📜
२२. बावीसतिमो परिच्छेदो
ञाणदस्सनविसुद्धिनिद्देसवण्णना
१३१९-२१. इदानि ¶ ञाणदस्सनविसुद्धिया निद्देसे अनुप्पत्ते सा यस्स ञाणस्स अनन्तरं उप्पज्जति, तं ताव दस्सेन्तो ‘‘इतो पर’’न्तिआदिमाह. इतो परन्ति इतो अनुलोमञाणतो उपरि. आवज्जनियठानत्ताति आवज्जनकिच्चं करोन्तं किरियमनोधातु विय मग्गस्स आवज्जनट्ठाने ठितत्ता अब्बोहारिकमेव उभयविसुद्धिलक्खणाभावतो. किञ्चापि एवं, तथापि वुट्ठानगामिनिविपस्सनाय परियोसानत्ता विपस्सनापक्खियमेवाति आह ‘‘विपस्सनाय सोतस्मिं, पतितत्ता विपस्सना’’ति. एतेनस्स पटिपदाञाणदस्सनविसुद्धिभजनं दस्सेति.
१३२२. पुथुज्जनेसु ¶ भवं पोथुज्जनिकं, तदेव गोत्तं अरियेहि असम्मिस्सा पुथुज्जनसमञ्ञाति पोथुज्जनिकगोत्तं. एकवंसजानञ्हि समाना समञ्ञा ‘‘गोत्त’’न्ति वुच्चति, गं तायति बुद्धिं, अभिधानञ्च एकंसिकविसयताय रक्खतीति कत्वा. वा-सद्दो वक्खमानत्थविकप्पने. अभिभुय्य पवत्तितो गोत्रभूति सम्बन्धो. गोत्तं वुच्चति निब्बानं ‘‘अरियो’’ति बुद्धिया, अभिधानस्स च तायनतो पवत्तनतोति अधिप्पायो. ततो भवतीति ततो गोत्ततो आरम्मणपच्चयतो भवति. इति-सद्दो चेत्थ हेतुत्थो दट्ठब्बो. तेन यस्मा ततो भवति, तस्मा गोत्रभूति अत्थो.
१३२३-५. ञाणदस्सनविसुद्धि एव ञाणदस्सनसुद्धिकं. तं सम्पादेतुं पनिच्छता तेन भिक्खुना यं अञ्ञं किञ्चिपि कातब्बं, तं नत्थीति सम्बन्धो. कस्मा नत्थीति चे आह ‘‘यं ही’’तिआदि. ‘‘कतमेवा’’ति वुत्ते ‘‘कथ’’न्ति अनुयोगस्स उपट्ठितत्ता ‘‘अनुलोमावसानं ही’’तिआदिना तं समत्थेति.
१३२६-७. एवं उप्पन्नअनुलोमञाणस्स पनस्स एतेहि तीहिपि अनुलोमञाणेहि अत्तनो बलानुरूपेन थूलथूले सच्चपटिच्छादकतमम्हि अन्तरधापिते सब्बसङ्खारगते चित्तं न पक्खन्दति ¶ , न लग्गति, पदुमपलासतो उदकं विय पतिकुटति पतिवट्टति, सब्बं निमित्तारम्मणम्पि सब्बं पवत्तारम्मणम्पि पलिबोधतो उपट्ठाति, अथस्स सब्बस्मिं निमित्तप्पवत्तारम्मणे पलिबोधतो उपट्ठिते दुतियस्स वा ततियस्स वा अनुलोमञाणस्स अनन्तरं गोत्रभुञाणं उप्पज्जति. तेनाह ‘‘तस्सा’’तिआदि. पठमावज्जनञ्चेव पठमाभोगतापि चाति पठमावज्जनं पठमाभोगभूतं. सकत्थे हि अयं ता-पच्चयोति. तत्थ आवज्जनं चित्तसन्तानस्स परिणामनवसेन, आभोगो अत्तनो आभुजनवसेन दट्ठब्बो.
१३२८-३३. अनन्तरादीहीति ¶ अनन्तरसमनन्तरआसेवनउपनिस्सयनत्थिविगतवसेन छहि पच्चयेहि. मुद्धन्ति मुद्धभूतं. एकन्तिकताय एकवारमेव च उप्पज्जनतो पुनरावत्ताभावेन पन अनावत्तं. अनावज्जनम्पि चाति अनावज्जनम्पिसमानं. सञ्ञं दत्वा वियाति ‘‘एवं उप्पज्जाही’’ति सञ्ञं दत्वा विय. अनिब्बिद्धपुब्बन्ति अपदालितपुब्बं. विद्धंसेन्तोवाति विनासेन्तो एव. जायतीति निब्बत्तति. एत्थ च इमं उपमं आहरन्ति – एको किर इस्सासो अट्ठउसभमत्ते पदेसे फलकसतं ठपापेत्वा वत्थेन मुखं वेठेत्वा सरं सन्नय्हित्वा चक्कयन्ते अट्ठासि, अञ्ञो पुरिसो चक्कयन्तं आविज्झित्वा यदा इस्सासस्स फलकं अभिमुखं होति, तदा तत्थ दण्डकेन सञ्ञं देति. इस्सासो दण्डकसञ्ञं अमुञ्चित्वाव सरं खिपित्वा फलकसतनिब्बिज्झति. तत्थ दण्डकसञ्ञं देन्तो विय गोत्रभुञाणं, इस्सासो विय मग्गञाणं, दण्डकसञ्ञं अमुञ्चित्वाव फलकसतं निब्बिज्झनं विय मग्गञाणस्स गोत्रभुञाणेन दिन्नसञ्ञं अमुञ्चित्वाव निब्बानं आरम्मणं कत्वा अनिब्बिद्धपुब्बानं अपदालितपुब्बानं लोभदोसमोहक्खन्धानं निब्बिज्झनन्ति.
