📜
१५. पन्नरसमो परिच्छेदो
अरूपावचरसमाधिभावनानिद्देसवण्णना
९८०. एवं पथवीकसिणवसेन चतुक्कपञ्चकज्झानानि दस्सेत्वा यस्मा सेसकसिणवसेन निद्दिसियमाने गन्थगारवो होति, तस्मा तं सब्बं ठपेत्वा अरूपावचरं विभावेतुं ‘‘रूपारूप’’न्तिआदि आरद्धं. रूपारूपमतीतेनाति रूपारूपभवं अतिक्कन्तेन, पुनानूपपत्तिवसेन रूपारूपभवं अतिक्कन्तेन, पगेव कामावचरभवं. रूपारूपादिवेदिनाति रूपारूपादिभूमन्तरवेदिना.
९८२-४. यस्मा अयं अरूपावचरसमाधि नाम रूपविरागभावना रूपविरागवसेनेव अभिनिप्फादेतब्बाव, तस्मा तं उप्पादेतुकामस्स रूपे विरज्जनाकारं, विरत्तमानसेन च तदत्थाय पटिपज्जनविधिं दस्सेतुं ‘‘रूपे खो’’तिआदि आरद्धं. दण्डनट्ठेन दण्डो, मुग्गरादि, परपीळनाधिप्पायेन तस्स आदानं दण्डादानं. आदि-सद्देन सत्थादानकलहविग्गहविवादतुवंतुवंपेसुञ्ञादीनं, अदिन्नादानादीनञ्च गहणं. चक्खुरोगादयोति आदि-सद्देन सोतरोगादीनं. रूपे आदीनवं दिस्वाति करजरूपादिओळारिकरूपे तन्निदानं दोसं दिस्वा. निब्बिन्दमानसोति विरत्तमानसो. अरूपन्ति अरूपावचरभावनं. तम्हा कसिणरूपाति तम्हा पटिभागनिमित्तसङ्खाता कसिणरूपा. ननु चायं रूपे आदीनवं दिस्वा तं ¶ समतिक्कमत्थाय पटिपज्जति ¶ , पटिभागनिमित्तञ्च अरूपं पण्णत्तिमत्तत्ताति कथं तस्मा निब्बिज्जतीति अनुयोगं सन्धाय ओपम्मवसेन तमत्थं दस्सेन्तो आह ‘‘सूकराभिहतोव सा’’ति. यथा हि वने सूकरेन पहतमत्तो सुनखो ततो भीतो रूपदस्सनवेलायं भत्तपचनउक्खलिं दूरतो दिस्वा सूकरपटिभागताय तस्सं सूकरासङ्कं उप्पादेत्वा उत्रस्तो पलायतेव, एवमेव रूपे निब्बिन्दमानसो तं अतिक्कमितुकामो तप्पटिभागे कसिणरूपेपि निब्बिज्जति, समतिक्कमितुकामोति अधिप्पायो.
९८५-६. चतुत्थे पन झानस्मिन्ति ठपेत्वा परिच्छिन्नाकासकसिणं नवसु पथवीकसिणादीसु अञ्ञतरस्मिं पटिलद्धचतुत्थज्झाने. केचि पन आलोककसिणम्पि ठपेत्वा अट्ठसूति वदन्ति. तस्स पन ठपने कारणं न दिस्सति. सुट्ठु चिण्णो चरितो अतिप्पगुणिकतो आवज्जनादिलक्खणो वसीभावो एतेनाति सुचिण्णवसी. करोति…पे… यतोति यस्मा इदं चतुत्थज्झानचित्तं मया निब्बिन्दकसिणरूपं आरम्मणं करोति. आसन्नसोमनस्सञ्चाति यतो ततियज्झानस्स आसन्नताय आसन्नसोमनस्सपच्चत्थिकञ्च. थूलसन्तविमोक्खतोति सन्तविमोक्खसङ्खातअरूपज्झानतो एतं यतो थूलं ओळारिकं. अरूपज्झानञ्हि ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पन्तिआदीसु ‘‘सन्तविमोक्ख’’न्ति वुच्चति, सन्ततासिद्धि चस्स अनुस्सतितो दट्ठब्बा.
