📜
१८. अट्ठारसमो परिच्छेदो
दिट्ठिविसुद्धिनिद्देसवण्णना
११७०-२. इदानि यस्मा एवं अभिञ्ञावसेन अधिगतानिसंसाय थिरतराय समाधिभावनाय समन्नागतेन भिक्खुना पञ्ञा भावेतब्बा होति. एवञ्हि सा सब्बाकारेन थिरतरा सिखप्पत्ता च होति, तस्मा तस्सा भावनानयविभावनत्थमारभन्तो आह ‘‘समाधिं पना’’तिआदि ¶ . का पञ्ञाति सरूपपुच्छा. को चत्थोति इमिस्सा को अत्थो. पञ्ञाति पदं कं अभिधेय्यत्थं निस्साय वत्ततीति अधिप्पायो.
११७३-४. पञ्ञा विपस्सनापञ्ञाति इधाधिप्पेतमेव पञ्ञं दस्सेति, अञ्ञत्थ पन बहुविधो पञ्ञापभेदो होति. पुञ्ञचित्तसमायुताति कुसलचित्तसम्पयुत्ता. एत्थ च पुञ्ञ-ग्गहणेन दुविधम्पि अब्याकतं निवत्तेति, तथा ‘‘अत्थि संकिलिट्ठा’’ति एवं पवत्तं मिच्छावादं पटिसेधेति. विपस्सना-ग्गहणेन कम्मस्सकतादिवसप्पवत्तं सेसकुसलपञ्ञं. जानना वा पकारतोति वुत्ते ‘‘किमिदं पकारतो जाननं नामा’’ति अनुयोगं मनसि निधाय सञ्जाननविजाननाकारविसिट्ठं नानप्पकारतो जाननन्ति दस्सेतुं ‘‘सञ्ञाविञ्ञाणपञ्ञानं, को विसेसो किमन्तर’’न्ति कथेतुकम्यतापुच्छं ¶ कत्वा विस्सज्जनमाह ‘‘सञ्ञाविञ्ञाणपञ्ञान’’न्तिआदिना. जाननत्ते समेपि चाति विसयविजाननाकारे समानेपि.
११७५. सञ्जाननमत्तंवाति ‘‘नीलपीत’’न्तिआदिकं आरम्मणे विज्जमानं, अविज्जमानं वा सञ्ञानिमित्तं कत्वा जाननं. तथा हेसा पुन सञ्जाननपच्चयकरणरसा. मत्त-सद्देन विसेसनिवत्तिअत्थेन विजाननप्पजाननाकारे निवत्तेति, एव-कारेन कदाचिपि इमिस्सा ते विसेसा न सन्तियेवाति अवधारेति. तेनाह ‘‘लक्खणप्पटिवेध’’न्तिआदि. ‘‘अनिच्चं दुक्खमनत्ता’’ति लक्खणपटिवेधं कातुं नेव सक्कोति, विञ्ञाणकिच्चम्पि कातुं न सक्कोति, सञ्ञा कुतो पञ्ञाकिच्चं करेय्याति लक्खणपटिवेधं कातुं न सक्कोतिच्चेव वुत्तं, न वुत्तं ‘‘मग्गं पापेतुं न सक्कोती’’ति.
११७६. विञ्ञाणं पन आरम्मणे पवत्तमानं न तत्थ सञ्ञा विय नीलपीतादिकस्स सञ्जाननवसेनेव पवत्तति, अथ खो तं तत्थ अनिच्चतादिविसेसं, अञ्ञञ्च तादिसं विसेसं जानन्तमेव पवत्ततीति आह ‘‘विञ्ञाणं पना’’तिआदि. कथं पन विञ्ञाणं लक्खणपटिवेधं करोतीति? पञ्ञाय दस्सितमग्गेन. लक्खणारम्मणिकविपस्सनाय हि अनेकवारं लक्खणानि पटिविज्झित्वा पवत्तमानाय पगुणभावतो परिचयवसेन ञाणविप्पयुत्तचित्तेनपि विपस्सना सम्भवति, यथा तं पगुणस्स गन्थस्स सज्झायने ञायागतापि वारा न विञ्ञायन्ति. लक्खणं पटिविज्झितुन्ति च लक्खणानं आरम्मणकरणं सन्धाय वुत्तं, न पटिविज्झनं.
११७७. उस्सक्कित्वाति २२० उदयब्बयादिञाणपटिपाटिया आरभित्वा मग्गं पापेतुमेव तं विञ्ञाणं न सक्कोति असम्बोधसभावत्ता. वुत्तनयन्ति विञ्ञाणे वुत्तनयं. सा हि आरम्मणञ्च जानाति, लक्खणञ्च पटिविज्झति. अत्तनो पन ¶ अनञ्ञसाधारणेन आनुभावेन मग्गं पापेतुञ्च सक्कोति. बालगामिकहेरञ्ञिकानं कहापणजाननमिव च नेसं आरम्मणजाननं वेदितब्बं. यथा हि हेरञ्ञिकफलके ठपितं कहापणरासिं एको असञ्जातवोहारबुद्धि बालदारको, एको गामिकपुरिसो, एको हेरञ्ञिकोति तीसु जनेसु पस्समानेसु बालदारको कहापणानं चित्तविचित्तदीघरस्सचतुरस्सपरिमण्डलभावमत्तमेव जानाति, ‘‘इदं मनुस्सानं उपभोगपरिभोगावहं रतनसम्मत’’न्ति न जानाति. गामिकपुरिसो तदुभयं जानाति, ‘‘अयं छेको महासारो, अयं कूटो, अयं अड्ढसारो, अयं पादसारो’’तिआदिकं पन विभागं न जानाति. हेरञ्ञिको सब्बेपि ते पकारे जानाति, जानन्तो च ओलोकेत्वापि जानाति, आकोटितसद्दं सुत्वापि जानाति, गन्धं घायित्वापि रसं सायित्वापि हत्थेन धारयित्वापि ‘‘असुकस्मिं गामे वा निगमे वा नगरे वा पब्बते वा नदीतीरे वा कतो’’तिपि ‘‘असुकआचरियेन कतो’’तिपि जानाति. तत्थ सञ्ञा असञ्जातवोहारबुद्धिनो बालदारकस्स कहापणदस्सनं विय विभागं अकत्वा पिण्डवसेनेव आरम्मणं गण्हाति नीलादिवसेन आरम्मणस्स उपट्ठानाकारग्गहणतो, विञ्ञाणं गामिकपुरिसस्स कहापणदस्सनमिव एकच्चविसेसग्गहणसमत्थताय, पञ्ञा अनवसेसग्गहणसमत्थताय हेरञ्ञिकस्स कहापणदस्सनमिव दट्ठब्बाति.
