📜

६. छट्ठो परिच्छेदो

आरम्मणविभागवण्णना

२९१.

एतेसं पन चित्तानं, आरम्मणमितो परं;

दस्सयिस्सामहं तेन, विना नत्थि हि सम्भवो.

इतो परं इतो परिच्छेदतो परं अहं एतेसं पन चित्तानं आरम्मणं दस्सयिस्सामि. हि कस्मा? तेन विना तं आरम्मणं वज्जेत्वा चित्तानं सम्भवो नत्थि यस्मा कारणा, तस्मा कारणा दस्सयिस्सामि.

२९२.

रूपंसद्दं गन्धं रसं, फोट्ठब्बं धम्ममेव च;

छधा आरम्मणं आहु, छळारम्मणकोविदा.

छळारम्मणेसु छेका पण्डिता आरम्मणं छधा छप्पकारं आहु कथेसुं.

२९३. तत्थ भूते उपादाय. तत्थ तेसु आरम्मणेसु भूते उपादाय भूते पटिच्च वण्णो चतुसमुट्ठितो कम्मचित्तउतुआहारसङ्खातेहि चतूहि पच्चयेहि समुट्ठितो निब्बत्तो निदस्सनेन सह पवत्तो पटिघेन सह पवत्तो रूपारम्मणसञ्ञितो.

२९४. दुविधोपि समुद्दिट्ठो, सद्दो चित्तोतुसम्भवो सद्दो दुविधोपि मुनिना समुद्दिट्ठो चित्तोतुसम्भवो, सविञ्ञाणकसद्दोव चित्तसमुट्ठितो होति. कथं? वचीभेदकचित्तेन भूताय जाताय भूमिया पथवीधातुया विकारता पथवीलक्खणभावतो अतिथद्धलक्खणता विकारता नाम. सा वचीविञ्ञत्ति विञ्ञायतीति विञ्ञत्तिया उपादिण्णघट्टनस्स कम्मजपथवीधातुया घट्टनस्स कारणं चित्तजपथवीधातुया कम्मजपथवीधातुया घट्टनञ्च सद्दो च अपुब्बं अचरिमं होति.

२९५. अविञ्ञाणकसद्दो यो सो अविञ्ञाणकसद्दो उतुसमुट्ठितो होति. अयं दुविधोपि सद्दो सद्दारम्मणतं गतो सद्दारम्मणभावं पत्तो.

२९६. धरीयतीति गच्छन्तो गच्छन्तो जनेहि धरीयतेति गन्धो. गमु सप्प गतिम्हि, धर धारणे. सूचनतो अत्तनो साधारणस्स पुप्फादिनो वत्थुस्स पकासनतोपि वा गन्धो नाम. गन्ध सूचने. अयं गन्धो चतूहि समुट्ठानं एतस्साति चतुसमुट्ठानो. गन्धारम्मणसम्मतो.

२९७. रसमानारसन्तीति, रसोति परिकित्तितो जना रसमाना यं धम्मजातं रसन्ति अनुभवन्ति, इति यस्मा कारणा, तस्मा कारणा रसो इति रसो नाम पण्डितेहि परिकित्तितो, सो रसो चतुसम्भूतो रसारम्मणनामको.

२९८. फुसीयतीति फोट्ठब्बं यं धम्मजातं जनेहि फुसीयतीति तस्मा फोट्ठब्बं, पथवीतेजवायवो. तं फोट्ठब्बं चतुसम्भूतं फोट्ठब्बारम्मणं मतं.

२९९. सब्बं नामञ्च रूपञ्च, हित्वा रूपादिपञ्चकं रूपादिपञ्चकं हित्वा सब्बं नामञ्च चित्तचेतसिकनिब्बाननामञ्च रूपञ्च पञ्चपसादसुखुमरूपञ्च लक्खणानि च अनिच्चदुक्खअनत्तलक्खणानि च पञ्ञत्ति च धम्मारम्मणसञ्ञितं.

३००. छारम्मणानिलब्भन्ति, कामावचरभूमियं कामावचरभूमियं छारम्मणानि लब्भन्ति. तीणि रूपावचरे रूपसद्दधम्मारम्मणवसेन लब्भन्ति. अरूपे पन एकेकं धम्मारम्मणं लब्भति.

