📜
१९. एकूनवीसतिमो परिच्छेदो
कङ्खावितरणविसुद्धिनिद्देसवण्णना
१२२७. अनन्तरं ¶ निद्दिट्ठाय दिट्ठिविसुद्धिया विसयभावेन दस्सितत्ता ‘‘एतस्सा’’ति वुत्तं, न तदञ्ञतो विसेसनत्थं तदञ्ञस्स च अभावतो. अज्झत्तं वा हि विपस्सनाभिनिवेसो होतु बहिद्धा वा, अत्थसिद्धियं पन लक्खणतो सब्बम्पि नामरूपं अनवसेसतो परिग्गहितमेव होतीति. जानित्वा हेतुपच्चयेति हेतुपच्चये परिग्गण्हित्वा, हेतुपच्चये परिग्गण्हनहेतूति वुत्तं होति. पच्चयपरिग्गहणहेतु हिस्स अद्धत्तये कङ्खावितरणं होतीति. वितरित्वाति अतिक्कमित्वा, विक्खम्भेत्वाति अत्थो. तं पन ञाणं तथाविगतं वसिभावप्पत्तं झानं विय योगिनो सन्ताने पबन्धवसेन पवत्ततीति कत्वा वुत्तं ‘‘ठित’’न्ति.
१२२९-३०. नामरूपस्स…पे… आवज्जित्वाति यथा नाम कुसलो भिसक्को रोगं दिस्वा तस्स समुट्ठानं परियेसति, यथा वा पन अनुकम्पको पुरिसो कुमारं उत्तानसेय्यं ¶ रथिकाय निपन्नं दिस्वा ‘‘कस्स नु खो अयं पुत्तको’’ति तस्स मातापितरो आवज्जति, एवमेवं नामरूपस्स को हेतु, को वा पच्चयो भवे. न तावेतं अहेतुकं सब्बत्थ, सब्बदा, सब्बेसञ्च एकसदिसभावापत्तितो, न इस्सरादिहेतुकं नामरूपतो उद्धं इस्सरादीनं अभावतो. येपि नामरूपमत्तमेव इस्सरादयोति वदन्ति तेसं इस्सरादिसङ्खातनामरूपस्स अहेतुभावापत्तितो, तस्मा भवितब्बमस्स हेतुपच्चयेहि, ‘‘को नु खो’’ति नामरूपस्स हेतुपच्चये आवज्जित्वाति अत्थो. एवं ताव कत्वा इमस्स नामरूपस्स हेतुपच्चये परिग्गण्हन्तेन ओळारिकत्ता, सुपाकटत्ता च रूपस्स पच्चयपरिग्गहो सुकरोति पठमं तस्स पच्चयपरिग्गहो कातब्बोति दस्सेन्तो आह ‘‘रूपकायस्सा’’तिआदि. तत्थ यथा नामरूपस्स पच्चयपरिग्गहो अहेतुविसमहेतुवादनिवत्तिया होति, एवं निब्बिदाविरागावहभावेन तत्थ तत्थ अभिरतिनिवत्तियापि इच्छितब्बोति तं द्वत्तिंसाकारवसेन दस्सेतुं ‘‘केसा लोमा’’तिआदि वुत्तं.
१२३२-३. अविज्जा…पे… मतोति अविज्जा तण्हा उपादानं कम्मन्ति इदं चतुब्बिधं ¶ धम्मजातं एतस्स यथावुत्तस्स रूपकायस्स हेतु, चतुब्बिधो आहारो पच्चयोति अत्थो. कस्मा पन पुरिमं हेतु, इतरो पच्चयोति चोदनं सन्धाय ‘‘जनको’’तिआदिं वत्वा तं लोकवसेन समत्थेतुं ‘‘हेत्वङ्कुरस्सा’’तिआदि वुत्तं. तत्थ जनकोति, अनुपालकोति च अन्तोगतहेत्वत्थमिदं विसेसनं, जनकत्ता, अनुपालकत्ताति वुत्तं होति. तत्थ जनकत्ताति निब्बत्तकत्ता. इमिना बीजं विय अङ्कुरस्स अविज्जादयो रूपकायस्स असाधारणकारणताय हेतूति दस्सितं. अनुपालकत्ताति उपत्थम्भकत्ता. इमिना पन अङ्कुरस्स पथवीसलिलादयो ¶ विय आहारो साधारणकारणताय पच्चयोति दस्सितन्ति वेदितब्बं.