११७८-८०. सभावपटिवेधनन्ति सको भावो, समानो वा भावो सभावो, तस्स पटिवेधनं ञातपरिञ्ञातीरणपरिञ्ञावसेन सभावसामञ्ञलक्खणपटिवेधनं. घटपटादिपटिच्छादकस्स बाहिरन्धकारस्स दीपालोको विय यथावुत्तधम्मसभावपटिच्छादकस्स विद्धंसनरसा. उप्पज्जमानोयेव हि ञाणालोको हदयन्धकारं विधमेन्तो ¶ उप्पज्जतीति आह ‘‘सम्मोहनन्धकारस्स, विद्धंसनरसा मता’’ति. ततोयेव सब्बधम्मेसु असम्मुय्हनाकारेन पच्चुपतिट्ठति, कारणभूता वा सयं फलभूतं असम्मोहं पच्चुपतिट्ठापेतीति आह ‘‘असम्मोहपच्चुपट्ठाना’’ति. विपस्सनापञ्ञाय इधाधिप्पेतत्ता समाधि तस्सा पदट्ठानं. तथा हि ‘‘समाहितो यथाभूतं पजानाती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१; अ. नि. ११.२) सुत्तपदन्ति आह ‘‘समाधासन्नकारणा’’ति.
११८१-२. धम्मसभावपटिवेधो ¶ नाम पञ्ञाय आवेणिको सभावो, न तेनस्सा कोचि विभागो लब्भतीति आह ‘‘लक्खणेनेकधा वुत्ता’’ति. लुज्जनपलुज्जनट्ठेन लोको वुच्चति वट्टं, तप्परियापन्नताय लोके नियुत्ता, तत्थ वा विदिताति लोकिका. तत्थ अपरियापन्नत्ता अलोकिका. कतमा पनेत्थ लोकिया, कतमा लोकुत्तरा चाति आह ‘‘लोकियेना’’तिआदि. लोकियकुसलचित्तुप्पादेसु मग्गसम्पयुत्ता लोकियेन मग्गेन युत्ता. विसेसतो पन दिट्ठिविसुद्धिआदिविसुद्धिचतुक्कसङ्गहितमग्गसंयुत्ता समुदाये पवत्ता पञ्ञा तदेकदेसेसुपि पवत्ततीति मग्ग-ग्गहणं कतं, पच्चेकम्पि वा सम्मादिट्ठिआदीनं मग्गसमञ्ञाति कत्वा. लोकतो उत्तरा उत्तिण्णाति लोकुत्तरा. लोकुत्तरापि हि मग्गसम्पयुत्ता भावेतब्बा, विपस्सनापरियोसाने लब्भतेवाति लोकुत्तर-ग्गहणं न विरुज्झति. तेनाह ‘‘लोकुत्तरेना’’तिआदि. सुतमयादितोतिआदिग्गहणेन भावनामयं सङ्गण्हाति.
११८३-५. अत्तनोव चिन्तायाति तस्स तस्स अनवज्जस्स अत्थस्स साधने परोपदेसेन विना अत्तनो उपायचिन्तावसेनेव ¶ . भूरिपञ्ञेनाति महापञ्ञेन, पत्थटताय पथवीसमानपञ्ञेन वाति अत्थो. परतो पन सुत्वानाति परतो उपदेसं सुत्वा. सुतेनेव च निप्फन्नाति अन्तोगतहेत्वत्थमिदं विसेसनं, सुतेनेव निप्फन्नत्ताति अत्थो. ‘‘निप्फन्नत्ता सुतेन वा’’ति वा पाठो. यथा वापि तथा वाति परतो सुत्वा वा असुत्वा वा. अप्पनापत्ताति इदं सिखापत्तं भावनामयं दस्सेतुं वुत्तं, न पन अप्पनापत्ताव भावनामयाति. तिस्सोपि पनेता पञ्ञा पाळिवसेन एवं वेदितब्बा –
‘‘तत्थ कतमा चिन्तामया पञ्ञा? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं अनिच्चन्ति वा, यं एवरूपं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुदिं पेक्खं धम्मनिज्झानक्खन्तिं परतो असुत्वा पटिलभति, अयं वुच्चति चिन्तामया पञ्ञा. तत्थ कतमा सुतमया पञ्ञा…पे… सुत्वा पटिलभति, अयं वुच्चति सुतमया पञ्ञा. सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा’’ति (विभ. ७६८).
एत्थ च किञ्चापि कम्मायतनादिवसेन चिन्तामयसुतमयपञ्ञा महग्गतलोकुत्तरवसेन भावनामयपञ्ञा ¶ च वुत्ता, इध पन अन्तिमभविकानं द्विन्नं बोधिसत्तानमेव लब्भमाना चिन्तामयभूता सच्चानुलोमिका पञ्ञा, पूरितपारमीनं अवसेसमहापञ्ञानं लब्भमाना सुतमया सच्चानुलोमिका पञ्ञा, लोकुत्तरप्पनापत्तापि भावनामयपञ्ञाव अधिप्पेता.
