📜

१६. सोळसमो परिच्छेदो

अभिञ्ञानिद्देसवण्णना

१०४३-७. परन्ति विसिट्ठं कत्वा, विसेसतोति अत्थो. चतुत्थज्झानमत्तेपीति रूपावचरचतुत्थज्झानमत्तेपि, नावस्सं अरूपज्झानेहीति अधिप्पायो. अरूपावचरज्झानं अप्पटिलद्धोपि हि कताधिकारो भिक्खु अभिञ्ञा सम्पादेतुं समत्थो होति. एत्थ चतुत्थज्झानग्गहणेनेव हेट्ठा तीणि झानानि गहितानि. तेसु हि अचिण्णवसी चतुत्थज्झानं उप्पादेतुम्पि न सक्कोति. अभिञ्ञासु अनुयोगं कातुं वट्टतीति वत्वा तत्थ पयोजनं दस्सेतुं ‘‘अभिञ्ञानामा’’तिआदि वुत्तं. निट्ठङ्गताति अधिगतानिसंसताय चेव भावनासुखताय च निट्ठं निप्फत्तिं गता. समाधिभावनाय हि लोकियाभिञ्ञा उदयफलभावेन पाकटा. सो अभिञ्ञाय च समाधिना च समन्नागतो सुखेनेव पञ्ञाभावनं सम्पादेस्सति.

१०४८-९. दिब्बानीतिआदि लोकियाभिञ्ञानं सरूपतो उद्दिसनं. दिब्बानि चक्खुसोतानीति दिब्बचक्खुञाणं, दिब्बसोतञाणञ्चाति दस्सेति. इद्धीति इद्धिविधञाणं. इमा पन अभिञ्ञायो पत्तुकामेन आदिकम्मिकेन योगिना यस्मा ओदातकसिणपरियन्तेसु अट्ठसु कसिणेसु चतुत्थज्झानं, तब्बसेन च अरूपसमापत्तियो निब्बत्तेत्वा वा न वा कसिणानुलोमतादीहि चुद्दसहि आकारेहि चित्तं दमेतब्बं. न हि एवं अदमेत्वा पुब्बे अभावितभावनो आदिकम्मिको योगावचरो पञ्च अभिञ्ञायो निप्फादेस्सतीति तस्मा तं चित्तपरिदमनं अवस्सं कातब्बन्ति दस्सेतुं ‘‘कसिणानुलोमतादीही’’तिआदि वुत्तं. कसिणानुलोमतादीहीति कसिणानुलोमता कसिणपटिलोमता कसिणानुलोमपटिलोमता झानानुलोमता झानपटिलोमता झानानुलोमपटिलोमता झानुक्कन्तिकता कसिणुक्कन्तिकता झानकसिणुक्कन्तिकता अङ्गसङ्कन्तिकता आरम्मणसङ्कन्तिकता अङ्गारम्मणसङ्कन्तिकता अङ्गववत्थापनता आरम्मणववत्थापनताति इमेहि चुद्दसहि आकारेहि.

तत्थ अट्ठसु कसिणेसु पटिपाटिया सतक्खत्तुं सहस्सक्खत्तुम्पि समापज्जनं, तथेव उप्पटिपाटिया, पटिपाटिउप्पटिपाटिवसेन च समापज्जनन्ति इमेसं तिण्णं आकारानं वसेन कसिणानुलोमतादयो वुत्ता. पठमज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनं, अयं झानानुलोमता नाम. तेसं पटिलोमतो झानपटिलोमता नाम. अनुलोमपटिलोमतो झानअनुलोमपटिलोमता नाम.

पथवीकसिणे पठमज्झानं समापज्जित्वा तत्थेव ततियं समापज्जति, ततो तदेव उग्घाटेत्वा आकासानञ्चायतनं, ततो आकिञ्चञ्ञायतनन्ति एवं कसिणं अनोक्कमित्वा झानस्सेव एकन्तरिकभावेन उक्कमनं झानुक्कन्तिकता नाम. एवं आपोकसिणादिमूलिकापि योजना कातब्बा. पथवीकसिणे पठमज्झानं समापज्जित्वा पुन तदेव तेजोकसिणे, ततो नीलकसिणे, ततो लोहितकसिणेति झानं अनुक्कमित्वा कसिणस्सेव एकन्तरिकभावेन उक्कमनं कसिणुक्कन्तिकता नाम. पथवीकसिणे पठमज्झानं समापज्जित्वा, तेजोकसिणे ततियं , नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनं, लोहितकसिणतो आकिञ्चञ्ञायतनन्ति इमिना नयेन झानस्स चेव कसिणस्स च उक्कमनं झानकसिणुक्कन्तिकता नाम.

पथवीकसिणे पठमज्झानं समापज्जित्वा तत्थेव इतरेसम्पि समापज्जनं अङ्गसङ्कन्तिकता नाम. सब्बकसिणेसु एकेकस्सेव समापज्जनं आरम्मणसङ्कन्तिकता नाम. पथवीकसिणे पठमज्झानं समापज्जित्वा, आपोकसिणे दुतियं, तेजोकसिणे ततियं, वायोकसिणे चतुत्थं, नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनं, पीतकसिणतो विञ्ञाणञ्चायतनं, लोहितकसिणतो आकिञ्चञ्ञायतनं, ओदातकसिणतो नेवसञ्ञानासञ्ञायतनन्ति एवं अङ्गानं, आरम्मणानञ्च समतिक्कमनं अङ्गारम्मणसङ्कन्तिकता नाम.

