📜
७. सत्तमो परिच्छेदो
विपाकचित्तप्पवत्तिनिद्देसवण्णना
अनन्तञाणेन ¶ निरङ्गणेन,
गुणेसिना कारुणिकेन तेन;
वुत्ते विपाके मतिपाटवत्थं,
विपाकचित्तप्पभवं सुणाथ.
येन ¶ जिनेन अनन्तञाणेन निक्किलेसेन गुणेसिना कारुणिकेन तेन जिनेन वुत्ते विपाकस्मिं मतिपाटवत्थं मतिछेकभावत्थाय विपाकचित्तप्पभवं मया भणमानं विपाकचित्तप्पवत्तिं तुम्हे सुणाथ.
३७७. एकूनतिंस कम्मानि, पाका द्वत्तिंस भगवता दस्सिता, कम्मानि तीसु द्वारेसु दिस्सरे, विपाका छसु द्वारेसु दिस्सन्ति.
३७८-९. कुसलं कामलोकस्मिं कामलोकम्हि कुसलं पवत्ते, पटिसन्धियञ्च तंतंपच्चयमागम्म तंतंपच्चयं पटिच्च. सो सो पच्चयो तंतंपच्चयो, ‘‘ततपच्चयो’’ति वत्तब्बे निग्गहीतागमवसेन ‘‘तंतंपच्चयो’’ति वुत्तं. विच्छाकम्मधारयसमासोयं. विविधं फलं ददाति. एकाय चेतनाय एका पटिसन्धि भगवता पकासिता. नानाकम्मेहि नाना पटिसन्धियो च भवन्ति.
३८०-१. तिहेतुकं तु यं कम्मं तिहेतुकं यं कम्मं पन कामावचरसञ्ञितं तिहेतुकं विपाकं दुहेतुञ्च विपाकं अहेतुञ्च विपाकं देति. दुहेतुकं तु यं कम्मं दुहेतुकं यं कम्मं पन, तं कम्मं तिहेतुकं विपाकं न देति, अत्तनो विपाकं दुहेतुञ्च अहेतुञ्च देति.
३८२-३. तिहेतुकेन ¶ कम्मेन, पटिसन्धि तिहेतुका होति, दुहेतुकापि पटिसन्धि होतेव, अहेतुका पटिसन्धि नेव होति, उक्कट्ठतिहेतुककम्मेन तिहेतुका पटिसन्धि, ओमकतिहेतुककम्मेन दुहेतुका पटिसन्धि होतीति अधिप्पायो. दुहेतुकेन कम्मेन दुहेतुका पटिसन्धि, अहेतुकापि पटिसन्धि होतेव, तिहेतुका पटिसन्धि नेव होति. उक्कट्ठदुहेतुककम्मेन दुहेतुका पटिसन्धि, ओमकदुहेतुककम्मेन अहेतुका पटिसन्धि होतीति अधिप्पायो.
३८४. असङ्खारकम्मं ¶ असङ्खारविपाकं देति, ससङ्खारविपाकम्पि देति, ससङ्खारकम्मं ससङ्खारफलं, तथा असङ्खारफलं देति.
३८५. एकाय चेतनायेत्थ एत्थ एतासु चेतनासु एकाय कुसलाय चेतनाय सोळसविधा विपाकचित्तानि भवन्ति. इति वचनं जिनो पकासये.