११८६. ¶ पटिसम्भिदाचतुक्कस्साति अत्थधम्मनिरुत्तिपटिभानसङ्खातस्स पटिसम्भिदाचतुक्कस्स वसेन. ननु चेत्थ विपस्सनापञ्ञा अधिप्पेता, कस्मा पटिसम्भिदा आहटाति? विपस्सकानं ञाणपाटवत्थं पञ्ञाप्पभेदे निद्दिसियमाने पटिसम्भिदापञ्ञापि वत्तुकामताय, पटिसम्भिदापञ्ञाय वा विपस्सनाफलभूतत्ता लोकियलोकुत्तरपञ्ञाधिकारे वा लोकुत्तरपञ्ञाय सह पापुणितब्बं पटिसम्भिदापञ्ञम्पि वत्तुकामताय इधेव वुत्ताति. अत्थधम्मनिरुत्तीसु ञाणन्ति ‘‘अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति (विभ. ७१८) एवमागतं अत्थादीसु तीसु पभेदगतं ञाणत्तयं. तीसुपीति यथावुत्तेसु तीसुपि पटिसम्भिदाञाणेसु गोचरकिच्चलक्खणरसपच्चुपट्ठानपदट्ठानभूमिआदिवसेन ते आरम्मणं कत्वा पच्चवेक्खन्तस्स इमानि ञाणानि इदमत्थजोतकानीति एवं पभेदगतं ञाणं, परित्तमहग्गतअप्पमाणवसेन वा तीसु ञाणेसु ञाणं. पटिसम्भिदारम्मणम्पि हि पटिभानपटिसम्भिदा होति. तेनेव च सुत्तन्तभाजनीयपाळियं ‘‘ञाणेसु ञाण’’न्ति, अट्ठकथाय च ‘‘सब्बत्थकञाणं आरम्मणं कत्वा ञाणं पच्चवेक्खन्तस्स पभेदगतं ञाण’’न्ति (विभ. अट्ठ. ७१८) अविसेसेन वुत्तं. एवञ्च कत्वा महग्गतपटिसम्भिदाञाणस्स अभावेपि निरुत्तिपटिसम्भिदा परित्तारम्मणा, तिस्सो पटिसम्भिदा सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणाति पटिभानपटिसम्भिदाय महग्गतारम्मणतापि पञ्हापुच्छकपाळियं वुत्ता.
अभिधम्मभाजनीये पन –
‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा, यं यं वा पनारब्भ, तस्मिं ¶ समये फस्सो होति…पे… अविक्खेपो होति. ये वा पन तस्मिं समये अञ्ञेपि अत्थि अरूपिनो धम्मा, इमे धम्मा कुसला. तेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति, तत्र धम्मनिरुत्ताभिलापे ¶ ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति ‘इमानि ञाणानि इदमत्थजोतकानी’ति, तेसु ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति (विभ. ७२५) –
चित्तुप्पादक्कमेन देसनाय पवत्तत्ता सावसेसो पाठो कतो. चित्तुप्पादसङ्गहिते अत्थे असेसेत्वा देसना हि अभिधम्मभाजनीये पवत्ता, न सब्बञेय्येति यथादस्सितविसयवचनवसेन ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति वुत्तं, न तं अञ्ञारम्मणतं पटिसेधेति देसनाय अतप्परभावतो. एवञ्च कत्वा तत्थ निब्बाने, अनागतेपि अत्थपटिसम्भिदा सिया न वत्तब्बा अतीतारम्मणातिपि अनागतारम्मणातिपि पच्चुप्पन्नारम्मणातिपीति अत्थपटिसम्भिदाय निब्बानारम्मणता वुत्ता. एत्थ च अत्थोति सङ्खेपतो हेतुफलस्सेतं अधिवचनं. हेतुफलञ्हि यस्मा हेतुअनुसारेन अरीयति अधिगमीयति सम्पापुणीयति, तस्मा अत्थोति वुच्चति. धम्मोतिपि सङ्खेपतो पच्चयस्सेतं अधिवचनं. सो हि यस्मा तं तं दहति पवत्तेति, सम्पापुणितुं वा धारेति, तस्मा धम्मोति वुच्चति. निरुत्तीति सत्तानं मूलभासाभूता मागधिकभासा, याय बुद्धानं देसना होति. पटिभानन्ति हेट्ठा वुत्तं ञाणत्तयमेव. वुत्तञ्हेतं अभिधम्मे ‘‘दुक्खे ञाणं…पे… तस्स विपाके ञाणं अत्थपटिसम्भिदा’’तिआदि.
११८७. यस्मा ¶ पनायं सङ्खेपत्थोव, पभेदवसेन च वुच्चमानो पाकटो होति, तस्मा तं सङ्गहेत्वा पभेदतोव अत्थादिके दस्सेतुं ‘‘यं किञ्चि पच्चयुप्पन्न’’न्तिआदि आरद्धं. यं किञ्चि पच्चयुप्पन्नन्ति यं किञ्चि हेतादिपच्चयतो समुप्पन्नं. तं पन ‘‘इदं इतो निब्बत्त’’न्ति एवं हेतुअनुसारेन विञ्ञायमानमेव इध अधिप्पेतं, तथा कुसलाकुसलफलभूता विपाका अब्यापारसन्तिवसेन विञ्ञायमाना, सेसा अब्यापारभूता किरिया धम्मा अविपाकसन्तिवसेन, असङ्खतं निस्सरणभूतो निरोधो निब्बुतिसन्तिवसेन, बुद्धवचनत्थभूतो खन्धादिपरमत्थधम्मो इमाय अयं दीपितोति एवं पाळिअनुसारेन विञ्ञायमानोव अत्थसमञ्ञं लभतीति आह ‘‘यं किञ्चि पच्चयुप्पन्न’’न्तिआदि. तत्थ हेतुफलं, भासितत्थो च सकसकहेतुपटिबद्धो, भासितपटिबद्धो च विञ्ञायतीति परियायतो, सेसं सकसकभाववसेनेव विञ्ञायतीति निप्परियायतोव अत्थो नाम. तत्थ परियायत्थो सुत्तन्तभाजनीयवसेन वुत्तो, निप्परियायत्थो अभिधम्मभाजनीयवसेनाति दट्ठब्बं. भासितन्ति पाळिधम्ममाह. सेसं अत्थपञ्चकेसु वुत्तनयेन यथारहं योजेत्वा वेदितब्बं.