९८७-९१. चतुत्थेति चतुत्थज्झाने. पठमारुप्पञ्च सन्ततो दिस्वाति सम्बन्धो, सन्तवसेन मनसि करित्वाति अत्थो. सन्ततो मनसिकरणेनेव चेत्थ पणीततो, सुखुमतो ¶ च मनसिकारो सिद्धोव होतीति न ते विसुं गहिता. पत्थरित्वानाति पगेव वड्ढितं, तदा वड्ढनवसेन वा पत्थरित्वा. पुब्बकालवसेन चेतं वुत्तं. तेन नं उग्घाटेत्वा पच्छा न वड्ढितब्बन्ति दस्सेति. न हि तं पच्छा वड्ढनत्थाय वायमियमानम्पि वड्ढतीति. तेनाति कसिणरूपेन.
इदानिस्स उग्घाटनाकारं दस्सेतुं ‘‘आकासो इति वा’’तिआदिं वत्वा पुन तं समत्थेतुं ‘‘उग्घाटेन्तो ही’’तिआदि वुत्तं. उदयवसेन, परिच्छेदफरणवसेन च अन्ताभावतो अनन्तो. न संवेल्लेतीति कटसारककिलञ्जादयो विय न पटिसंहरति. नावज्जन्तो न पेक्खन्तोति अनावज्जन्तो अनपेक्खन्तो. अञ्ञदत्थु तेन फुट्ठोकासं वुत्तनयेन मनसिकरोन्तोयेवाति अधिप्पायो ¶ . इदञ्हि वुत्तं होति – रूपावचरचतुत्थज्झानस्स आरम्मणभूतं कसिणरूपं सब्बेन सब्बं अमनसिकरोतो, तेन च फुट्ठोकासं ‘‘आकासो आकासो’’ति मनसिकरोतो यदा तं भावनानुभावेन आकासं हुत्वा उपट्ठाति, तदा सो कसिणं उग्घाटेति नामाति.
९९२-५. एवं कसिणुग्घाटनवसेन पटिलद्धे आकासनिमित्ते पुन पटिपज्जनविधिं, यस्सत्थाय येसं पटिपज्जति, तदत्थसिद्धञ्च दस्सेतुं ‘‘कसिणुग्घाटिमाकासं निमित्त’’न्तिआदि वुत्तं. आकासस्स अनिमित्तभावेपि निमित्तेन फुट्ठोकासभावतो ‘‘निमित्त’’न्ति वुत्तं. पञ्च…पे… विक्खम्भन्तीति ननु रूपावचरपठमज्झानस्स उपचारक्खणेयेव नीवरणानि विक्खम्भितानि, ततो पट्ठाय च न तेसं परियुट्ठानं अत्थि. यदि सिया, झानतो परिहायेय्याति? सच्चमेतं, इमस्स पन झानस्स वण्णभणनवसेनेतं वुत्तं यथा अञ्ञत्थापि हेट्ठा पहीनानं उपरि पहानवचनन्ति. ये पन ‘‘सब्बे कुसला धम्मा सब्बेसं अकुसलानं पटिपक्खाति कत्वा एवं वुत्त’’न्ति वदन्ति, तेहि दुतियज्झानूपचारादीसु नीवरणविक्खम्भनावचनस्स ¶ कारणं वत्तब्बं होति. यम्पि चेके वदन्ति ‘‘सन्तेव सुखुमानि रूपावचरअविक्खम्भनीयानि, तानि सन्धायेतं वुत्त’’न्ति, तं तेसं मतिमत्तं. न हि महग्गतकुसलेसु लोकुत्तरकुसलं विय ओधिसो पहानं नाम अत्थि. यो पन रूपावचरेहि अरूपानं उळारफलतादिविसेसो, सो भावनाविसेसेन सन्ततरप्पणीततरभावेन तेसुयेव पुरिमपुरिमेहि पच्छिमपच्छिमानं वियाति दट्ठब्बं. इधापीति न केवलं रूपावचरचतुत्थज्झाने, ‘‘सेसानि कामावचरानी’’तिआदीसु पन इध यं वत्तब्बं अवुत्तं, तं रूपावचरज्झाननिद्देसे वुत्तनयानुसारेन वेदितब्बं.