३८६-९२. वेदनापरिवत्तनं आरम्मणेन होतेव, तदारम्मणचित्तम्पि जवनेन नियामितं, सोमनस्सयुत्ते कुसले जवने जविते तदारम्मणम्पि सोमनस्सयुत्तमेव होतीति अत्थो. उपेक्खायुत्तकुसलेपि एसेव नयो. कामावचरचित्तेन कुसलेनादिना पठमेन कुसलेन तुल्येन विपाकचित्तेन. ततियाविसेसनं. येन सत्तेन गहिता पटिसन्धि चे यदि, इट्ठे बलवारम्मणे मनापे अतिमहन्तारम्मणे तस्स सत्तस्स चक्खुस्स चक्खुपसादस्स आपाथं पाकटभावं आगते सति मनोधातुया ताय भवङ्गस्मिं आवट्टिते भवङ्गसोते छिन्दिते सति चक्खुविञ्ञाणकादीसु वीथिचित्तेसु जातेसु पठमं कुसलं काममानसं जवनं हुत्वा जायते. सत्तक्खत्तुवारानि जवित्वान पठमे महाकुसले गते तदेव तं एव इट्ठं आरम्मणं कत्वा तेनेव पठममहाकुसलेन सदिसं तदारम्मणविपाकचित्तं. सन्धिया तुल्यतो पटिसन्धिया तुल्यभावेन मूलभवङ्गन्ति मूलभवङ्गं नाम भगवता पवुच्चते. तञ्च तदारम्मणचित्तं सन्तीरणं सोमनस्सयुत्तं सन्तीरणं दस्सनं सम्पटिच्छनं एत्थ एतस्मिं वीथिचित्ते गणनूपगचित्तानि गणनं उपगतानि चित्तानि चत्तारि एव भवन्ति.
३९३-४. यदा हि दुतियं चित्तं, कुसलं जवनं यदा यस्मिं काले तस्सेव सोमनस्सतिहेतुनो पुग्गलस्स दुतियं ¶ कुसलं चित्तं जवनं होति, तदा तस्मिं काले तेन जवनेन तुल्यविपाकं तदारम्मणं. तस्स सन्धिया असमानत्ता तस्स तदारम्मणचित्तस्स सन्धिया असमानत्ता ¶ द्वे नामानि अस्स विपाकचित्तस्स अनेन विपाकचित्तेन लब्भरे लब्भन्ति, ‘‘आगन्तुकभवङ्ग’’न्ति नामं ‘‘तदारम्मणक’’न्ति च नामं इति द्वे नामानि लब्भन्ति.
३९५-६. यदा तस्सेव पुग्गलस्स ततियं पुञ्ञं जवनं होति, तदा तेन जवनेन सदिसं ततियं पाकं तदारम्मणिकं सिया. इदं विपाकचित्तं आगन्तुकभवङ्गन्ति आगन्तुभवङ्गं नाम भगवता वुच्चते, पुरिमानि च पञ्च विपाकचित्तानि इमिना पन ततियविपाकेन पन सद्धिं छ चित्तानि होन्ति.
३९७-८. यदा चतुत्थं कुसलं जवनं होति, तदा तेन जवनेन तुल्यं चतुत्थविपाकं तदारम्मणभावं वजे गच्छेय्य. चतुत्थविपाकं आगन्तुकभवङ्गं तदारम्मणनामकं होति, पुरिमानि छ पाकानि इमिना सह चतुत्थपाकेन सत्त चित्तानि होन्ति.
३९९-४०३. यदा यस्मिं काले तस्मिं चक्खुद्वारे इट्ठमज्झत्तारम्मणं पन तथा आपाथं आगच्छति च, तदा वुत्तनयेन आवज्जनदस्सनसम्पटिच्छनचित्तेसु जातेसु इध इमस्मिं मज्झत्तारम्मणे आरम्मणवसेन वेदना परिवत्तति, तस्मा उपेक्खासहगतं सन्तीरणं मनो होति. उपेक्खासहगतेसु एव चतूसुपि जवनेसु जवितेसु तेहि जवनेहि तुल्यानि चत्तारि विपाकचित्तानि जायरे. अच्चन्तं एकन्तेन वेदनाय उपेक्खावेदनाय पुरिमेहि सोमनस्ससहगतेहि चित्तेहि असमानत्ता चत्तारि चित्तानि नामतो पिट्ठिभवङ्गानि नाम होन्ति, पिट्ठिभवङ्गानि सोमनस्सविपाकानं पच्छाभागे भवङ्गानीति अत्थो. इमानि ¶ उपेक्खासहगतानि पञ्च विपाकानि पुरिमेहि सत्तहि विपाकेहि सद्धिं द्वादस विपाकानि भवन्ति. इति वचनं धीरो विनिद्दिसे.
