परियोसानावत्थाय सन्निट्ठापकचेतनाभावेन उपपज्जवेदनीयादिता होति, न बलवभावेनाति आचरिया.

९०७. एक…पे… पनाति अयं अप्पना एकचित्तक्खणायेव एकवारमेव उप्पज्जित्वा निरुज्झति, न समापत्तिवीथियं विय यथिच्छकं पवत्तति. सत्तसु हि ठानेसु कालपरिच्छेदो नाम नत्थि, पठमप्पनायं, लोकियाभिञ्ञासु, चतूसु मग्गेसु, मग्गानन्तरे फले, रूपारूपभवेसु भवङ्गट्ठाने निरोधस्स पच्चये नेवसञ्ञानासञ्ञायतने निरोधा वुट्ठहन्तस्स फलसमापत्तियन्ति. एतेसु हि कत्थचि अतिइत्तरा, कत्थचि अप्पमाणा चित्तक्खणा होन्ति, कत्थचि सम्पुण्णजवनवीथि अद्धा लब्भति. तथा हि मग्गानन्तरं फलं तिण्णं उपरि न होति, निरोधस्स पच्चयो नेवसञ्ञानासञ्ञायतनं द्विन्नं उपरि न होति, रूपारूपभवेसु भवङ्गस्स परिमाणं नत्थि, सेसेसु पन चतूसु ठानेसु एकमेव चित्तन्ति तस्मा एकचित्तक्खणिकायेव अप्पना होतीति वेदितब्बा.

९०८. पच्चवेक्खणहेतुकन्ति पच्चवेक्खणहेतुं कत्वा. ननु च पच्चवेक्खणं आवज्जनादीहि, न पन तेन आवज्जनादि, तस्मा कथं पच्चवेक्खणहेतुकं होतीति युज्जति? नायं दोसो भवनकिरियाय पच्चवेक्खणहेतुकत्ता. न हि असति पच्चवेक्खणे सा होति निरोधस्स पच्चयभूतझानन्तरमिव, सति पन पच्चवेक्खणे सा होति, तस्मा अन्वयब्यतिरेकवसेन लब्भति. तस्सा पच्चवेक्खणहेतुकताति न न युज्जति ‘‘पच्चवेक्खणहेतुक’’न्ति वचनं. पच्चवेक्खणहेतुकं आवज्जनन्ति वा सम्बन्धो. आवज्जनञ्हि पच्चवेक्खणञाणानं अनन्तरपच्चयभावेन कारणं होति.

९११-३. नानाविसयलुद्धस्स , इतो चितो च भमन्तस्स चेतसोति सम्बन्धो. समाधानेवाति समाधाना एव, समाधानकरणतोति अत्थो. पामोज्जभावतोति पामोज्जेन समानयोगक्खमताय तस्सा तब्भाववुत्तित्ता. अथ वा ब्यापादेन घट्टियमानस्स चित्तस्स पमुदितभावकरणतो पीतियेव ‘‘पामोज्ज’’न्ति वुच्चति, तस्स भावो, तस्मा पामोज्जसभावत्ताति अत्थो. सीतलत्तसभावतोति ब्यापादग्गिना सन्तापियमानस्स चित्तस्स निब्बापनवसेन सीतलत्तसभावत्ता.