एत्थ ¶ च निब्बानं पत्तब्बो अत्थो, भासितत्थो ञापेतब्बो अत्थो, इतरो निब्बत्तेतब्बो अत्थोति तिविधो होति अत्थो. मग्गो सम्पापको हेतु, भासितं ञापको हेतु, इतरं निब्बत्तको हेतूति एवं तिविधो होतीति दट्ठब्बं. किरियाधम्मानञ्चेत्थ अविपाकताय धम्मभावो न वुत्तो. यदि एवं विपाका न होन्तीति अत्थभावो न वत्तब्बो? न, पच्चयुप्पन्नभावतो. एवं सति कुसलाकुसलानम्पि पच्चयुप्पन्नत्ता अत्थभावो आपज्जति? नायं दोसो अप्पटिसिद्धत्ता. विपाकस्स पन पधानहेतुताय ¶ पाकटभावतो धम्मभावो एव तेसं वुत्तो, किरियानं पच्चयभावा धम्मभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता. कम्मफलसम्बन्धस्स पन हेतुभावाभावतो धम्मभावो न युत्तोति. अपिच ‘‘अयं इमस्स पच्चयो, अयं पच्चयुप्पन्नो’’ति एवं भेदमकत्वा केवलं कुसलाकुसले विपाककिरियधम्मे च पच्चवेक्खन्तस्स धम्मत्थपटिसम्भिदा न होन्तीति तेसं अत्थधम्मता वुत्ताति दट्ठब्बं.
११८९. सभावनिरुत्तीति अविपरीतनिरुत्ति, अविपरीतनिरुत्तीति तस्स तस्स अत्थस्स बोधने सब्बकालं पटिनियतसम्बन्धो अब्यभिचारवोहारो मागधभासाति वुत्तं होति. सा हि सब्बकालं पटिनियतसम्बन्धो, इतरा भासा पन कालन्तरेन परिवत्तन्ति. अत्थतो पनेसा नामपञ्ञत्तीति आचरिया. यथाहु –
‘‘निरुत्ति मागधा भासा, अत्थतो नामसम्मुती’’ति.
अपरे पन – यदि सभावनिरुत्ति पञ्ञत्तिसभावा, एवं सति पञ्ञत्ति अभिलपितब्बा, न वचनन्ति आपज्जति, एवञ्च सति ‘‘तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति इदं न सक्का वत्तुं, अभिलपितब्बोति अभिलापो. न हि वचनतो अञ्ञं अभिलपितब्बं उच्चारेतब्बं अत्थि, अथ फस्सादिवचनेहि बोधेतब्बं अभिलपितब्बं, एवञ्च सति अत्थधम्मानम्पि बोधेतब्बत्ता तेसम्पि निरुत्तिभावो आपज्जति, अपिच अट्ठकथायं ‘‘फस्सोति च सभावनिरुत्ति, फस्सा फस्सन्ति न सभावनिरुत्ती’’ति (विभ. अट्ठ. ७१८) वचनतो विञ्ञत्तिविकारसहितो सद्दो निरुत्तीति दस्सितमेव, ‘‘तं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा, एवमयं निरुत्तिपटिसम्भिदा ¶ सद्दारम्मणा नाम जाता, न पञ्ञत्तिआरम्मणा’’ति ¶ च अट्ठकथायं (विभ. अट्ठ. ७१८) वुत्तत्ता निरुत्तिसद्दारम्मणाय सोतविञ्ञाणवीथिया परतो मनोद्वारे निरुत्तिपटिसम्भिदा पवत्तति, एवञ्च कत्वा ‘‘निरुत्तिपटिसम्भिदा परित्तारम्मणा’’ति वचनं उपपन्नं होतीति वदन्ति. आचरियजोतिपालत्थेरादयो पनाहु – ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति वचनं पच्चुप्पन्नं सद्दं गहेत्वा पच्छाजाननं सन्धाय वुत्तं, एवञ्च सति अञ्ञस्मिं पच्चुप्पन्नारम्मणे अञ्ञं पच्चुप्पन्नारम्मणन्ति वुत्तन्ति आपज्जति, यथा पन दिब्बसोतञाणं मनुस्सादिसद्दभेदनिच्छयस्स पच्चयभूतं तंतंसद्दविभावकं, एवं सभावासभावनिरुत्तिनिच्छयस्स पच्चयभूतं पच्चुप्पन्नसभावनिरुत्तिसद्दारम्मणं तंविभावकं ञाणं निरुत्तिपटिसम्भिदाति वुच्चमाने न कोचि पाळिविरोधो, तं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्साति च पच्चुप्पन्नसद्दारम्मणपच्चवेक्खणं पवत्तेन्तस्साति न न सक्का वत्तुं. तम्पि हि ञाणं सभावनिरुत्तिं विभावेन्तमेव तंतंसद्दपच्चवेक्खणानन्तरं तंतंपभेदनिच्छयस्स हेतुभावतो निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जतीति च पभेदगतम्पि होतीति.
