📜
१७. सत्तरसमो परिच्छेदो
अभिञ्ञारम्मणनिद्देसवण्णना
११०४-५. पञ्च ¶ इद्धिविधादीनीति –
‘‘इद्धिविधं दिब्बसोतं, परचित्तविजानना;
पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा’’ति. –
एवमागता पञ्च. सत्ताभिञ्ञा इमा पनाति अतीतंसञाणस्स पुब्बेनिवासानुस्सतिञाणे, मनोमयञाणस्स च इद्धिविधञाणे अन्तोगधत्ता वुत्तं. अतीतंसञाणं नाम परेसं पच्चुप्पन्नभवे याव पटिसन्धिपरियोसानं पवत्तचित्तारम्मणं ञाणं. मनोमयञाणम्पि नाम मनोमयकायाभिनिम्मानादिवसप्पवत्तं इद्धिविधञाणं.
११०६. इदानि इमेसं अभिञ्ञाञाणानं आरम्मणविनिच्छये असम्मोहत्थं तं दस्सेतुमारभन्तो आह ‘‘सत्तन्न’’न्तिआदि ¶ . चत्तारो आरम्मणत्तिकाति परित्तारम्मणत्तिको मग्गारम्मणत्तिको अतीतारम्मणत्तिको अज्झत्तारम्मणत्तिकोति इमे चत्तारो आरम्मणत्तिका. एत्थाति इदं पच्चामसनं किं तिकानं, उदाहु आरम्मणानन्ति, किञ्चेत्थ – यदि तिकानं, तदयुत्तं. न हि तिकेसु अभिञ्ञाञाणानि पवत्तन्ति. अथ आरम्मणानं, तम्पि अयुत्तं. न हि अञ्ञं उद्दिसित्वा अञ्ञस्स पच्चामसनं युत्तन्ति. यथा इच्छसि, तथा होतु. भवतु ताव तिकानं, ननु वुत्तं ‘‘तिकेसु अभिञ्ञाञाणानि नप्पवत्तन्ती’’ति? नायं विरोधो तिकवोहारेन आरम्मणानंयेव गय्हमानत्ता. अथ वा पन होतु आरम्मणानं, ननु वुत्तं ‘‘अञ्ञं उद्दिसित्वा अञ्ञस्स पच्चामसनं अयुत्त’’न्ति. अयम्पि न दोसो यथावुत्तकारणेनेवाति.
११०७-१०. परित्तादीसु सत्तसूति असतिपि वत्थुभेदे भूमिकालसन्तानभेदवसेन भिन्नेसु ¶ परित्तमहग्गतअतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धारम्मणवसेन सत्तसु परित्तादिआरम्मणविभागेसु. इद्धिविधञाणस्स मग्गारम्मणताय अभावतो इध मग्गारम्मणत्तिको न लब्भति. कायं चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गन्तुकामोति सम्बन्धो. चित्तसन्निस्सितकरणञ्च तं विय कायस्स अदिस्समानसीघगतिकतावसेन तग्गतिकतापादनं. यथा चित्तं न दिस्सति सीघगमनञ्च, एवं कायम्पि अदिस्समानं, सीघगमनञ्च कत्वा यथिच्छितट्ठानं गन्तुकामोति अयञ्हेत्थ अत्थो. चित्तवसेनाति महग्गतचित्तवसेन परिणामेतीति पाठसेसो. तेनाह ‘‘तं महग्गते च चित्तस्मिं समारोपेती’’ति. पादकज्झानञ्हि समापज्जित्वा वुट्ठाय ‘‘अयं कायो इदं चित्तं विय अदिस्समानो, सीघगमनो च होतू’’ति परिकम्मं करोति, परिकम्मं पन कत्वा पुन समापज्जित्वा ¶ वुट्ठाय तथेव परिकम्मं करोन्तो कायं गहेत्वा महग्गते पादकचित्ते समारोपेति, तग्गतिकं करोति विय, अदिस्समानं, सीघगमनञ्च करोति. तं पन सीघगमनत्थं अभावितिद्धिपादानं विय दन्धं अप्पवत्तित्वा कतिपयचित्तवारेहेव इच्छितट्ठानप्पत्तिवसेन दट्ठब्बं, न एकचित्तक्खणेनेव. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.४८) हि एत्थ अञ्ञ-ग्गहणेनेव रूपधम्मानं गहितत्ता चित्तक्खणवसेन रूपप्पवत्ति न युत्ता. यत्थ यत्थ च धम्मा उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति च, न च इद्धिबलेन धम्मानं केनचि लक्खणञ्ञथत्तं सक्का कातुन्ति. चित्तवसेन रूपकायं पादकज्झाने समारोपेन्तस्स कायमेव आरम्मणन्ति आह ‘‘कायारम्मणतो’’ति, काये वण्णारम्मणतोति वुत्तं होति. कायसन्निस्सितं कत्वा चित्तन्ति एत्थ न चित्तं कायं विय दन्धं दिस्समानं करोति, किन्तु दन्धदिस्समानगतिकरणमत्तमेवाति दट्ठब्बं.
