📜
५. पञ्चमो परिच्छेदो
भूमिपुग्गलचित्तुप्पत्तिनिद्देसवण्णना
इतो परं पवक्खामि, बुद्धिवुद्धिकरं नयं;
चित्तानं भूमिसुप्पत्तिं, पुग्गलानं वसेन च.
अहं ¶ इतो परं बुद्धिवुद्धिकरं नयं मतिवद्धिकरं नयं पवक्खामि देसेस्सामि. चित्तानं भूमिसुप्पत्तिं पुग्गलानं वसेन च भूमीसु चित्तानं उप्पत्तिं, पुग्गलानं वसेन भूमीसु चित्तानं उप्पत्तिञ्च पवक्खामि.
१८३. देवा ¶ चेव मनुस्सा च, तिस्सो च अपायभूमियो होन्ति, गतियो पञ्च तेसं देवमनुस्सतिरच्छानपेतनिरयगतीनं वसेन पञ्च गतियो निद्दिट्ठा सत्थुना दस्सिता भगवता. तयो भवा पन कामरूपारूपभववसेन तयो सत्थुना निद्दिट्ठा दस्सिता.
१८४-५. भूमियो तत्थ तिंसेव, तासु तिंसेव पुग्गला तत्थ तेसु तीसु भवेसु तिंस एव भूमियो होन्ति, तासु भूमीसु उप्पन्ना पुग्गला तिंस एव होन्ति, एतासु भूमीसु उप्पन्ना सब्बे च पन पुग्गला पटिसन्धिकचित्तानं वसेन एकूनवीसति होन्ति. पटिसन्धि च नामेसा एसा पटिसन्धि च नाम दुविधा द्विप्पकारा समुदीरिता सत्थुना कथिता.
१८६. अचित्तका पटिसन्धि, सचित्तका पटिसन्धि च इति दुविधा पटिसन्धि होति, असञ्ञिब्रह्मानं पटिसन्धि अचित्तका रूपपटिसन्धि होति. सेसा रूपपटिसन्धितो सेसा सचित्तका सचित्तकपटिसन्धि ञेय्या पण्डितेन जानितब्बा. सा पन सचित्तका पटिसन्धि एकूनवीसति होति.
१८७. पटिसन्धिवसेनेव सचित्तकपटिसन्धिवसेन एव वीसति पुग्गला होन्ति. इध इमस्मिं चित्ताधिकारे चित्ताधिकारत्ता अचित्तकपटिसन्धि रूपपटिसन्धि न च उद्धटा न च कथिता मया.
१८८. अहेतुद्वितिहेतूति, पुग्गला तिविधा सियुं अहेतुकद्विहेतुकतिहेतुका इति तिविधा तिप्पकारा पुग्गला ¶ सियुं भवेय्युं. अरिया पन पुग्गला अट्ठ इति एवं इमिना मया वुत्तप्पकारेन सब्बे पुग्गला एकादस ईरिता कथिता भगवता.
१८९. भूमीसु तिंसभूमीसु चित्तानं उप्पत्तिं एतेसं पन सब्बेसं पुग्गलानं पभेदतो भूमीसु चित्तानं उप्पत्तिञ्च गण्हतो गण्हन्तस्स मम वचनं निबोधथ, तुम्हे जानाथ सुणाथ.
१९०. तीसु भूमीसु कति चित्तानि जायन्ति? मे मय्हं वद तानि चित्तानि त्वं कथेहि, सब्बासु भूमीसु चुद्दस एव चित्तानि. तं यथा –
वोट्ठब्बं ¶ कामपुञ्ञञ्च, वियुत्तानि च दिट्ठिया;
उद्धच्चसहितञ्चेव, होन्ति सब्बत्थ चुद्दस.
१९१. सदा वीसति चित्तानि, कामेयेव भवे सियुं वीसति चित्तानि कामेयेव भवे सदा सब्बस्मिं काले सियुं भवेय्युन्ति. तं यथा –
कामे अट्ठ महापाका, दोमनस्सद्वयम्पि च;
तथा घानादिविञ्ञाणत्तयं पाका अपुञ्ञजा.
घानादिविञ्ञाणत्तयन्ति कुसलविपाकघानादित्तयं. पाका अपुञ्ञजा अकुसलतो जाता अहेतुका सत्त विपाका. पञ्च रूपभवेयेव पञ्च चित्तानि रूपभवेयेव भवन्ति. चत्तारेव अरूपिसु चत्तारि चित्तानि अरूपीसुयेव होन्ति. तं यथा –
रूपेव रूपपाका वारुप्पपाका अरूपिसु;
नव महग्गता पाका, रूपारूपेव जायरे.
१९२. कामरूपभवेस्वेव अट्ठारस चित्तानि भवन्ति.
तं ¶ यथा –
पुञ्ञरूपानि पञ्चेव, पुञ्ञजं सम्पटिच्छनं;
चक्खुसोतद्वयं पुञ्ञपाकं सन्तीरणद्वयं.
पुञ्ञपाकं हसितुप्पादमनोधातुक्रियापि च;
अट्ठारसादिमग्गेन, पञ्च रूपक्रियापि च;
कामरूपभवेस्वेव, एतानेव सदा सियुं.
द्वेचत्तालीस चित्तानि, होन्ति तीसु भवेसुपि द्वेचत्तालीस चित्तानि होन्ति. तं यथा –
पटिघद्वयवज्जितानि ¶ , अपुञ्ञानि दसेव च;
महापुञ्ञानि अट्ठेव, वोट्ठब्बनक्रियानि च.
पुञ्ञारुप्पानि चत्तारि, आरुप्पकिरियानि च;
कनिट्ठमग्गवज्जानि, सत्त लोकुत्तरानि च;
द्वेचत्तालीस चित्तानि, होन्ति तीसु भवेसुपि.