९९७-१००१. ‘‘पुन भावेतुकामेना’’ति वुत्ते पठममेव पठमारुप्पस्स भावितत्ता किं भावेतुकामेनाति अनुयोगे ‘‘दुतियारुप्पमानस’’न्ति वुत्तं, न पन ‘‘दुतियारुप्पमानसं भावेतुकामेना’’ति इमिना अज्झासयेन. न हि पठमं दुतियारुप्पं भावितन्ति. रूपावचरज्झानं अनतिक्कमित्वा अनधिगन्तब्बतो तं मनसिकारसमुदाचारस्स हानभागियभावावहनतो रूपावचरज्झानमेतस्स पच्चत्थिकन्ति कत्वा वुत्तं ‘‘आसन्न…पे… पच्चत्थिकन्ति चा’’ति. वीथिपटिपन्नाय भावनाय उपरूपरिविसेसावहभावतो, पणीतभावसिद्धितो च पठमारुप्पतो दुतियारुप्पं सन्ततरसभावन्ति आह ‘‘दुतियारुप्प…पे… पना’’ति. वक्खति हि ‘‘सुपणीततरा होन्ति, पच्छिमा पच्छिमा इधा’’ति ¶ (अभिध. १०४०). विञ्ञाणमिच्चेवं मनसा कातब्बन्ति विञ्ञाणं विञ्ञाणं इच्चेवं मनसा कातब्बं, केवलं अनन्तं अनन्तन्ति न मनसि कातब्बं. तेनाह ‘‘अनन्तन्ति…पे… मनसा निधा’’ति. अनन्तं विञ्ञाणं अनन्तं विञ्ञाणन्ति पन मनसि कातुं वट्टति.
१००२-६. तस्मिं ¶ पन निमित्तस्मिन्ति तस्मिं पठमारुप्पविञ्ञाणसङ्खाते विञ्ञाणनिमित्ते. विचारेन्तस्स मानसन्ति भावनाचित्तं पवत्तेन्तस्स. आकासफुटविञ्ञाणेति कसिणुग्घाटिमाकासं फरित्वा पवत्ते पठमारुप्पविञ्ञाणे आरम्मणभूते. अप्पेतीति अप्पनावसेन पवत्तति. सभावधम्मेपि आरम्मणसमतिक्कमभावनाविसेसभावतो इदं अप्पनापत्तं होति चतुत्थारुप्पं विय. अप्पना…पे… नयोवाति दुतियारुप्पज्झाने पुरिमभागे तीणि, चत्तारि वा जवनानि कामावचरानि उपेक्खावेदनासम्पयुत्तानेव होन्ति. चतुत्थं, पञ्चमं वा आरुप्पमानसन्तिआदिना अप्पनानयो पठमारुप्पज्झाने वुत्तनयोव. फरित्वा पवत्तविञ्ञाणन्ति पठमारुप्पविञ्ञाणं विञ्ञाणञ्चन्ति वुच्चतीति रुळ्हीसद्दवसेन वुत्तभावमेव पकासेतुं ‘‘विञ्ञाणा…पे… सिया’’ति वुत्तं. पुब्बे अनन्तस्स आकासस्स आरम्मणकरणवसेन अनन्तताय ‘‘विञ्ञाणञ्च’’न्ति वुत्तन्ति. पुन मनसिकारवसेन वा अनन्तताय तथा वुत्तन्ति दस्सेतुं ‘‘मनक्कारवसेनापी’’तिआदि वुत्तं. दुतियारुप्पं भावेन्तो हि पठमारुप्पं अनन्ततो अनवसेसतो मनसि करोन्तो अनन्तन्ति मनसि करोति.
१०१०. पठमारुप्पविञ्ञाणाभावोति कसिणं उग्घाटेत्वा आकासो विय आकासानञ्चायतनं पहाय तस्स अभावो मनसि कातब्बो. कस्मा पनेत्थ दुतियारुप्पविञ्ञाणाभावं अमनसिकत्वा पठमारुप्पविञ्ञाणाभावो मनसि कातब्बोति? वुच्चते – तयिदं आरम्मणातिक्कमनवसेन पत्तब्बं, न पन अङ्गातिक्कमनवसेन. तथा च सति आरम्मणेयेव सातिसयं दोसदस्सनेन तं समतिक्कमितब्बं, आरम्मणञ्च दुतियारुप्पस्स पठमारुप्पमेव, तस्मा कसिणे आदीनवं दिस्वा तं उग्घाटेत्वा तब्बिवित्ताकासस्स विय पठमारुप्पविञ्ञाणे आदीनवं दिस्वा तं पहाय ¶ तदभावस्सेव मनसिकरणं युत्तन्ति. अभयगिरिवासिनो पन ‘‘विञ्ञाणञ्चायतनाभावोयेव मनसि कातब्बो’’ति वदन्ति, ते पन इमेसं आरम्मणातिक्कमनवसेन पत्तब्बभावं असल्लक्खेत्वा कथेन्ति. यदि सल्लक्खेन्ति, अञ्ञत्थ दोसं दिस्वा अञ्ञस्स समतिक्कमे अतिप्पसङ्गदोसतो न मुच्चन्ति.