९१४-६. सविप्फारिकभावेनाति योनिसो सङ्कप्पवसेन कामवितक्कादिं मद्दित्वा पवत्तनतो सविप्फारिकसभावेन. नेक्खम्मादिपवत्तितोति एत्थ नेक्खम्म-ग्गहणेन ब्रह्मविहारवज्जं पठमज्झानं गहितं. आदि-सद्देन तीसु ब्रह्मविहारेसु पठमज्झानं गहितन्ति वदन्ति. अवूपसन्तभावस्साति उद्धच्चस्स सरूपकथनेन तंसहवत्तिनो अनुतापसभावस्स कुक्कुच्चस्सापि सरूपं कथितमेवाति दट्ठब्बं. तथा सयञ्चेवातिसन्ततोति उद्धच्चपटिपक्खसभाववचनेन कुक्कुच्चपटिपक्खो पीतिभावोपि. तेनाह ‘‘सुखं उद्धच्चकुक्कुच्चद्वयस्सा’’ति. मतिया अनुरूपत्ताति पञ्ञाय अनुरूपत्ता. तथा च वुत्तं आचरियधम्मपालत्थेरेन ‘‘विचारो विचिकिच्छाय पटिपक्खो आरम्मणे अनुमज्जनवसेन पञ्ञापतिरूपकसभावत्ता’’ति. पोत्थकेसु पन ‘‘पीतिया अनुरूपत्ता’’ति पाठो दिस्सति, तस्स च विचारो अनुमज्जनसभाववन्तताय पीति विय आरम्मणे अनिवत्तन्तो ओगाहेत्वा पवत्ततीति पीतिया अनुरूपत्ता सन्देहसभावत्ता आरम्मणं अनज्झोगाहेत्वा पवत्तमानाय विचिकिच्छाय पटिपक्खोति अत्थं वदन्ति.

९१७. तिविधकल्याणन्ति आदिमज्झपरियोसानकल्याणतासङ्खाताहि पटिपदाविसुद्धिआदीहि तिविधकल्याणताहि युत्तं. यथाह ‘‘पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसान’’न्ति (पटि. म. १.१५८). तत्थ पुब्बभागपटिपदावसेन झानस्स परिपन्थतो विसुज्झनं पटिपदाविसुद्धि नाम, सा पन यस्मा झानस्स उप्पादक्खणे लब्भति, तस्मा वुत्तं ‘‘पटिपदाविसुद्धि आदी’’ति. विसोधेतब्बतादीनं अभावतो झानपरियापन्नाय तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिया अनुब्रूहना उपेक्खानुब्रूहना नाम. सा पनायं विसेसतो झानस्स ठितिक्खणे लब्भति. तेन वुत्तं ‘‘उपेक्खानुब्रूहना मज्झे’’ति. तत्थ धम्मानं अनतिवत्तनादिसाधकस्स ञाणस्स किच्चनिप्फत्तिवसेन परियोदपना सम्पहंसना नाम. सा झानस्स ओसानक्खणे पाकटा होतीति वुत्तं ‘‘सम्पहंसना परियोसान’’न्ति.

अभयगिरिवासिनो ‘‘पटिपदाविसुद्धि नाम ससम्भारिको उपचारो, उपेक्खानुब्रूहना नाम अप्पना, सम्पहंसना नाम पच्चवेक्खणा’’ति (विसुद्धि. १.७५) एवं पटिपदाविसुद्धिआदिके वण्णेन्ति, तं अयुत्तं. एवञ्हि सति अझानधम्मेहि झानधम्मस्स गुणसंकित्तनं नाम कतं होति. न हि भूमन्तरं भूमन्तरपरियापन्नं होति, अन्तोअप्पनायमेव आगमनवसेन पटिपदाविसुद्धि, तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिआदीहि उपेक्खानुब्रूहनादयो च वेदितब्बा. एवञ्च कत्वा वुत्तं भगवता ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्तरञ्चेव होति उपेक्खानुब्रूहितञ्च ञाणेन सम्पहंसित’’न्ति (पटि. म. १.१५८). एत्थ हि एकत्तगतं चित्तन्ति इन्द्रियानं एकरसभावेन, एकग्गताय च सिखप्पत्तिया तदनुगुणएकत्तगतं ससम्पयुत्तमप्पनाचित्तं, तस्सेव पटिपदाविसुद्धिपक्खन्दनादि पक्खन्तरं वुच्चति.

दसलक्खणसंयुतन्ति ‘‘आदिम्हि तीणि लक्खणानि, मज्झे तीणि, परियोसाने चत्तारी’’ति एवं दसपरिमाणेहि अप्पनाय लक्खितब्बभावेन लक्खणसङ्खातेहि परिपन्थतो विसुद्धिझानादीहि संयुत्तं. वुत्तञ्हेतं –

‘‘पठमस्स झानस्स पटिपदाविसुद्धि आदि. आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि. यो तस्स परिपन्थो, ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति, यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति, पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति पठमं झानं आदिकल्याणञ्चेव होति लक्खणसम्पन्नञ्च.

