📜

२१. एकवीसतिमो परिच्छेदो

पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना

१२९८. अट्ठञाणवसेनेवाति उदयब्बयञाणादीनं अट्ठन्नं ञाणानं वसेन. विपस्सनाचारस्स मत्थकप्पत्तिया सङ्खारुपेक्खाञाणं सिखापत्ता विपस्सना. सिखापत्ति पनस्सा उदयब्बयञाणादीनं अट्ठञाणानं वसेनाति आह ‘‘अट्ठञाणवसेना’’ति. नवमन्ति सच्चानुलोमिकञाणं. इति उदयब्बयादीनि अट्ठ, इदञ्च नवमञाणं पटिपदाञाणदस्सनन्ति पवुच्चति. पटिपज्जति एताय अरियमग्गोति पटिपदा, उदयब्बयादीनं जाननट्ठेन, पच्चक्खतो दस्सनट्ठेन ञाणदस्सनञ्चाति कत्वा.

१२९९. तानि पन ञाणानि सरूपतो दस्सेतुं ‘‘अट्ठ ञाणानी’’तिआदि वुत्तं. तत्थ उदयब्बयानुपस्सनाञाणं किञ्चापि तीरणपरिञ्ञाय पतिट्ठं, तथापि यथावुत्तट्ठेन पटिपदाञाणदस्सनम्पि होतियेवाति तम्पि इध वुत्तं. इतरत्थ पन उप्पन्नमत्तं अप्पगुणं सन्धाय वुत्तं. अप्पगुणञ्हि निच्चसञ्ञादिपहानसिद्धिया पहानपरिञ्ञाय अधिट्ठानभूतं. यतो तदधिगमेन अट्ठारससु महाविपस्सनासु एकच्चा अधिगताव होन्ति. न हि उदयब्बयानं पच्चक्खतो पटिवेधेन विना सामञ्ञाकारानं तीरणमत्तेन सातिसयं पटिपक्खप्पहानं सम्भवति. असति च पटिपक्खप्पहाने कुतो ञाणादीनं वजिरमिव अविहतवेगता तिखिणविसदादिता वा, तस्मा पगुणभावप्पत्तं उदयब्बयञाणं पहानपरिञ्ञापक्खियमेव दट्ठब्बं.

१३००-२. भङ्गेति सङ्खारानं भङ्गे. यथाभूतदस्सावी भायति एतस्माति भयं, तेभूमकधम्मा, तेसु भयतो उपतिट्ठन्तेसु भायितब्बाकारग्गाहिञाणं भयेञाणं. तथा हेतं ‘‘भयतुपट्ठानञाण’’न्ति वुच्चति. मुच्चितुं इच्छतीति मुच्चितुकम्यं, चित्तं, पुग्गलो वा, तस्स भावो मुच्चितुकम्यता, तं पन ञाणमेवाति आह ‘‘ञाणं मुच्चितुकम्यता’’ति. पुन पटिसङ्खानाकारेन पवत्तं ञाणं पटिसङ्खानुपस्सनाञाणं. निरपेक्खताय सङ्खारानं उपेक्खनवसेन पवत्तं ञाणं सङ्खारुपेक्खाञाणं. गाथाबन्धत्थं पन विसन्धिनिद्देसो. ओळारिकोळारिकस्स सच्चपटिच्छादकतमस्स विगमनेन सच्चपटिवेधानुकूलत्ता सच्चानुलोमिकं. तं पन इदन्ति आह ‘‘सच्चानुलोमञाणन्ति, अनुलोमं पवुच्चती’’ति.

१३०३. ननु च उदयब्बयञाणस्स पगेव सिद्धत्ता किमत्थं पुन तत्थापि अभियोगोति चे? अनिच्चादिलक्खणसल्लक्खणत्थं. उदयब्बयञाणञ्हि हेट्ठा दसहि उपक्किलेसेहि उपक्किलिट्ठं हुत्वा याथावसरसतो तिलक्खणं सल्लक्खेतुं नासक्खि, उपक्किलेसविनिमुत्तं पन सक्कोति, तस्मा लक्खणसल्लक्खणत्थं पुन तत्थेव योगो कातब्बो. लक्खणानि चस्स उदयब्बयादीनं अमनसिकारा, सन्ततिइरियापथघनछन्नताय च नोपट्ठहन्ति, तस्मा उदयब्बयं मनसि कत्वा सन्ततिं उग्घाटेत्वा अनिच्चलक्खणं, अभिण्हपीळनं परिग्गहेत्वा इरियापथं उग्घाटेत्वा दुक्खलक्खणं, धातुयो विनिब्भुजित्वा घनविनिब्भोगं कत्वा अनत्तलक्खणञ्च सल्लक्खेत्वा ‘‘अनिच्चा दुक्खा अनत्ता’’ति सङ्खारा पुनप्पुनं सम्मसितब्बा. तस्सेवं तुलयतो तीरयतो यदा सङ्खारगतं अत्तनो लहुउपट्ठानेन, ञाणस्स च तिक्खताय तिरोहितुप्पादादिभेदं भिज्जमानमेव उपट्ठाति, भङ्गेयेव तस्स ञाणं सन्तिट्ठति, तदा भङ्गानुपस्सना नाम विपस्सनाञाणं अधिगतं होति. तस्स तदेव सङ्खारनिरोधारम्मणभङ्गानुपस्सनं आसेवन्तस्स यदा सब्बभवयोनिगतिट्ठितिनिवासेसु सङ्खारा भिज्जनसभावताय यक्खरक्खसादयो विय महाभयं हुत्वा उपट्ठहन्ति, तदास्स भयतुपट्ठानञाणं अधिगतं होति. किं पनिदं ञाणं भायतीति? न भायति. तञ्हि ‘‘अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्ती’’ति तीरणमत्तमेव होति, ब्यसनापन्नानं पन सब्बसङ्खारानं भयतो उपट्ठितानं गहणेन भयतुपट्ठानञाणन्ति वुच्चतीति.