४०४-६. यथा चक्खुद्वारे द्वादस विपाकानि होन्ति, तथा एवं सोतादीसु द्वारेसुपि द्वादस पाकानि होन्ति. इति वचनं धीरो निद्दिसे, इमे मया वुत्ता विपाका समसट्ठि भवन्ति. एवं इमिना मया वुत्तप्पकारेन एकाय चेतनाय कम्मे आयूहिते पवत्तिते समसट्ठि विपाकानि उप्पज्जन्ति, इमस्मिं वचने संसयो नत्थि. गहिताग्गहणेनेत्थ एत्थ एतेसु विपाकेसु गहितानं विपाकानं अग्गहणेन चक्खुद्वारे द्वादस पाका, सोतविञ्ञाणकादीनि चत्तारि चाति सोळस पाकानि होन्ति.
४०७-११. एकेन ¶ तिहेतुककुसलेन असङ्खारिकेन कम्मेन आयूहिते यथा, एवमेव ससङ्खारतिहेतुककुसलेनापि असङ्खारससङ्खारउपेक्खासहगतेहिपि कुसलेहि कम्मे आयूहिते पवत्तिते तेसं तिण्णं कुसलानं विपाकेहि तीहिपि दिन्नाय पटिसन्धिया एसेव नयो पण्डितेन जानितब्बो. इध इमस्मिं उपेक्खासहगतद्वये इट्ठमज्झत्तगोचरस्स वसेन विपाकचित्तप्पवत्तिं पठमं दस्सेत्वा दस्सेतब्बाथ पच्छा तु, इट्ठस्मिं गोचरे इध अथ पच्छा मया वुत्तचित्तप्पवत्तितो पच्छाकाले पन इध इमस्मिं इट्ठगोचरे एकेकस्मिं पन द्वादस द्वादस पाका पण्डितेन दस्सेतब्बा. गहिताग्गहणेनेत्थ एत्थ एतेसु विपाकेसु गहितानं विपाकानं अग्गहणेन सोळस पाकचित्तानि होन्ति. पुब्बे काले मया वुत्तनयेनेव सब्बं वचनं असेसतो असेसभावेन पण्डितेन ञेय्यं.
४१२-४. तिहेतुकेन कम्मेन, पटिसन्धि तिहेतुका भवति, इति अयं वारो एत्तावता एत्तकेन वचनेन मया ¶ वुत्तो. एकं कम्मं एकस्मिं भवे एकं पटिसन्धिं जनेति, ततो पटिसन्धितो अपरं अञ्ञं दुतियं पटिसन्धिं न जनेति, पवत्तियं अनेकानि विपाकानि सञ्जनेति. हि सच्चं ‘‘एकं कम्म’’न्तिआदिकं वचनं. एकस्मा बीजा एकतो बीजतो एकं अङ्कुरं जायति, अस्स बीजस्स बहूनि फलानि हेतुप्पवत्तितो सलिलादिहेतुप्पत्तिया होन्ति.
४१५-२१. दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका होति, इति वचनं अयं वारो अनुपुब्बेन अनुपटिपाटिया आगतो. इध इमस्मिं अधिकारे दुहेतुकेन पुञ्ञेन सोमनस्सयुत्तेन असङ्खारिकेन चित्तेन कम्मे आयूहिते पन दुहेतुकेन सोमनस्सयुत्तकुसलेन तुल्येन पाकेन येन सत्तेन गहिता पटिसन्धि चे, इट्ठे आरम्मणे तस्स सत्तस्स चक्खुद्वारे आपाथं आगते सोमनस्सयुत्ते ञाणहीने कुसलमानसे तस्मिं दुहेतुके सत्तक्खत्तुं जवित्वान गते तं एव आरम्मणं कत्वा तदनन्तरं तस्स जवनस्स अनन्तरं तंसरिक्खकं तेन जवनेन सदिसं एकन्तं असङ्खारिकमानसं जायति. तन्ति तं चित्तं मूलभवङ्गन्ति मूलभवङ्गं नाम तदारम्मणमिच्चपि तदारम्मणं नाम उभयम्पि नामं तस्सेव नामं तस्स चित्तस्स एव नामं. इति एवं इमिना पकारेन भगवता परिदीपितं. दुहेतुके ससङ्खारे कुसले जवने जवितेपि च तंसमं तेन चित्तेन सदिसं आगन्तुकसङ्खातं तदारम्मणमानसं होति.