अथापि ¶ वदेय्युं – ‘‘विञ्ञाणञ्चायतनं सतो समापज्जति, सतो समापज्जित्वा सतो वुट्ठाति, सतो वुट्ठहित्वा तञ्ञेव विञ्ञाणं भावेती’ति वचनतो विञ्ञाणञ्चायतनाभावोयेव मनसि कातब्बो’’ति, तयिदं पाळिअत्थं विरुज्झित्वा गहणवसेन चिन्तितं. न हेत्थ तञ्ञेव विञ्ञाणन्ति विञ्ञाणञ्चायतनं अधिप्पेतं. यदि हि तं अधिप्पेतं सिया, विञ्ञाणञ्चायतनन्ति तस्स पधानभावेन निद्दिट्ठत्ता तञ्ञेवाति वचनेनेव परियत्तं, किं विञ्ञाणन्ति वचनेन. अथ सरूपनिद्देसत्थं विञ्ञाणवचनं, एवं सति तञ्ञेव विञ्ञाणञ्चायतनन्ति वुत्तं सिया, तस्मा विञ्ञाणन्ति वचनेन यं आरब्भ विञ्ञाणञ्चायतनं पवत्तं, तस्सेव आकासानञ्चायतनस्स गहणं, न इतरस्साति सुट्ठु वुत्तं.
१०११-२. पठमारुप्पविञ्ञाणाभावोमनसिकातब्बोति वत्वा मनसिकारविधिं दस्सेतुं ‘‘तं पना’’तिआदि वुत्तं. अकत्वा मनसाति मनसा आरम्मणं अकत्वा सब्बेन सब्बं तं अचिन्तेत्वा. ‘‘आकासं आकास’’न्ति मनसि करोन्तस्स कसिणविवित्ताकासं विय ‘‘नत्थि नत्थी’’ति, ‘‘सुञ्ञं सुञ्ञ’’न्ति वा मनसि करोन्तस्स विञ्ञाणविवित्तं अभावमत्तमेव उपट्ठातीति आह ‘‘नत्थी’’तिआदि. वा-सद्दो अनियमत्थो, तेन द्वीसु पकारेसु एकेनपि अत्थसिद्धि होतीति दस्सेति. अवुत्तविकप्पनत्थो वा वा-सद्दो, तेन ‘‘विवित्तं विवित्त’’न्ति ¶ इमस्सपि सङ्गहो दट्ठब्बो. अनियमो पनेत्थ तिण्णम्पि विसुं विसुं परियायभावतोव सिद्धो. परियायसद्दा हि विसुं विसुंयेव अत्थं साधेन्ता परियायाति लोके निरुळ्हा. यथाहु –
‘‘परियायेनेव ते यस्मा, वदन्तत्थं न संहता;
परियायत्थं ततो सब्बं, परियायेसु ववत्थित’’न्ति.
१०१३-६. तस्मिं निमित्तेति पठमारुप्पविञ्ञाणस्स अभावसङ्खाते झानुप्पत्तिकारणभूते निमित्ते. सति सन्तिट्ठतीति अभावनिमित्तारम्मणा सति सम्मा सुप्पतिट्ठिता हुत्वा तिट्ठति. सतिसीसेन चेत्थ उपचारज्झानानुगुणानं सद्धापञ्चमानं इन्द्रियानं सकिच्चयोगं दस्सेति. उपचारज्झानं पन ‘‘भिय्योपि समाधियति मानस’’न्ति इमिना वुत्तन्ति दट्ठब्बं. कसिणुग्घाटिमा…पे… अभावकेति एवं पवत्तविञ्ञाणस्स नत्थिभावसङ्खाते विनासाभावके न पुरे अभावादिके. अप्पनानयो पनेत्थ पथवीकसिणे वुत्तनयानुसारेन वेदितब्बोति आह ‘‘अप्पनाय नयो’’तिआदि.