११९०. तिविधन्ति इदं हेट्ठा विभावितनयमेवाति. पच्चवेक्खतोति इमानि ञाणानि इदमत्थजोतकानीति असम्मोहवसेन पच्चवेक्खन्तस्स. ननु च तीणि ञाणानिपि अत्थधम्मसभावं नातिवत्तन्तीति ञाणेसु ञाणं अत्थपटिसम्भिदा, धम्मपटिसम्भिदा च होति, कस्मा पन ‘‘तेसु…पे… मत’’न्ति विसुं वुत्तन्ति? सारम्मणेसु तीसु ञाणेसु पवत्तञाणस्स अधिप्पेतत्ता. यञ्हि ञाणारम्मणं ञाणं तस्स आरम्मणम्पि असम्मोहवसेन पटिविज्झन्तमेव पवत्तति, तं इध पटिभानपटिसम्भिदा नाम. एवञ्च कत्वा वुत्तं ‘‘इमानि ञाणानि ¶ इदमत्थजोतकानी’’ति. ञाणमत्तारम्मणं पन ञाणं अत्थपटिसम्भिदायेव. एत्थ च किञ्चापि अयं पटिसम्भिदा सारम्मणेसु ञाणेसु पवत्तति, आरम्मणानं पन पभेदं हेट्ठा ञाणत्तयमेव विभावेति. यथा किं? यथा धम्मदेसनाय असमत्थो बहुस्सुतो किञ्चापि धम्मकथिकेन कथेतब्बं धम्मं जानाति, देसना पन धम्मकथिकस्सेव विसयोति, एवंसम्पदमिदं दट्ठब्बं. इमासु पन पच्छिमानं तिस्सन्नं सेखासेखमग्गक्खणे असम्मोहवसेन पटिवेधो होति, अत्थपटिसम्भिदाय आरम्मणकरणवसेनपि. तथा हि सा मग्गफलसभावापि होति. एवञ्च कत्वा सा लोकियलोकुत्तरा, सेसा तिस्सो लोकियाव. तेनाहु पोराणा –
‘‘लाभो ¶ तासमसम्मोहा, सेखासेखपथक्खणे;
अत्थपञ्ञा यथालम्बा, सा द्विधाञ्ञा तु सासवा’’ति.
११९१. इमा पन चतस्सो पटिसम्भिदा पञ्चहि आकारेहि विसदभावं गच्छन्तीति दस्सेतुं ‘‘परियत्ती’’तिआदि आरद्धं. तत्थ परियत्ति नाम बुद्धवचनस्स परियापुणनं, पाळिअट्ठकथासु गण्ठिपदअत्थपदविनिच्छयकथा परिपुच्छा परितो सब्बतो ञातुं पुच्छाति कत्वा. सवनं सक्कच्चं अट्ठिं कत्वा सोतविञ्ञाणवसेन गहणं, अधिगमो मग्गुप्पत्ति. अट्ठकथायं पन ‘‘अधिगमो नाम अरहत्तमग्गुप्पत्ती’’ति (विभ. अट्ठ. ७१८) वुत्तं. तं सेखभूमियं पभेदगमनं अप्पविसयं, असेखभूमियं बहुविसयन्ति कत्वा वुत्तं. सातिसयं वा अधिगमनं सन्धायेव वुत्तं. सेखेन पत्तानम्पि हि इमासं अरहत्तप्पत्तिया विसदभावाधिगमोति. पुब्बयोगो विय पन अरहत्तप्पत्ति अरहतोपि पटिसम्भिदाविसदताय पच्चयो न न होतीति पञ्चन्नम्पि यथायोगं सेक्खासेक्खपटिसम्भिदाविसदताय कारणता योजेतब्बा. पुब्बयोगो नाम पुब्बबुद्धानं ¶ सासने गतपच्चागतिकभावेन याव अनुलोमगोत्रभुसमीपं, ताव विपस्सनाभियोगो. अधिगमपुब्बयोगा चेत्थ अनुप्पन्नं उप्पादेन्ति, उप्पन्नञ्च विसदं करोन्ति, सेसानि पन सुविसदभावस्सेव पच्चयाति दट्ठब्बं.
११९२-४. एवं एकविधादिवसेन पञ्ञाय पभेदं दस्सेत्वा इदानि भावनाविधानं विभावेतुं ‘‘कथं भावेतब्बा’’तिआदि आरद्धं. तत्थ यस्मा इमाय पञ्ञाय खन्धादयो धम्मा भूमि, सीलविसुद्धि चेव चित्तविसुद्धि चाति इमा द्वे विसुद्धियो मूलं, दिट्ठिविसुद्धि कङ्खावितरणविसुद्धि मग्गामग्गञाणदस्सनविसुद्धि पटिपदाञाणदस्सनविसुद्धि ञाणदस्सनविसुद्धीति इमा पञ्च विसुद्धियो सरीरं, तस्मा तेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा मूलभूता द्वे विसुद्धियो सम्पादेत्वा सरीरभूता पञ्च विसुद्धियो सम्पादेन्तेन भावेतब्बाति दस्सेतुं ‘‘खन्धादीसू’’तिआदि आरद्धं. खन्धादीसूति खन्धायतनधातुइन्द्रियपटिच्चसमुप्पादादिभेदेसु. भूमिभूतेसु चाति लक्खणादिग्गहणवसेन ञाणस्स पवत्तिट्ठानभूतेसु. सीलं चित्तविसुद्धिन्ति मूलभूतं सीलविसुद्धिं, चित्तविसुद्धिञ्च. सति हि सीलविसुद्धियं, चित्तविसुद्धियञ्च अयं पञ्ञा मूलजाता नाम होति, नासतीति. दिट्ठिविसुद्धादयो पञ्चाति उपब्रूहेतब्बत्ता सरीरभूता दिट्ठिविसुद्धिआदयो पञ्च. इमिस्सा हि पञ्ञाय सन्तानवसेन पवत्तमानाय पादपाणिसीसट्ठानिया ¶ दिट्ठिविसुद्धिआदयो इमा पञ्च विसुद्धियो अवयवेन समुदायूपलक्खणनयेन सरीरन्ति वेदितब्बा. ताय पञ्ञायाति उग्गहपरिपुच्छादिवसेन खन्धादीसु धम्मेसु पवत्तपञ्ञाय. जननादितोति जातिजरामरणादीहि.