तस्स तं भयतुपट्ठानञाणं आसेवन्तस्स यदा सब्बभवगतेसु सङ्खारेसु ताणं वा लेणं वा परायणं वा न पञ्ञायति, उक्खित्तासिको विय पच्चामित्तो सादीनवा एव सङ्खारा उपट्ठहन्ति, तस्स सङ्खारानं आदीनवमेव पस्सन्तस्स आदीनवञाणं नाम उप्पन्नं होति. तस्सेवं सब्बसङ्खारे आदीनवतो पस्सन्तस्स यदा तिभवपरियापन्नेसु निब्बेदो उप्पज्जति, उक्कण्ठा सण्ठहन्ति, सब्बसङ्खारविसंयुत्ते सन्तिपदे अभिरतिं पटिलभति, तदास्स निब्बिदानुपस्सनं नाम ञाणं उप्पन्नं होति. तस्स यदा इमिना निब्बिदाञाणेन सब्बसङ्खारेसु निब्बिन्दन्तस्स एकसङ्खारेपि चित्तं न सज्जति, सब्बस्मा सङ्खारतो सप्पमुखगतस्स विय मण्डूकस्स मुच्चितुकामता उप्पज्जति, तदा मुच्चितुकम्यताञाणं नाम उप्पन्नं होति. तस्सेवं सब्बसङ्खारेहि मुच्चितुकामस्स निच्चसुखसुभअत्ताकारेन पन उपट्ठितुं असमत्थतं पापेत्वा मुच्चनस्स उपायसम्पादनत्थं अनिच्चन्तिकतादीहि अनिच्चलक्खणं, अभिण्हपटिपीळनतादीहि दुक्खलक्खणं, अजञ्ञकतादीहि पटिक्कूलतं, तुच्छतादीहि अनत्तलक्खणञ्च आरोपेत्वा सब्बसङ्खारगतं परिग्गण्हन्तस्स पटिसङ्खानुपस्सनाञाणं नाम उप्पन्नं होति. तेन पनेवं परिग्गहितसङ्खारेन या सा ‘‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’’तिआदिना द्विकोटिकादिभेदा सुञ्ञता वुत्ता, सा परिग्गहेतब्बा. तस्सेवं सुञ्ञतो दिस्वा तिलक्खणं आरोपेत्वा सम्मसन्तस्स यदा भयञ्च नन्दिञ्च विप्पहाय विस्सट्ठभरियस्स विय सङ्खारगतेसु उपेक्खा सन्तिट्ठति, तीसु भवेसु चित्तं न सम्पसारियति, तदास्स सङ्खारुपेक्खाञाणं नाम उप्पन्नं होति. तं पनेतं याव निब्बानं न पस्सति, ताव दिसाकाको विय कूपकयट्ठिं पुनप्पुनं सङ्खारमेव अनभिमतम्पि निस्साय सङ्खारविचिननेपि मज्झत्तमेव हुत्वा तिट्ठति. तेन वुत्तं ‘‘एतेसु पन ञाणेसू’’तिआदि.

१३०६. विपस्सना…पे… वुट्ठानगामिनीति सिखं उत्तमभावं पत्तत्ता सिखापत्ता. वुट्ठानं गच्छतीति वुट्ठानगामिनी. ‘‘वुट्ठान’’न्ति हि बहिद्धा निमित्तभूता अभिनिविट्ठवत्थुतो चेव अज्झत्तप्पवत्ततो च वुट्ठहनतो मग्गो वुच्चति, तं गच्छतीति वुट्ठानगामिनी, मग्गेन सद्धिं घटीयतीति अत्थो.