१०१७-९. एवं ¶ यं तत्थ अवसिट्ठं, तं अतिदिसित्वा इदानि विसेसं दस्सेतुं ‘‘आकासगतविञ्ञाण’’न्तिआदि वुत्तं. परिकम्ममनक्कारे तस्मिं अन्तरहितेति ‘‘नत्थि नत्थी’’ति पवत्तपरिकम्ममनसिकारे अमनसिकरणेन अस्मिं पठमारुप्पविञ्ञाणे अन्तरहिते, न पन खणभङ्गवसेन, झानपरिहानिवसेन वा अन्तरहिते. खणभङ्गवसेन हि अन्तरधानं खणे खणे उपलब्भति. परिहानिवसेन च अन्तरधाने पुन तं अनुप्पादेत्वा उत्तरि ञाणाधिगमोयेव नत्थीति. तस्सापगममत्तंव पस्सन्तो वसतीति तस्स पठमारुप्पस्स अभावमत्तं पस्सन्तो सो योगावचरो विहरति. यथा कथं वियाति आह ‘‘सन्निपात’’न्तिआदि. इदं वुत्तं होति – यथा नाम कोचि पुरिसो मण्डलमाळादीसु ¶ कत्थचि केनचिदेव करणीयेन सन्निपतितं भिक्खुसङ्घं दिस्वा कत्थचि गन्त्वा सन्निपातकिच्चावसाने उट्ठाय पक्कन्तेसु भिक्खूसु पुन तं ठानं गन्त्वा ओलोकेन्तो सुञ्ञमेव पस्सति, एवंसम्पदमिदं दट्ठब्बन्ति. तत्रिदं ओपम्मसंसन्दनं – यथा सो पुरिसो सन्निपतितं भिक्खुसङ्घं दिस्वा गतो, ततो सब्बेसु भिक्खूसु अपगतेसु तं ठानं तेहि सुञ्ञमेव पस्सति, न पन तेसं कुतोचि अपगतकारणं, एवमयं योगावचरो पुब्बे विञ्ञाणञ्चायतनज्झानचक्खुना पठमारुप्पविञ्ञाणं दिस्वा नत्थीति मनसिकारेन तस्मिं अपगते ततियारुप्पचक्खुना तस्स नत्थिभावमेव पस्सति, न तस्स अपगतकारणं वीमंसति झानस्स तादिसाभोगाभावतोति.
१०२०-४. चतुत्था…पे… न च सन्तन्ति यथा नेवसञ्ञानासञ्ञायतनचित्तं सङ्खारावसेससुखुमभावप्पत्तिया सविसेसं सन्तं, एवमयं आकिञ्चञ्ञायतनसमापत्ति न च सन्ता तदभावतोति अधिप्पायो. च-सद्दो पनेत्थ अवुत्तसमुच्चयत्थो. तेन ‘‘सञ्ञा रोगो, सञ्ञा गण्डो, सञ्ञा सल्लं, एतं सन्तं, एतं पणीतं, यदिदं नेवसञ्ञानासञ्ञायतन’’न्ति इमस्सपि सङ्गहो वेदितब्बो. चतुत्थं सन्ततोति सङ्खारावसेससुखुमभावेनेव सविसेसं सन्तताय, असन्तभावकररोगादिसरिक्खकसञ्ञाविरहतो च सन्ततो दिस्वा. ‘‘सन्तं सन्तमिदं चित्त’’न्ति इमिना भावनाकारं दस्सेति. विभङ्गेपि हि तंयेव आकिञ्चञ्ञायतनं सन्ततो मनसि करोतीति अयमेव भावनाकारो गहितो. अपरे पन ‘‘पाळियं इमस्स भावनाकारो न गहितो’’ति वत्वा तत्थ कारणं वदन्ति, तत्थ वत्तब्बं विसुद्धिमग्गसंवण्णनादितो गहेतब्बं.
१०२७. ततियारुप्पसङ्खातक्खन्धेसु च चतूसुपि आरम्मणभूतेसूति अधिप्पायो.