३०१-३. खणवत्थुपरित्तत्ता, आपाथं न वजन्ति ये ये रूपादयो पञ्च विसया खणवत्थुपरित्तत्ता पञ्चारम्मणानं खणस्स परित्तत्ता मन्दत्ता तेसं अप्पायुकत्ता वत्थुपरित्तत्ता पञ्चारम्मणानं अतिखुद्दकवत्थुकत्ता आपाथं पञ्चद्वारेसु पाकटभावं न वजन्ति, पञ्चपसादेसु घट्टनकिच्चं न साधेन्ति, ते रूपादयो पञ्च विसया धम्मारम्मणं होन्ति. इति येसं एकच्चानं आचरियानं मतं होति. किराति अनुस्सवनत्थे निपातो. ते पटिक्खिपितब्बाव ते एवं वादिनो एकच्चे आचरिया पटिक्खिपितब्बा, मया पटिसेधितब्बा. कस्मा? चक्खुविञ्ञाणं सोतविञ्ञाणस्स गोचरभूतं सद्दं न पटिअनुभोति, सोतविञ्ञाणं चक्खुविञ्ञाणस्स गोचरभूतं रूपं न पटिअनुभोति. इति अञ्ञमञ्ञस्स गोचरं नेव पच्चनुभोन्तानं तेसं पञ्चन्नं चक्खुविञ्ञाणादीनं विञ्ञाणानं तञ्च गोचरं मनोधातुमनोविञ्ञाणधातुसङ्खातं जवनं पन पच्चनुभोति. इति वचनस्स भगवता वुत्तत्ता पटिक्खिपितब्बा. रूपादयो पन विसया रूपादिपञ्चारम्मणानि एव होन्ति.

३०४-६. दिब्बचक्खादिञाणानं, रूपादीनेव गोचरा तानि रूपादीनि एव गोचरा दिब्बचक्खादिञाणानं अनापाथगतानं एव पाकटभावं अप्पत्तानेव. इतिपि वचनं वुत्तं न युज्जति. यं धम्मजातं रूपारम्मणं भवन्तं, तं धम्मजातं कथं केन पकारेन धम्मारम्मणं भवेय्य? एवं सति रूपारम्मणस्स धम्मारम्मणत्ते सति एतेसं रूपारम्मणधम्मारम्मणानं नियमोपि कथं भवे केन पकारेन भवेय्य? सब्बं आरम्मणं एतं एतं सब्बं आरम्मणं छब्बिधं छप्पकारं भगवता समुदीरितं. तं परित्तत्तिकादीनं वसेन बहुप्पकारेहि मतं.

३०७. सब्बो कामविपाको च सब्बो तेवीसतिकामविपाको च क्रियाहेतुद्वयम्पि च मनोधातुहसितुप्पादवसेन किरियाहेतुद्वयम्पि चाति पञ्चवीसति चित्तुप्पादा एकन्तपरित्तारम्मणा एकन्तकामावचरारम्मणा सियुं भवेय्युं.

३०८-१०. इट्ठादिभेदा पञ्चेव, रूपसद्दादयो पन द्विपञ्चन्नं विञ्ञाणानं पटिपाटिया अनुक्कमेन गोचरा होन्ति. रूपादिपञ्चकं सब्बं, मनोधातुत्तयस्स तु मनोधातुत्तयस्स पन सब्बं रूपादिपञ्चकं आरम्मणं होति, एतेसं तेरसन्नं पन चित्तानं रूपक्खन्धोव गोचरो आरम्मणं होति. नारूपं नामं आरम्मणं न करोन्ति. न च पञ्ञत्तिं पञ्ञत्तिं आरम्मणं न करोन्ति. नातीतं अतीतं आरम्मणं न करोन्ति . न चनागतं अनागतं आरम्मणं न करोन्ति एव. हि सच्चं वत्तमानो गोचरो एतेसं द्विपञ्चविञ्ञाणानं, मनोधातुत्तयस्स चाति तेरसन्नं चित्तानं तं आरम्मणं वत्तमानं एव पच्चुप्पन्नं एव.

३११. तेरसेतानि चित्तानि, जायन्ते कामधातुयं एतानि तेरस चित्तानि कामधातुयं जायन्ति, रूपावचरे पुञ्ञजानि चक्खुसोतविञ्ञाणसम्पटिच्छनानि, किरियामनोधातु चाति चत्तारि चित्तानि जायन्ति. अरूपिसु अरूपभूमीसु नेव किञ्चिपि एकम्पि चित्तं नेव जायति.