११९५-६. ‘‘भावेतब्बा’’ति वत्वा इदानि यस्मा खन्धादिभूमीसु सीलविसुद्धिचित्तविसुद्धिसङ्खातेहि मूलेहि सुप्पतिट्ठितेन पञ्चविसुद्धिसङ्खातसरीरस्स वड्ढनेनेव पञ्ञावड्ढना नाम ¶ होति, तस्मा विपस्सनापञ्ञाय भूमिभूतेसु खन्धादीसु एकदेसदस्सनत्थं ‘‘रूपञ्चा’’तिआदि वुत्तं. तत्थाति तेसु पञ्चसु खन्धेसु. यं किञ्चीति अनवसेसपरियादानं. अतीतानागतादिकन्तिआदिना पन तदेव एकादससु ओकासेसु पक्खिपित्वा दस्सेति. आदि-ग्गहणेन पच्चुप्पन्नस्स गहणं.
११९७-१२००. हीनन्तिआदीसु अकुसलकम्मसमुट्ठानताय हीनं, कुसलकम्मसमुट्ठानताय पणीतं. अकुसलविपाकुप्पत्तिहेतुभूतताय वा हीनं, विपरियायेन पणीतं. दुप्परिग्गहभूतसुखुमरूपादिवसेन दूरं, इतरवसेन सन्तिकन्तिआदिना अत्थो वेदितब्बो. सब्बं तं एकतो कत्वाति अतीतादिविभागभिन्नं सब्बं तं रूपरासिवसेन बुद्धिया एकज्झं गहेत्वा ‘‘महाउदकक्खन्धो’’तिआदीसु विय ‘‘रासट्ठेन रूपक्खन्धो’’ति वुच्चति. सुत्तेपि हि वुत्तं ‘‘तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वा’’ति. वेदनाक्खन्धोतिआदीसुपि एसेव नयो. एकेकेसु पन वेदनादीसु ‘‘समुद्दो मया दिट्ठो’’तिआदीसु विय समुदायवोहारस्स अवयवेपि दिस्सनतो खन्ध-सद्दो रुळ्हीवसेन पवत्ततीति दट्ठब्बं. यं तं किञ्चि वेदयितलक्खणन्ति सम्बन्धो. वेदनाक्खन्धोयेव वेदनाक्खन्धता. वेदनाय अतीतादिविभागे वित्थारकथा विसुद्धिमग्गतो (विसुद्धि. २.४९७ आदयो) गहेतब्बा. अभिसङ्खारलक्खणन्ति सङ्खारक्खन्धस्स चेतनापधानताय एवं वुत्तं, सम्पयुत्तधम्मे आरम्मणे रासिकरणलक्खणं सम्पिण्डनलक्खणन्ति वुत्तं होति. अथ वा ‘‘सङ्खतमभिसङ्खरोन्ती’’ति (सं. नि. ३.७९) वुत्तत्ता यथा अत्तनो फलसङ्खतं सम्मदेव निप्फन्नं होति, एवं अभिसङ्खरणसभावन्ति अत्थो. अयं पन कुसलाकुसलचेतनाय वसेन वट्टति.
१२०२-५. एवं ¶ विपस्सनापञ्ञाय भूमिभूते धम्मे एकदेसतो दस्सेत्वा इदानि सीलचित्तविसुद्धीनं हेट्ठा वुत्तत्ता ता अवत्वा इदं पञ्ञाभावनाय आदिभूतं दिट्ठिविसुद्धिं दस्सेतुं ¶ ‘‘चत्तारो च महाभूता’’तिआदि आरद्धं. तं सम्पादेतुकामेन च योगावचरेन चतुधातुववत्थानवसेन वा द्वादसायतनवसेन वा पञ्चक्खन्धवसेन वा उभिन्नं सङ्खेपकोट्ठासानं वसेन वा पटिलद्धज्झानवसेन वा नामरूपस्स ववत्थापेतब्बभावेपि तेन तेन मुखेन ववत्थानप्पकासनस्स अतिपपञ्चावहत्ता यथाधिगतक्खन्धवसेनेव इध ववत्थानं दस्सितं. एकासीतिया चित्तेनाति एकासीतिया लोकियचित्तेन. लोकुत्तरचित्तानि पन नेव सुक्खविपस्सकस्स, न समथयानिकस्स परिग्गहं गच्छन्ति अनधिगतत्ता. चत्तारोरूपिनो खन्धेति चत्तारो अरूपिनो खन्धे. सीतुण्हादिविरोधिपच्चयसमवाये विकारापज्जनतो रूपं रुप्पनलक्खणं. आरम्मणाभिमुखं नमनतो नामं नमनलक्खणं. परिगण्हतीति परिच्छेदकारिकाय पञ्ञाय परिच्छिन्दित्वा गण्हाति.
१२०६-९. तालस्स कन्दं तु यमकन्ति द्वीहि बीजेहि निब्बत्तितं एकीभूतं यमकतालकन्दं. तञ्हि यमकं भिन्नसन्तानम्पि अभिन्नं विय उपट्ठाति, एवं रूपारूपधम्माति. नामञ्च रूपञ्चाति एतेनेव तस्स दुविधभावे सिद्धे ‘‘द्विधा ववत्थपेती’’ति इदं नामरूपविनिमुत्तस्स अञ्ञस्स अभावदस्सनत्थं. तेनेवाह ‘‘नामतो रूपतो’’तिआदि. नामरूपमत्तताय अविनिच्छितत्ता, सन्तानादिघनभेदस्स च अकतत्ता अभिनिवेसेन विना समूहेकत्तग्गहणवसेन ‘‘सत्तो’’ति पवत्तो सम्मोहो सत्तसम्मोहो, तस्स घातत्थं विक्खम्भनत्थं. बहुसुत्तवसेनाति ‘‘यथा ही’’तिआदिना इध दस्सितानं, अञ्ञेसञ्च ‘‘रूपञ्च हिदं, महालि, अत्ता अभविस्स ¶ , नयिदं रूपं आबाधाय संवत्तेय्या’’ति (महाव. २०; सं. नि. ३.५९) एवमादीनं सम्बहुलानं सुत्तन्तानं वसेन. तन्ति तं नामरूपं.