१११२-३. अनागतमतीतञ्च करोति विसयं यदाति महाधातुनिधाने महाकस्सपत्थेरादीनं विय अनागतं अधिट्ठहन्तानं अनागतं आरम्मणं करोति, कायवसेन चित्तपरिणामनकाले तदेव चिरनिरुद्धं पादकज्झानं आरम्मणं करोन्तानं अतीतं आरम्मणं करोति, तदा अतीतारम्मणं, अनागतगोचरञ्च होति, पच्चुप्पन्नो गोचरो पच्चुप्पन्नस्स रूपकायस्स आरम्मणकरणतो. हत्थिआदयो अभिनिम्मिनन्तस्सापि हि किञ्चापि परिकम्मं अनागतारम्मणं होति, अधिट्ठानचित्तं पन पच्चुप्पन्नारम्मणमेव. उपचारारम्मणं विय हि पटिभागनिमित्तं तेन सह पातुभूतमेव तस्सारम्मणं होति.
१११४-५. कायं ¶ …पे… ¶ सियाति अत्तनो कायं चित्तवसेन परिणामनकाले अज्झत्तस्स कायस्स आरम्मणकरणतो, अत्तनो चित्तं कायवसेन परिणामनकाले चित्तस्स आरम्मणकरणतो. वा-सद्देन अवुत्तसमुच्चयत्थेन गहिते अत्तनो कुमारवण्णादिअभिनिम्मानकाले कायस्स आरम्मणकरणतो च अज्झत्तारम्मणं सिया. बहिद्धा रूपदस्सनेति बहिद्धा हत्थिअस्सादिरूपदस्सनकाले.
१११६-८. पच्चुप्पन्ने परित्ते चाति सरूपविभावनमेतं. दिब्बसोतस्स हि पच्चुप्पन्नोव सद्दो आरम्मणं होति, सो च सभावतो परित्तोव. कुच्छिसद्दस्साति कुच्छियं वातसद्दस्स. तत्थ पाणकसद्दस्स पन सवने बहिद्धारम्मणमेव. वसितापत्तस्स अत्तनो वितक्कविप्फारसद्दसवनेपि अज्झत्तारम्मणन्ति वदन्ति, तं पन एकादसभवङ्गचित्ततो उपरि भवङ्गं पवत्तितुमदत्वा भवङ्गतो वुट्ठाय आवज्जनसमत्थतावसेन वसितापत्तस्सेव युज्जति. ‘‘परस्स च सद्दस्सा’’ति सम्बन्धितब्बं. न हि परस्स कुच्छिसद्दसवनेयेव बहिद्धारम्मणं होति, अथ खो परस्स चित्तसमुट्ठानसद्दसवनेपीति.