४२२-९. तथेव च तथा एव च इट्ठमज्झत्तगोचरे दुहेतूनं द्विन्नं उपेक्खायुत्तानं जवनानं ¶ अनन्तरं तादिसानि तेहि जवनेहि सदिसानि द्वे तदारम्मणमानसानि जायन्ते, तेसं तदारम्मणमानसानं ‘‘पिट्ठिभवङ्ग’’न्ति नामं, ‘‘आगन्तुकभवङ्ग’’न्ति च नामं होति. सन्तीरणद्वयञ्चेव दस्सनं ¶ सम्पटिच्छनं इमानि द्वे भवङ्गानि चाति अट्ठ विपाका चक्खुद्वारे होन्ति. एवं इमिना मया वुत्तप्पकारेन पञ्चसु द्वारेसुपि च अट्ठ अट्ठ विपाके कत्वा पवत्तियं चत्तालीस विपाकानि भवन्ति. गहिताग्गहणेनेत्थ, चक्खुद्वारे पनट्ठ च एत्थ एतेसु विपाकेसु गहितानं विपाकानं अग्गहणेन चक्खुद्वारे अट्ठ च विपाका सोतघानादिना विपाकेन सद्धिं द्वादस एव विपाकानि भवन्ति. एकाय चेतनायेवं एवं इमिना मया वुत्तप्पकारेन एकाय चेतनाय कम्मे आयूहिते पवत्तिते पन सति द्वादसेव विपाकानि भवन्ति. इति वचनं विजितकुसलयुद्धसङ्गामेन पकासितं देसितं. दुहेतुकत्तयेनापि, सेसेन सदिसेन तु मया वुत्ततो दुहेतुतो सेसेन दुहेतुकत्तयेनापि सदिसेन पाकेन आदिन्नसन्धिनो गहितपटिसन्धिकस्स सत्तस्स एवं नयो मतो कथितो निरङ्गणेन. दुहेतुकेन कम्मेन दुहेतुका पटिसन्धि होति. इति अयं वारो च एत्तावता एत्तकेन वचनेन मया वुत्तो.
४३०-८. दुहेतुकेन कम्मेन अहेतुका पटिसन्धि होति, इति अयं वारो अनुपुब्बेन पटिपाटिया आगतो. तेसु चतूसुपि दुहेतुकेसु कुसलेसु चित्तेसु अञ्ञतरेनेव हेतुकेन कम्मे आयूहिते पवत्तिते सति तस्सेव दुहेतुकस्स कुसलजवनस्स पाकभूताय उपेक्खासहगताहेतुकाय मनोविञ्ञाणधातुया आदिन्नपटिसन्धिनो सत्तस्स सा पटिसन्धि कम्मसदिसा नाम न वत्तब्बा पण्डितेहि. हि सच्चं ‘‘पटिसन्धि न वत्तब्बा’’तिआदिकं वचनं. कम्मं दुहेतुकं होति, पटिसन्धि अहेतुका होति. तस्स देहिनो सत्तस्स वुड्ढिमुपेतस्स वुड्ढिं उपगतस्स चक्खुद्वारे पन इट्ठमज्झत्तगोचरे आपाथमागते सति दुहेतुकानं चतुन्नं पुञ्ञानं यस्स कस्सचि ¶ जवनस्स अवसानम्हि इदं अहेतुकं मनो तदारम्मणभावेन जायति. एत्थ एतस्मिं वचने संसयो सन्देहो नत्थि, तं अहेतुकचित्तं मूलभवङ्गञ्च तदारम्मणमेव च होति. चक्खुविञ्ञाणकादीसुपि वीथिचित्तेसु जातेसु उपेक्खासहगतंयेव सन्तीरणम्पि च होति. तेसु एकं ठपेत्वान, गहिताग्गहणेनिध तेसु द्वीसु सन्तीरणतदारम्मणकिच्चेसु विपाकेसु एकं सन्तीरणकिच्चं तदारम्मणकिच्चं तं चित्तं ठपेत्वा गहितानं विपाकानं अग्गहणेन इध इट्ठमज्झत्तारम्मणे गणनूपगचित्तानि तीणियेव भवन्ति.