१२१०-२. अङ्गसम्भाराति अङ्गसम्भारहेतु तन्निमित्तं अमुञ्चित्वा सति एव तस्मिन्ति अत्थो. सद्दोति वोहारो. खन्धेसूति पञ्चसु उपादानक्खन्धेसु सन्तेसु ते अमुञ्चित्वाव सत्तोति सम्मुति वोहारो. इदं वुत्तं होति – यथा अक्खचक्कपञ्जरईसादीसु अङ्गसम्भारेसु एकेनाकारेन एकज्झं रासि हुत्वा सण्ठितेसु ‘‘रथो’’ति वोहारमत्तं होति, परमत्थतो पन एकेकस्मिं अङ्गे उपपरिक्खियमाने रथो नाम नत्थि, एवमेव उपादानक्खन्धसङ्खातेसु रूपारूपधम्मेसु सन्तानवसेन पवत्तमानेसु ‘‘सत्तो’’ति वा ‘‘पुग्गलो’’ति वा ‘‘जीवो’’ति वा वोहारमत्तं, परमत्थतो पन एकेकस्मिं धम्मे उपपरिक्खियमाने ‘‘अस्मी’’ति वा ‘‘अह’’न्ति वा गाहस्स वत्थुभूतो सत्तो नाम नत्थि, केवलं नामरूपमत्तमेव अत्थीति. एवं पस्सतो हि दस्सनं ¶ यथाभूतदस्सनं नाम होति, यं दिट्ठिविसुद्धीति वुच्चति. सचे कोचि सत्तो नाम नत्थि, कथञ्चरहि नामरूपमत्ते गमनादिअत्थकिच्चसिद्धता होतीति अनुयोगं सन्धायाह ‘‘यथापी’’तिआदि. अयं पनेत्थ सङ्खेपत्थो – यथा दारुमयं यन्तं निज्जीवं जीवविरहितं अब्भन्तरे वत्तमानस्स जीवस्स अभावतो ततोयेव निरीहकं निब्यापारं, अथ च पन दारुरज्जुसमायोगे पच्चयविसेसवसेन तं दारुयन्तं गच्छतिपि तिट्ठतिपि, सजीवं सब्यापारं विय गमनादिकिच्चं साधेन्तमिव खायति, तथा इदं नामरूपम्पि किञ्चापि निज्जीवं निरीहकञ्च, अथ च पन अञ्ञमञ्ञसङ्खतपच्चयविसेसस्स समायोगे सजीवं सब्यापारं गच्छन्तं तिट्ठन्तञ्च खायतीति.
१२१३. सच्चतोति ¶ भूततो, परमत्थतोति वुत्तं होति. इदं नामरूपं अभिसङ्खतं यन्तमिव सुञ्ञं जीवादिना. पच्चयेहि अभिसङ्खतं इदं नामरूपं यन्तमिव सुञ्ञन्ति वा सम्बन्धो. दुक्खस्स पुञ्जोति निच्चातुरताय दुक्खस्स रासि. तिणकट्ठसादिसोति अत्तसुञ्ञताय तिणकट्ठसमो.
१२१५. यमकन्ति युगळं. सो च यमकभावो अञ्ञमञ्ञनिस्सितभावेनाति आह ‘‘उभो अञ्ञोञ्ञनिस्सिता’’ति. ततो एव एकस्मिं भिज्जमानस्मिं उभो भिज्जन्ति. न हि कदाचि पञ्चवोकारभवे मरणवसेन रूपे निरुज्झन्ते अरूपं अनिरुज्झन्तं, अरूपे वा निरुज्झन्ते रूपं अनिरुज्झन्तं अत्थि. एकवोकारभवचतुवोकारभवेसु पन तेसं अञ्ञमञ्ञं अनिस्साय पवत्तिया कारणं हेट्ठा वुत्तमेवाति. सो पनायं भङ्गो पच्चयवसेनेव, पच्चयनिरोधेनेव नामरूपनिरोधोति अत्थो. पच्चयाति पच्चयभूता, अञ्ञमञ्ञस्स पच्चया होन्तापि एकस्मिं भिज्जमानस्मिं उभो भिज्जन्तियेवाति अत्थो.
१२१६-९. नित्तेजन्ति तेजहीनं आनुभावविरहितं. यत्थ पन तं नित्तेजं, तं दस्सेतुं ‘‘न ब्याहरती’’तिआदि वुत्तं. न हि अञ्ञथा सद्दहनुस्साहनादीसु नामं नित्तेजन्ति सक्का वत्तुं, नापि रूपं सन्धारणाबन्धनादीसु. तेनेव हि ‘‘तथा रूपम्पि नित्तेज’’न्ति वत्वा ‘‘भुञ्जामीति…पे… न विज्जती’’ति वुत्तं.