१९३. ठपेत्वा पन सब्बेसं, चतस्सोपायभूमियो चतस्सो अपायभूमियो ठपेत्वा वज्जेत्वा अपायतो सेसानं सब्बेसं पुग्गलानं छब्बीसभूमीसु तेरस एव चित्तानि होन्ति. तं यथा –
चतुत्थारूपावचरं, अनागामिफलादयो;
महाक्रिया च जायन्ति, तेरसापायवज्जिता.
अनागामिफलादयोति आदि-सद्देन हि अरहत्तफलानि गहितानि.
१९४. अपरानि चतस्सोपि, ठपेत्वारुप्पभूमियो चतस्सो अरूपभूमियो ठपेत्वा सेसासु छब्बीसभूमीसु अपरानि छ चित्तानि जायन्ति. तं यथा –
मनोधातुक्रियञ्चेव ¶ , पुञ्ञजं सम्पटिच्छनं;
चक्खुसोतद्वयं पुञ्ञपाकं सन्तीरणद्वयं;
छेव चित्तानि जायन्ति, तथा उपरिवज्जिते.
१९५. सुद्धावासिकदेवानं, ठपेत्वा पञ्च भूमियो पञ्च भूमियो ठपेत्वा पञ्चवीसतिभूमीसु पञ्च चित्तानि जायन्ति. तं यथा –
दिट्ठिया सम्पयुत्तानं, विचिकिच्छायुतं तथा;
पञ्च सब्बत्थ जायन्ति, सुद्धावासविवज्जिते.
अपरानि ¶ दुवे होन्ति, पञ्चवीसतिभूमिसु;
ठपेत्वा नेवसञ्ञञ्च, चतस्सोपायभूमियो.
चतस्सोपायभूमियो नेवसञ्ञानासञ्ञञ्च ठपेत्वायेव पञ्चवीसतिभूमीसु अपरानि दुवे चित्तानि होन्ति. तं यथा –
ठपेत्वा नेवसञ्ञञ्च, चतस्सोपायभूमियो;
सेसासु ततियारुप्पजवनं जायति द्वयं.
१९७. द्वेपि चित्तानि जायन्ति, चतुवीसतिभूमिसु चतस्सोपायभूमियो आकिञ्चञ्ञञ्च नेवसञ्ञञ्च ठपेत्वा सेसासु चतुवीसतिभूमीसु द्वेपि चित्तानि जायन्ति. तं यथा –
चतुत्थततियारुप्पं, ठपेत्वापायभूमियो;
सेसासु दुतियारुप्प-जवनं जायति द्वयं.
१९८. अपायभूमियो हित्वा चतस्सो अपायभूमियो तिस्सो उपरि अरूपभूमियो हित्वा छड्डेत्वा सेसासु तेवीसतिभूमीसु द्वेयेव पन चित्तानि होन्ति. तं यथा –
अपायभूमियो ¶ हित्वा, तिस्सोचारुप्पभूमियो;
सेसासु पठमारुप्पं, जवनद्वयं जायति.
१९९. अरूपे च अपाये च अट्ठ भूमियो ठपेत्वा सेसासु बावीसतिभूमीसु एकादसविधं चित्तं होति. तं यथा –
सब्बं रूपञ्च विपाकं, ठपेत्वा सितमानसं;
एकादसेव जायति, अपायारूपवज्जिते.
२००. सुद्धावासे ¶ अपाये च नव भूमियो ठपेत्वा सेसासु एकवीसासु भूमीसु निच्चम्पि चत्तारो एव मानसा होन्ति. तं यथा –
सोतापत्तिफलञ्चेव, सकदागामिफलम्पि च;
सकदागामिमग्गो च, ठपेत्वापायसुद्धके;
अनागामिमग्गो चेव, एकवीसासु होन्ति हि.
२०१. एकं सत्तरसस्वेव, चित्तं जायति भूमिसु सुद्धावासअपायारुप्पभूमियो ठपेत्वा अवसेसासु सत्तरससु भूमीसु एकं चित्तं जायति. तं यथा –
सुद्धावासे अपाये च, ठपेत्वारुप्पभूमियो;
आदिमग्गो एको होति, सत्तरससु भूमिसु.
द्वादसेव तु जायन्ते, एकादससु भूमिसु;
ठपेत्वा पन सब्बापि, भूमियो हि महग्गता. –
एकूनवीसतिभूमियो ठपेत्वा सेसासु एकादससु भूमीसु द्वादस चित्तानि जायन्ति. तं यथा –
दोमनस्सद्वयापुञ्ञपाका सत्त च पुञ्ञजं;
घानादित्तयं सेसासु, हित्वा सब्बा महग्गता.
२०३. कामावचरदेवानं ¶ वसेन च मनुस्सानं वसेन च सत्तसु कामावचरभूमीसु अट्ठ चित्तानि सब्बदा जायन्ति. तं यथा –
कामे देवमनुस्सानं, महापाकानि जायरे;
सदा सत्तसु एतानि, हित्वा तेवीस भूमियो.
२०४. पञ्चमज्झानपाकेको ¶ , जायते छसु भूमिसु एको पञ्चमज्झानविपाको वेहप्फलादीसु छसु भूमीसु जायति. चत्तारि पन रूपविपाकचित्तानि तीसु तीसु भूमीसु जायन्ति. अयमेत्थाधिप्पायो – एको पठमरूपविपाको ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानं तीसु भूमीसु जायति, एको दुतियरूपविपाको, एको ततियरूपविपाको च परित्ताभाअप्पमाणाभाआभस्सरानं तीसु भूमीसु जायति, एको चतुत्थरूपविपाको परित्तसुभअप्पमाणसुभसुभकिण्हानं तीसु भूमीसु जायति.