१११९-२२. परित्तादीसूति परित्तमहग्गतअप्पमाणमग्गअतीतानागतपच्चुप्पन्नबहिद्धारम्मणेसु. परित्तानन्ति कामावचरचित्तानं. मज्झिमानन्ति परित्तअप्पमाणानं मज्झे भवत्ता मज्झिमसङ्खातानं रूपारूपावचरचित्तानं. मज्झेभवता च देसनावसेन, न सभाववसेन. चेतोपरियञाणं परस्स चित्तमेव जानाति, अवसेसक्खन्धत्तयं पन न जानातीति इमं महाअट्ठकथावादं सन्धायाह ‘‘मग्गचित्तस्स जानने’’तिआदि. अयञ्हेत्थ अधिप्पायो – यस्मा चेतोपरियञाणं चित्तमेव जानाति, तस्मा तं मग्गारम्मणं न होति ¶ , मग्गसम्पयुत्तचित्तजाननतो पन परियायेन मग्गारम्मणता अट्ठकथायं अनुञ्ञाताति. पट्ठाने पन –
‘‘कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०४) –
वुत्तत्ता ¶ चत्तारोपि खन्धा चेतोपरियञाणस्स आरम्मणं होन्ति, तस्मा निप्परियायेनेव मग्गारम्मणता लब्भतीति इदमेत्थ सङ्गहकारानं सन्निट्ठानं.
११२३-५. अतीतसत्तदिवसब्भन्तरे, अनागतसत्तदिवसब्भन्तरेयेव च पवत्तं परचित्तं चेतोपरियञाणं जानाति, ततो पट्ठाय पन पटिसन्धिपरियोसानं, चुतिपरियोसानञ्च पवत्तं अतीतंसञाणस्स, अनागतंसञाणस्स च गोचरन्ति अधिप्पायेनाह ‘‘अतीते’’तिआदि. अतीतस्स, अनागतस्स च परचित्तस्स जाननं सम्भवति, पच्चुप्पन्नस्स पन न सम्भवतीति पुच्छति ‘‘कथञ्च पना’’तिआदि. इतरो यत्थ सम्भवति, तं दस्सेतुं पच्चुप्पन्नं ताव विभजित्वा दस्सेन्तो ‘‘पच्चुप्पन्नं तिधा वुत्त’’न्तिआदिमाह. खणसन्ततिअद्धतोति खणपच्चुप्पन्नं सन्ततिपच्चुप्पन्नं अद्धापच्चुप्पन्नन्ति एवं खणसन्ततिअद्धावसेन तिधा वुत्तं.
११२६. तिक्खणसम्पत्तन्ति उप्पादट्ठितिभङ्गवसेन खणत्तयपरियापन्नं. पच्चुप्पन्नखणादिकन्ति खण-सद्दादिकं पच्चुप्पन्नं खणपच्चुप्पन्नन्ति वुत्तं होति. एकद्वेसन्ततिवारपरियापन्नन्ति एत्थ अन्धकारे निसीदित्वा आलोकट्ठानं गतस्स न च ताव आरम्मणं पाकटं होति, याव पन तं पाकटं होति, एत्थन्तरे पवत्ता रूपसन्तति, अरूपसन्तति वा ‘‘एकद्वेसन्ततिवारा’’ति ¶ वेदितब्बा. ‘‘आलोकट्ठाने विचरित्वा ओवरकं पविट्ठस्सापि न ताव सहसा रूपं पाकटं होति, याव तं पाकटं होति, पुब्बेव तत्थ निसिन्नस्स विय एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बा. दूरे ठत्वा पन रजकादीनं हत्थविकारं, घण्टिभेरीआदिआकोटनहत्थविकारञ्च दिस्वा न पन ताव सद्दं सुणाति, याव पन तं सुणाति, एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बा’’ति (विसुद्धि. २.४१६) एवं ताव मज्झिमभाणकत्थेरा वदन्ति.
संयुत्तभाणका पन ‘‘रूपसन्तति अरूपसन्ततीति द्वे सन्ततियो वत्वा उदकं अक्कमित्वा गतस्स याव तीरे अक्कन्तउदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसिकत्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम. द्वे तयो जवनवारा अरूपसन्तति नामाति वत्वा तदुभयम्पि सन्ततिपच्चुप्पन्नं नामा’’ति (विसुद्धि. २.४१६) एवं ¶ एकमेव सन्ततिवारं वदन्ति. तत्थ मज्झिमभाणकवादे एकच्चस्स सीघम्पि पाकटं होतीति एकद्वेसन्ततिवाराति एक-ग्गहणम्पि कतं. आचरियधम्मपालत्थेरो पन ‘‘अतिपरित्तसभावउतुआदिसमुट्ठाना वा एकद्वेसन्ततिवारा वेदितब्बा’’तिपि (विसुद्धि. महा. २.४१६) आह.