३१२-३. महापाकानमट्ठन्नं अट्ठन्नं महाविपाकानं पवत्तियं छसु द्वारेसु तदारम्मणकिच्चानं रूपादिछपरित्तानि गोचरा. सन्तीरणत्तयस्सपि पवत्तियं पञ्चद्वारे सन्तीरणत्तयकिच्चस्स, छद्वारेसु तदालम्बणकिच्चस्स च रूपादिछपरित्तानि गोचरा. रूपादयो परित्ता छ, हसितुप्पादगोचरा हसितुप्पादस्स रूपादयो छ परित्ता गोचरा होन्ति. पञ्चद्वारे पटुप्पन्ना पञ्चसु द्वारेसु ये गोचरा पच्चुप्पन्ना, मनोद्वारे तिकालिका ये गोचरा तिकालिका तीसु कालेसु नियुत्ता.

३१४-५. दुतियारुप्पचित्तञ्च, चतुत्थारुप्पमानसं कुसलविपाककिरियावसेन छब्बिधं चित्तं महग्गतगोचरं नियतं नियतारम्मणं होति, तं छब्बिधं चित्तं महग्गतगोचरं पुब्बे अत्तना अधिगतआकासानञ्चायतनआकिञ्चञ्ञायतनकुसलारम्मणं, तेसु द्वे दुतियचतुत्थारुप्पपाका ‘‘यस्स यस्स कुसलझानस्स यं यं आरम्मणं गहेत्वा ब्रह्मलोके पटिसन्धि होती’’ति वचनतो सकसककुसलस्स आरम्मणं एव तेसं विपाकानं आरम्मणं होति. निब्बानारम्मणत्ता हि, एकन्तेन अनञ्ञतो अट्ठानासवचित्तानं अप्पमाणोव निब्बानं एव गोचरं आरम्मणं होति . हि कस्मा कारणा? निब्बानारम्मणत्ता, न अञ्ञतो आरम्मणतो.

३१६-३२०. चत्तारो ञाणहीना च, कामावचरपुञ्ञतो कामावचरकुसलवसेन चत्तारो ञाणहीना च क्रियतो किरियवसेन चत्तारो ञाणहीना च द्वादसाकुसलानि च ते परित्तारम्मणा चेव महग्गतगोचरा च, ते न वत्तब्बा च होन्ति. कस्मा? पञ्ञत्तारम्मणत्ता . चत्तारो ञाणसंयुत्ता, पुञ्ञतो कुसलवसेन चत्तारो ञाणसम्पयुत्ता, क्रियतो किरियवसेन चत्तारो ञाणसम्पयुत्ता च तथा अभिञ्ञाद्वयञ्च किरियावोट्ठब्बनम्पि च एकादसन्नं एतेसं चित्तानं गोचरो परित्तमहग्गतअप्पमाणवसेन तिविधो होति. इमे एकादस न वत्तब्बापि होन्ति. कस्मा? पञ्ञत्तारम्मणत्ता. यानि वुत्तावसेसानि वुत्ततो चित्ततो सेसानि यानि चित्तानि, तानि न वत्तब्बारम्मणानीति विभाविना विञ्ञेय्यानि.

परित्तारम्मणत्तिकं समत्तं.

३२१.

दुतियारुप्पचित्तञ्च, चतुत्थारुप्पमानसं;

छब्बिधं पन एकन्तअतीतारम्मणं सिया.