१३३५-८. अनामतग्ग…पे… महोदधिन्ति अट्ठमभवतो पट्ठाय निब्बत्तकं अञ्ञातकोटिं संसारवट्टदुक्खमहासमुद्दं. पाणातिपातादिपञ्चवेरानि चेव पञ्चवीसति महाभयानि चाति सब्बवेरभयानि. अनेकेपि आनिसंसेति रतनत्तये निविट्ठसद्धादिके आनिसंसे. आदिमग्गेनाति सोतापत्तिमग्गसङ्खातेन पठममग्गेन. पठममग्गञाणवण्णना.
१३३९. तस्सेवानन्तरन्ति तस्स अनन्तरंयेव. द्वेपि तीणि वाति नातितिक्खपञ्ञस्स द्वे, तिक्खपञ्ञस्स तीणि फलचित्तानि.
१३४०-३. ‘‘अजानित्वा ¶ ¶ वदन्ति ते’’ति वत्वा तत्थ कारणं दस्सेतुं ‘‘एकस्सा’’तिआदि वुत्तं. पञ्चमं मग्गचित्तन्ति इमिनाव छट्ठस्स अभावदीपनेन ‘‘एकं फलचित्त’’न्ति वदतो गोदत्तत्थेरस्स वादोपि पटिक्खित्तो.
१३४४. ‘‘एत्तावता’’ति पठममग्गस्स उप्पत्तिअनन्तरं फलस्स उप्पत्तिमत्तेन. सोतापन्नोति वुच्चतीति सोतापन्नो नाम दुतियो अरियपुग्गलोति वुच्चति. सो देवरज्जचक्कवत्तिरज्जादिपमादट्ठानं आगम्म भुसं पमत्तोपि हुत्वा कामसुगतियं सत्तक्खत्तुमेव सन्धावित्वा संसरित्वा दुक्खस्सन्तकरणसमत्थो होति. यथाह –
‘‘किञ्चापि ते होन्ति भुसं पमत्ता,
न ते भवं अट्ठममादियन्ती’’ति. (खु. पा. ६.९; सु. नि. २३२; नेत्ति. ११५);
रूपारूपलोकेसु पन न तथा नियमोति आचरिया.
१३४७. फलादीनन्ति आदि-सद्देन पहीनकिलेसादिके सङ्गण्हाति. तथा च ‘‘इमिना वताहं मग्गेन आगतो’’ति पठमं मग्गं पच्चवेक्खति, ततो ‘‘अयं मे आनिसंसो लद्धो’’ति फलं पच्चवेक्खति, ततो ‘‘इमे नाम मे किलेसा पहीना’’ति पहीनकिलेसे पच्चवेक्खति, ततो ‘‘इमे नाम मे किलेसा अवसिट्ठा’’ति उपरिमग्गत्तयवज्झे किलेसे पच्चवेक्खति, अवसाने ‘‘अयं मे धम्मो आरम्मणतो पटिविद्धो’’ति अमतं निब्बानं पच्चवेक्खति. इति सोतापन्नस्स पञ्च पच्चवेक्खणञाणानि होन्ति. यथा च सोतापन्नस्स, एवं सकदागामिअनागामीनम्पि. अरहतो पन अवसिट्ठकिलेसपच्चवेक्खणं नाम नत्थि. एवं सब्बानिपि एकूनवीसति पच्चवेक्खणञाणानि. तेनाह ‘‘पच्चवेक्खणञाणानि, भवन्तेकूनवीसती’’ति.
१३४८-५०. यासं ¶ पच्चवेक्खणवसेन इमानि ञाणानि पवत्तन्ति, ता दस्सेतुं ‘‘मग्गो फलञ्चा’’तिआदिमाह. उक्कट्ठपरिच्छेदोयेव चेसो. पहीनावसिट्ठकिलेसपच्चवेक्खणञ्हि सेखानम्पि होति वा न वा. न हि सब्बेव तत्थ समत्था होन्ति. तेनेव हि महानामो ¶ भगवन्तं पुच्छि ‘‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनो, येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ती’’तिआदि (म. नि. १.१७५). योगमारभतेति तस्मिंयेव वा आसने निसिन्नो, अपरेन वा समयेन कामरागब्यापादानं तनुभावकराय सकदागामिमग्गसङ्खाताय दुतियाय भूमिया अधिगमत्थाय विपस्सनायोगं करोति, दुतियभावो चस्स देसनावसेन, उप्पत्तिवसेन च वेदितब्बो. सम्पयुत्तानं पन निस्सयभावेन ते धम्मा भवन्ति एत्थाति भूमि, यस्मा वा समानेपि लोकुत्तरभावे सयम्पि भवति, न निब्बानं विय अपातुभूतं, तस्मापि ‘‘भूमी’’ति वुच्चति. ञाणेन परिमज्जतीति तेन तेनाकारेन इन्द्रियानं तिक्खतरतं सम्पादेत्वा, बलबोज्झङ्गानञ्च पटुतरभावं साधेत्वा लक्खणत्तयं तीरणवसेन परिमज्जति.