२०५. चत्तारि पन चित्तानि, होन्ति एकेकभूमिसु अरूपावचरविपाकानं वसेन चत्तारि पन चित्तानि एकेकभूमीसु एकेकासु भूमीसु होन्ति, इति एवं इमिना मया वुत्तप्पकारेन सब्बासु भूमीसु चित्तुप्पादं परिदीपये पण्डितो कथेय्य.
२०६-७. कुसलाकुसला कामे कामे वीसति कुसलाकुसला, तेसं पाका अहेतुका तेसं कुसलाकुसलानं अहेतुका पञ्चदस विपाका आवज्जनद्वयञ्च इति एवं इमिना मया वुत्तप्पकारेन सत्ततिंस मानसा नरकादीसु चतूसु अपायेसुपि जायरे. अवसेसानि द्विपञ्ञास चित्तानि कदाचिपि किस्मिञ्चि कालेपि नुप्पज्जन्ति. तं यथा –
पञ्चदसानि ¶ रूपे तु, अरूपे द्वादसीरिता;
अट्ठ लोकुत्तरानेव, कामपाका सहेतुका.
अट्ठ महाक्रिया चेव, हसितुप्पादमानसं;
द्विपञ्ञासानि चित्तानि, अपायेसु न जायरे.
२०८. कामे देवमनुस्सानं कामावचरे देवमनुस्सानं महग्गता नव पाका नेव जायन्ति, असीति हदया मानसा सदा जायन्ति. तं यथा –
द्वादसाकुसलानेव, कुसलानेकवीसति;
सत्तवीसति पाका च, महग्गतविवज्जिता.
कामे ¶ देवमनुस्सानं, क्रियचित्तानि वीसति;
होन्ति असीति चित्तानि, विञ्ञेय्यानि विभाविना.
२०९-१२. कामे कामावचरे अट्ठ महाविपाका दोमनस्सद्वयम्पि च तथा घानादिविञ्ञाणत्तयं कुसलविपाकं अपुञ्ञजा सत्त पाका. नत्थि आरुप्पपाका च, रूपावचरभूमियं अरूपपाका च चत्तारो रूपावचरभूमियं नत्थि. अयमेत्थाधिप्पायो – रूपावचरभूमियं अट्ठ महाविपाका कामसुगतिसत्तानं द्विन्नं विपाकचित्तत्ता न होन्ति, झानेन विक्खम्भितत्ता दोमनस्सद्वयम्पि नत्थि, घानजिव्हाकायपसादविरहितत्ता कुसलविपाकं घानादित्तयं नत्थि, अनिट्ठारम्मणानं अभावतो सत्त अकुसलविपाका च नत्थि, अरूपपाका च नत्थि. कस्मा? अरूपानं विपाकचित्तत्ता. इमेहि सह चित्तेहि इमेहि चतुवीसतिचित्तेहि सह तयो मग्गा फलद्वयं सोतापत्तिमग्गो सकदागामिमग्गो अनागामिमग्गो च सोतापत्तिफलसकदागामिफलानि च चत्तारो दिट्ठिसंयुत्ता विचिकिच्छासंयुत्तम्पि च चत्तारो हेट्ठिमा पाका च सुद्धावासे न लब्भरे न लब्भन्ति. अयमेत्थाधिप्पायो – पुथुज्जनसोतापन्नसकदागामिपुग्गलानं असाधारणत्ता सुद्धो च आवासो, अथ वा ¶ घोरातिक्कमट्ठितत्ता अनागामिपुग्गला सुद्धा नाम, चतुरोघतिण्णत्ता खीणासवा सुद्धा नाम, तेसं सुद्धानं द्विन्नं उत्तमसत्तानं आवासोतिपि सुद्धावासो, तस्मिं.
अयमेत्थाधिप्पायो – सुद्धावासे पन सोतापत्तिमग्गसोतापत्तिफलसकदागामिमग्गसकदागामिफलअनागामिमग्गा न विज्जन्ति. कस्माति चे? अनागामिफलट्ठानंयेव तस्मिं उप्पज्जनतो चत्तारो दिट्ठिसंयुत्ता च विचिकिच्छायुत्तञ्च पञ्च अकुसलचित्तानं सोतापन्नेन विनासितत्ता, इति तस्मा कारणा न जायन्ति. चत्तारो हेट्ठिमविपाका हेट्ठिमानं रूपब्रह्मानं विपाकचित्तत्ता नत्थि. सेसानि एकपञ्ञास चित्तानि सुद्धावासे पन लब्भन्ति. तं यथा –
दिट्ठिया विप्पयुत्तानि, उद्धच्चसहगतं तथा;
कामपुञ्ञानि अट्ठ च, रूपपुञ्ञानि पञ्च वा.
अरूपकुसलानेव, मग्गो खीणासवस्स च;
चक्खुसोतमनोधातु, पुञ्ञजा तीरणा दुवे.
पञ्चमज्झानपाको ¶ च, अनागामिफलादयो;
सुद्धावासेसु लब्भन्ति, क्रियचित्तानि वीसति.
रूपावचरिका सब्बे सब्बानि रूपावचरानि पञ्चदस चित्तानि, कामधातुया सब्बे तेवीसति विपाका.