३२२-६. विञ्ञाणानं द्विपञ्चन्नं द्विन्नं पञ्चविञ्ञाणानं, मनोधातुत्तयस्स च तेरसन्नं चित्तानं गोचरा रूपादयो पञ्च धम्मा पच्चुप्पन्नाव, अट्ठ काममहाविपाका तदारम्मणकिच्चवसेन अतीतानागतपच्चुप्पन्नगोचरा, चुतिकिच्चवसेन अतीतारम्मणा, पटिसन्धिभवङ्गकिच्चवसेन पच्चुप्पन्नातीतारम्मणा. सोमनस्ससन्तीरणं सन्तीरणकिच्चवसेन पच्चुप्पन्नारम्मणं. तदारम्मणकिच्चवसेन पच्चुप्पन्नानागतातीतारम्मणं. सेससन्तीरणद्वयं सन्तीरणकिच्चवसेन पच्चुप्पन्नारम्मणं , तदारम्मणकिच्चवसेन पच्चुप्पन्नानागतातीतारम्मणं, चुतिकिच्चवसेन अतीतारम्मणं, पटिसन्धिभवङ्गकिच्चवसेन पच्चुप्पन्नातीतारम्मणं. हसितुप्पादचित्तं जवनकिच्चवसेन पच्चुप्पन्नातीतानागतगोचरं. इति एते द्वादस मानसा पन सियातीतारम्मणा अतीतारम्मणा सियुं. पच्चुप्पन्नानागतगोचरा पच्चुप्पन्नारम्मणा अनागतारम्मणा सियुं. कामे वीसति कुसलाकुसला क्रियतो किरियवसेन कामे नव मानसा, वोट्ठब्बं वोट्ठब्बनकिच्चवसेन पच्चुप्पन्नारम्मणं, आवज्जनकिच्चवसेन तिकालारम्मणं. महाकिरियमानसा जवनकिच्चवसेन तिकालारम्मणा, सन्ते पञ्ञत्तिकाले नवत्तब्बारम्मणा. द्वे अभिञ्ञामानसापि अभिञ्ञाकिच्चवसेन अतीतादिगोचरा सियुं. इमे मानसा पञ्ञत्तिकालेपि सन्ते नवत्तब्बा भवन्ति. रूपारूपभवेसु मया वुत्ततो सेसानि सब्बानि चित्तानि अतीतारम्मणादिना अतीतारम्मणादिवसेन पण्डितेन न वत्तब्बानि न कथितब्बानि होन्ति एव, पञ्ञत्तारम्मणानि एव होन्तीति अत्थो.

३२७. कामतोच क्रिया पञ्च कामावचरवसेन पञ्च किरिया, रूपतो रूपावचरवसेन पञ्चमी क्रिया अभिञ्ञाचित्तं, एतेसं छन्नं चित्तानं नत्थि किञ्चि एकम्पि अगोचरं अनारम्मणं, सब्बारम्मणन्ति अत्थो. ‘‘पञ्चमी क्रिया’’ति वचनं अभिञ्ञाचित्तवसेन वुत्तं. सुद्धझानस्स पञ्चमरूपकिरियस्स पञ्ञत्तारम्मणं एवाति वेदितब्बं.

३२८. निब्बानञ्च चतुब्बिधं फलं, मग्गं रूपञ्च अरूपं चित्तचेतसिकसङ्खातं नामञ्च गोचरं कातुं यानि चित्तानि सक्कोन्ति, तानि चित्तानि मे वद, आचरिय, तानि मय्हं कथेहि.

३२९-३०. चत्तारो ञाणसंयुत्ता, पुञ्ञतो पुञ्ञवसेन चत्तारो ञाणसम्पयुत्ता, क्रियतो तथा किरियवसेन चत्तारो ञाणसम्पयुत्ता, द्वे अभिञ्ञामानसा, किरियावोट्ठब्बनम्पि चाति एकादस चित्तानि निब्बानञ्च फलञ्च मग्गञ्च रूपञ्च अरूपं नामञ्च गोचरं कातुं सक्कोन्ति.

३३१-४. चित्तेसु पन सब्बेसु यानि चित्तानि अरहत्तफलं अरहत्तमग्गं गोचरं कातुं सक्कोन्ति, तानि कति चित्तानि मे वद तानि मय्हं त्वं कथेहि. सब्बेसु पन चित्तेसु, छ च चित्तानि मे सुण, भो भद्दमुख, त्वं मय्हं वचनं सुणोहि, सब्बेसु पन चित्तेसु छ चित्तानि अरहत्तफलं अरहत्तमग्गं गोचरं कातुं सक्कोन्ति. चत्तारो ञाणसंयुत्ता, किरिया च वोट्ठब्बनम्पि च किरियाभिञ्ञामनो चाति छ च चित्तानि गोचरं कातुं सक्कोन्ति. पुञ्ञतो पुञ्ञवसेन चत्तारो ञाणसम्पयुत्ता, पुञ्ञतो पुञ्ञवसेन अभिञ्ञाचित्तञ्च अरहत्तफलं मग्गं गोचरं कातुं न सक्कोन्ति.

३३५-८. अरहतो खीणासवस्स मग्गचित्तं फलमानसं वा पुथुज्जना वा सेक्खा वा विजानितुं न सक्कोन्ति. कस्मा कारणा? पुथुज्जनो सोतापन्नस्स मानसं न जानाति, सोतापन्नो सकदागामिस्स मानसं न जानाति, सकदागामी अनागामिस्स मानसं न जानाति, अनागामी अरहन्तस्स मानसं न जानाति. हेट्ठिमो हेट्ठिमो पुग्गलो उपरूपरि ठितस्स पुग्गलस्स मानसं नेव जानाति, उपरूपरि ठितो पुग्गलोपि हेट्ठिमस्स हेट्ठिमस्स पुग्गलस्स मानसं जानाति.