१२३४-७. इतिमे…पे… गताति एवमेते अविज्जादयो पञ्च धम्मा यथारहं हेतुभावं, पच्चयभावञ्च गता. माताव उपनिस्सयाति अविज्जा भवेसु विज्जमानदोसपटिच्छादनभावेन, तण्हा पत्थनाभावेन, उपादानं दळ्हग्गाहभावेनाति एवं सङ्खारभवानं हेतुभूता जनकसहायताय भवनिकन्तितंसहजातआसन्नकारणत्ता अभिसङ्खारिका, अपस्सयभूता वाति माता विय उपनिस्सया होन्ति. यथा पितुजनितसुक्के पुत्तस्स उप्पत्तीति पिता जनको, एवं कम्मं सत्तस्स उप्पादकत्ता जनकन्ति आह. यथा धाती जातस्स कुमारस्स वड्ढिता सन्धारिका, एवं आहारो उप्पन्नस्स कायस्स ब्रूहेता, सन्धारको चाति वुत्तं ‘‘धाती…पे… भवे’’ति. कामञ्चेत्थ अविज्जादयो नामकायस्सापि पच्चयो, पकारन्तरेन पन तस्स पाकटं पच्चयपरिग्गहविधिं दस्सेतुं ‘‘चक्खुञ्चा’’तिआदि वुत्तं. तत्थ चक्खुञ्चाति च-सद्दो समुच्चयत्थो, तेन चक्खुविञ्ञाणस्स आवज्जनादिं अज्झत्तं सब्बं पच्चयजातं सङ्गण्हाति. रूपमालोकमेव चाति पन च-सद्देन यथा बाहिररूपं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, यथा च आलोको उपनिस्सयपच्चयो, एवं अञ्ञम्पि बाहिरं पच्चयजातं सङ्गण्हाति. पटिच्चाति पच्चयभूतं लद्धाति अत्थो. तेन चक्खुस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन, रूपालोकानञ्च यथासम्भवं आरम्मणउपनिस्सयपुरेजातअत्थिअविगतवसेन, इतरेसञ्च सद्दसङ्गहितानं अनन्तरादिसहजातादिवसेन पच्चयभावं दस्सेति. आदि-सद्देन फस्सादीनं विय सह पच्चयेहि सोतविञ्ञाणादीनं सङ्गहो वेदितब्बो. एवं सम्मसनूपगं सब्बं नामं सह पच्चयेन सङ्गहितं होति. तेनाह ‘‘नामकायस्स पच्चयं परिगण्हती’’ति.
१२३८-४०. दिस्वानाति ¶ एतरहि पवत्तिं दिस्वा. तथेविदन्ति इमिना न केवलं सप्पच्चयतामत्तमेव ¶ पच्चामट्ठं, अथ खो यादिसेहि एतरहि पवत्तति, तादिसेहि अविज्जादिपच्चयेहेव अतीतेपि पवत्तित्थाति पच्चयसहिततापि पच्चामट्ठाति दट्ठब्बं. पुब्बन्तेति अतीतखन्धप्पबन्धकोट्ठासे. पञ्चधागताति –
‘‘अहोसिं नु खो अहमतीतमद्धानं, न नु खो अहोसिं अहमतीतमद्धानं, किं नु खो अहोसिं अहमतीतमद्धानं, कथं नु खो अहोसिं अहमतीतमद्धानं, किं हुत्वा किं अहोसिं नु खो अहमतीतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) –
पञ्चहि आकारेहि आगता, पवत्ता वा. अपरन्तेति अनागते खन्धप्पबन्धकोट्ठासे. पञ्चधा समुदीरिताति –
‘‘भविस्सामि नु खो अहमनागतमद्धानं, न नु खो भविस्सामि अहमनागतमद्धानं, किं नु खो भविस्सामि अहमनागतमद्धानं, कथं नु खो भविस्सामि अहमनागतमद्धानं, किं हुत्वा किं भविस्सामि नु खो अहमनागतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) –
एवं पञ्चधा कथिता.