२१३. दोमनस्सादिमग्गो च दोमनस्सद्वयञ्च आदिमग्गो च सोतापत्तिमग्गो च, क्रिया च द्वे अहेतुका पञ्चद्वारावज्जनहसितुप्पादानि किरियानि चाति तेचत्तालीस चित्तानि अरूपभूमियं नत्थि. पञ्च रूपावचरविपाका रूपीनं विपाकचित्तत्ता नत्थि. रूपजवनानि हेट्ठिमझानानं विरत्तत्ता नत्थि. चक्खुसोतविञ्ञाणानि पुञ्ञजानि पसादरहितत्ता नत्थि. घानादिविञ्ञाणानि पकतियायेव नत्थि. कुसलविपाका मनोधातु चक्खादिग्गहितपञ्चारम्मणत्ता अरूपानं धम्मारम्मणत्ता नत्थि, असति चक्खादिविञ्ञाणे सा च पुञ्ञजा मनोधातु ¶ ताय च असतिया चक्खादिविञ्ञाणम्पि नत्थियेव. किरियामनोधातुपि पञ्चारम्मणत्तायेव नत्थि, हसितुप्पादोपि रूपकायाभावा सितस्साभावा नत्थि, पुब्बेव दिट्ठसच्चा अरिया रूपभूमिका, तस्मा आदिमग्गोपि नत्थि.
२१४. एवं भूमिवसेनेव, चित्तुप्पत्तिं विभावये एवं इमिना मया वुत्तप्पकारेन भूमिवसेन चित्तुप्पत्तिं विभावये धीरो कथेय्य. तथा एवं एकादसन्नं पुग्गलानं वसेन चित्तुप्पत्तिं धीरो विभावये कथेय्य.
कुसलाकुसला कामे,
तेसं पाका अहेतुका;
आवज्जनद्वयञ्चाति,
सत्ततिंसेव मानसाति. –
अयं वुत्तत्था.
२१६. एवं चतूस्वपायभूमीसु मनुस्सभूमियञ्चाति पञ्चभूमीसु अहेतुकस्स सत्तस्स जायन्ते ¶ उप्पज्जन्ति. द्वेपञ्ञासावसेसानि, न जायन्ति कदाचिपि अवसेसानि द्वेपञ्ञास चित्तानि कदाचिपि न जायन्ति न उप्पज्जन्ति, तानि सरूपतो वुत्तानेव.
२१७. अहेतुकस्स सत्तस्स उप्पज्जन्तेहि सत्ततिंसचित्तेहि सह दुहेतुका, चतुमहाविपाका चाति चत्तालीस चित्तानि तथा एककं दुहेतुकस्स सत्तस्स जायन्ति.
२१८-२३. सब्बे महग्गता चेव सब्बे सत्तवीसतिविधा महग्गता चेव सब्बेपि च अनासवा सब्बे अट्ठ लोकुत्तरा चेव चत्तारो तिहेतुकविपाका च कामे हसितुप्पादो सहेतुकमहाकिरिया चाति नव क्रियापि चेति चत्तालीसं तथा अट्ठ च दुहेतुनो सत्तस्स न जायन्ति.
अयमेत्थाधिप्पायो ¶ – दुहेतुनो रूपारूपसमापत्तिया असमत्थताय सत्तवीस महग्गता न जायन्ति, मग्गफलं अधिगन्तुं असमत्थताय अट्ठ लोकुत्तरा न जायन्ति, तिहेतुकविपाका तिहेतुकानं सत्तानं विपाकचित्तत्ता न जायन्ति, नव किरियानि खीणासवानंयेव उप्पज्जमानत्ता न जायन्तीति. कामावचरसत्तस्स, तिहेतुपटिसन्धिनो पुथुज्जनस्स चतुपञ्ञास मानसा जायन्ति. कतमानि तानि? दुहेतुकस्स वुत्तानि चत्तालीस चित्तानि तथा एकञ्च कामधातुयं चत्तारो ञाणसम्पयुत्तविपाका रूपारूपेसु नव पुञ्ञानि चाति चतुपञ्ञास मानसा जायन्ति. पुथुज्जनस्स तिहेतुनो कामसत्तस्स पञ्चतिंस चित्तानि न जायरे न जायन्ति. तं यथा –
आवज्जनद्वयं हित्वा, अट्ठारस क्रियापि च;
नव महग्गता पाका, अट्ठ लोकुत्तरानि च.
कामपुथुज्जनस्सेव, तिहेतुपटिसन्धिनो;
पञ्चतिंसेव चित्तानि, न जायन्ति कदाचिपि.
छदेवेसु मनुस्सेसु चाति सत्तसु भूमीसु जातस्स सोतापन्नस्स देहिनो सत्तस्स पञ्ञास चित्तानि जायन्ति. इति वचनं धीरो निद्दिसे कथेय्य. तं यथा –
दिट्ठिया ¶ विप्पयुत्तानि, दोमनस्सद्वयम्पि च;
उद्धच्चसहितञ्चेव, कामपुञ्ञानि अट्ठ च.
नव महग्गतपुञ्ञानि, आवज्जनद्वयम्पि च;
सब्बे कामविपाका च, सोतापत्तिफलम्पि च.
अस्स सोतापन्नस्स नवतिंसेव चित्तानि न उप्पज्जन्ति. इति वचनं धीरो दीपये देसेय्य. तं यथा –
आवज्जनद्वयं हित्वा, अट्ठारस क्रियापि च;
नव महग्गता पाका, सत्त लोकुत्तरानि च.
दिट्ठिया ¶ सम्पयुत्तानि, विचिकिच्छायुतं तथा;
नवतिंस न जायन्ति, सोतापन्नस्स देहिनो.
२२४. पठमं फलं ठपेत्वा सोतापन्नस्स पुग्गलस्स वुत्तानि चित्तानि अत्तनो सकदागामिनो फलेन सकदागामिफलेन सह सकदागामिपुग्गलस्स सियुं.