३३९-३४२. योधम्मो यस्स धम्मस्स आरम्मणं होति, तं आरम्मणं एकं एकं उद्धरित्वा इतो परं पवक्खामि. कुसलारम्मणं कामे कामे अट्ठविधं कुसलं अट्ठविधस्स कामावचरकुसलस्स आरम्मणं होति. कथं ? पुब्बेव कतं अट्ठविधं महाकुसलं पच्छा सोमनस्ससहगतञाणसम्पयुत्तचित्तद्वयेन वा सोमनस्ससहगतञाणविप्पयुत्तचित्तद्वयेन वा उपेक्खासहगतञाणसम्पयुत्तद्वयेन वा उपेक्खासहगतञाणविप्पयुत्तद्वयेन वा अनुस्सरणकआलादीसु तस्स अट्ठविधस्स कुसलस्स जवनकिच्चवसेन आरम्मणं होति, विप्पटिसारकालादीसु द्वादसविधस्स अकुसलस्स आरम्मणं होति, कुसलस्स अभिञ्ञामानसस्स च किरियस्स अभिञ्ञामानसस्स च आरम्मणं होति, एकादसविधस्स कामावचरविपाकस्स तदारम्मणवसेन आरम्मणं होति. तथा कामक्रियस्साति जवनकिच्चवसेन हसनस्स आवज्जनकिच्चवसेन वोट्ठब्बनस्स जवनकिच्चवसेन महाकिरियस्स आरम्मणं होति, एतेसं छन्नं रासीनं आरम्मणं सिया भवेय्य. रूपावचरपुञ्ञानि पञ्च ततो छरासितो कामविपाकं वज्जेत्वा पञ्चन्नं रासीनं आरम्मणानि होन्ति. तदा लोभमूलमोहमूलवसेन अत्तना पटिलद्धझानानं अनुस्सरणकाले तस्स दसविधस्स अकुसलस्स आरम्मणं होति, तिहेतुकपटिसन्धिनो सत्तस्स झानतो परिहीनस्स झानं पच्चवेक्खतो झानारम्मणं दोमनस्सयुत्तं होति, तदा तस्स पटिघद्वयस्स आरम्मणं होति. कामक्रियस्साति एकन्तपरित्तारम्मणानि किरियामनोधातुहसनानि वज्जेत्वा आवज्जनकिच्चवसेन वोट्ठब्बनस्स, जवनकिच्चवसेन महाकिरियस्स च आरम्मणं होति.

३४३. आरुप्पकुसलञ्चापि, तेभूमकुसलस्स च महाकुसलस्स च अभिञ्ञाकिच्चवसेन पञ्चमरूपकुसलस्स च दुतियचतुत्थअरूपकुसलस्स च तेभूमकक्रियस्सापि वोट्ठब्बनस्स महाकिरियस्स च अभिञ्ञाकिच्चवसेन पञ्चमरूपकिरियस्स च दुतियचतुत्थारुप्पकिरियस्स च आरम्मणं होति, दुतियारुप्पकिरियस्स च पठमारुप्पकिरियाय आरम्मणेन भवितब्बं, चतुत्थारुप्पकिरियस्स च ततियारुप्पकिरियाय आरम्मणेन भवितब्बं, एवञ्च सति कथं पठमारुप्पकुसलं दुतियारुप्पकिरियस्स आरम्मणं होति, ततियारुप्पकुसलञ्च चतुत्थारुप्पकिरियस्स आरम्मणं होतीति चे वत्तब्बं, यदा पुथुज्जनयोगी वा सेक्खो वा योगी रूपसमापत्तिं समापज्जित्वा ततो वुट्ठहित्वा आकासानञ्चायतनसङ्खातं पठमारुप्पसमापत्तिं समापज्जित्वा वीतरागो हुत्वा अत्तना अधिगता समापत्तियो गहेत्वा पुथुज्जनसेक्खकाले अत्तना अनधिगतं दुतियं अरूपसमापत्तिं समापज्जि, तदा खीणासवकाले समापज्जितं दुतियं अरूपकिरियं पठमारुप्पकुसलं आरम्मणं करोति, एवं पठमारुप्पकुसलं दुतियारुप्पकिरियस्स आरम्मणं होति.