११२७-८. एकब्भवपरिच्छिन्नन्ति एकस्मिं भवे पटिसन्धिचुतिवसेन परिच्छिन्नं एकभवपरियापन्नं धम्मजातं. यं सन्धाय वुत्तं ‘‘यो चावुसो मनो, ये च धम्मा, उभयमेतं पच्चुप्पन्नं, तस्मिं चे पच्चुप्पन्ने छन्दरागपटिबद्धं होति विञ्ञाण’’न्तिआदि, सन्ततिपच्चुप्पन्नञ्चेत्थ अभिधम्मट्ठकथासु आगतं, अद्धापच्चुप्पन्नं सुत्ते. केचीति अभयगिरिवासिनो.
११२९-३०. यथा ¶ चातिआदि एत्थ तेसं ओपम्मदस्सनं. एकपुप्फं अत्तनो वण्टेन एकस्स वण्टं विज्झतीति सम्बन्धो. महाजनस्सापि…पे… विज्झतीति ‘‘अतीतं चित्तं, अनागतं चित्तं, इमस्स चित्तं, असुकस्स चित्त’’न्ति एवं विभागं अकत्वा परस्स चित्तं जानामिच्चेव रासिवसेन महाजनस्स चित्ते आवज्जिते एकस्स चित्तं एकेन चित्तेन उप्पादक्खणे वा ठितिक्खणे वा भङ्गक्खणे वा एकन्तेन पटिविज्झतीति अत्थो.
११३१-२. तं पन तेसं वचनं अयुत्तन्ति दस्सेतुं ‘‘येनावज्जती’’तिआदि वुत्तं. वस्ससहस्सम्पि हि एवं आवज्जयतो आवज्जनजवनानं एकस्मिं आरम्मणे ठानं नत्थि, अभिञ्ञाचित्तञ्च सचे खणपच्चुप्पन्नं जानाति, आवज्जनेन सह एकारम्मणे वत्तमानमेव जानाति, नो अञ्ञथा, तस्मा तेसं आवज्जनजवनानं द्विन्नं सह एकस्मिं आरम्मणे अट्ठानाभावतो तं न युज्जति. भवतु ताव को एत्थ दोसोति चे आह ‘‘आवज्जनजवनान’’न्तिआदि. तत्थ मग्गफलवीथितो अञ्ञं अनिट्ठट्ठानं. मग्गफलवीथियञ्हि आवज्जनादीनं सङ्खारारम्मणत्ता, गोत्रभुआदीनञ्च निब्बानारम्मणत्ता नानारम्मणता इट्ठा, अञ्ञत्थ पन अनिट्ठा, तस्मा अनिट्ठे ठाने जवनावज्जनानं नानारम्मणतापत्तिदोसो अयुत्तोति तं तेसं वचनं अयुत्तन्ति पकासितं अट्ठकथासूति अधिप्पायो.
११३३-४. यदि एवं, कथं चेतोपरियञाणं पच्चुप्पन्नारम्मणं होतीति आह ‘‘तस्मा’’तिआदि. यस्मा एवं अयुत्तन्ति पकासितं, तस्मा. जवनवारतोति एकजवनवारवसेन ¶ . इदं पन खणपच्चुप्पन्नानन्तरं लहुकं कत्वा पच्चुप्पन्नदस्सनत्थं वुत्तं, यं पन वत्तमानजवनवीथितो अतीतानागतवसेन द्वितिजवनवीथिपरिमाणकाले पवत्तं परचित्तं ¶ , तं सब्बम्पि ‘‘सन्ततिपच्चुप्पन्नं नामा’’ति अट्ठकथायं (विसुद्धि. २.४१६) वुत्तं, तस्मा जवनवारतोति द्वितिजवनवारवसेन दीपेतब्बं, न सकलेन पच्चुप्पन्नद्धुनाति अधिप्पायो. निद्दिट्ठं संयुत्तट्ठकथायं. तत्रायं दीपनातिआदि जवनवारस्स अद्धापच्चुप्पन्नभावदीपनमुखेन इद्धिचित्तस्स पवत्तिआकारदीपनं.