पठमज्झानं नाम पञ्चङ्गिकन्ति ववत्थपेत्वा दुतियं चतुरङ्गिकं, ततियं तिवङ्गिकं, चतुत्थं दुवङ्गिकं, आकासानञ्चायतनं…पे… नेवसञ्ञानासञ्ञायतनन्ति एवं झानङ्गमत्तस्सेव ववत्थापनं अङ्गववत्थापनं नाम. तथा ‘‘इदं पथवीकसिणं, इदं आपोकसिण’’न्तिआदिना आरम्मणमत्तस्सेव ववत्थापनं आरम्मणववत्थापनं नाम. अङ्गारम्मणववत्थापनम्पि एके इच्छन्तीति. अट्ठकथासु पन अनागतत्ता अद्धा तं भावनासुखं न होति. इमेहि पन चुद्दसहि आकारेहि चित्तपरिदमनं कातुं अट्ठसमापत्तिलाभीनं सतेसु, सहस्सेसु वा एकोव सक्कोति.

१०५०-१. दन्तेति चुद्दसहि आकारेहि दन्ते. समाहितेति चतुत्थज्झानसमाधिना समाहिते. सुद्धेति नीवरणदूरीभावेन, पच्चनीकसमनेपि अब्यावटाय तत्रमज्झत्तुपेक्खाय सम्पादितसतिपारिसुद्धिया सब्भावेन वा सुपरिसुद्धे. परियोदातेति सुधन्तसुवण्णस्स निघंसनेन विय परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. अथ वा वितक्कविचारक्खोभविरहवसेन परियोदातेति वुत्तं होति. अनङ्गणेति ‘‘मादिसस्स समाधिसम्पन्नस्स ईदिसेन भवितब्ब’’न्ति एवं झानपटिलाभपच्चयानं ‘‘अहो वत ममेव सत्था पटिपुच्छित्वा पटिपुच्छित्वा भिक्खूनं धम्मं देसेय्या’’तिआदिनयप्पवत्तानं पापकानं इच्छावचरानं अभावेन अनङ्गणे. अनुपक्किलेसेति उपगन्त्वा किलिस्सनट्ठेन उपक्किलेससङ्खातानं रागादीनं, ‘‘अभिज्झा चित्तस्स उपक्किलेसो, ब्यापादो, कोधो’’तिआदिना आगतानं चित्तुपक्किलेसानं वा विगतत्ता विगतुपक्किलेसे. मुदुभूतेति पगुणभावापादनेन सुभावितत्ता मुदुभूते, वसिभावप्पत्तेति वुत्तं होति. वसिभावप्पत्तञ्हि चित्तं सुपरिमद्दितं विय चम्मं सुपरिकम्मकता विय च लाखा मुदूति वुच्चति. कम्मनीयेति मुदुत्तायेव इद्धिपादभावूपगमनेन कम्मक्खमे, विकुब्बनादिइद्धिकम्मयोग्येति वुत्तं होति. मुदुजातञ्हि चित्तं कम्मक्खमं होति, सुधन्तमिव सुवण्णं, उभयम्पि चेतं सुभावितत्तायेव होति. यथाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं बहुलीकतं मुदुञ्च होति कम्मनियञ्च, यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.४७). ठितेति एतेसु परिसुद्धभावादीसु निच्चलं अवट्ठिते, भावनापारिपूरिया वा पणीतभावं सम्मसित्वा ठिते. अचलेति ठितत्तायेव अकम्पे, आनेञ्जप्पत्तेति वुत्तं होति. मुदुकम्मञ्ञभावेहि वा अत्तनो वसे ठितत्ता ठिते, सद्धादीहि परिग्गहितत्ता अस्सद्धियादीहि अकम्पनतो अचले.

अट्ठङ्गसम्पन्नेति ठितिअचलतानं विसुं विसुं अग्गहणेन समाहितेति विसुं एकङ्गं कत्वा. तासं पन विसुं विसुं गहणे सुविसुद्धतादीनं समाहितचित्तस्स अङ्गभूतत्ता समाहितेति इमं अङ्गभावेन अग्गहेत्वा सुविसुद्धतादीहि अट्ठहि अङ्गेहि सम्पन्नता वेदितब्बा. इद्धिविधायाति इद्धिकोट्ठासत्थाय, इद्धिप्पभेदाय वा. अत्थतो पन इद्धिविधा नाम एकस्स बहुभावादिअनेकविधानपच्चयभूतं अभिञ्ञाञाणं. अभिनीहरतीति अभिञ्ञाधिगमत्थाय परिकम्मचित्तं कसिणारम्मणतो अपनेत्वा अभिञ्ञाभिमुखं पेसेति. इद्धिविकुब्बनन्ति एत्थ इज्झतीति इद्धि, निप्फज्जति पटिलब्भतीति वुत्तं होति. यञ्हि निप्फज्जति, पटिलब्भति च, तं इज्झतीति वुच्चति. यथाह –

‘‘कामं कामयमानस्स, तस्स चेतं समिज्झती’’तिआदि; (सु. नि. ७७२; महानि. १; नेत्ति. ५,४४);

इद्धियेव विकुब्बनं पकतिवण्णविजहनकिरियन्ति इद्धिविकुब्बनं, इदं इद्धीसु विकुब्बनिद्धिया पधानभावतो वुत्तं, इद्धि च विकुब्बनञ्चाति वा इद्धिविकुब्बनं. विसुं गहणम्पि वुत्तकारणेनेव दट्ठब्बं.