यदा योगी रूपसमापत्तियो समापज्जित्वा ततो वुट्ठहित्वा पठमारुप्पकुसलं दुतियारुप्पकुसलं ततियारुप्पकुसलञ्च समापज्जित्वा खीणासवो हुत्वा अत्तना अधिगता समापत्तियो गहेत्वा अत्तना अनधिगतं चतुत्थं अरूपसमापत्तिं समापज्जि, तदा चतुत्थारुप्पकिरिया ततियारुप्पकुसलं आरम्मणं करोति, एवं चतुत्थारुप्पकिरियस्स ततियारुप्पकुसलं आरम्मणं होति, पच्छा खीणासवकाले समापज्जिता रूपारूपसमापत्तियो होन्ति. यथा होति, तथा एव अकुसलस्सपि आरम्मणं होति.

३४४-७. अरूपावचरपाकानन्ति जातिनिद्धारणं, चतुत्थदुतियानं अरूपपाकानम्पि आरम्मणं होति, ‘‘चतुत्थदुतियान’’न्ति वत्तब्बे तियानं-सद्दस्स लोपं कत्वा ‘‘चतुत्थदू’’ति वुत्तं, तदा द्विन्नं अरूपपाकानं पठमारुप्पततियारुप्पजवनानि आरम्मणानि होन्ति, ‘‘यस्स कुसलस्स झानस्स यं आरम्मणं गहेत्वा ब्रह्मलोके पटिसन्धि होती’’ति वचनतो सकसककुसलानं आरम्मणभूतानि आकासानञ्चायतनआकिञ्चञ्ञायतनानि तेसं दुतियचतुत्थारुप्पपाकानं आरम्मणानि होन्ति, एवं अरूपकुसलं इमेसं अट्ठरासीनं आरम्मणपच्चयो होति. अपरियापन्नपुञ्ञम्पि चतुब्बिधलोकुत्तरकुसलम्पि कामावचरतो कामावचरवसेन कुसलस्स ञाणसम्पयुत्तमहाकुसलस्स च क्रियस्स वोट्ठब्बनस्स, ञाणसम्पयुत्ततो किरियस्स च रूपतो रूपावचरवसेन पञ्चमस्स रूपकुसलस्स च पञ्चमस्स रूपकिरियस्स चाति चतुन्नं रासीनं आरम्मणं सदा होति, अयमेत्थ अधिप्पायो – सेक्खानं ञाणसम्पयुत्तमहाकुसलस्स, वोट्ठब्बनस्स, पञ्चमस्स रूपकुसलस्स च तिविधं लोकुत्तरपुञ्ञं आरम्मणं होति. खीणासवस्स वोट्ठब्बनस्स, ञाणसम्पयुत्तमहाकिरियस्स, पञ्चमस्स रूपकिरियस्स च अरहत्तपुञ्ञं आरम्मणं होति. यथा तथा एव सब्बं अकुसलं कामावचरतो कामावचरवसेन कुसलस्स महाकुसलस्स, क्रियस्स हसनवोट्ठब्बनमहाकिरियस्स च रूपावचरतो पन रूपावचरवसेन पञ्चमस्स रूपकुसलस्स, पञ्चमस्स रूपकिरियस्स च आरम्मणं होति, यथा तथा एव सब्बस्स अकुसलस्स च कामावचरविपाकानं तदारम्मणकिच्चवसेन एकादसन्नञ्चाति छन्नं रासीनं आरम्मणं भगवता ईरितं.