२२५. सोतापन्नस्स वुत्तानि, ठपेत्वा पटिघद्वयं दुतियञ्च फलं सकदागामिफलञ्च हित्वा अत्तनो अनागामिफलेन सह सोतापन्नस्स सत्तस्स वुत्तानि यानि अट्ठचत्तालीस चित्तानि अत्थि, तानि अनागामिस्स सत्तस्स जायन्ति. इति वचनं धीरो विनिद्दिसे.
२२६. कति चित्तानि जायन्ति, कामे अरहतो पन कामे सत्तसु कामभूमीसु जातस्स अरहतो खीणासवस्स कति चित्तानि जायन्ति? चत्तारि च चत्तारीसञ्च चित्तानि कामे सत्तसु कामभूमीसु जातस्स अरहतो सियुं भवेय्युं. तं यथा –
तेवीस कामपाकानि, क्रियचित्तानि वीसति;
अरहत्तफलेनेव, कामे अरहतो सियुं.
२२७. मग्गट्ठानं ¶ चतुन्नम्पि तेसं पुग्गलानं सकं सकं मग्गचित्तं सिया भवेय्य. एकचित्तक्खणा हि ते हि सच्चं तं मया वुत्तं वचनं. ते मग्गा एकचित्तक्खणा.
२२८. पुथुज्जनस्स तीस्वेव, पठमज्झानभूमिसु तीसु एव पठमज्झानभूमीसु जातस्स पुथुज्जनस्स ब्रह्मुनो पञ्चतिंस एव चित्तानि जायन्ति. इति वचनं धीरो विनिद्दिसे उच्चारेय्य. तं यथा –
दोमनस्सद्वयं हित्वा, अपुञ्ञानि दसेव च;
कामपुञ्ञानि अट्ठेव, नव पुञ्ञा महग्गता.
चक्खुसोतद्वयं ¶ पुञ्ञपाकं सन्तीरणद्वयं;
आवज्जनद्वयञ्चेव, पुञ्ञजं सम्पटिच्छनं;
पठमज्झानपाको च, पञ्चतिंसेव जायरे.
२२९-२३४. घानादीसु पसादेसु पवत्तं कुसलविपाकं विञ्ञाणत्तयं सत्त अपुञ्ञजा पाका अट्ठ महापाका तथा उपरिझानभूमीसु जाता पाका आरुप्पा चत्तारो विपाकापि च दोमनस्सद्वयम्पि च आवज्जनद्वयवज्जा अट्ठारस क्रिया चेव अट्ठ लोकुत्तरानि च एतानि चतुपञ्ञास चित्तानि पठमज्झानभूमीसु तीसु निब्बत्तस्स पुथुज्जनस्स देहिनो सत्तस्स न च लब्भरे न लब्भन्ति. तासु तीसु भूमीसु निब्बत्तस्स पुथुज्जनस्स ब्रह्मुनो वुत्तेसु चित्तेसु अपुञ्ञपञ्चकं हित्वा तत्थ तीसु पठमज्झानभूमीसु निब्बत्तस्स सोतापन्नस्स ब्रह्मुनो पठमफलेन सह एकतिंस चित्तानि जायरे जायन्ति. सकदागामिनो तत्थ तीसु पठमज्झानभूमीसु जातस्स सकदागामिनो ब्रह्मुनो तेसु चित्तेसु पठमं फलं ठपेत्वा सकदागामिफलं पक्खिपित्वा एकतिंसेव चित्तानि जायरे. अनागामिस्स तत्थेव तीसु पठमज्झानभूमीसु एव जातस्स अनागामिस्स दुतियं फलं ठपेत्वा अत्तनो फलचित्तेन सह एकतिंसेव चित्तानि जायन्ति.
विञ्ञाणं चक्खुसोतानं, पुञ्ञजं सम्पटिच्छनं;
सन्तीरणद्वयञ्चेव, क्रियचित्तानि वीसति.
२३६-७. अरहत्तफलं ¶ पठमज्झानतो सम्भवो पाको सत्तवीसति चित्तानि अरहन्तस्स खीणासवस्स जायरे. पुथुज्जनस्स तीस्वेव तीसु एव दुतियज्झानभूमीसु जातस्स पुथुज्जनस्स ब्रह्मुनो दुतियज्झानततियज्झानपाकेन सह छत्तिंस चित्तानि जायन्ति. तं यथा –
दोमनस्सद्वयं ¶ हित्वा, अपुञ्ञानि दसेव च;
कामपुञ्ञानि अट्ठेव, नव पुञ्ञमहग्गता.
चक्खुसोतद्वयं पुञ्ञपाकं सन्तीरणद्वयं;
आवज्जनद्वयञ्चेव, पुञ्ञजं सम्पटिच्छनं.
दुतियज्झानपाकेन, ततियज्झानपाकतो;
छत्तिंसेव च चित्तानि, दुतियज्झानदेहिनो.
२३८-२४१. पुथुज्जनस्स वुत्तेसु, हित्वा वापुञ्ञपञ्चकं अत्तनो फलेन सह बात्तिंस चित्तानि सोतापन्नस्स जायन्ति. सोतापन्नस्स वुत्तेसु, ठपेत्वा पठमं फलं सोतापन्नस्स वुत्तेसु पठमं फलं ठपेत्वा अत्तनो फलचित्तेन सह बात्तिंस चित्तानि, सकदागामिस्स वुत्तेसु दुतियं फलं ठपेत्वा अनागामिफलेन सह बात्तिंसेव चित्तानि अस्स अनागामिनो भवन्ति. अरहन्तस्स तीस्वेव, अट्ठवीसति अत्तनो तीसु एव दुतियज्झानभूमीसु जातस्स अरहतो अत्तनो फलेन दुतियज्झानततियज्झानपाकतो पाकेहि सह अट्ठवीसति चित्तानि होन्ति. तं यथा –
विञ्ञाणं चक्खुसोतानं, पुञ्ञजं सम्पटिच्छनं;
सन्तीरणद्वयञ्चेव, क्रियचित्तानि वीसति.