१०५२-४. यथा पन तं निप्फादेतब्बं, तं विधिं दस्सेतुं ‘‘अभिञ्ञापादकज्झान’’न्तिआदि वुत्तं. एत्थ च ‘‘अनुपुब्बेन चत्तारि झानानि समापज्जित्वा चतुत्थज्झानतो वुट्ठाया’’ति केचि, तं अयुत्तं. यदिच्छकं समापज्जनत्थञ्हि चित्तपरिदमनं, चतुत्थज्झानमेव च अभिञ्ञापादकं, न इतरानि. सतं…पे… मानसन्ति सचे सतं इच्छति, ‘‘सतं होमि, सतं होमी’’ति, सचे सहस्सं इच्छति, ‘‘सहस्सं होमि, सहस्सं होमी’’ति एवं परिकम्ममानसं कत्वा. ‘‘परिकम्ममानस’’न्ति च पादकज्झानतो वुट्ठाय ‘‘सतं होमी’’तिआदिना पवत्तितकामावचरचित्तं, पादकज्झानञ्च. अभि…पे… पुनाति एत्थ पुब्बे अभिञ्ञापादकज्झानसमापज्जनं परिकम्मचित्तस्स समाधानत्थं, पुन समापज्जनं अधिट्ठानचित्तस्स बलग्गाहत्थं. अधिट्ठातीति सतं आवज्जेत्वा ततो परं पवत्तानं तिण्णं, चतुन्नं वा पुब्बभागचित्तानं अनन्तरा उप्पन्नेन सन्निट्ठापनवसेन अधिट्ठानन्ति लद्धनामेन अभिञ्ञाञाणेन सन्निट्ठानं करोति, सतं निप्फादेतीति अत्थो. ‘‘अधिट्ठान’’न्ति हि सब्बत्थ अभिञ्ञाञाणं वुच्चति.

१०५५-७. निमित्तारम्मणन्ति पटिभागनिमित्तारम्मणं. परिकम्ममनानेत्थ सतारम्मणिकानीति एत्थ एतेसु परिकम्माधिट्ठानेसु परिकम्ममानसानि ‘‘सतं होमी’’ति पवत्तानि कामावचरमानसानि सतारम्मणिकानि एकेकस्स चित्तस्स वसेन सतारम्मणिकानि होन्ति पच्चेकं ‘‘सतं होमी’’ति पवत्तनतो. सहस्सारम्मणादीसुपि एसेव नयो. तदाधिट्ठानचित्तम्पीति तस्स सतादिकस्स अधिट्ठानचित्तम्पि. सतारम्मणिकता च पन नेसं वण्णवसेन, नो सत्तपञ्ञत्तिवसेन. रूपञ्हि सतं वा सहस्सं वा कत्वा दस्सेतब्बं, न पञ्ञत्ति. एत्थ च यदि नीलवण्णमेव सतं अभिनिप्फादेति, वण्णस्स तंतंसन्तानवसेन नानत्तेपि नीलवसेन एकत्ता एकमेकं परिकम्मचित्तं सब्बं नीलजातं आलम्बति.

यदि पन नानावण्णनानाकिरियपरिकम्मचित्तानम्पि बहुभावो होति, एकमेकं एकेकवण्णं, एकेकवण्णेसु च नानाकिरियं आरम्मणं करोति. अधिट्ठानचित्तं पन वण्णसामञ्ञं गहेत्वापि परिकम्मारम्मणं नानावण्णवन्तं अभिनिप्फादेति अचिन्तेय्यानुभावत्ता इद्धिविसयस्स. अप्पनाचित्तं वियाति विय-ग्गहणं अभिञ्ञाचित्तस्स, झानचित्तस्स च पठमुप्पत्तियं सदिसभावतो वुत्तं, न तस्स अप्पनाभावतो. तेनेव हि पुब्बे वुत्तग्गहणेन विसेसितन्ति. चतुत्थज्झानिकन्ति रूपावचरचतुत्थज्झानवन्तं, तेन सम्पयुत्तं. यदि एवं चतुत्थज्झानस्स, इमस्स च को विसेसोति आह ‘‘परिकम्मविसेसोवा’’ति. न हेत्थ परिकम्मविसेसं विना अञ्ञो विसेसो अत्थि. अप्पनाय पुब्बभागप्पवत्तानिपि तीणि चत्तारि जवनानि गहितग्गहणेन, अग्गहितग्गहणेन वा परिकम्मोपचारानुलोमानि सब्बपच्छिमं गोत्रभुनामकन्तिआदि सेसं समानमेव. तेनाह ‘‘सेसं पुब्बसमं इधा’’ति. इद्धिविधञाणवण्णना.

१०५८. दिब्बसोतन्ति देवतानं पित्तसेम्हादीहि अपलिबुद्धेहि दूरेपि आरम्मणग्गहणसमत्थेहि दिब्बसोतपसादेहि समानत्ता, दिब्बविहारवसेन पटिलद्धत्ता, अत्तना च दिब्बविहारसन्निस्सितत्ता दिब्बं, सवनट्ठेन सोतकिच्चकरणतो, तंसदिसताय च सोतं. इदन्ति यं उद्देसे ‘‘दिब्बानि चक्खुसोतानी’’ति (अभिध. १०४८) दिब्बसोतं उद्दिट्ठं, तं इदन्ति अत्थो.