१०२९-३१. अभावमत्तम्पीति ¶ ¶ सुञ्ञतमत्तम्पि एवं सुखुमम्पीति अधिप्पायो. सन्तारम्मणतायाति सन्तं आरम्मणं एतस्साति सन्तारम्मणा, तब्भावो सन्तारम्मणता, ताय, न झानसन्तताय. न हि ततियारुप्पसमापत्ति चतुत्थारुप्पतो सन्ततरा. चोदको यं सन्ततो मनसि करोति, न तत्थ आदीनवदस्सनं भवेय्य. असति च आदीनवदस्सने न समतिक्कमो एव सियाति ‘‘सन्ततो चे मनक्कारो कथञ्च समतिक्कमो’’ति आह. इतरो ‘‘अनापज्जितुकामत्ता’’तिआदिना परिहारमाह. तेन आदीनवदस्सनम्पि अत्थेवाति दस्सेति. यस्मिञ्हि झाने अभिरति, तत्थ आवज्जनसमापज्जनादिपटिपत्तिया भवितब्बं. सा पनस्स ततियारुप्पे सब्बसोव नत्थि, केवलं सुञ्ञभावतो आरम्मणकरणमत्तमेव. तथा हेस किञ्चापि तं सन्ततो मनसि करोति, अथ ख्वस्स ‘‘अहमेतं आवज्जिस्सामि, समापज्जिस्सामी’’ति आभोगो समन्नाहारो न होति. कस्मा? आकिञ्चञ्ञायतनतो नेवसञ्ञानासञ्ञायतनसमापत्तिया पणीततरताय. यथा हि राजा महता राजानुभावेन नगरवीथियं चरन्तो दन्तकारादयो कम्मकारे छेके अनेकानि दन्तविकतिआदीनि सिप्पानि करोन्ते दिस्वा ‘‘अहो वत रे छेका आचरिया, ईदिसानि सिप्पानि करिस्सन्ती’’ति एवं तेसं छेकताय तुस्सति, न चस्स एवं होति ‘‘अहो वताहम्पि रज्जं पहाय एवरूपो सिप्पिको भवेय्य’’न्ति. तं किस्स हेतु? रज्जसिरिया महानिसंसताय, सो तेसं जीवितं तिणायपि अमञ्ञमानो ते समतिक्कमित्वा गच्छति, एवंसम्पदमिदं दट्ठब्बं.
१०३२. सुखुमं परन्ति उक्कंसतो सुखुमं, पठमज्झानूपचारतो पट्ठाय हि तच्छेन्तिया विय पवत्तमानाय भावनाय ¶ अनुक्कमेन सङ्खारा तत्थ अन्तिमकोट्ठासतं पापिताति. यदि एवं कथं भावना अत्तनो किच्चं साधेति, ननु चेसा तदवत्थं पापिता आरम्मणं न सम्मा उपनिज्झायतीति? नयिदमेव दट्ठब्बं. भावनाबलेन सुखुमभावं पापितापि चेसा अत्तनो किच्चे दुब्बलत्तं न पापिता, अथ खो विप्फारिकताभावं गमिता, तेन तथा सुखुमापि अत्तनो किच्चे न दुब्बला एवाति न तत्थ तस्सा असामत्थियं होति.
१०३३-४. याय सञ्ञायाति यादिसाय सञ्ञाय सद्दप्पवत्तिहेतुभूताय. सो नेवसञ्ञानासञ्ञायतनसमङ्गी पुग्गलो. नेवसञ्ञी च नासञ्ञी होति नेवसञ्ञानासञ्ञासमङ्गी होति. न केवलं तु सञ्ञाव एदिसी सुखुमा नेवसञ्ञानासञ्ञा होति, अथ खो पन वेदनादयोपि सुखुमा, वेदनापि नेववेदनानावेदना, चित्तम्पि नेवचित्तंनाचित्तं, फस्सोपि नेवफस्सोनाफस्सो ¶ . एस नयो सेससम्पयुत्तधम्मेसु. सञ्ञासीसेन पन ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति वुत्तं ‘‘नानत्तकाया नानत्तसञ्ञिनो’’तिआदीसु (दी. नि. ३.३३२, ३४१, ३५७, ३५९; अ. नि. ७.४४; ९.२४) विय. ननु चेत्थ यदि सञ्ञा अत्थि, कथं नेवसञ्ञाति वत्तुं वट्टति. यदि नत्थि, कथं नासञ्ञाति अनुयोगं सन्धाय इममत्थं उपमाहि साधेतुं ‘‘पत्तमक्खनतेलेना’’तिआदि वुत्तं. तत्थ पत्तमक्खणतेलेनाति अन्तोवुत्थताय यागुया सद्धिं अकप्पियट्ठेन तेलं अत्थीति, नाळिपूरादीनं वसेन नत्थीति च वत्तब्बेन पत्ते मक्खिततेलेन. मग्गस्मिं उदकेन चाति उपाहनतेमनमत्तट्ठेन उदकं अत्थीति, नहानवसेन नत्थीति च वत्तब्बेन मग्गस्मिं उदकेन.