१३५१-२. तत्थ अपरापरं ञाणं चारेन्तो परिवत्तेति. तेनाह ‘‘विपस्सनावीथिं ओगाहती’’ति. हेट्ठा वुत्तनयेनाति उदयब्बयञाणादीनं उप्पादने वुत्तनयेनेव. गोत्रभुस्स अनन्तरन्ति एत्थ गोत्रभु विय गोत्रभु. पठममग्गपुरेचारिकञाणञ्हि पुथुज्जनगोत्ताभिभवनतो, अरियगोत्तभवनतो च निप्परियायतो ‘‘गोत्रभू’’ति वुच्चति, इदं पन तंसदिसताय परियायतो गोत्रभु. एकच्चसंकिलेसविसुद्धिया, पन अच्चन्तविसुद्धिया आरम्मणकरणतो च ‘‘वोदान’’न्ति वुच्चति. तेनाह पट्ठाने ‘‘अनुलोमं वोदानस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७). यस्मा ¶ पन पटिसम्भिदामग्गे ‘‘उप्पादादिअभिभवनट्ठं उपादाय अट्ठ गोत्रभुधम्मा समाधिवसेन उप्पज्जन्ति, दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्ती’’तिआदीसु (पटि. म. १.६०) गोत्रभुनामवसेनेव आगतं, तस्मा इधापि ‘‘गोत्रभुस्स अनन्तर’’न्ति वुत्तं गोत्तसङ्खातनिब्बानतो भूतन्ति कत्वा. दुतियमग्गञाणवण्णना.
१३५५-७. यन्ति यस्मा. सकिदेवाति एकवारमेव. इमं लोकं आगन्त्वाति इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायतीति इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा इधूपपज्जित्वा परिनिब्बायति, अयमेकोव इध गहितोति. अन्तकरो भवेति दुक्खस्सन्तकरो भवेय्य, भवे वा अन्तकरो भवस्स अन्तकरोति अत्थो. ततियाय भूमिया पत्तियाति सम्बन्धो. ब्यापादकामरागानं ¶ पहानायाति तेसंयेव सकदागामिमग्गेन तनुकरानं संयोजनानं निरवसेसप्पहानाय. ततियमग्गञाणवण्णना.
१३६३-७. पटिसन्धिवसेन कामभवस्स अनागमनतो अनागामी. तेनाह ‘‘तत्थेव परिनिब्बायी’’ति. तत्थेवाति सुद्धावासे वा अञ्ञत्थ वा यत्थ उप्पन्नो, तत्थेव परिनिब्बायि. अनावत्तिसभावोति तस्मा लोका इध पटिसन्धिग्गहणवसेन इमं लोकं पुनरागमनाभावतो अनावत्तनसभावो, बुद्धदस्सनथेरदस्सनधम्मस्सवनानं पनत्थाय आगमनं होतियेव. रूपरागादिपहानायाति ¶ रूपरागअरूपरागमानउद्धच्चअविज्जासङ्खातानं पञ्चन्नं उद्धम्भागियसंयोजनानं निरवसेसप्पहानाय. विद्धंसायाति विनासाय. चतुत्थमग्गञाणवण्णना.
१३७१-४. महाखीणासवोति महानुभावतो निबद्धपूजावचनमेतं, न उपादायवचनं ‘‘यथा महामोग्गल्लानो’’ति. न हि चूळखीणासवो नाम अत्थि. अनुप्पत्तो सदत्थो सकत्थो, पूजत्थो वा एतेनाति अनुप्पत्तसदत्थो, सदत्थोति च अरहत्तं वेदितब्बं. तञ्हि अत्तुपनिबन्धनट्ठेन, अत्तानं अविजहनट्ठेन, अत्तनो परमत्थट्ठेन च अत्तनो अत्थत्ता ‘‘सदत्थो’’ति वुच्चति. खीणानि दसपि भवसंयोजनानि एतस्साति खीणसंयोजनो. दक्खिणं अरहतीति दक्खिणेय्यो. चतस्सोपीति सोतापत्तिमग्गो सकदागामिमग्गो अनागामिमग्गो अरहत्तमग्गोति चतस्सोपि. विसुद्धिकामेनाति अत्तनो विसुद्धिं इच्छन्तेन. तपोयेव धनमस्साति तपोधनो, तेन.
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
ञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.