१२४१. पच्चुप्पन्नेपि अद्धानेति एतरहि पटिसन्धिं आदिं कत्वा चुतिपरियन्ते अद्धानेपि. अद्धान-ग्गहणेन चेत्थ पच्चुप्पन्नखन्धकोट्ठासमेव वदति. न हि तब्बिनिमुत्तो अञ्ञो कोचि कालो नाम अत्थीति. छब्बिधा परिकित्तिताति –
‘‘अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी च भविस्सती’’ति (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) –
एवं ¶ छब्बिधा वुत्ता. ‘‘सब्बे तसन्ति दण्डस्सा’’तिआदीसु (ध. प. १२९-१३०) विय पदेसेपि ¶ सब्ब-सद्दस्स पवत्तनतो ‘‘सब्बा’’ति वत्वापि ‘‘अनवसेसा’’ति वुत्तं. नत्थि एतिस्सा अवसेसो अवसिट्ठोति अनवसेसा, सोळसविधापि चेसा एककङ्खावसेनापि अनवसिट्ठा हुत्वाति वुत्तं होति. पहिय्यतीति विक्खम्भनवसेन पहिय्यति. कामं नामरूपमत्तं विना सत्तस्स अदस्सनेन दिट्ठिविसुद्धियाव पच्चुप्पन्ने कङ्खा पहीना, अतीतानागते कङ्खानं पहानेन पन पच्चुप्पन्ने कङ्खाय अतिसयप्पहानं दस्सेतुं इधेव सा वुत्ता. अथ वा पच्चुप्पन्ने निस्सत्तनामरूपस्स पच्चयेसु पवत्तकङ्खाय इधेव तीरणतो सा इध वुत्ता. वण्णभणनं वा एतं इध पच्चुप्पन्नकङ्खाय पहानवचनं यथा तं सोतापत्तिमग्गादीसु पहीनानम्पि च पञ्चन्नं ओरम्भागियानं संयोजनानं पहानातिआदिना अनागामिमग्गादीसु वचनन्ति.
१२४२. कम्मविपाकानं वसेनापीति पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहनं सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो इति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया, इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना इति इमे पञ्च धम्मा इधूपपत्तिभवस्मिं पुरे कतस्स कम्मस्स पच्चया, इध परिपक्कत्ता आयतनानं मोहो अविज्जा…पे… चेतना भवो इति इमे पञ्च धम्मा कम्मभवस्मिं आयतिं पटिसन्धिया पच्चयाति एवं वुत्तानं कम्मवट्टविपाकवट्टानं वसेन. किलेसवट्टोपि चेत्थ कम्मसहायताय कम्मवट्टेनेव सङ्गहितोति दट्ठब्बं.
१२४३. दिट्ठधम्मवेदनीयन्ति एत्थ दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बफलं कम्मं ¶ दिट्ठधम्मवेदनीयं. उपपज्जापरापरियाहोसिकम्मवसा पनाति उपपज्जवेदनीयअपरापरियवेदनीयअहोसिकम्मवसेन. उत्तरपदलोपवसेन हि ‘‘उपपज्जापरापरिय’’न्ति वुत्तं. तत्थ पच्चुप्पन्नभवतो अनन्तरं उपपज्जित्वा वेदितब्बफलं कम्मं उपपज्जवेदनीयं. अपरे अपरे दिट्ठधम्मतो अञ्ञस्मिं अञ्ञस्मिं यत्थकत्थचि अत्तभावे वेदितब्बफलं कम्मं अपरापरियवेदनीयं. अहोसि एव कम्मं, न तस्स विपाको अहोसि, अत्थि, भविस्सति चाति एवं वत्तब्बकम्मं अहोसिकम्मं.
पटिपक्खेहि अनभिभूतताय, पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावप्पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा पवत्ता पठमजवनचेतना तस्मिंयेव अत्तभावे ¶ फलदायिनी दिट्ठधम्मवेदनीया नाम. सा हि वुत्ताकारेन बलवति जवनसन्ताने गुणविसेसयुत्तेसु उपकारानुपकारवसप्पवत्तिया, आसेवनालाभेन अप्पविपाकताय च इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं, ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं अहेतुकफलं देति, सहेतुकफलदाने पन पटिसन्धिआकड्ढनम्पि आपज्जेय्य. तथा असक्कोन्तन्ति कम्मस्स विपाकदानं नाम उपधिप्पयोगादिपच्चयन्तरसमवायेनेव होतीति तदभावतो तस्मिंयेव अत्तभावे विपाकं दातुं असक्कोन्तं. अहोसिकम्मं…पे… विपाकोति एत्थ ‘‘अहोसि कम्म’’न्ति पदं विसुं विसुं योजेतब्बं ‘‘अहोसि कम्मं नाहोसि कम्मविपाको, अहोसि कम्मं न भविस्सति कम्मविपाको, अहोसि कम्मं नत्थि कम्मविपाको’’ति (पटि. म. १.२३४). तत्थ सकसककालातिक्कन्तस्स उपपज्जवेदनीयस्स, दिट्ठधम्मवेदनीयस्स च वसेन पुरिमं वुत्तं. तञ्हि कम्मस्स ¶ , विपाककालस्स च अतीतत्ता तथा वत्तब्बत्तं लभति, दुतियं अनागते अरहत्तं पापुणन्तस्स पुरिमभवेसु कतं अदिन्नविपाकं अपरापरियवेदनीयं सन्धाय वुत्तं, ततियं पन अनन्तरभवे कतं उपपज्जवेदनीयं, अरहतो अतीतभवेसु कतं अपरापरियवेदनीयञ्च सन्धाय वुत्तं. अपरे पन ‘‘एकमेव अतीतं कम्मं अद्धत्तये विपाकाभावं सन्धाय तिधा विभजित्वा वुत्त’’न्ति वदन्ति.