१०३५-७. अयं अत्थोति किञ्चि विसेसं उपादाय सभावतो अत्थीति वत्तब्बस्सेव धम्मस्स किञ्चि विसेसं उपादाय ¶ नत्थीति वत्तब्बतासङ्खातो अयमत्थो. पटुसञ्ञाकिच्चं कातुं असमत्थताय हि नेवसञ्ञता, सङ्खारावसेससुखुमभावेन नासञ्ञता च होति. तेनाह ‘‘पटुसञ्ञाय किच्चस्सा’’तिआदि. आरम्मणसञ्जाननञ्चेव विपस्सनाय विसयभावं उपगन्त्वा निब्बिदाजननञ्च पटुसञ्ञाकिच्चं कथमयं सञ्ञाव समाना सञ्ञाकिच्चं कातुं न सक्कोतीति आह ‘‘यथा दहनकिच्च’’न्तिआदि. न्हातुकामस्स उण्हसीतभावं अकत्वा सुखजननताय सुखोदकं, तस्मिं. तेजोधातु यथा दहनकिच्चं कातुं न सक्कोति, एवमेसा अतिसन्तारम्मणे पवत्तत्ता आरम्मणसञ्जाननं कातुं न सक्कोति, परमसुखुमत्तं गताव. तेनेव हेसा अकताभिनिवेसस्स विपस्सनाञाणेन सुखग्गय्हा न होतीति सेससमापत्तीसु सञ्ञा विय विपस्सनाय विसयभावं उपगन्त्वा निब्बिदाजननम्पि कातुं न सक्कोति, अञ्ञेसु हि खन्धेसु अकतविपस्सनाभिनिवेसो भिक्खु नेवसञ्ञानासञ्ञायतनक्खन्धे सम्मसित्वा निब्बिदं पत्तुं समत्थो नाम नत्थि, अपि आयस्मा सारिपुत्तो. पकतिविपस्सको पन सारिपुत्तसदिसो भिक्खु खन्धादिमुखेन विपस्सनं अभिनिविसित्वा द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मानं विपस्सनं आरभित्वा ठितो सक्कुणेय्य तब्बिसयं उदयब्बयञाणं उप्पादेतुं, सोपि कलापसम्मसनवसेनेव, नो अनुपदधम्मविपस्सनावसेन. न हि सारिपुत्तसदिसो भिक्खु चतुत्थारुप्पपरियापन्नेसु फस्सादिधम्मेसु विनिब्भुजित्वा विसुं विसुं सरूपतो गहेत्वा अनिच्चादिवसेन सम्मसितुं सक्कोति. केवलं पन अविनिब्भुज्ज एकतो गहेत्वा कलापतो समूहतोयेव सम्मसितुं समत्थो होति, एवं सुखुमत्तेनेसा विज्जति.
१०३८-४०. रूपन्ति ¶ कसिणरूपसङ्खातं पटिभागनिमित्तं. आकासन्ति कसिणुग्घाटिमाकासं. विञ्ञाणन्ति आकासे पवत्तविञ्ञाणं ¶ . तदभावकन्ति तस्स आकासे पवत्तविञ्ञाणस्स अभावकं. कमतोति पठमारुप्पं समतिक्कमित्वा होतीतिआदिना अनुक्कमतो. अत्तना वुत्तमत्थं अट्ठकथावचनं आहरित्वा साधेन्तो ‘‘आह चा’’तिआदिमाह. इधाति इमासु चतूसु अरूपसमापत्तीसु. पच्छिमा पच्छिमा समापत्तियो हि पुरिमापुरिमाहि समापत्तीहि सुपणीततरा सुट्ठु पणीततरा, सुन्दरपणीततराति वा अत्थो. पासादतलसाटिकाति चतुभूमकपासादस्स हेट्ठिमहेट्ठिमतो उपरूपरि सविसेसा पञ्च कामगुणा, चत्तारो पासादतला च थूलसण्हसण्हतरसण्हतमसुत्तेहि विहिता आयामवित्थारतो समप्पमाणा साटिका च.
१०४२. रूपारूपभवं अभिभुय्य निब्बानं याति, अथ वा नीवरणे अभिभुय्य रूपारूपभवं यातीति अत्थो.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
अरूपावचरसमाधिभावनानिद्देसवण्णना निट्ठिता.