११३९-४१. सन्ततिपच्चुप्पन्नम्पि अद्धापच्चुप्पन्नेनेव सङ्गहेत्वा आह ‘‘अद्धावसा…पे… पना’’ति. आनन्दाचरियो पनेत्थ अभिधम्ममातिकाय आगतस्स पच्चुप्पन्नपदस्स अद्धासन्ततिपच्चुप्पन्नपदत्थता न कत्थचि पाळियं वुत्ता, तस्मा चित्तसामञ्ञेन चित्तं आवज्जयमानं अभिमुखीभूतं विज्जमानचित्तं आवज्जेति, परिकम्मानि च तं तं विज्जमानचित्तं चित्तसामञ्ञेनेव आरम्मणं कत्वा चित्तजाननपरिकम्मानि हुत्वा पवत्तन्ति. चेतोपरियञाणं पन विज्जमानचित्तं पटिविज्झन्तं तेन सह एकक्खणे उप्पज्जति. तत्थ यस्मा सन्तानग्गहणतो एकत्तवसेन आवज्जनादीनि चित्तन्तेव पवत्तानि, तञ्च चित्तमेव, यं चेतोपरियञाणेन विभावितं, तस्मा समानाकारप्पवत्तितो न अनिट्ठे ठाने नानारम्मणता होतीति खणपच्चुप्पन्नवसेनेव इमस्स पच्चुप्पन्नारम्मणतं इच्छति. इतरानीति आवज्जनपरिकम्मचित्तानि. चक्खुद्वारे विञ्ञाणन्ति चक्खुविञ्ञाणं.
११४३-७. परित्तादीसु अट्ठसूति चेतोपरियञाणस्स वुत्तेसु पच्चुप्पन्नारम्मणं हित्वा नवत्तब्बारम्मणञ्च पक्खिपित्वा अट्ठसु परित्तादीसु. अतीते…पे… फलम्पि वाति एत्थ अत्तनाति निदस्सनमत्तं. परेहिपि भावितमग्गं, सच्छिकतफलञ्च पुब्बेनिवासानुस्सतिञाणेन समनुस्सरति. वा-सद्देन वा अवुत्तसमुच्चयत्थेन अत्तना भावितं मग्गं, फलम्पि वा परेहि भावितं मग्गं, फलम्पि वाति एवमत्थो गहेतब्बो. तथा ¶ च वुत्तं अट्ठकथायं ‘‘अत्तना, परेहि भावितमग्गं, सच्छिकतफलञ्च अनुस्सरणकाले’’ति (विसुद्धि. २.४१७). एव-कारं पन पदपूरणमत्तमेव. फलम्पि वाति एत्थ ‘‘भावित’’न्ति न सम्बन्धितब्बं. न हि फलं भावेतब्बं होति, अथ खो सच्छिकातब्बमेवाति. समनुस्सरतो मग्गन्ति एत्थापि ‘‘अत्तना, परेहि वा भावित’’न्ति सम्बन्धितब्बं. एकन्ततोति नियमतो.
११४८-५०. ननु ¶ च चेतोपरियञाणयथाकम्मूपगञाणानिपि अतीतारम्मणानेव, किं पन तेसं, इमस्स च आरम्मणे नानाकरणन्ति आह ‘‘चेतोपरियञाणम्पी’’तिआदि. किञ्चापीति अयं निपातसमुदायो, एको वा निपातो विसेसानभिधाननिमित्ते उपगमने दट्ठब्बो. अथ खोति विसेसाभिधानसमारम्भे. चित्तमेवाति इदं पुब्बे विचारितमेव. अतीते चेतनामत्तन्ति इदम्पि पुब्बे विय महाअट्ठकथावादं सन्धायेव वुत्तं. तत्थ हि यथाकम्मूपगञाणस्स चेतनामत्तमेव आरम्मणं होति, न चित्तं, नापि इतरे धम्मा, यतो तं यथाकम्मूपगन्ति वुच्चतीति इमिना अधिप्पायेन यथाकम्मूपगञाणं अतीतचेतनामत्तमेव आरम्मणं करोतीति वुत्तं, हेट्ठा दस्सितपाळिवसेन सब्बे चत्तारोपि खन्धा यथाकम्मूपगञाणस्स आरम्मणन्ति सङ्गहकारानं सन्निट्ठानं. नत्थि किञ्चि अगोचरन्ति किञ्चि खन्धं वा खन्धपटिबद्धं नामगोत्तादिं वा अगोचरं नाम नत्थि. तञ्हि अतीतक्खन्धखन्धपटिबद्धेसु धम्मेसु सब्बञ्ञुतञ्ञाणसमानगतिकमेवाति अधिप्पायो.