४३९-४१. इट्ठे आरम्मणे चक्खु-द्वारे आपाथमागते तदा सन्तीरणञ्चेव सोमनस्सयुत्तंयेव ¶ होति, तदारम्मणमानसञ्च सोमनस्सयुत्तंयेव होति, तेसु सन्तीरणतदारम्मणकिच्चेसु विपाकेसु एकेकं सन्तीरणकिच्चं, तदारम्मणकिच्चं वा चित्तं गहेत्वा पुरिमानि च तीणि चत्तारि एव विपाकानि भवन्ति. एवं इमिना मया वुत्तप्पकारेन पञ्चसु द्वारेसुपि चत्तारि चत्तारि विपाकचित्तानीति पवत्तियं विपाकानि वीसति चित्तानि होन्ति.
४४२-८. चक्खुद्वारे तु चत्तारि, गहिताग्गहणेनिध गहितानं विपाकानं अग्गहणेन चक्खुद्वारे पन चत्तारि विपाकानि इध इमस्मिं इट्ठारम्मणे सोतघानादिना विपाकेन सद्धिं अहेतुकं अट्ठकं होति एव. अहेतुकपटिसन्धिस्स सत्तस्स दुहेतुकं, तिहेतुकं वा तदारम्मणं न भवे न भवेय्य, दुहेतुपटिसन्धिनो सत्तस्स तिहेतुकं तदारम्मणं न भवे. जाता सुगतियं येन, पाकेन पटिसन्धि तु सुगतियं येन पाकेन पटिसन्धि जाता, तेन विपाकेन तुल्यम्पि, हीनं वा तेसं तदारम्मणं भवेय्य. मनुस्सलोकं सन्धाय, वुत्तञ्चाहेतुकट्ठकं सुगतियं अहेतुकट्ठकञ्च मनुस्सलोकञ्च सन्धाय पटिच्च कारणं ¶ कत्वा मया वुत्तं. चतूसुपि अपायेसु पन अपेतो अयो पतिट्ठा एतेहीति अपायो, तेसु. पवत्ते अहेतुकं अट्ठकं आपायिकेहि लब्भति. थेरो नेरयिकानं तु, धम्मं देसेति वस्सति थिरो थिरकारधम्मो यस्मिं अत्थीति थेरो, दुतियअग्गसावकभूतो इद्धिमा मोग्गल्लानत्थेरो नेरयिकानं निरये जातानं सत्तानं धम्मं देसेति वस्सति, ‘‘उच्छङ्गे मं निसीदित्वा’’तिआदीसु विय देवं वस्सापेतीति अत्थो. गन्धं वायुञ्च मापेति यदा, तदा पन तेसं नेरयिकानं सत्तानं तेहि नेरयिकसत्तेहि थेरं दिस्वा, धम्मञ्च सुत्वा, गन्धञ्च घायित्वा जलं उदकञ्च पिवतं पिवन्तानं मुदुं वायुञ्च तेहि फुसतं फुसन्तानं तेसं नेरयिकसत्तानं चक्खुविञ्ञाणकादीनि पञ्चपि पुञ्ञजानि एव कुसलविपाकानि एव सन्तीरणद्वयं पुञ्ञजं एव कुसलविपाकं एव पुञ्ञजा एव एका मनोधातु इति अट्ठकं होति.
४४९-५०. अयं ताव कथा ‘‘चक्खुविञ्ञाणकादीनि पुञ्ञजानेवा’’तिआदिका अयं कथा इट्ठइट्ठमज्झत्तगोचरे कामावचरे पुञ्ञानं जवनानं वसेन मया वुत्ता. तदारम्मणचेतसो तदारम्मणचित्तस्स यं नियमत्तं ‘‘तदारम्मणमानसं जवनेन नियामित’’न्तिआदिवचनेन मया वुत्तं, तं नियमत्तं कुसलं सन्धाय वुत्तं. सोमनस्सयुत्ते कामावचरकुसले जविते तदारम्मणम्पि सोमनस्सयुत्तमेव होति, उपेक्खायुत्ते कामावचरकुसले जविते तदारम्मणम्पि उपेक्खायुत्तमेव ¶ होति, नेतं अकुसले उपेक्खायुत्ते विचिकिच्छादिके अकुसले जवने पन जविते सोमनस्सयुत्तम्पि तदारम्मणं होतीति अधिप्पायो. इतिपि वचनं आचरियेन दीपितं.