१०५९-६४. पठमं ओळारिकसद्दं आवज्जेत्वा पच्छा सुखुमसद्दस्स आवज्जितब्बतो आह ‘‘महन्तो सुखुमोपि चा’’ति. परिचयकरणत्थञ्हि पठमं अरञ्ञे सीहादीनं सद्दे आदिं कत्वा सब्बे ओळारिकतो पट्ठाय यथानुक्कमेन सुखुमसद्दा आवज्जितब्बा, तथा पुरत्थिमादीसु दिसासु ओळारिकानम्पि सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसि कातब्बं. तस्स ते सद्दा पकतिचित्तस्सपि पाकटा होन्ति, परिकम्मचित्तस्स पन अतिविय पाकटा. तस्साति तस्स योगिनो. सद्दस्स निमित्तन्ति ओळारिकस्स, सुखुमस्स वा सद्दस्स यथावुत्तं उपादायुपादाय लब्भमानओळारिकसुखुमाकारं. मनसि कुब्बतोति ‘‘इमिस्सा दिसाय अयं सद्दो ओळारिको, सुखुमो वा’’ति एवं परिकम्मचित्तेन मनसि करोन्तस्स. सद्देसूति ये परिकम्मचित्तस्स विसयभूता ओळारिका, सुखुमा वा सद्दा, तेसु. अञ्ञतरन्ति यत्थ परिकम्मकरणवसेन अभिण्हं मनसिकारो पवत्तो, तं एकं सद्दं. यदि अभिञ्ञाचित्तम्पि परिकम्मेन गहितमेव आरम्मणं करोति, को पन तस्स, इमस्स वा विसेसोति? वुच्चते – परिकम्मचित्तं असुतस्स गहणतो सद्दमत्तं गण्हाति, अभिञ्ञाचित्तं पन असुतम्पि गण्हन्तं सवनाकारेन गहणतो अत्थावबोधस्स पच्चयभावेनेव गण्हातीति अयमेतेसं विसेसो. सुतकोविदाति परियत्तियं छेका.

१०६५-६. थामजातन्ति जातथामं, दळ्हभावप्पत्तन्ति अत्थो. वड्ढेतब्बं पादकज्झानारम्मणं कित्तकन्ति आह ‘‘एत्थन्तरगत’’न्तिआदि. पादकज्झानस्स हि आरम्मणभूतं कसिणनिमित्तं ‘‘एत्तकं ठानं फरतू’’ति मनसि करित्वा पादकज्झानं समापज्जन्तस्स कसिणनिमित्तं तत्तकं ठानं फरित्वा तिट्ठति. सो समापत्तितो वुट्ठाय पुन पादकज्झानं असमापज्जित्वापि अनेकप्पभेदेपि सद्दे आवज्जति सुभावितभावनत्ता. तत्थ अञ्ञतरं सद्दं आरब्भ उप्पन्नावज्जनानन्तरं चत्तारि, पञ्च वा जवनानि उप्पज्जन्ति, तेसु पच्छिमं इद्धिचित्तं होति. एवं यत्तकं सद्दं इच्छति, तत्तकं तत्थ गतं आवज्जित्वा अभिञ्ञाञाणेन जानाति. येन पन एवं कसिणनिमित्तं अवड्ढितं, तेन पुनपि पादकज्झानं समापज्जितब्बमेव. सो हि तं ठानगतसद्दं पादकज्झानं समापज्जित्वाव ततो वुट्ठाय अभिञ्ञाचित्तेन सुणाति. ततो एव हि ‘‘पादकारम्मणेन…पे… सुणातीति सासङ्कं वदती’’ति (विसुद्धि. महा. २.४००) वुत्तं. इद्धिविधलाभी पन सेसाभिञ्ञलाभिनो विय विज्जमानसद्दादिआरम्मणमत्तमेव अकत्वा आगन्तुकरूपनिम्मापनतो सब्बथापि द्विक्खत्तुं पादकज्झानं समापज्जित्वाव तं निप्फादेति. एकङ्गुलद्वङ्गुल-ग्गहणञ्चेत्थ सुखुमसद्दापेक्खाय कतं.

१०६८. सुणन्तोति एवं परिच्छिन्दित्वा परिच्छिन्दित्वा सवनेन वसिकताभिञ्ञो हुत्वा यथावज्जिते सुणन्तो. पाटियेक्कम्पीति एकज्झं पवत्तमानेपि याव ब्रह्मलोका एककोलाहलं कत्वा उट्ठिते सङ्खभेरीपणवादिसद्दे पच्चेकं वत्थुभेदेन ववत्थापेतुकामताय सति ‘‘अयं सङ्खसद्दो, अयं भेरीसद्दो, अयं पणवसद्दो’’तिआदिना पच्चेकंयेव ववत्थापेतुं सक्कोतियेवाति. दिब्बसोतञाणवण्णना.