‘‘पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि. विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति , एकत्तुपट्ठानं अज्झुपेक्खति, यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति, पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति पठमं झानं मज्झेकल्याणञ्चेव होति लक्खणसम्पन्नञ्च.

‘‘पठमस्स झानस्स सम्पहंसना परियोसानं. परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना, पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति पठमं झानं परियोसानकल्याणञ्चेव होति लक्खणसम्पन्नञ्चा’’ति (पटि. म. १.१५८).

एत्थ च गोत्रभुचित्तस्स नानावज्जनवीथियं उप्पज्जनारहपरिपन्थतो विसुज्झनतो तदागमनवसेन झानचित्तस्स विसुज्झनाकारं सन्धाय ‘‘यो तस्स परिपन्थो, ततो चित्तं विसुज्झती’’ति वुत्तं. गोत्रभुचित्तस्सेव तथा विसुद्धत्ता आवरणविरहितं हुत्वा एकत्तनयेन मज्झिमसमथनिमित्तसङ्खातं समप्पवत्तं अप्पनासमाधिपटिपज्जनं सन्धाय ‘‘विसुद्धत्ता चित्तं मज्झिमसमथनिमित्तं पटिपज्जती’’ति वुत्तं. तथा हि खीरस्सेव दधिभावाभावेपि तदेव खीरं दधिसम्पन्नन्तिआदीसु विय गोत्रभुचित्तस्स अप्पनाभावाभावेपि एकसन्ततिपरिणामूपगमनवसेन तं मज्झिमं समथनिमित्तं लीनुद्धच्चसङ्खातअन्तद्वयानुपगमनेन मज्झिमं पच्चनीकवूपसमनतो यथा समथसङ्खातं योगिनो सुखविसेसानं कारणभावतो निमित्तभूतं अप्पनासमाधिं पटिपज्जति नाम, तथा पटिपन्नत्ता पन समाहितभावूपगमनेन एकत्तनयवसेनेव तत्थ पक्खन्दनं सन्धाय ‘‘पटिपन्नत्ता तत्थ चित्तं पक्खन्दती’’ति वुत्तं. एकत्तनयञ्हि विना गोत्रभुस्स अप्पनापक्खन्दनं नत्थि. एवं ताव पुरिमचित्ते विज्जमानाकारस्स इध निब्बत्तिया झानं उप्पादक्खणे तिविधलक्खणसम्पन्नं नाम. यथा हि लोकियविपस्सनाय किच्चनिप्फत्तिया लोकुत्तरमग्गो ‘‘विपस्सना’’ति वुच्चति, एवं विसुद्धस्स पन तस्स पुन विसोधने ब्यापाराकरणतो तत्रमज्झत्तुपेक्खाकिच्चवसेन पुग्गलस्स अज्झुपेक्खनतो वुत्तं ‘‘विसुद्धं चित्तं अज्झुपेक्खती’’ति. अप्पनासमाधिभावूपगमनेन समथविप्पटिपन्नस्स पुन समाधाने ब्यापाराकरणतो वुत्तं ‘‘समथपटिपन्नं चित्तं अज्झुपेक्खती’’ति.