अत्थसाधिकाति दानादिपाणातिपातादिअत्थस्स निप्फादिका. का पन साति आह ‘‘सत्तमजवनचेतना’’ति. सा हि सन्निट्ठापकचेतना वुत्तनयेन पटिलद्धविसेसा, पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन वा तथा अभिसङ्खता समाना अनन्तरत्तभावे विपाकदायिनी उपपज्जवेदनीयं नाम. येभुय्यवुत्तिया चेत्थ ‘‘सत्तमजवनचेतना’’ति वुत्तं. पच्चवेक्खणवसितादिपवत्तियं पन पञ्चमादिकापि होति. विपाकं देतीति पटिसन्धिं दत्वा पवत्तिविपाकं देति, अदिन्नपटिसन्धिकं पन पवत्तिविपाकं देतीति नत्थि. चुतिअनन्तरञ्हि उपपज्जवेदनीयस्स ओकासोति आचरिया. पटिसन्धिया पन दिन्नाय जातिसतेपि पवत्तिविपाकं देति. तेनाह भगवा ‘‘तिरच्छानगते दानं दत्वा सतगुणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९). उभिन्न…पे… देतीति यथावुत्तकारणविरहतो दिट्ठधम्मूपपज्जवेदनीयभावं असम्पत्ता पञ्च चेतना विपाकदानसभावस्स अनुपच्छिन्नत्ता यदा ओकासं लभति, तदा पटिसन्धिविपाकं, पवत्तिविपाकं वा देति. सति संसारप्पवत्तियाति इमिना ¶ असति संसारप्पवत्तियं अहोसिकम्मपक्खे तिट्ठति विपच्चनोकासस्स अभावतोति दीपेति.
१२४४. एवं ¶ ताव विपाकदानकालवसेन चतुब्बिधं दस्सेत्वा इदानि विपाकदानपरियायतो, किच्चतो च चतुब्बिधतं दस्सेतुं ‘‘गरुक’’न्तिआदि वुत्तं. तत्थ गरुकन्ति महासावज्जं, महानुभावञ्च अञ्ञेन कम्मेन पटिबाहितुं असक्कुणेय्यकम्मं. बहुलन्ति अभिण्हसो कतं, एकवारं कत्वापि अभिण्हसमासेवितञ्च. आसन्नन्ति मरणासन्नकाले अनुस्सरितं, तदा कतञ्च. कटत्ताकम्मन्ति गरुकादिभावं असम्पत्तं कतमत्ततोयेव कम्मन्ति वत्तब्बकम्मं. तत्थ कुसलं वा होतु अकुसलं वा, गरुकागरुकेसु यं गरुकं मातुघातकादिकम्मं वा महग्गतकम्मं वा, तदेव पठमं विपच्चति. तथा बहुलाबहुलेसु यं बहुलं सुसील्यं दुस्सील्यं वा, तदेव पठमं विपच्चति. दूरासन्नेसु यं आसन्नं मरणकाले अनुस्सरितं, तेनेव उपपज्जति. आसन्नकाले कते च वत्तब्बमेव नत्थीति. कटत्ता पन कम्मं पुनप्पुनं लद्धासेवनं पुरिमानं अभावे पटिसन्धिं आकड्ढति. इति गरुकं सब्बपठमं विपच्चति. तथा हि तं ‘‘गरुक’’न्ति वुत्तं. गरुके असति बहुलीकतं, तस्मिम्पि असति आसन्नं, तस्मिम्पि असति कटत्ताकम्मन्ति वुत्तं ‘‘पुरिमजातीसु कतकम्मं विपच्चती’’ति.