१२२०-१. नामं निस्सायातिआदिना ब्यतिरेकवसेनपि नामरूपानं नित्तेजतंयेव विभावेति ¶ . रूपञ्हि गमनादिकिरियासु नामं निस्साय पवत्तति, नामं दस्सनादिकिरियासु रूपं निस्साय. अञ्ञमञ्ञं सन्निस्साय चस्स अत्तकिच्चसिद्धिपि पच्चेकं असमत्थतं विभावेति. तथा हि नामरूपस्स अत्तसुञ्ञता, निब्यापारता च सुट्ठुतरं पाकटा होन्तीति. कथं ¶ पन पच्चेकं असमत्थानं समुदितभावे सति समत्थता होति असामग्गियं अहेतूनं सामग्गियम्पि अहेतुकभावापत्तितो. न हि पच्चेकं दट्ठुं असक्कोन्तानं सतम्पि सहस्सम्पि समुदितं दट्ठुं सक्कोतीति चोदनं हदये कत्वा आह ‘‘इमस्स पना’’तिआदि. उपमायपि हि असिद्धो अत्थो साधेतब्बो. तेनेवाह ‘‘उपमं ते करिस्सामि, उपमायपि इधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं जानन्ती’’ति (म. नि. १.२५८; अ. नि. ८.८; १०.९५; जा. २.१९.२४). अयं पनेत्थ जच्चन्धपीठसप्पीनं उपमा – यथा जच्चन्धो च पीठसप्पी च दिसा पक्कमितुकामा अस्सु. जच्चन्धो पीठसप्पिं एवमाह ‘‘अहं खो, भणे, सक्कोमि पादेहि पादकरणीयं कातुं, नत्थि च मे चक्खूनि, येहि समं विसमं पस्सेय्य’’न्ति. पीठसप्पी जच्चन्धं एवमाह ‘‘अहं खो, भणे, सक्कोमि चक्खुना चक्खुकरणीयं कातुं, नत्थि च मे पादा, येहि अभिक्कमेय्यं पटिक्कमेय्यं वा’’ति. सो तुट्ठहट्ठो जच्चन्धो पीठसप्पिं अंसकूटं आरोपेसि, पीठसप्पी जच्चन्धस्स अंसकूटे निसीदित्वा एवमाह ‘‘वामं मुञ्च, दक्खिणं गण्ह, दक्खिणं मुञ्च, वामं गण्हा’’ति. तत्थ जच्चन्धोपि नित्तेजो दुब्बलो न सकेन बलेन गच्छति, तथेव पीठसप्पी न सकेन बलेन गच्छति, न च तेसं अञ्ञमञ्ञं निस्साय गमनं न पवत्तति, एवमेव नामम्पि नित्तेजं न सकेन तेजेन उप्पज्जति, न तासु तासु किरियासु पवत्तति, रूपम्पि नित्तेजं न सकेन तेजेन उप्पज्जति, न तासु तासु किरियासु पवत्तति, न च तेसं अञ्ञमञ्ञं निस्साय उप्पत्ति वा पवत्ति वा न होतीति. तेनाहु पोराणा –
‘‘न सकेन बलेन जायरे,
नोपि सकेन बलेन तिट्ठरे;
परधम्मवसानुवत्तिनो,
जायरे सङ्खता अत्तदुब्बला.
‘‘परपच्चयतो ¶ ¶ च जायरे, परआरम्मणतो समुट्ठिता;
आरम्मणपच्चयेहि च, परधम्मेहि चिमे पभाविता’’ति. (विसुद्धि. २.६७७);
१२२२-३. इदानि नावायन्तिकूपमायपि नामरूपानं अवसवत्तितं विभावेतुं ‘‘यथा ही’’तिआदिगाथाद्वयं वुत्तं. तत्थ निस्सायाति पतिट्ठाय. यन्तीति गच्छन्ति. मनुस्से निस्सायाति नेतुभूते नियामककम्मकरादिमनुस्से अपस्साय. न हि तेसं अरणग्गहणलङ्कारसण्ठापनउदकसिञ्चनादिकिरियाय विना नावा इच्छितदेसं पापुणाति, यथा पन उभोपि अञ्ञमञ्ञं निस्साय अण्णवे गच्छन्ति, एवं नामञ्च रूपञ्च उभो अञ्ञमञ्ञं निस्सिता पवत्तन्तीति अधिप्पायो.
१२२४. सत्तसञ्ञं विनोदेत्वाति यथावुत्तनयेहि अनादिकालभावितं खन्धपञ्चके सत्तग्गाहं विक्खम्भेत्वा. नाम…पे… वुच्चतीति ‘‘इदं नामं, एत्तकं नामं, न इतो भिय्यो. इदं रूपं, एत्तकं रूपं, न इतो भिय्यो’’ति च एवं सब्बाकारेन तेसं लक्खणसल्लक्खणमुखेन तमत्थभावदस्सनं एतं अत्तदिट्ठिमलविसोधनतो दिट्ठिविसुद्धीति वुच्चति बुद्धादीहीति अत्थो. न केवलञ्चेतं दिट्ठिविसुद्धियेव वुच्चति, नामरूपववत्थापनन्तिपि एतस्सेव अधिवचनन्ति वेदितब्बं. जातिआदितोति जातिजराब्याधिआदितो दुक्खतो. यथाह ‘‘जातिपि दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो, मरणम्पि दुक्खं, यम्पिच्छं न लभति, तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (महाव. १४; सं. नि. ५.१०८१; पटि. म. २.३०). अन्तद्वयन्ति सस्सतुच्छेदसङ्खातं अन्तद्वयं. अथ वा सत्तस्स अच्चन्तं अत्थिभावसङ्खातं, तस्स नत्थिभावसङ्खातञ्च अन्तद्वयं. परमत्थतो अनुपलब्भनतो हि सत्तो ¶ अत्थीति वज्जितब्बमेव, लोकसङ्केततोव उपलब्भनतो नत्थीतिपि वज्जितब्बमेवाति. सुट्ठुतरं परिसुद्धं करोतीति सम्बन्धो. दिट्ठिगतानि मलानीति दिट्ठिगतसङ्खातानि मलानि. असेसं निस्सेसतो नासं विनासं विक्खम्भनं उपेन्ति. तथा हेतं दिट्ठिमलविसोधनतो दिट्ठिविसुद्धीति वुच्चति.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
दिट्ठिविसुद्धिनिद्देसवण्णना निट्ठिता.