एवं समथपटिपन्नभावतोयेव पुब्बे ‘‘कथं नु खो किलेससंसग्गं पजहेय्य’’न्ति पटिपन्नस्स इदानि समथपटिपत्तिया तस्स पहीनत्ता पापमित्तसंसग्गं पहाय एकस्स विहरतो सप्पुरिसस्स विय एकत्तेन उपट्ठितस्स झानचित्तस्स पुन एकत्तुपट्ठाने ब्यापाराकरणं सन्धाय ‘‘एकत्तुपट्ठानं अज्झुपेक्खती’’ति वुत्तं. एवं तत्रमज्झत्तुपेक्खाय किच्चवसेन झानं मज्झे तिविधलक्खणसम्पन्नं नाम होति. पुब्बभागप्पवत्तपारिहारियञाणेन चित्तस्स संकिलेसवोदानकरधम्मेसु आदीनवानिसंसं दिस्वा यथा तत्थ जातानं धम्मानं अञ्ञमञ्ञानतिवत्तनं होति, तथा भावनाय सम्पहंसितत्ता विसोधितत्ता तत्रमज्झत्तुपेक्खाय वसेन अनुब्रूहिते चित्ते समाधिपञ्ञासङ्खातयुगनद्धधम्मानं अञ्ञमञ्ञानतिवत्तिया पवत्तनं सन्धाय वुत्तं ‘‘तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना’’ति. सद्धापञ्चमकानं इन्द्रियानं नानाकिलेसेहि विमुत्तत्ता विमुत्तिवसेन एकरसतं सन्धाय वुत्तं ‘‘इन्द्रियानं एकरसट्ठेन सम्पहंसना’’ति. तेसं अनतिवत्तनसम्पहंसनानं अनुरूपवसेन अलीनं अनुद्धतं हुत्वा वीरियस्स पवत्तिं सन्धाय ‘‘तदुपगवीरियवाहनट्ठेन सम्पहंसना’’ति वुत्तं. या पनस्स तस्मिं खणे पवत्ता आसेवना, उप्पादतो पट्ठाय ठितिपरियोसानानं आसेवनपच्चयभाववसेन पवत्ताकारो, तं सन्धाय ‘‘आसेवनट्ठेन सम्पहंसना’’ति वुत्तं. एवं धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चवसेन झानपरियोसाने चतूहि लक्खणेहि सम्पन्नं नामाति वेदितब्बं.

९१९-२०. विसोधेत्वान पापकेति पारिपन्थिके धम्मे विसेसेन सोधेत्वा सयं पहानमत्ते अट्ठत्वा अतिसयप्पहानवसेन पुन सोधेत्वाति वुत्तं होति. चित्तभावनवेपुल्लन्ति समाधिभावनाय विपुलभावं. यथा हि भावनावसेन निमित्तस्स उप्पत्ति, एवमस्स भावनावसेन वड्ढनम्पि, तस्मा एकङ्गुलादिवसेन निमित्तं वड्ढयन्तस्स पुनप्पुनं बहुलीकारेन झानभावनापि वुड्ढिं विरुळ्हिं, अभिञ्ञावसेन च वेपुल्लं आपज्जति. तेन वुत्तं ‘‘चित्तभावनवेपुल्लं…पे… वड्ढेतब्ब’’न्ति.

९२१-३. वड्ढनाभूमियो द्वेवाति वड्ढनट्ठानानि द्वेयेव. द्वीसु ठानेसु अवस्सं एकत्तं वड्ढेतब्बन्ति आचरिया. तत्राति सामिअत्थे भुम्मवचनं, तस्साति अत्थो. तत्राति वा द्वीसु भूमीसु. कसितब्बं…पे… यथिच्छकन्ति यथा नाम कस्सको कसितब्बट्ठानं नङ्गलेन परिच्छिन्दित्वा परिच्छेदब्भन्तरं कसितुं तं ठानं परिच्छिन्दति, एवमेवं एकङ्गुलद्वङ्गुलतिवङ्गुलचतुरङ्गुलमत्तं मनसा परिच्छिन्दित्वा परिच्छिन्दित्वा यथापरिच्छेदं वड्ढेतब्बं. ततो विदत्थिरतनप्पमुखपरिवेणविहारसीमानं, गामनिगमजनपदरज्जसमुद्दसीमानञ्च परिच्छेदवसेन वड्ढयन्तेन चक्कवाळपरिच्छेदं कत्वा वा ततो वापि उत्तरि परिच्छिन्दित्वा वड्ढेतब्बं. तेन वुत्तं ‘‘यथिच्छकं वड्ढेतब्ब’’न्ति. अपरिच्छिन्दित्वा पन न वड्ढेतब्बं. न हि अपरिच्छेदे भावना पवत्तति. तथा च वुत्तं ‘‘सन्तके नो अनन्तके’’ति. एवं वड्ढितञ्च तं निमित्तं वड्ढितवड्ढितट्ठाने पथविया उक्कूलविकूलनदीविदुग्गपब्बतविसमेसु सङ्कुसतसमब्भाहतं उसभचम्मं विय होति.