१२४५. पटिसन्धिदानादिवसेन विपाकसन्तानस्स निब्बत्तकं जनकं. सुखदुक्खसन्तानस्स, नामरूपप्पबन्धस्स वा चिरतरप्पत्तिहेतुभूतं उपत्थम्भकं. तेनाह ‘‘सुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेती’’ति. सुखदुक्खे पवत्तमाने बव्हाबाधतादिपच्चयूपनिपातनेन सणिकं सणिकं तस्स विबाधकं उपपीळकं. तेनाह ‘‘सुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देती’’ति. तथा पटिपक्खकम्मविपाकस्स अप्पवत्तिकरणवसेन उपच्छेदकं पटिबाहकं उपघातकं. तेनाह ‘‘तस्स विपाकं पटिबाहित्वा’’ति.
रूपञ्च ¶ अरूपविपाकक्खन्धो चाति रूपारूपविपाकक्खन्धो, कम्मजरूपस्सापि विपाकपरियायो अत्थीति ‘‘रूपारूपविपाकक्खन्धे’’ति वुत्तं. अञ्ञेन कम्मेनाति कुसलेन वा अकुसलेन वा अञ्ञेन कम्मेन कत्तुभूतेन दिन्नाय पटिसन्धिया विपाके जनिते. तेनाह ‘‘जनिते विपाके’’ति. पवत्तिविपाकं सन्धाय ‘‘जनिते विपाके’’ति वदन्ति. उप्पज्जनकसुखदुक्खं ¶ उपत्थम्भेतीति उपत्थम्भककम्मं कुसलं समानं अञ्ञेनपि कुसलकम्मेन उप्पज्जमानकं सुखं तस्स पटिपक्खविबाधनवसेन उपत्थम्भेति. अकुसलं अञ्ञेन अकुसलकम्मेन उपपज्जमानं दुक्खं तथेव उपत्थम्भेति. एवञ्च उपत्थम्भेन्तं तं दीघकालं पवत्तेति नामाति आह ‘‘अद्धानं पवत्तेती’’ति. उप्पज्जनकसुखदुक्खं पीळेतीति उपपीळकं अकुसलं समानं सुखितस्स रोगादिअन्तरायकारणसम्पादकभावेन सुखसन्तानं उपच्छिन्दन्तं पीळेति, कुसलञ्च रोगादिना दुक्खितस्स भेसज्जादिसुखादिकारणसम्पादकभावेन दुक्खसन्तानं विच्छिन्दन्तं पीळेति. केचि पन ‘‘सुखदुक्खस्स कारणं असम्पादेन्तम्पि पटिसन्धिदायककम्मस्स पवत्तिविपाकं पटिबाहित्वा सयं विपाकदायककम्मं उपपीळककम्म’’न्ति वदन्ति. एवं सन्ते पन पटिसन्धिदायकमेव जनककम्मन्ति वुत्तं सिया.
अपिच उपघातकेन सह इमस्स विसेसभावो आपज्जति, तं पटिसन्धिविपाकस्स पटिबाहकन्ति चे? तं न, अविसेसेन वुत्तत्ताति. ‘‘दुब्बलं कम्मं घातेत्वा’’ति वुत्ते ‘‘ननु तस्स पुब्बेयेव सिद्धत्ता, निरुद्धत्ता च कथमिदं तदुपघातकं होती’’ति आपन्नं चोदनं सन्धाय कम्मस्स घातनं नाम तस्स विपाकपटिबाहनमेवाति दस्सेन्तो आह ‘‘तस्स विपाकं पटिबाहित्वा’’ति. तंपटिबाहनञ्च अत्तनो विपाकुप्पत्तिया ओकासकरणन्ति वुत्तं ‘‘अत्तनो विपाकस्स ओकासं करोती’’ति. विपच्चनाय कतोकासं कम्मं ¶ विपक्कमेव नाम होतीति आह ‘‘एवं…पे… उप्पन्नं नाम होती’’ति.