अरहत्तफलं पाको, दुतियज्झानसम्भवो;
ततियज्झानपाको च, अट्ठवीसति मानसा.
२४२-६. परित्तकसुभादीनं, देवानं तीसु भूमीसु चतुत्थज्झानविपाकेन सह पञ्चतिंसेव चित्तानि ¶ जायन्ति. सोतापन्नस्स तत्थेक-तिंस चित्तानि जायरेतत्थ तासु तीसु परित्तकसुभादीनं भूमीसु सोतापन्नस्स च एकतिंस चित्तानि जायरे. यथा एवं सकदागामिनो एकतिंस चित्तानि जायरे. तथा अनागामिनो एकतिंस जायरे. तत्थेव ¶ तासु तीसु भूमीसु एव जातस्स खीणासवस्स सत्तवीसति मानसा होन्ति, तथा एवं वेहप्फले वेहप्फलभूमियं जातानं पुथुज्जनसेक्खानं पञ्चन्नं सब्बेसं पुग्गलानं मानसा होन्ति. पञ्चसु सुद्धावासिकभूमीसु जातस्स अनागामिनो सत्तस्स एकतिंसेव चित्तानि होन्ति. इति वचनं धीरो परिदीपये देसेय्य. तत्थेव तासु सुद्धावासभूमीसु एव जातस्स अरहतो सत्तवीसति मानसा होन्ति. एवं इमिना मया वुत्तप्पकारेन रूपीसु पञ्चदससु रूपिभूमीसु जातानं सब्बेसं पुग्गलानं चित्तानि विभाविना धीरेन विञ्ञेय्यानि जानितब्बानि.
२४७. चतुवीसति चित्तानि, पठमारुप्पभूमियं पठमआरुप्पभूमियं जातस्स पुथुज्जनस्स चतुवीसति चित्तानि जायन्ति. इति वचनं धीरो विनिद्दिसे. तं यथा –
दोमनस्सद्वयं हित्वा, अपुञ्ञानि दसेव च;
कामपुञ्ञानि अट्ठेव, आरुप्पकुसलानि च;
पठमारुप्पपाको च, क्रियावोट्ठब्बनम्पि च.
२४८-२५१. सोतापन्नस्स तत्थेव, ठपेत्वापुञ्ञपञ्चकंतत्थ तिस्सं पठमारुप्पभूमियं एव सोतापन्नस्स पुग्गलस्स अपुञ्ञपञ्चकं हित्वा अत्तनो फलेन सह वीसति चित्तानि होन्ति. तथा तत्थ तिस्सं पठमारुप्पभूमियं सकदागामिनो, अनागामिनोपि च पुग्गलस्स पुब्बं पुब्बं फलं विना वज्जेत्वा अत्तनो फलेन सह वीसति चित्तानि जायन्ति. खीणासवस्स तत्थेव तत्थ तिस्सं पठमारुप्पभूमियं एव जातस्स खीणासवस्स दस पञ्च मानसा च जायन्ति. तं यथा –
महाक्रियानि अट्ठेव, चत्वारुप्पक्रियानि च;
अरहत्तफलं पाको, वोट्ठब्बञ्चापि मानसं.
दुतियारुप्पभूमियं ¶ जातस्स पुथुज्जनस्स सत्तस्स तेवीसति चित्तानि होन्ति. तं यथा –
दोमनस्सद्वयं ¶ हित्वा, अपुञ्ञानि दसेव च;
कामपुञ्ञानि अट्ठेव, पुञ्ञारूपूपरी तयो;
दुतियारुप्पपाको च, वोट्ठब्बञ्चापि मानसं.
इति एवं इमिना पकारेन वत्वा कथेत्वा धीरो पण्डितो विभावये देसेय्य. एत्थ एतिस्सं दुतियारुप्पभूमियं जातानं तिण्णन्नं सेक्खानम्पि एकूनवीसति चित्तानि होन्ति. तं यथा –
दिट्ठिया विप्पयुत्तानि, उद्धच्चसहितं तथा;
कामपुञ्ञानि अट्ठेव, पुञ्ञारूपूपरी तयो.
दुतियारुप्पपाको च, वोट्ठब्बञ्चापि मानसं;
सकसकफलेनेव, चित्तानेकूनवीसति.
२५२. चुद्दसेव तु चित्तानि दुतियारुप्पभूमियं जातस्स खीणासवस्स किरियचित्तानि द्वादस एको पाको अरहत्तफलञ्चाति चुद्दसेव चित्तानि होन्ति. तं यथा –
महाक्रियानि अट्ठेव, क्रियारूपूपरी तयो;
वोट्ठब्बञ्च सको पाको, अरहत्तफलम्पि च.
२५३. पुथुज्जनस्स सत्तस्स, ततियारुप्पभूमियं ततियअरूपभूमियं जातस्स पुथुज्जनस्स सत्तस्स बावीसति चित्तानि भवन्ति. इति वचनं धीरो पकासये. तं यथा –
दोमनस्सद्वयं हित्वा, अपुञ्ञानि दसेव च;
कामपुञ्ञानि अट्ठेव, पुञ्ञारूपूपरी दुवे;
ततियारुप्पपाको च, वोट्ठब्बञ्चापि मानसं.
२५४-५. अट्ठारसेव चित्तानि, सोतापन्नस्स पुग्गलस्स अट्ठारस एव चित्तानि जायरे. तं यथा –
दिट्ठिया ¶ ¶ विप्पयुत्तानि, उद्धच्चसहितं तथा;
महापुञ्ञानि अट्ठेव, पुञ्ञारूपूपरी दुवे.