९२४-६. तस्मिं पन निमित्ते पत्तपठमज्झानेन आदिकम्मिकेन इदानेव दुतियज्झानादिअधिगमाय उस्साहं अकत्वा तस्मिंयेव पठमज्झाने पञ्चहाकारेहि सुचिण्णवसिना भवितब्बन्ति दस्सेतुं ‘‘पत्तेपी’’तिआदि वुत्तं. सुचिण्णो वसो वसिभावो एतेनाति सुचिण्णवसिना, सुट्ठु आसेवितवसिनाति अत्थो. कतमा ता वसियो, यासं वसेनायं पञ्चहाकारेहि सुचिण्णवसीति आह ‘‘आवज्जन’’न्तिआदि. तत्थ आवज्जनन्ति न आवज्जनमत्तमेव अधिप्पेतं आवज्जनवसिताय अधिप्पेतत्ता. आवज्जनाय पन उप्पन्नाय जवनेहिपि भवितब्बं. तानि च खो आवज्जनकप्परताय चित्ताभिनीहारस्स यथावज्जितवसेन होन्ति. अधिगमेन समं, ससम्पयुत्तस्स झानस्स सम्मा आपज्जनं पटिपज्जनं समापत्ति. अभिभुय्य ठपनं, अधिट्ठानं वियाति वा अधिट्ठानं. वसिताति एतेसु आवज्जनादीसु यथारुचि पवत्तियो , यत्थिच्छकं, यदिच्छकं, यावतिच्छकं पवत्तितुं समत्थभावो.

तत्थ पठमज्झानतो वुट्ठाय पठमं वितक्कं आवज्जयतो भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं वितक्कारम्मणानेव चत्तारि, पञ्च वा जवनानि जवन्ति, ततो द्वे भवङ्गानि, ततो पुन विचारारम्मणं आवज्जनं वुत्तनयेनेव जवनानीति एवं पञ्चसु झानङ्गेसु पटिपाटिया निरन्तरं चित्तं पेसेतुं समत्थभावो, तत्थ अदन्धायितत्तं आवज्जनवसिता नाम. समापज्जितुकामतानन्तरं द्वीसु भवङ्गेसु उप्पन्नेसु भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं समापज्जितुं समत्थता समापज्जनवसिता नाम. अयञ्च मत्थकप्पत्ता आवज्जनसमापज्जना सत्थु यमकपाटिहारियकालधम्मदेसनादीसु लब्भति. धम्मसेनापतिस्स यक्खेन सीसे पहारदानसमये, महामोग्गल्लानत्थेरस्स नन्दोपनन्ददमनसमये वा लब्भति, अञ्ञत्थ पन ततो दन्धायेव, सेतु विय सीघसोताय नदिया ओघं भवङ्गवेगं उपच्छिन्दित्वा यथापरिच्छिन्नकालं झानं ठपेतुं समत्थता, भवङ्गपाततो रक्खणयोग्यता अधिट्ठानवसिता नाम. यथापरिच्छिन्नकालं अतिक्कमितुं अदत्वा झानतो वुट्ठानसमत्थता वुट्ठानवसिता नाम.

अथ वा यथापरिच्छिन्नकालतो उपरि गन्तुं अदत्वा ठपनसमत्थता अधिट्ठानवसिता नाम. परिच्छिन्नकालतो अन्तो अवुट्ठहित्वा यथाकालवसेनेव वुट्ठानसमत्थता वुट्ठानवसिता नाम. अथ वा वुत्तनयेनेव परिच्छिन्नकालतो अनूनं कत्वा समापत्तिं ठपेतुं समत्थताव अधिट्ठानवसिता नाम. कालपरिच्छेदं अतिक्कमित्वा वुट्ठितस्सपि निद्दालुकस्स पटिबुज्झित्वा पुनप्पुनं निद्दोक्कमनं विय वुट्ठितसमापत्तिमेव पुनप्पुनं असमापज्जित्वा वुट्ठानसमत्थता, तत्थ आलयाकरणयोग्यता च वुट्ठानवसिता नाम.