उपपीळकं अञ्ञस्स विपाकं उपच्छिन्दति, न सयं अत्तनो विपाकं देति, उपघातकं पन दुब्बलकम्मं उपच्छिन्दित्वा अत्तनो विपाकं उप्पादेतीति अयमेतेसं विसेसो. केचि पन आचरिया अपरेनापि नयेन जनकादिकम्मं इच्छन्ति. कथं? यस्मिं कम्मे कते पटिसन्धियं, पवत्ते च विपाककटत्तारूपानं उप्पत्ति होति, तं जनकं. यस्मिं पन कते अञ्ञेन जनितस्स इट्ठस्स वा अनिट्ठस्स वा फलस्स विबाधकविच्छेदकपच्चयानुप्पत्तिया, उपब्रूहकपच्चयुप्पत्तिया च जनकानुभावानुरूपं परिपोसकचिरतरप्पबन्धा होन्ति, तं उपत्थम्भकं. जनकेन निब्बत्तितं कुसलफलं, अकुसलफलं वा येन पच्चनीकभूतेन रोगधातुविसमतादिनिमित्तताय बाधीयति, तं उपपीळकं. येन पन कम्मुना जनकसामत्थियवसेन चिरतरप्पबन्धारहम्पि समानं फलविच्छेदकपच्चयुप्पत्तिया उपहञ्ञति विच्छिज्जति, तं उपघातकन्ति.
एत्थ ¶ च केचि अप्पाबाधदीघायुकतासंवत्तनवसेन दुतियस्स कुसलभावं, बव्हाबाधअप्पायुकतासंवत्तनवसेन पच्छिमानं द्विन्नं अकुसलभावञ्च वण्णेन्ति, भूरिदत्तादीनं पन नागादीनं, इतो अनुप्पदिन्नयापनकपेतानञ्च अपायेसु अकुसलविपाकस्स उपत्थम्भनूपपीळनूपघातकानि कम्मानि सन्तीति चतुन्नम्पि कुसलाकुसलभावो न विरुज्झति. किञ्चापि कम्मानं कम्मन्तरञ्चेव विपाकन्तरञ्च बुद्धानं कम्मविपाकञाणस्सेव याथावसरसतो पाकटं होति. बुद्धावेणिकञ्हेतं असाधारणं सावकेहि, विपस्सकेन पन एकदेसतो जानितब्बं. न हि सब्बेन सब्बं अजानन्तस्स पच्चयपरिग्गहो परिपूरति, तस्मा तादिसं परिग्गहं सन्धाय ‘‘इति इम’’न्तिआदि वुत्तं. यादिसेहि पच्चयेहि पच्चुप्पन्ने अद्धाने ¶ नामरूपस्स पवत्ति, तादिसेहेव इतरस्मिम्पि अद्धद्वयेति एवं यथा अतीतानागते नयं नेति, तं दस्सेतुं ‘‘यथा इद’’न्तिआदि वुत्तं. अद्धत्तयेपि किरियाकिरियाफलमत्ततादस्सनपरत्ता चोदनाय. इती कम्मञ्चेवातिआदिना वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं. तस्सेवं…पे… पहिय्यतीति तस्सेवं समनुपस्सतो या सा पुब्बन्तादयो आरब्भ ‘‘अहोसिं नु खो अह’’न्तिआदिना नयेन पवत्ता विचिकिच्छा पहिय्यति.
१२४६-८. पहीनाय पन ताय सब्बभवयोनिगतिठितिसत्तावासेसु हेतुफलसम्बन्धवसेनेव पवत्तनामरूपमत्तमेव खायति. तेनेवाह ‘‘हेतुफलस्स सम्बन्धवसेनेवा’’तिआदि. कारणसामग्गियं दानादीहि साधितकिरियाय पवत्तमानाय कारणमत्ते कत्तुवोहारोति आह ‘‘कारणतो उद्धं कारणं न च पस्सती’’ति. पाक…पे… पटिवेदकं न पस्सतीति सम्बन्धो. पाकपटिवेदकन्ति विपाकविन्दकं. एवं अपस्सन्तो पन कारणे सति कारकोति, विपाकप्पवत्तिया सति पटिसंवेदकोति समञ्ञामत्तेनेव पण्डिता वोहरन्ति. इच्चेवं सम्मप्पञ्ञाय पस्सति. सुद्धधम्माति केनचि सत्तेन वा पुग्गलेन वा अमिस्सधम्मा. एवेतन्ति एवंविधं एतं दस्सनं सम्मदस्सनं, अविपरीतदस्सनन्ति अत्थो.
१२४९. बीजरुक्खादिकानं वाति यथा बीजतो रुक्खो, रुक्खतो बीजन्ति एवं कारणपरम्परगवेसने अनादिकालिकत्ता बीजरुक्खसन्तानस्स पुब्बा कोटि नत्थि, एवं कम्मपच्चया विपाको, विपाकपच्चया कम्मन्ति परियेसने अनादिकालिकत्ता कम्मविपाकसन्तानस्स पुब्बा कोटि न पञ्ञायति. आदि-सद्देन ‘‘कुक्कुटिया अण्डं, अण्डतो कुक्कुटी, पुनपि कुक्कुटिया अण्ड’’न्ति एवमादिं सङ्गण्हाति.