१३०७. न्ति यं सिखापत्ता विपस्सना सच्चानुलोमञाणन्ति च वुच्चति, तं सङ्खारुपेक्खाञाणं. आसेवन्तस्साति पुनप्पुनं सम्मसनवसेन सेवन्तस्स भावेन्तस्स बहुलीकरोन्तस्स. तस्स हि अधिमोक्खसद्धा भावनावसेन बलवतरा निब्बत्तिस्सति, वीरियं सुपग्गहितं पटिपक्खविधमनसमत्थं होति, आरम्मणाभिमुखभावेन सति सुपतिट्ठिता होति, पस्सद्धिसुखानं सातिसयताय चित्तं सुसमाहितं, ततोव अनुलोमञाणुप्पत्तिया पच्चयो भवितुं समत्था तिक्खतमा सङ्खारुपेक्खा उप्पज्जति.

१३०८-१२. अनिच्चा…पे… वोतरतेव साति अनिच्चादीसु एकेन आकारेन सम्मसन्ती सत्तक्खत्तुं पवत्तित्वा भिज्जन्ती भवङ्गं ओतिण्णा नाम होति, ततो परं भवङ्गवारोति कत्वा . सङ्खारुपेक्खाकतनयेनाति अनिच्चादिना आरम्मणकरणवसेनेव सङ्खारुपेक्खाय कतनयेन, न सम्मसितनयेन. तेनाह ‘‘अनिच्चादि…पे… कुरुमान’’न्ति. भवङ्गावट्टनं कत्वाति भवङ्गस्स निवत्तनं कत्वा चित्तस्स भवङ्गवसेन पवत्तितुं अदत्वा. परिकम्मन्ति मग्गस्स परिकम्मत्ता पटिसङ्खारकत्ता. उपचारन्ति मग्गस्स आसन्नत्ता, समीपचारित्ता वा.

१३१३-६. अनुलोमत्तं सयमेव वदति ‘‘पुरिमान’’न्तिआदिना. इदञ्हि अनिच्चलक्खणादिवसेन सङ्खारे आरब्भ पवत्तत्ता, ‘‘उदयब्बयवन्तानंयेव वत धम्मानं उदयब्बयञाणं उप्पादवये अद्दसा’’ति च ‘‘भङ्गवन्तानंयेव वत भङ्गानुपस्सनं भङ्गमद्दसा’’ति च ‘‘सभयंयेव वत भयतुपट्ठानस्स भयतो उपट्ठित’’न्ति च ‘‘सादीनवेयेव वत आदीनवानुपस्सनं आदीनवमद्दसा’’ति च ‘‘निब्बिन्दितब्बेयेव वत निब्बिदाञाणं निब्बिन्द’’न्ति च ‘‘मुच्चितब्बम्हियेव वत मुच्चितुकम्यताञाणं मुच्चितुकामं जात’’न्ति च ‘‘पटिसङ्खातब्बमेव वत पटिसङ्खाञाणेन पटिसङ्खात’’न्ति च ‘‘उपेक्खितब्बंयेव वत सङ्खारुपेक्खाय उपेक्खित’’न्ति च अत्थतो वदमानं विय इमेसञ्च अट्ठन्नं ञाणानं कतकिच्चताय अनुलोमेति सब्बासंयेव विपस्सनानं लक्खणत्तयसम्मसनकिच्चत्ता, तथा उपरि च अरियमग्गे सत्ततिंसाय बोधिपक्खियधम्मानं ताय पटिपदाय पत्तब्बताय. न हि अनुलोमञाणे थूलथूलसच्चपटिच्छादकसंकिलेसविक्खम्भनवसेन अप्पवत्तन्ते गोत्रभुञाणं उप्पज्जति, गोत्रभुञाणे च अनुप्पन्ने मग्गञाणं न उप्पज्जति, तस्मा पुरिमपच्छिमानं भागानं अनुलोमत्ता ‘‘अनुलोमन्ति सञ्ञित’’न्ति. तेनेवाति हेट्ठिमञाणानं अनुलोममुखेन, उपरि बोधिपक्खियानं अनुलोमनतो च. सच्चानुलोमञाणन्ति पवुच्चति मग्गसच्चस्स अनुलोमिकत्ता. वुट्ठानगामिनियाति सङ्खारारम्मणाय वुट्ठानगामिनिया विपस्सनाय. परियोसानन्ति पुरिमा कोटि. सङ्खारारम्मणविपस्सनासु हि अयं विसेसतो वुट्ठानगामिनिविपस्सनाति. असङ्खतारम्मणं पन सब्बेन सब्बं अरियमग्गसङ्खातं वुट्ठानं गच्छति उपेतीति. ततोपि हि विसेसतो ‘‘वुट्ठानगामिनिविपस्सना’’ति वत्तब्बतं लभतीति आह ‘‘ञेय्यं सब्बप्पकारेना’’तिआदि.

१३१७-८. कित्तिताति थोमिता, अरियमग्गाधिट्ठानताय महन्तानं सीलक्खन्धादीनं एसनतो गवेसनतो महेसिना सम्मासम्बुद्धेन. सन्तकिलेसताय सन्ता. योगन्ति भावनं, भावनाभियोगं वा.

इति अभिधम्मत्थविकासिनिया नाम

अभिधम्मावतारसंवण्णनाय

पटिपदाञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.