पच्चवेक्खणवसिता पन आवज्जनवसिताय एव सङ्गहिता. पच्चवेक्खणजवनानेव हि तेसं तेसं झानङ्गानं आवज्जनानन्तरं पवत्तानि, तस्मा यदग्गेन आवज्जनवसिया सिद्धि, तदग्गेन पच्चवेक्खणवसिता सिद्धाति वेदितब्बं. केचि पन झानङ्गानं अपाकटभावेपि तेसु निरन्तरं आवज्जनाय पवत्तनसमत्थता आवज्जनवसिता नाम, तेसं यथासभावपच्चवेक्खणवसेन जवनप्पवत्तनसमत्थता पच्चवेक्खणवसिता नाम. अथ वा सतिपि सत्तन्नं जवनानं पवत्तियं निरन्तरं आवज्जनसमत्थता आवज्जनवसिता नाम, वसिताबलेन सत्तमजवनं अप्पत्वा चतुपञ्चजवनेहेव पच्चवेक्खणसमत्थता पच्चवेक्खणवसिता नाम. अथ वा ञाणविप्पयुत्तचित्तेहि पच्चवेक्खितुं असमत्थभावेपि ‘‘पच्चवेक्खिस्सामी’’ति उप्पन्नआवज्जनानन्तरमेव भवङ्गेसु कालं अवीतिनामेत्वा सीघमेव आवज्जितुं समत्थता आवज्जनवसिता नाम, वसिताबलेन, पच्चवेक्खणबलेन ञाणविप्पयुत्तचित्तेहिपि पच्चवेक्खितुं समत्थता पच्चवेक्खणवसिता नामाति वदन्ति. यस्मा पनेता यथावुत्तनियामेन पुनप्पुनं आवज्जनादिना साधेतब्बा, तस्मा वुत्तं ‘‘आवज्जित्वा’’तिआदि.

९२७. इमेसु पन आदिकम्मिकेन समापज्जनबहुलेनेव भवितब्बं, न पच्चवेक्खणबहुलेन. पच्चवेक्खणबहुलस्स हि झानङ्गानि थूलानि दुब्बलानि हुत्वा उपट्ठहन्ति, अथस्स तानि एव उपट्ठितत्ता उपरि उस्सुक्कनाय पच्चयतं नापज्जन्ति, सो अप्पगुणे झाने उस्सुक्कमानो पठमज्झानाव परिहायति, न च सक्कोति दुतियं अधिगन्तुं. तेन वुत्तं ‘‘पठमेअवसिप्पत्ते’’तिआदि. उभतो भट्ठोति पुन पठमज्झानं समापज्जितुं न सक्कोतीति अधिप्पायो. वुत्तञ्हेतं भगवता –

‘‘इधेकच्चो भिक्खु बालो अब्यत्तो अखेत्तञ्ञू अकुसलो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, सो तं निमित्तं नासेवति, न भावेति, न बहुलिं करोति, न स्वाधिट्ठितं अधिट्ठाति. तस्स एवं होति ‘यंनूनाहं वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति, सो न सक्कोति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरितुं. तस्स एवं होति ‘यंनूनाहं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरेय्य’न्ति, सो न सक्कोति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरितुं, अयं वुच्चति, भिक्खवे, भिक्खु उभतो भट्ठो उभतो परिहीनो’’ति (अ. नि. ९.३५).

९२८-३१. कामस्सहगता…पे… चरन्तीति आरम्मणवसेन कामसहगता हुत्वा सञ्ञा चेव मनसिकारा च समुदाचरन्ति. सञ्ञासीसेन चेत्थ तंसहगतो चित्तुप्पादो गहितो, मनक्कार-ग्गहणेन आवज्जनन्ति दट्ठब्बं. कामानुपक्खन्दानं सञ्ञामनसिकारानं वसेन हानं परिहानिं भजतीति हानभागियं. केचि पन ‘‘संकिलेसन्ति हानभागियो धम्मो’ति (विभ. ८२८) वचनतो हानभागिया कामसञ्ञादिकाति तेहि परिहापियमानं झानम्पि कारणूपचारेन हानभागियं नामा’’ति वदन्ति. तदनुधम्मता सतीति तस्सेव झानस्स अनुधम्मता आरम्मणवसेन तदनुगता सतिपतिरूपका निकन्ति. अतक्कसहिताति अवितक्कं दुतियज्झानं पत्तुकामस्स तं सन्ततो, मनसि करोतो आरम्मणवसेन तंसहगता. विसेसभागियन्ति विसेसभूतस्स दुतियज्झानस्स पदट्ठानताय तं भजतीति विसेसभागियं. निब्बिदासंयुताति विपस्सनारम्मणा.