१०६९-७३. चेतोपरियमानसन्ति परियातीति परियं, सरागादिवसेन परिच्छिज्ज जानातीति अत्थो. येसञ्हि धातूनं गति अत्थो, बुद्धिपि तेसं अत्थो होतीति. चेतसो परियं चेतोपरियं, मनसि भवन्ति मानसं, ञाणं, चेतोपरियञ्च तं मानसञ्चाति चेतोपरियमानसं. दिब्बचक्खुवसेनेवाति दिब्बचक्खुउपनिस्सयेनेव. तञ्हि एतस्स उप्पादने परिकम्मं. तस्माति यस्मा इदं दिब्बचक्खुवसेनेव पवत्तति, तस्मा. दिब्बेन चक्खुनाति दिब्बसदिसतादीहि ‘‘दिब्बचक्खू’’ति लद्धवोहारेन दिब्बचक्खुञाणेन दिस्वाति सम्बन्धो. हदयन्ति न हदयवत्थु, अथ खो हदयमंसपेसि. यं बहि कमलमकुळसण्ठानं अन्तो कोसातकीफलसदिसन्ति वुच्चति. तञ्हि निस्साय इदानि वुच्चमानं लोहितं तिट्ठति. हदयवत्थु पन इमं लोहितं निस्साय पवत्तति. लोहितं दिस्वाति लोहितस्स वण्णं दिस्वा. दिब्बचक्खुनोपि हि वण्णमेव दिस्सति. तेनेव हि तं चक्खुसदिसत्ता ‘‘चक्खू’’ति वुच्चति. परस्साति अञ्ञस्स. यथा हि यो परो न होति, सो अत्ता, एवं यो अत्ता न होति, सो परो. कथं पन दिब्बचक्खुना लोहितस्स वण्णदस्सनेन परचित्तं विञ्ञेय्यन्ति आह ‘‘सोमनस्सयुते’’तिआदि. लोहितन्ति रत्तं निग्रोधफलसमानवण्णं. काळकन्ति जम्बुसदिसवण्णं. तिलतेलूपमन्ति अनेन पसन्नभावमाह.

कथं पन चित्ते सोमनस्स सहगतादिम्हि सति कम्मजस्स लोहितस्स विविधवण्णभावापत्तीति? किञ्चापि हदयवत्थुसन्निस्सितभूतानि कम्मजानेव, तं पन लोहितं कम्मजमेवाति नत्थि चतुसन्ततिरूपस्सपि तत्थ लब्भमानत्ता. तेनेव हि अट्ठकथायं ‘‘इदं रूपं सोमनस्सिन्द्रियसमुट्ठानं, इदं दोमनस्सिन्द्रियसमुट्ठानं, इदं उपेक्खिन्द्रियसमुट्ठानन्ति परस्स हदयलोहितवण्णं पस्सित्वा’’ति (विसुद्धि. २.४०१) वुत्तं. एवम्पि यं तत्थ अचित्तजं, तस्स यथावुत्तवण्णभेदेन न भवितब्बन्ति? भवितब्बं सेससन्ततिरूपानं तदनुवत्तनतो. यथा हि गमनादीसु चित्तजरूपानि उतुजकम्मजाहारजरूपेहि अनुवत्तीयन्ति, अञ्ञथा कायस्स देसन्तरप्पत्तियेव न सियाति, एवमिधापि चित्तजरूपं सेससन्ततिरूपेहि अनुवत्तीयति, पसादकोधवेलासु च चक्खुस्स वण्णभेदापत्तियेव तस्सत्थस्स निदस्सनं दट्ठब्बं, तस्मा सोमनस्सादियुत्तचित्तानुरूपं उप्पन्नचित्तसमुट्ठानरूपवसेन सेसतिसमुट्ठानरूपानम्पि नानावण्णता होतियेवाति सुट्ठु वुत्तं ‘‘लोहितं लोहितं सिया’’तिआदि. दिस्वा हदयलोहितन्ति पठमं ताव अनुमानञाणेन लोहितं दिस्वा. कातब्बं थामतं गतन्ति उप्पादेत्वा थामभावं गतं कातब्बं.

चेतोपरियञाणञ्हि उप्पादेतुकामेन योगिना दिब्बचक्खुलाभिना एव सता हेट्ठा वुत्तनयेन रूपावचरचतुत्थज्झानं अट्ठङ्गसमन्नागतं अभिनीहारक्खमं कत्वा आलोकं वड्ढेत्वा दिब्बेन चक्खुना परस्स हदयमंसपेसिं निस्साय वत्तमानस्स लोहितस्स वण्णदस्सनेन इदानि इमस्स चित्तं ‘‘सोमनस्ससहगत’’न्ति वा ‘‘दोमनस्ससहगत’’न्ति वा ‘‘उपेक्खासहगत’’न्ति वा नयग्गाहवसेन ववत्थापेत्वा पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इमस्स चित्तं जानामी’’ति परिकम्मं कातब्बं. कालसतम्पि कालसहस्सम्पि पुनप्पुनं पादकज्झानं समापज्जित्वा वुट्ठाय तथेव पटिपज्जितब्बं. तस्सेवं दिब्बेन चक्खुना हदयलोहितवण्णदस्सनादिविधिना पटिपज्जन्तस्स ‘‘इदानि चेतोपरियञाणं उप्पज्जिस्सती’’ति यं तदा पवत्ततीति ववत्थापितं चित्तं, तं आरम्मणं कत्वा मनोद्वारावज्जनं तीणि चत्तारि वा जवनानि कामावचरानि जवन्ति. चतुत्थं, पञ्चमं वा अभिञ्ञाचित्तं रूपावचरचतुत्थज्झानिकं . तत्थ यं तेन अप्पनाचित्तेन सम्पयुत्तं ञाणं, इदं चेतोपरियञाणं. तञ्हि यत्थ अनेन परिकम्मं कतं, तं परस्स चित्तं पच्चक्खतो पटिविज्झन्तं विभावेन्तमेव हुत्वा पवत्तति, रूपं विय च दिब्बचक्खुञाणं, सद्दं विय च दिब्बसोतञाणं. ततो परं पन कामावचरचित्तेहि सरागादिववत्थापनं होति नीलादिववत्थापनं विय.