अट्ठारसेव पाकेन, सोतापत्तिफलेन च;
वोट्ठब्बञ्चापि मानसं, सोतापन्नस्स जायरे.
सकदागामिनो पठमं फलं ठपेत्वा अत्तनो फलेन तानि अट्ठारस चित्तानि होन्ति. सकदागामिनो वुत्तेसु चित्तेसु दुतियं फलं ठपेत्वा अत्तनो फलेन सह अट्ठारस चित्तानि एव अनागामिस्स जायरे.
२५६. तेरसेव च चित्तानि, ततियारुप्पभूमियं ततियअरूपभूमियं जातस्स खीणासवस्स तेरसेव चित्तानि जायन्ति. इति वचनं धीरो विनिद्दिसे. तं यथा –
महाक्रियानि अट्ठेव, क्रियारूपूपरी दुवे;
अरहत्तफलं पाको, वोट्ठब्बञ्चापि मानसं.
२५७. एकवीसति चित्तानि, चतुत्थारुप्पभूमियं चतुत्थअरूपभूमियं जातस्स पुथुज्जनस्स सत्तस्स एकवीसति चित्तानि जायन्ति. इति इदं वचनं धीरो विनिद्दिसे. तं यथा –
दोमनस्सद्वयं हित्वा, अपुञ्ञानि दसेव च;
कामपुञ्ञानि अट्ठेव, वोट्ठब्बञ्चापि मानसं;
चतुत्थारुप्पपुञ्ञञ्च, सपाकेनेकवीसति.
२५८-२६०. सोतापन्नस्स सत्तस्स, सत्तरस चित्तानि धीरो पकासये. तं यथा –
दिट्ठिया विप्पयुत्तानि, उद्धच्चसहितं तथा;
कामपुञ्ञानि अट्ठेव, सोतापत्तिफलम्पि च;
चतुत्थारुप्पपुञ्ञञ्च, सपाको वोट्ठब्बम्पि च.
सकदागामिनो ¶ पठमं फलं ठपेत्वा तानि एव चित्तानि सफलेन होन्ति. सकदागामिनो वुत्तेसु चित्तेसु दुतियं ¶ फलं ठपेत्वा अत्तनो फलेन सत्तरस मानसा अनागामिस्स होन्ति. द्वादसेव तु चित्तानि, चतुत्थारुप्पभूमियं जातस्स अरहन्तस्स द्वादस एव चित्तानि जायन्ति. तं यथा –
महाक्रियानि अट्ठेव, वोट्ठब्बञ्चापि मानसं;
चतुत्थञ्च क्रियारूपं, पाको अरहतो फलं.
इति एवं इमिना मया वुत्तप्पकारेन पुग्गलानं वसेन भूमीसु चित्तप्पवत्तिं विदू धीरो विभावये.
२६१-२. हेट्ठिमानं अरूपीनं, ब्रह्मानं उपरूपरि जाता अरूपकुसला चेव किरियापि च उप्पज्जन्ति. उद्धं उद्धं भागे जातानं अरूपीनं ब्रह्मानं हेट्ठिमा हेट्ठिमा आरुप्पा हेट्ठाभागे जाता अरूपावचरा पन नेव जायन्ति. कस्मा कारणाति? किर मया सुतं, हेट्ठिमझानेसु दिट्ठादीनवतो दिट्ठदोसभावतो नेव जायन्ति.
२६३-५. ठपेत्वा पठमं मग्गं सोतापत्तिमग्गं ठपेत्वा कुसलानुत्तरा तयो तयो अनुत्तरा कुसला तयो मग्गा, कामावचरपुञ्ञानि अट्ठ, तथा दस अपुञ्ञानि चित्तानि, अरूपपुञ्ञानि चत्तारि. सब्बे पाका अनुत्तरा सब्बानि लोकुत्तरफलानि, पठमारुप्पपाको च नव कामकिरियापि च, अरूपापि सब्बा किरिया, एतानि पन तेचत्तालीस मानसा पठमारुप्पभूमियं उप्पज्जन्ति.
२६६-७. सब्बो तेवीसतिकामविपाको, सब्बो पन्नरसविधो महग्गतो रूपो चित्तुप्पादो, मनोधातु किरियामनोधातु, दोमनस्सद्वयम्पि च आदिमग्गो च तथा उपरि जाता तयो अरूपपाका चाति छचत्तालीस चित्तानि एत्थ एतिस्सं पठमारुप्पभूमियं नत्थि.
२६८-९. वुत्तेसु ¶ पन चित्तेसु, पठमारुप्पभूमियं वुत्तेसु चित्तेसु कुसलपाककिरियावसेन पठमारुप्पत्तयं ठपेत्वा अत्तनो पाको चाति चत्तालीस चित्तानि दुतियारुप्पभूमियं ¶ जायन्ति. एवं इमिना मया वुत्तप्पकारेन सेसद्वये पठमदुतियारुप्पतो सेसआकिञ्चञ्ञायतननेवसञ्ञानासञ्ञायतनभूमिद्वये हेट्ठिमहेट्ठिमं कुसलविपाककिरियावसेन हेट्ठाभागे जातं अरूपत्तयं हित्वा अत्तनो अत्तनो पाका एवं इमिना मया वुत्तप्पकारेन पण्डितेन ञेय्या जानितब्बा.