१२५०-३. अनागतेपि ¶ ¶ संसारेति यथा अतीते, एवं अनागतेपि अद्धाने खन्धानं पटिपाटीतिआदिना वुत्तसंसारे सति. अप्पवत्ति न दिस्सतीति कम्मतो विपाको भविस्सति, विपाकतो कम्मन्ति अनागते कारियपरम्पराय गवेसियमानाय अपरिक्खीणसंयोजनस्स कम्मविपाकानं अप्पवत्तनं न दिस्सति, पवत्तति एवाति अत्थो. हेतुफलसम्बन्धवसेन पवत्तमाने संसारे ‘‘पुब्बा कोटि न पञ्ञायती’’ति वचनेन कारणे आदिस्स अभावो वुत्तो, ‘‘अप्पवत्ति न दिस्सती’’ति वचनेन फलस्स अवसानाभावो वुत्तोति. एतमत्थन्ति ‘‘कम्मस्स कारको नत्थी’’तिआदिना वुत्तमत्थं. असयंवसीति न सयंवसिनो, मिच्छाभिनिवेसपरवसाति अत्थो. अञ्ञमञ्ञविरोधिनोति इतरीतरविरुद्धा दिट्ठियो वा दिट्ठिया वा अञ्ञमञ्ञेन सह विरोधिनो. गम्भीरञाणगोचरताय गम्भीरं. तथा निपुणं. सत्तसुञ्ञताय, अञ्ञमञ्ञसभावसुञ्ञताय च सुञ्ञं. पच्चयन्ति नामरूपस्स पच्चयं, तप्पच्चयपटिवेधेनेव च सब्बं पटिविद्धं होतीति.
१२५४-६. कम्मं नत्थि विपाकम्हीति कुट्टादीसु रजादि विय विपाके सन्तिट्ठमानं कम्मं नत्थि. पाको कम्मे न विज्जतीति तथा कम्मे सन्तिट्ठमानो विपाको नत्थि. यथावुत्तमेवत्थं उपमाय विभावेतुं ‘‘यथा न सूरिये’’तिआदि वुत्तं. मणिम्हीति सूरियकन्तमणिम्हि. न तेसं बहि सो अत्थीति ते मुञ्चित्वा तेहि बहि सो अग्गि नत्थि. सम्भारेहीति समङ्गीभूतेहि आतपादीहि तीहि कारणेहि. न अन्तो कम्मस्सातिआदि अत्थतो हेट्ठा वुत्तम्पि उपमानिगमनत्थं पुनपि वुत्तन्ति दट्ठब्बं.
१२५७-८. यदि हेतु, फलञ्च अञ्ञमञ्ञरहितं, कथं हेतुतो फलं निब्बत्ततीति आह ‘‘कम्मञ्च खो उपादाया’’ति. न केवलं कम्मफलमेव सुञ्ञं कत्तुरहितं, सब्बम्पि धम्मजातं कारकरहितन्ति ¶ दस्सेतुं ‘‘न हेत्थ देवो’’तिआदिगाथा वुत्ता. हेतुसम्भारपच्चयाति एकेन हेतुना एकस्स, अनेकस्स वा फलस्स अनिब्बत्तितो हेतुसमूहनिमित्तं, सम्भारोति वा पच्चयाधिवचनन्ति हेतुपच्चयनिमित्तन्ति अत्थो.