३४८-३५२. विपाकारम्मणंकामे सब्बं विपाकारम्मणं कामावचरतोपि कामावचरवसेनपि कुसलस्स महाकुसलस्स, क्रियस्स हसनवोट्ठब्बनमहाकिरियस्स च रूपावचरतो चेव रूपावचरवसेन च एव पञ्चमस्स रूपकुसलस्स, पञ्चमस्स रूपकिरियस्स च कामावचरपाकानं कामावचरविपाकानं एकादसन्नञ्च तथेव अकुसलस्स च छन्नं रासीनं आरम्मणं होति. रूपे विपाकारम्मणं कामावचरतोपि च कामावचरवसेनपि च कुसलस्स महाकुसलस्स , क्रियस्स च वोट्ठब्बनमहाकिरियस्स च रूपावचरतो चेव रूपावचरवसेन च एव कुसलस्स च अपुञ्ञस्स चाति पञ्चन्नं रासीनं गोचरो होति, अरूपावचरपाकेसु अयं नयो भगवता मतो. वट्टे न परियापन्ना नप्पविट्ठाति अपरियापन्ना, तेसं पुग्गलानं पाकापि कामतो कामावचरवसेन कुसलस्स ञाणसम्पयुत्तमहाकुसलस्स, क्रियस्स च वोट्ठब्बनञाणसम्पयुत्तमहाकिरियस्स च रूपतोपि रूपावचरवसेनपि कुसलस्स पञ्चमस्स रूपकुसलस्स, क्रियस्स च पञ्चमस्स रूपकिरियस्स च एवं आरम्मणं होतीति. एत्थायमधिप्पायो अपरियापन्नपुञ्ञे वुत्तनयेनेव वेदितब्बो.

३५३-६. कामे इदं सब्बकिरियचित्तं कामावचरतोपि च कामावचरवसेनपि च कुसलस्स महाकुसलस्स, क्रियस्स च हसनवोट्ठब्बनमहाकिरियस्स च रूपावचरतो चेव रूपावचरवसेन च एव कुसलस्स पञ्चमस्स रूपकुसलस्स, क्रियस्स च पञ्चमस्स रूपकिरियस्स च एकादसकामावचरपाकस्स च तथेव अकुसलस्स च एतेसं छन्नं रासीनं आरम्मणं होति. यं क्रियामानसं रूपे रूपावचरे यं किरियामानसं, कामपाकं ततो विना ततो रासितो कामपाकं विना वज्जेत्वा पञ्चन्नं पन रासीनं आरम्मणं होति. कामावचरतो कामावचरवसेन किरियस्स वोट्ठब्बनमहाकिरियस्स आरम्मणं होति, हसनं एकन्तपरित्तारम्मणत्ता रूपकिरियं आरम्मणं न करोति. क्रियाचित्तं पनारुप्पे अरूपकिरियाचित्तं पन तेसं पञ्चन्नं एव च रासीनं आरुप्पक्रियस्सापि पठमारुप्पकिरियं दुतियारुप्पकिरियस्स आरम्मणं होति, ततियारुप्पकिरियं चतुत्थारुप्पकिरियस्स आरम्मणं होति. इति छन्नं रासीनं गोचरो होतियेव.

३५७-८.

रूपंचतुसमुट्ठानं, रूपारम्मणसञ्ञितं;

कामावचरपुञ्ञस्स, तथेव कुसलस्स च;

अभिञ्ञाद्वयचित्तस्स, कामपाकक्रियस्स च.

द्विचक्खुविञ्ञाणमनोधातुद्वयसन्तीरणत्तयमहापाकस्स च कामकिरियस्स चाति एकादसविधस्स कामकिरियस्स च छन्नं एतेसं रासीनं आरम्मणपच्चयो होति.

३५९-३६०. निब्बानारम्मणं कामरूपावचरतो कामरूपावचरवसेन सेक्खानं ञाणसम्पयुत्तमहाकुसलस्स, रूपावचरवसेन पञ्चमस्स रूपकुसलस्स च कामरूपकिरियस्स च खीणासवानं वोट्ठब्बनञाणसम्पयुत्तमहाकिरियस्स च पञ्चमरूपकिरियस्स च उभयस्सापि चित्तस्स आरम्मणं होति. अपरियापन्नतो चेव लोकुत्तरवसेन च एव फलस्स, कुसलस्स च एतेसं छन्नं रासीनं आरम्मणपच्चयो होति.

३६१-२. नानप्पकारकं सब्बं, पञ्ञत्तारम्मणं पन तेभूमकस्स पुञ्ञस्स महाकुसलस्स, सुद्धझानस्स पञ्चविधस्स रूपकुसलस्स, पठमारुप्पततियारुप्पकुसलस्स च तथेव अकुसलस्स च रूपारूपविपाकस्स सब्बस्स रूपविपाकस्स, पठमारुप्पततियारुप्पविपाकस्स च तेभूमकक्रियस्स च हसनवोट्ठब्बनमहाकिरियस्स सब्बस्स रूपकिरियस्स, पठमारुप्पततियारुप्पकिरियस्स चाति नवन्नं पन रासीनं आरम्मणपच्चयो होति.