९३२-५. पगुणतोति वसितप्पत्ततो. आसन्नाकुसलारिकाति नीवरणप्पहानस्स तंपठमताय आसन्ननीवरणपच्चत्थिका. थूलं नाम विपुलम्पि फेग्गु विय सुखभञ्जनीयन्ति आह ‘‘थूलत्ता…पे… दुब्बला’’ति. ततोति दुतियज्झानतो. दुब्बलानि अङ्गानि इमिस्साति अङ्गदुब्बला. सन्ततो चिन्तयित्वाति पठमज्झाने विय ओळारिकङ्गानं अभावतो, सन्तधम्मसमङ्गिताय च सन्तन्ति एवं सन्तवसेन मनसि कत्वा. किञ्चापि हि ये धम्मा दुतियज्झाने पीतिसुखादयो, ते पठमज्झानेपि सन्ति, तेहि पन ते सन्ततरा, पणीततरा च होन्ति. निकन्तिन्ति निकामनं अपेक्खन्ति अत्थो. परियादायाति खेपेत्वा, विक्खम्भेत्वाति अत्थो.

९४३-४. सम्पसादनन्ति सम्पसादनसङ्खाताय सद्धाय योगतो झानम्पि सम्पसादनं नीलवण्णयोगतो नीलवत्थं विय. ननु चायं सद्धा पठमज्झानेपि अत्थि, कस्मा इदमेव ‘‘सम्पसादन’’न्ति वुत्तन्ति? वुच्चते – पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतिपि सद्धाय तं सम्पसादनन्ति न वुत्तं. इमस्मिं पन वितक्कविचारक्खोभाभावेन लद्धोकासा बलवती सद्धा, तस्मा बलवसद्धाय समन्नागतत्ता इदमेव ‘‘सम्पसादन’’न्ति वुत्तं. अज्झत्तन्ति नियकज्झत्तं, अत्तनि जातं, अत्तनो सन्ताने निब्बत्तन्ति अत्थो. तीणि अङ्गानि इमस्साति तिवङ्गिकं. सेसन्ति पीतिआदीनं अञ्ञेहि बलवभावो, तिण्णं चतुन्नं वा जवनानं परिकम्मोपचारानुलोमगोत्रभुभावो, छट्ठे सत्तमे वा अप्पनायानुप्पत्ति एकचित्तक्खणता, ततो भवङ्गपातो, पुन भवङ्गं विच्छिन्दित्वा पच्चवेक्खणत्थाय आवज्जनं, ततो झानपच्चवेक्खणन्ति इदं सब्बं वुत्तावसेसं हेट्ठा पठमज्झाने वुत्तनयेनेव समुपलक्खितब्बं.

९४८-९. पियतोति कामयतो. उप्पिलापनन्ति कामञ्चायं परिग्गहेसु अपरिच्चत्तपेमस्स अनादीनवदस्सिनो तण्हासहगताय पीतिया पवत्तिआकारो, इध च दुतियज्झानपीति अधिप्पेता, तथापि सब्बसो पीतियं अविरत्तस्सापि अनुबन्धेय्याति उप्पिलापनं इध आदीनववसेन वुत्तं. अथ वा दुतियज्झानस्सेव ततियज्झानं विय अहुत्वा उप्पिलापनाकारेन पवत्ति उप्पिलापनं वियाति उप्पिलापनन्ति वुत्तं. ततियं सन्ततो दिस्वाति सम्बन्धो.