१२५९. अद्धासु तरित्वा कङ्खन्ति तीसु अद्धासु सोळसविधं कङ्खं वितरित्वा. न केवलमेतं सोळसविधमेव कङ्खं वितरति, अथ खो ‘‘सत्थरि कङ्खती’’तिआदिनयप्पवत्तं (ध. स. ११२३; विभ. ९१५) अट्ठविधं कङ्खम्पि पजहति. तथा हेत्थ बुद्धो धम्मो सङ्घो सिक्खाति ¶ कङ्खाय गोचरभूता लोकिया धम्मा अधिप्पेता. न हि लोकुत्तरधम्मे आरब्भ किलेसा पवत्तितुं सक्कोन्ति. पुब्बन्तोति अतीता खन्धायतनधातुयो, अपरन्तोति अनागता, पुब्बन्तापरन्तोति तदुभयं, अद्धापच्चुप्पन्नं वा तदुभयभागयुत्तत्ता. पटिच्चसमुप्पन्नधम्मग्गहणेन गहितो अट्ठमो कङ्खाविसयो नामरूपमत्तं, इदप्पच्चयता-ग्गहणेन पन तस्स पच्चयो गहितो, तस्मा सोळसवत्थुकाय पहीनाय अट्ठवत्थुका कङ्खा अप्पतिट्ठाव होतीति. एतासञ्च पहानेन द्वासट्ठिदिट्ठिगतानिपि विक्खम्भन्ति दिट्ठेकट्ठत्ता विचिकिच्छाय. यथा हि दिट्ठि समुच्छिज्जमाना विचिकिच्छाय सद्धिंयेव समुच्छिज्जति, एवं विचिकिच्छा विक्खम्भियमाना दिट्ठिया सद्धिंयेव विक्खम्भीयति. अत्ताभिनिवेसूपनिस्सया हि ‘‘अहोसिं नु खो अह’’न्तिआदिनयप्पवत्ता (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) सोळसवत्थुका कङ्खा, सा एव च पुब्बन्तादिवत्थुभावेन वुत्ता, अत्ताभिनिवेसवत्थुकानि द्वासट्ठि दिट्ठिगतानि, बुद्धादिवत्थुका च तदेकट्ठाति. उट्ठितन्ति उप्पज्जित्वा ठितं.
१२६०-२. कङ्खावितरणं ¶ नामाति यथावुत्तकङ्खावितरणतो कङ्खावितरणं नाम. न केवलं कङ्खावितरणं नाम, धम्मट्ठितिञाणन्तिपि यथाभूतञाणन्तिपि सम्मादस्सनन्तिपि इदं समुदीरितं. एत्थ च धरीयन्ति अत्तनो पच्चयेहीति धम्मा, तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठिति, धम्मानं ठिति धम्मट्ठिति, पच्चयधम्मा. अथ वा धम्मोति कारणं ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७१८-७२१) विय, धम्मस्स ठितिसभावो, धम्मतो च अञ्ञो सभावो नत्थीति पच्चयधम्मानं पच्चयभावो, धम्मट्ठितियं ञाणं धम्मट्ठितिञाणं. सङ्खारानं यथाभूतं अनिच्चतादि यथाभूतं, तत्थ ञाणन्ति यथाभूतञाणं. सम्मा पस्सतीति सम्मादस्सनं. लद्धप्पतिट्ठोति सासने पतिट्ठा नाम अरियमग्गो. अयं पन तं अनधिगतोपि तदधिगमुपायपटिपत्तियं ठितत्ता लद्धप्पतिट्ठो विय होतीति ‘‘लद्धप्पतिट्ठो’’ति वुत्तो. ततोयेव चूळको सोतापन्नो, लोकियाहि सीलसमाधिपञ्ञाहि समन्नागतत्ता उत्तरि अप्पटिविज्झन्तो सोतापन्नो विय नियतो, सुगतिपरायणो च होतीति चूळसोतापन्नो. सोतापन्नो हि खीणापायदुग्गतिविनिपातोति. अथ वा लद्धप्पतिट्ठो कङ्खावितरणविसुद्धिसमधिगमेन. सप्पच्चयनामरूपदस्सनेन हि सम्मद्दितदिट्ठिकण्टको विनिद्धुतअहेतुकविसमहेतुवादो यथासकपच्चयेहेव धम्मप्पवत्तिं ञत्वा सासने पतिट्ठितसद्धो लद्धप्पतिट्ठो नाम होतीति. नामरूपववत्थानेन दुक्खसच्चं, धम्मट्ठितिञाणेन समुदयसच्चं, तस्सेव अपरभागे अनिच्चतो मनसिकारादिविधिना मग्गसच्चञ्च अभिञ्ञाय पवत्तिया दुक्खभावं दिस्वा तस्स अप्पवत्ते निरोधे ¶ एकंसेनेव निन्नज्झासयताय लोकियेनेव ञाणेन चतुन्नं अरियसच्चानं अधिगतत्ता अपायेसु अभब्बुप्पत्तिको, सोतापन्नभूमियञ्च भब्बुप्पत्तिको होतीति चूळसोतापन्नो नामाति वुत्तं ‘‘सोतापन्नो ¶ हि चूळको’’ति. तस्माति यस्मा एवं महानिसंसमेतं ञाणं, तस्मा सपञ्ञो अत्तनो हितानुपेक्खनपञ्ञाय समन्नागतो. तेनाह ‘‘अत्थकामो’’ति.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
कङ्खावितरणविसुद्धिनिद्देसवण्णना निट्ठिता.