१०७४-५. एवमधिगतस्स पन चेतोपरियञाणस्स थामगमनविधानम्पि अधिगमविधानसदिसमेव, तदेवेत्थ आचरियेन दस्सितं. एवं थामगतेतिआदि थामगमनानिसंसदस्सनं. सब्बमेवाति इदं ‘‘कामावचरचित्तं, रूपारूपेसु मानस’’न्ति उभयपदेनपि सम्बन्धितब्बं, चतुपण्णासविधं कामावचरचित्तं, पञ्चदसरूपावचरचित्तं, द्वादसअरूपावचरचित्तन्ति सब्बमेव, पच्चेकं सरागादिप्पभेदकं विजानातीति अत्थो. पुथुज्जनस्स वसेनायं अभिञ्ञाकथाति लोकुत्तरचित्तं इध अनुद्धटं. तम्पि हि उपरिमो, सदिसो वा अरियो हेट्ठिमस्स, सदिसस्स च चित्तं जानाति, हेट्ठिमो पन उपरिमस्स चित्तं न जानाति. यथा चेतं, एवं अरूपावचरज्झाने अकताभिनिवेसो पुथुज्जनो, सेखोपि वा अरूपावचरचित्तं न जानाति. अट्ठसमापत्तिकस्स पन वसेन इधारूपावचरचित्तस्सापि जाननं वुत्तं. अरहा पन आरुप्पे अकताभिनिवेसोपि तप्पटिच्छादकअविज्जाय विहतत्ता तम्पि जानातियेव. चेतोपरियञाणवण्णना.

१०७६-७. पुब्बे अतीतजातीसु निवासा निवुत्था अत्तनो सन्ताने पवत्ता, सपरविञ्ञाणेहि गोचरासेवनाय आसेविता च खन्धा पुब्बेनिवासा. परविञ्ञाणविञ्ञातापि हि पुब्बे निवसिंसु एत्थाति पुब्बेनिवासाति वुच्चन्ति, ते पन छिन्नवटुमकानुस्सरणादीसु बुद्धानंयेव विसया, पुब्बे निवासेसु सरूपविभावकं ञाणं पुब्बेनिवासञाणं. तेन. तदनुस्सतीति तेसं पुब्बेनिवासानं अनुस्सति. हेट्ठा तीसु झानेसु यथारहं पीतिसुखेहि कायचित्तानं सम्पीणनाय चत्तारि झानानि समापज्जितब्बानीति आह ‘‘झानानि पना’’तिआदि. अञ्ञथा पादकज्झानं समापज्जित्वायेवाति वुत्तं सिया. याय निसज्जाय निसिन्नस्स अनुस्सरणारम्भो, सा इध सब्बपच्छिमा निसज्जा.

१०७८-८०. ततो पभुति…पे… क्कमाति तस्मिं भवे पुरिमभवादीसु कतं सब्बम्पि सङ्गहेत्वा सब्बमावज्जितब्बन्तिआदिना विसुं विसुं रत्तिन्दिवादिवसेन दस्सेति. दिवसेरत्तियं कतन्ति सब्बपच्छिमनिसज्जातो पट्ठाय आसनपञ्ञापनं सेनासनप्पवेसनन्ति पटिलोमेन सकलं रत्तिन्दिवं कतकिच्चं आवज्जितब्बं. कतमावज्जितब्बन्ति यं एत्थन्तरे कतकिच्चं, सब्बं तं पटिलोमक्कमेनेव आवज्जितब्बन्ति अत्थो. एत्तकं पन पकतिचित्तस्सपि पाकटं, परिकम्मचित्तस्स पन अतिपाकटमेव. सचे पनेत्थ किञ्चि न पाकटं होति, पुन पादकज्झानं समापज्जित्वा वुट्ठाय आवज्जितब्बं, एत्तकेन दीपे जलिते विय पाकटं होति. पादकज्झानसमापज्जनञ्हि सत्थकस्स विय निसानसिला सतिपञ्ञानं निसितभावावहं, तस्मा ता तंसमापज्जनेन परमनेपक्कप्पत्ता होन्ति. पुरिमस्मिं भवेति इमम्हा भवा अनन्तरे पुरिमस्मिं भवे.

१०८१. निब्बत्तं नामरूपञ्चाति अत्तनो पच्चयेहि निब्बत्तनामरूपं. साधुकन्ति सुट्ठु अपरिहापेत्वा आवज्जितब्बं. पहोति हि इमिस्सा अभिञ्ञाय कताधिकारो भिक्खु पठमवारेनेव पटिसन्धिं उग्घाटेत्वा चुतिक्खणे नामरूपं आरम्मणं कातुं, तथा असक्कोन्तेनापि धुरनिक्खेपं अकत्वा पादकज्झानमेव पुनप्पुनं समापज्जितब्बं, ततो च वुट्ठाय पुनप्पुनं आवज्जितब्बं. आवज्जन्तेन च पन पठमं रूपं आवज्जित्वा पच्छा नामं आवज्जितब्बन्ति आचरिया. अपरे पन विपरियायेन वदन्ति.

तत्थ पच्छिमनिसज्जातो पभुति याव पटिसन्धितो आरम्मणं कत्वा पवत्तञाणं अतीतजातीसु निवुत्थधम्मारम्मणाभावतो पुब्बेनिवासानुस्सतिञाणं नाम न होति, तं पन परिकम्मञाणमेव. यदा पनस्स पटिसन्धिं अतिक्कम्म चुतिक्खणे उप्पन्नं नामरूपं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति, तस्मिं निरुद्धे वुत्तनयेन अप्पनाचित्तं उप्पज्जति, तेन सम्पयुत्तं ञाणं पुब्बेनिवासानुस्सतिञाणं नाम. तेनाह ‘‘यदा पना’’तिआदि.