२७०-३. चत्तारो च अनासवा, विपाका चत्तारि लोकुत्तरफलचित्तानि, सब्बे सब्बानि च चतूसु आरुप्पभूमीसु होन्ति. वोट्ठब्बनेन चित्तेन सह कामे अट्ठ महाकिरिया, चतस्सो अरूपकिरियापि चाति तेरस एव किरिया पठमारुप्पभूमियं जातस्स खीणासवस्स जायन्ति. दुतियारुप्पभूमियं जातस्स खीणासवस्स पठमारुप्पकिरियं हित्वा द्वादस एव किरिया होन्ति. ततियारुप्पभूमियं जातस्स खीणासवस्स पठमदुतियारुप्पकिरियानि हित्वा एकादस किरिया होन्ति. चतुत्थारुप्पभूमियं जातस्स खीणासवस्स पठमदुतियततियारुप्पकिरियानि हित्वा दसेव किरिया ञेय्या जानितब्बा.
अरहतो पन चित्तानि, होन्ति एकूनवीसति;
अरहत्तं क्रिया सब्बा, ठपेत्वावज्जनद्वयं.
आवज्जनद्वयं ठपेत्वा सब्बा किरिया, अरहत्तफलञ्चाति एकूनवीसति चित्तानि अरहतो पन होन्ति. आवज्जनद्वयं किञ्चापि खीणासवस्स होन्ति, एवम्पि अञ्ञेसं पुथुज्जनसेक्खानम्पि होन्तियेव. एकूनवीसति चित्तानि खीणासवस्स एव होन्ति, न अञ्ञेसन्ति ञापनत्थं ‘‘आवज्जनद्वयं ठपेत्वा’’ति वुत्तं.
२७५-६. चतुन्नं ¶ फलट्ठानं पुग्गलानञ्च तिहेतुकपुथुज्जने च तेरसेव चित्तानि भवन्ति. इति वचनं धीरो पकासये. तं यथा – चत्तारो ञाणसम्पयुत्ता महाविपाकानि, नव रूपारूपपाका च इमे तेरसेव चित्तानि भवन्ति.
२७७-९. चतुन्नं फलट्ठानं पुग्गलानञ्च दुहेतुकपुथुज्जने च ञाणपरिहीनानि चत्तारि विपाकानि एव जायरे. पुथुज्जनानं तिण्णम्पि, चतुन्नं अरियदेहिनं अरियगतानं सत्तन्नं पुग्गलानं ¶ सत्तरसेव चित्तानि भवन्ति. तं यथा – दुवे पञ्चविञ्ञाणानि, मनोधातुत्तयसन्तीरणानि, वोट्ठब्बनञ्च इमे सत्तरस एव होन्ति.
२८०-५. हेट्ठा तिण्णं फलट्ठानं, तिहेतुकपुथुज्जने चतुन्नं पुग्गलानं महग्गतानि एव कुसलानि होन्ति. तिण्णं पुथुज्जनानञ्च, आदितो तिण्णं अरियानं हेट्ठा अरियानं तेरसेव चित्तानि उप्पज्जन्ति. इति वचनं धीरो निद्दिसे. अट्ठेव कामपुञ्ञानि, अपुञ्ञतो अकुसलवसेन दिट्ठिहीना चत्तारो चित्तुप्पादापि, उद्धच्चसम्पयुत्तञ्चाति तेरस चित्तानि होन्ति. हेट्ठा द्विन्नं फलट्ठानं सोतापन्नसकदागामिपुग्गलानं सब्बपुथुज्जने अहेतुकदुहेतुकतिहेतुकपुथुज्जने दोमनस्सयुत्तं द्वयमेव चित्तं जायते. तिण्णं पुथुज्जनानञ्च पञ्च एव जायरे. तं यथा –
चत्तारि दिट्ठियुत्तानि, विचिकिच्छायुतम्पि च;
मग्गट्ठानं चतुन्नम्पि, मग्गचित्तं सकं सकं.
तेसं चतुन्नं मग्गट्ठानं पुग्गलानं सकं सकं एकमेव मग्गचित्तं भवे भवेय्य. इति एवं इमिना मया वुत्तप्पकारेन धीरो पण्डितो विभावये चित्तप्पवत्तिं पकासये.
२८६-९. मया भवेसु चित्तानं, पुग्गलानं वसेन च. भवेसु सब्बभवेसु चित्तानं, पुग्गलानं वसेन च चित्तप्पवत्ति भिक्खूनं ¶ आभिधम्मिकभिक्खूनं पाटवत्थाय छेकभावाय मया पकासिता. एवं सब्बमिदं चित्तं, भूमिपुग्गलभेदतो एवं इमिना मया वुत्तप्पकारेन भूमिपुग्गलभेदतो इदं सब्बं चित्तं बहुधापि च बहुप्पकारम्पि च होति. इति गहणं विभाविना विञ्ञातब्बं. सक्का वुत्तानुसारेन मया वुत्तस्स अनुसारेन भेदो चित्तभेदो विभाविना ञातुं विजानितुं सक्का. गन्थवित्थारभीतेन मया इदं चित्तप्पवत्तिदीपकवचनं संखित्तं, पुब्बापरं विलोकेत्वा, चिन्तेत्वा च पुनप्पुनं अत्थं उपपरिक्खित्वा विभाविना गहेतब्बं.
२९०. इमञ्चाभिधम्मावतारं सुसारं, वरं सत्तमोहन्धकारप्पदीपं इमञ्च अभिधम्मावतारप्पकरणं सुसारं सुन्दरसारभूतं वरं सत्तअन्धकारसदिसे मोहे पदीपं पज्जोतप्पदीपं ¶ यो नरो साधुकं चिन्तेति वाचेतिपि, तं नरं रागदोसा चिरं चिरकालं नोपयन्ति न उपगच्छन्ति.
इति अभिधम्मावतारटीकाय
भूमिपुग्गलचित्तुप्पत्तिनिद्देसवण्णना निट्ठिता.
पञ्चमो परिच्छेदो.