११५१-२. अत्तक्खन्धानुस्सरणेति अत्तनो खन्धानुस्सरणकाले. सरणे…पे… गोचरन्ति ‘‘अतीते विपस्सी भगवा अहोसि, तस्स माता बन्धुमती, पिता बन्धुमा’’तिआदिना नयेन नामगोत्तादिं, पथवीनिमित्तादिञ्च अनुस्सरणकाले ¶ नवत्तब्बारम्मणं होति. नवत्तब्बगोचरन्ति हि परित्तारम्मणअतीतारम्मणत्तिकवसेन वुत्तं, अज्झत्तारम्मणत्तिकवसेन पन आकिञ्चञ्ञायतनज्झानस्स आरम्मणभूतधम्मारम्मणकाले नवत्तब्बारम्मणं होति, अवसेसपञ्ञत्तारम्मणकाले बहिद्धारम्मणं होति. नामगोत्तन्ति चेत्थ खन्धपटिबद्धो सम्मुतिसिद्धो ब्यञ्जनत्थो, न ब्यञ्जनं. ब्यञ्जनञ्हि सद्दायतनसङ्गहितत्ता परित्तं होति. यथाह ‘‘निरुत्तिपटिसम्भिदा परित्तारम्मणा’’ति (विभ. ७४९).
११५४. दिब्बसोतसमन्ति यस्मा पच्चुप्पन्नं, परित्तञ्च रूपं आरम्मणं करोति, तस्मा पच्चुप्पन्नारम्मणं, परित्तारम्मणञ्च होति, अत्तनो कुच्छिगतरूपदस्सने, परस्स हदयनिस्सितलोहितदस्सनादीसु च अज्झत्तारम्मणं, बहिद्धारम्मणञ्च होति.
११५५-६. परित्तादीसु अट्ठसूति पुब्बेनिवासानुस्सतिञाणस्स वुत्तेसु अतीतारम्मणं वज्जेत्वा अनागतारम्मणं पक्खिपित्वा अट्ठसु. निब्बत्तिस्सति…पे… पजानतोति इमिना निब्बत्तक्खन्धजाननमाह ¶ . अनागतंसञाणस्स अनागतमगोचरं नत्थि. तम्पि हि अनागतक्खन्धखन्धपटिबद्धेसु धम्मेसु सब्बञ्ञुतञ्ञाणसमानगतिकमेव.
११६३. जानने नामगोत्तस्साति ‘‘अनागते मेत्तेय्यो नाम सम्मासम्बुद्धो उप्पज्जिस्सति, तस्स सुब्रह्मा नाम पिता भविस्सति, ब्रह्मवती नाम माता’’तिआदिना नयेन नामगोत्तादिजाननकाले.
११६४-५. परित्तादीसु पञ्चसूति परित्तमहग्गतअतीतअज्झत्तबहिद्धारम्मणवसेन पञ्चसु. कामकम्मस्साति कामावचरकम्मस्स.
११६९. विविधत्थवण्णपदन्ति ¶ नानप्पकारअत्थपदेहि, ब्यञ्जनपदेहि च सम्पन्नं. मधुरत्थमतिनीहरन्ति मधुरत्थं अतिनीहरञ्चाति पदच्छेदो.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
अभिञ्ञारम्मणनिद्देसवण्णना निट्ठिता.