एत्थाह – किं एकेनेव अभिञ्ञाचित्तेन चुतिक्खणे पवत्तनामरूपं सब्बम्पि आरम्मणं करोति, उदाहु अञ्ञेन अञ्ञेनाति. किञ्चेत्थ यदि एकेनेव, दूरतो चित्तपटं पेक्खन्तस्स विय अनिरूपितरूपेन ववत्थानं होति. यदि च अञ्ञेन अञ्ञेन, विसुं विसुं पादकज्झानसमापज्जनादिना भवितब्बन्ति? उभयथापि न दोसो. इद्धिविसयस्स हि अचिन्तेय्यत्ता एकेनपि अभिञ्ञाचित्तेन नामरूपे पस्सन्तो निरूपितरूपेनेव पस्सति, न अनिरूपितरूपेनेव पस्सति, अञ्ञेनपि वा पठममेव पादकज्झानं समापज्जित्वा वुट्ठाय समाहितचित्तेन कतपरिकम्मस्स पवत्तितत्ता पुन समापज्जनं विना आवज्जित्वा आरम्मणं करोतियेवाति. पुब्बेनिवासानुस्सतिञाणवण्णना.

१०८६-८. दिब्बचक्खुनाति दिब्बसदिसत्ता, दिब्बविहारवसेन पटिलभितब्बत्ता, अत्तना च दिब्बविहारसन्निस्सितत्ता महाजुतिकतादीहि वा दिब्बं, रूपदस्सनट्ठेन चक्खुमिवाति चक्खु. यथा हि मंसचक्खु विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय पवत्तति, इदं पन ततो सातिसयं चक्खुकिच्चकारीति दिब्बञ्च तं चक्खु चाति दिब्बचक्खु, तेन दिब्बचक्खुना. कसिणारम्मणन्ति अट्ठन्नम्पि कसिणानं वसेन कसिणारम्मणं. अभिनीहारक्खमं कत्वाति चुद्दसविधेन चित्तपरिदमनेन अट्ठङ्गसम्पन्नताकरणेन अभिनीहारक्खमं दिब्बचक्खुञाणाभिमुखं पेसनारहं पेसनयोग्यं कत्वा. ‘‘तेजो…पे… कसिणम्पि वा आसन्नं कातब्ब’’न्ति पाठसेसो. आसन्नं कातब्बन्ति दिब्बचक्खुञाणुप्पत्तिया समीपभूतं कारणभूतं कातब्बं, तत्थ उपचारज्झानं पगुणतरं कत्वा तं वड्ढेत्वा इच्छितक्खणे उपट्ठानयोग्यं कत्वा ठपेतब्बन्ति वुत्तं होति. एत्थाति इमस्मिं दिब्बचक्खुना रूपदस्सनविसये. सेट्ठन्ति परिदीपितन्ति आलोककसिणस्सेव पभाविस्सज्जनसभावेन आलोककरणेन इतरेहि विसिट्ठत्ता विसिट्ठन्ति परिदीपितं.

१०८९-९०. उप्पादेत्वाति पठमज्झाननिद्देसे वुत्तनयेन उपचारज्झानुप्पादनेन उप्पादेत्वा. उपचारज्झानुप्पत्तिया हि सद्धिं पटिभागनिमित्तुप्पत्ति. यस्मा पादकज्झानं विज्जमानेयेव आलोके अप्पनावसेन पवत्तिमत्तं विना अत्तनो बलेन आलोकं फरितुं न सक्कोति, नापि यथापत्थटं थावरं कातुं, परिकम्मं पन तदुभयम्पि कातुं समत्थं, तस्मा उपचारभूमियंयेव तं वड्ढेतब्बन्ति आह ‘‘उपचारभूमिय’’न्तिआदि. उपचारभूमीति चेत्थ आलोकस्स थावरकरणवसप्पवत्तं परिकम्मचित्तमेवाति दट्ठब्बं. अप्पनन्ति झानवसेन अप्पनं. न हि अकतपरिकम्मस्स अभिञ्ञावसेन अप्पना सिज्झति. तेनाह ‘‘पादकज्झाननिस्सित’’न्ति. पादकज्झाननिस्सितन्ति पादकज्झानारम्मणं होति, न दिब्बचक्खुस्स परिकम्मनिस्सितं परिकम्मारम्मणं होति, तथा च सति आलोकवड्ढनाभावतो रूपदस्सनं न सियाति अधिप्पायो.

१०९१-३. अन्तो…पे… भवेति अन्तोगतमेव रूपगतं पस्सितब्बं भवे, न बहिद्धा विक्खेपुप्पत्तिहेतुभावतो पस्सितब्बं दिब्बचक्खुनाति अधिप्पायो. न हि आलोके फरितेपि मंसचक्खुस्स आपाथं होति. परिकम्मस्स वारो हि अतिक्कमति तावदेति इध परिकम्मं नाम यथावुत्तकसिणारम्मणं उपचारज्झानं, तं रूपगतं पस्सतो न पवत्तति, कसिणालोकवसेन च रूपगतदस्सनं कसिणालोको च परिकम्मवसेनाति तदुभयम्पि परिकम्मस्स अप्पवत्तिया न होति. तेनाह ‘‘आलोकोपी’’तिआदि. तस्मिं अन्तरहिते रूपगतम्पि न च दिस्सति, रूपगतं पस्सतो परिकम्मस्स वारो अतिक्कमति, परिकम्मपसुतस्स कसिणारम्मणञाणं होतीति रूपगतं दिस्सति, कथं पटिपज्जितब्बन्ति आह ‘‘तेना’’तिआदि.