९५७-८. सतिया सम्पजञ्ञेन सम्पन्नन्ति सरणलक्खणाय सतिया, असम्मोहलक्खणेन सम्पजञ्ञेन च सम्पन्नं. कामं पुरिमज्झानेसुपि सतिसम्पजञ्ञं अत्थि, न हि मुट्ठस्सतिस्स, असम्पजानतो च उपचारमत्तम्पि सम्पज्जति, पगेव अप्पना, येभुय्येन पन अविप्पयोगीभावेन पवत्तमानेसु पीतिसुखेसु पीतिसङ्खातस्स ओळारिकङ्गस्स पहाने सुखुमताय इध सातिसयो सतिसम्पजञ्ञब्यापारोति इधेव सतिसम्पजञ्ञसम्पन्नता वुत्ताति वेदितब्बा. एकङ्गहीनन्ति पीतिया पहीनभावेन एकङ्गविप्पहीनं. सा पनेसा दुतियज्झानस्स वितक्कविचारा विय अप्पनाक्खणेयेव पहीयति. तेनस्स सा ‘‘पहानङ्ग’’न्ति वुच्चति.

९७२. सोमनस्सस्स पहीनत्ता आह ‘‘एकङ्गविप्पहीन’’न्ति. तञ्च पन सोमनस्सं एकवीथियं पुरिमजवनेसुयेव पहीयति.

९७४. पुरिमज्झानेसु परिकम्मादिवसेन पवत्तानं कामावचरजवनानं एकसदिसत्ता इध लब्भमानं कञ्चि विसेसं दस्सेतुं ‘‘यस्मा’’तिआदि वुत्तं. आसेवनं न होतीति आसेवनपच्चयेन पच्चयो न होति. अयञ्हेत्थ अधिप्पायो – यस्मा पदन्तरसङ्गहितस्स अत्तनो सभावग्गाहापनसङ्खातआसेवनपच्चयत्ताभावतो सुखवेदना उपेक्खावेदनाय आसेवनपच्चयेन पच्चयो न होति, चतुत्थज्झानेव उपेक्खावेदनाय भवितब्बं सातिसयं सुखविरागभावनत्ता, तस्मा इध अप्पनावीथियं उपेक्खासम्पयुत्तजवनेहेव भवितब्बन्ति.

९७६. एवं चतुक्कनयवसेन झानप्पभेदं दस्सेत्वा इदानि पञ्चकनयम्पि दस्सेतुं ‘‘यं चतुक्कनये’’तिआदि वुत्तं. द्विधा पन कत्वानाति वितक्कविचारानं विसुं विसुं पहानङ्गवसेन गणनतो द्विधा कत्वा. दुतियं ततियं कतन्ति अवितक्कविचारमत्तं अवितक्कअविचारन्ति एवं दुतियज्झानञ्चेव ततियज्झानञ्च कतं अभिधम्मेति अधिप्पायो. सुत्तन्तेसु हि पञ्चकनयो सरूपतो न गहितो, कस्मा पन अभिधम्मे गहितोति? पुग्गलज्झासयतो, सन्निसिन्नदेवपरिसाय हि येसं पठमज्झाने वितक्को एव ओळारिकतो उपट्ठाति, इतरे सन्ततो, तेसं चतुरङ्गिकं अवितक्कविचारमत्तं दुतियज्झानं कत्वा पञ्चकनयेन देसेसि. येसं वितक्कविचारा ओळारिकतो उपट्ठिता, ततो तेसं अवितक्कअविचारं तिवङ्गिकं कत्वा चतुक्कनयेन देसेसि. येसं वितक्कोव ओळारिकतो उपट्ठाति, तेहि तं अतिक्कमित्वा चतुरङ्गिकं दुतियज्झानं उप्पादेतुं सक्का. येसं वितक्कविचारा, तेहि द्वेपि एकतो अतिक्कमित्वा तिवङ्गिकं दुतियज्झानं उप्पादेतुं सक्का.

९७९. अत्थब्यञ्जनवसेन सुट्ठु मधुरं, ततोयेव वरतरं वचनं यस्स सोयं सुमधुरवरतरवचनो. कं नु जनं नेव रञ्जयति, न हि एकम्पि न रञ्जयति. अतिनिसित…पे… नीयोयन्ति अतितिखिणबुद्धिप्पसादेहि जनेहि वेदनीयो अयं गन्थो, परिच्छेदोति वा अधिप्पायो.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

रूपावचरसमाधिभावनानिद्देसवण्णना निट्ठिता.