३६३-४. रूपारम्मणिका द्वे तु द्वे चित्तुप्पादा रूपारम्मणिका, द्वे द्वे सद्दादिगोचरा द्वे द्वे चित्तुप्पादा सद्दारम्मणादिगोचरा, तयो मनोधातुसङ्खाता चित्तुप्पादा पञ्चारम्मणिका नाम मता भगवता. इध इमस्मिं कामावचराधिकारे एकचत्तालीसेव चित्तुप्पादा छळारम्मणिका मता. अयं कामावचरचित्तानं आरम्मणक्कमो.

३६५-९. पञ्चाभिञ्ञा विवज्जेत्वा, रूपारूपा अनासवा इमे सब्बे चित्तुप्पादा धम्मारम्मणगोचरा होन्ति. पठमारुप्पकुसलं दुतियारुप्पचेतसो कुसलस्स आरम्मणं होति, दुतियारुप्पचेतसो विपाकस्स च आरम्मणं होति, दुतियारुप्पचेतसो किरियस्स च आरम्मणं होति. दुतियारुप्पचेतसो किरियस्स पठमारुप्पकुसलारम्मणभावे कारणं हेट्ठा वुत्तमेव. पठमारुप्पपाकोयं, दुतियारुप्पचेतसो कुसलस्स च दुतियारुप्पचेतसो विपाकस्स च दुतियारुप्पचेतसो किरियस्स च आरम्मणं न होति. हि कस्मा? तेसं दुतियारुप्पकुसलविपाककिरियानं पठमारुप्पकुसलारम्मणत्ता. पठमं तु क्रियाचित्तं पठमं किरियाचित्तं पन दुतियारुप्पचेतसो पुञ्ञस्स आरम्मणं न होति. दुतियारुप्पचेतसो विपाकस्स आरम्मणं न होति. रूपारूपभवेसु हि खीणासवा विपाकचित्तानि चुतिवसेन सकसककुसलानं आरम्मणं करोन्ति. पठमं तु क्रियाचित्तं पन दुतियारुप्पचेतसो किरियस्स आरम्मणं होति. इति एवं इमिना मया वुत्तप्पकारेन चित्तानं आरम्मणुप्पत्ति विभाविना धीरेन ञेय्या.

३७०-३. पुथुज्जनस्स सेक्खस्स, अरूपारम्मणं द्विधा द्विप्पकारं कुसलं कुसलस्स दुतियारुप्पकुसलस्स आरम्मणं होति, तं पठमारुप्पकुसलं दुतियारुप्पविपाकस्स आरम्मणं सिया भवेय्य. खीणासवस्स भिक्खुस्स, पठमारुप्पमानसं आरम्मणं तिधा तिप्पकारं होति. इति वचनं महेसिना वुत्तं. क्रियस्सापि दुतियारुप्पकिरियस्सापि पठमारुप्पकिरिया आरम्मणं होति. कुसलम्पि पठमारुप्पकुसलम्पि दुतियारुप्पकिरियस्स च आरम्मणं होति. कुसलं पठमारुप्पकुसलं दुतियारुप्पविपाकस्स आरम्मणं होति. एवं इमिना मया वुत्तप्पकारेन पठमारुप्पमानसं आरम्मणं तिधा होति. ततियारुप्पचित्तम्पि चतुत्थारुप्पचेतसो कुसलस्स आरम्मणं होति, चतुत्थारुप्पचेतसो विपाकस्स च तं आरम्मणं होति. एवमेव यथा पठमारुप्पमानसं आरम्मणं द्विधा होति, एवमेव तथा ततियारुप्पचित्तं आरम्मणं द्विधा होति. यथा पठमारुप्पमानसं आरम्मणं तिधा होति, एवमेव तथा ततियारुप्पचित्तं आरम्मणं तिधा सिया.

३७४. यं यं पन इधारब्भ इध इमस्मिं अधिकारे यं यं गोचरं आरब्भ पटिच्च ये ये चित्तुप्पादा जायन्ति, सो सो गोचरो तेसञ्च तेसञ्च चित्तुप्पादानं आरम्मणपच्चयो होति.

३७५. यो पन नरो इमस्स अभिधम्मावतारस्स किर पारं दुत्तरं इध इमस्मिं लोके उत्तरति, सो नरो अभिधम्ममहण्णवे पारं दुत्तरं उत्तरं उत्तरति एव.

इति अभिधम्मावतारटीकाय

आरम्मणविभागवण्णना निट्ठिता.

छट्ठो परिच्छेदो.