१०९४-९. एवं अनुक्कमेनाति पुनप्पुनं पादकज्झानं समापज्जित्वा ततो वुट्ठाय अभिण्हं आलोकफरणेन. आलोको थामवाति आलोकगतो चिरट्ठायी सिया, तथा च सति तत्थ सुचिरम्पि रूपगतं पस्सतेव. तेन वुत्तं ‘‘आलोको एत्था’’तिआदि. स्वायमत्थो तिणुक्कूपमाय विभावेतब्बोति दस्सेन्तो आह ‘‘तिणुक्काया’’तिआदि. एको किर रत्तियं तिणुक्काय मग्गं पटिपज्जि, तस्स सा तिणुक्का विज्झायि, अथस्स समविसमानि न पञ्ञायिंसु, सो तं तिणुक्कं भूमियं घंसित्वा पुन उज्जालेसि, सा पज्जलित्वा पुरिमालोकतो महन्तरमालोकं अकासि, एवं पुनप्पुनं विज्झातं उज्जालयतो कमेन सूरियो उट्ठासि, सूरिये उट्ठिते ‘‘उक्काय कम्मं नत्थी’’ति तं छड्डेत्वा दिवसम्पि अगमासि. तत्थ उक्कालोको विय परिकम्मकाले कसिणालोको, उक्काय विज्झाताय समविसमानं अदस्सनं विय रूपगतं पस्सतो परिकम्मस्स वारातिक्कमेन आलोके अन्तरहिते रूपगतानं अदस्सनं, उक्काय घंसनं विय पुनप्पुनं पादकज्झानसमापज्जनं, उक्काय पुरिमालोकतो महन्ततरालोककरणं विय पुन परिकम्मं करोतो बलवतरालोकफरणं, सूरियुट्ठानं विय थामगतालोकस्स यथावड्ढितपरिच्छेदं फरित्वा अवट्ठानं, तिणुक्कं छड्डेत्वा दिवसम्पि गमनं विय पदित्तालोकं वड्ढेत्वा थामगतेनालोकेन दिवसम्पि रूपदस्सनं. एत्तावता च दिब्बचक्खुस्स नानावज्जनपरिकम्मञ्चेव दिब्बचक्खुञाणञ्च दस्सितं, न तस्स उप्पत्तिक्कमोति तं दस्सेतुं ‘‘उप्पादनक्कमोपी’’तिआदि वुत्तं. तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव. तानि चत्तारि पञ्च वाति पोत्थकेसु लिखन्ति. ‘‘तीणि चत्तारि वा पना’’ति पाठो.

११००. तत्थ अत्थसाधकचित्तन्ति यदत्थायेस पटिपन्नो, तस्स तदत्थसाधनतो अत्थसाधकभूतं चित्तं. तस्मिञ्हि उप्पन्ने मंसचक्खुस्स अनापाथयोग्यं अन्तोकुच्छिगतं हदयवत्थुनिस्सितं हेट्ठापथवीतलनिस्सितं तिरोकुट्टपब्बतपाकारगतं परचक्कवाळगतन्ति इदं रूपं आपाथं आगच्छति, मंसचक्खुना दिस्समानं विय होति. तदेव चेत्थ रूपं सरूपतो विभावनसमत्थं चक्खुविञ्ञाणं विय. न पन आवज्जनपरिकम्मवसेन पवत्तानि पुब्बभागचित्तानि. तानि हि आरम्मणं करोन्तानिपि न याथावतो तं विभावेत्वा पवत्तन्ति आवज्जनसम्पटिच्छनादिचित्तानि वियाति.

११०१-२. ननु च अनागतंसञाणं यथाकम्मूपगञाणन्ति द्वे अभिञ्ञाञाणानि अत्थि, कस्मा तानि इध न दस्सितानीति आह ‘‘अनागतंसञाणस्सा’’तिआदि. इज्झन्ति दिब्बचक्खुनाति विसुं परिकम्मस्स अभावतो दिब्बचक्खुञाणपटिलाभेनेव तस्स परिवारानि हुत्वा पटिलद्धानि होन्ति. ततोयेव हि तानि तस्स परिभण्डञाणानीति वुच्चन्ति. यथा हि सिनेरुस्स परिवारट्ठानियानि तंसिद्धिया सिद्धानि मेखलट्ठानानि परिभण्डानीति वुच्चन्ति, एवं इमानिपि दिब्बचक्खुसिद्धिया सिद्धानि तस्स परिभण्डानीति वेदितब्बानि.

होतु ताव एवमेतं, चुतूपपातञाणं पन किं न दस्सितन्ति आह ‘‘चुतूपपातञाणम्पी’’तिआदि. दिब्बचक्खुञाणमेव हि चुतियं, उपपत्तियञ्च रूपं विभावेन्तं चुतूपपाते पवत्तत्ता ‘‘चुतूपपातञाण’’न्ति वुच्चति, अवसेसरूपविभावनकाले ‘‘दिब्बचक्खू’’ति वुच्चति, तस्मा परमत्थतो नामद्वयेन आगतं एकमेव ञाणं, दिब्बचक्खुञाणं चुतूपपातञाणन्ति पन ब्यञ्जनतोयेव नानन्ति. कत्थचि मनोमयञाणन्तिपि विसुं अभिञ्ञाञाणं आगतं, तं अत्थतो इद्धिविधञाणमेव. दिब्बचक्खुञाणवण्णना.

११०३. इधाति इमस्मिं सासने. अनेन तरेनाति अनेन अभिधम्मावतारनामकेन तरेन.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

अभिञ्ञानिद्देसवण्णना निट्ठिता.