४५१-७. इध इमस्मिं अधिप्पाये अकुसलचित्तेसु सोमनस्सयुत्तेसु चतूसुपि इट्ठे आरम्मणे तेसु चित्तेसु ¶ जवितेसु सोमनस्सयुत्ता अहेतुमनोविञ्ञाणधातु तदनन्तरं तेसं अकुसलजवनानं अनन्तरं तदारम्मणभावेन जायति. उपेक्खायुत्तेसु छसु अकुसलचित्तेसु इट्ठमज्झत्ते गोचरे जवितेसु पुञ्ञजा उपेक्खासहगता अहेतुमनोविञ्ञाणधातु एव तदनन्तरं वा तेसं उपेक्खासहगतानं छन्नं अकुसलजवनानं अनन्तरं तदारम्मणभावेन जायति. इट्ठारम्मणयोगस्मिं बुद्धरूपादिइट्ठारम्मणयोगस्मिं कङ्खतो ‘‘बुद्धो नु खो, नो बुद्धो’’ति कङ्खन्तस्स सत्तस्स उद्धतस्स वा सत्तस्स तदारम्मणमानसं सोमनस्सयुत्तं अहेतुकं विपाकं होति पिट्ठिभवङ्गं. सोमनस्सयुते चित्ते, जवने जविते पन सोमनस्सयुत्ता एव पञ्च तदारम्मणमानसा पण्डितेन गवेसितब्बा. उपेक्खासहगते चित्ते जवने पन जविते सति उपेक्खासहगता छ च तदारम्मणमानसा पण्डितेन गवेसितब्बा.
४५८-६३. तिहेतुसोमनस्सेन, आदिन्नपटिसन्धिनो सत्तस्स झानतो परिहीनस्स विप्पटिसारिनो तं झानं पच्चवेक्खतो पच्चवेक्खन्तस्स दोमनस्सयुत्तं चित्तं होति. तस्स दोमनस्सस्स अनन्तरं किं मानसं जायते, त्वं दोमनस्सयुत्तजवनस्स अनन्तरमानसं ब्रूहि कथेहि. पट्ठाने पटिसिद्धा हि दोमनस्सस्सानन्तरं सोमनस्सस्स उप्पत्ति पट्ठाने पटिसिद्धा पट्ठानप्पकरणे भगवता निवारिता, अस्स सोमनस्सस्स वा अनन्तरं दोमनस्सस्स उप्पत्ति पट्ठाने पट्ठानप्पकरणे पटिसिद्धा भगवता निवारिता. महग्गतं पनारब्भ महग्गतं पटिच्च जवने जवितेपि च तदारम्मणमानसं तत्थेव तस्मिं पट्ठाने एव पटिसिद्धं भगवता निवारितं. तस्मा कारणा भवङ्गपातो वा तदारम्मणमेव वा न होति. किं नु कातब्बं तेसं भवङ्गतदारम्मणानं अभावे कारणं यं कातब्बं, अम्हेहि तं ¶ कारणं किं नु पुच्छाम, तं तदत्थं आभिधम्मिकभावेन आभिधम्मिक तं कारणं वद वदाहि. उपेक्खासहगताहेतुमनोविञ्ञाणधातु पुञ्ञापुञ्ञविपाका तदारम्मणिका सिया भवेय्य.
४६४-७. इमस्स तदारम्मणस्स आवज्जनं किं नत्थि? तं तदारम्मणमानसं कथं केन पकारेन जायते? भवङ्गआवज्जनानं चित्तानं किं आवज्जनमत्तं? मग्गस्स अनन्तरस्स च फलस्सापि किं आवज्जनं नत्थि? निरोधा च निरोधतो वुट्ठहन्तस्स भिक्खुनो फलचित्तस्स वाति ¶ मया सुतं, एवं इमिना मया वुत्तप्पकारेन आवज्जनं नत्थि. विना आवज्जनेनापि, होतु जायतु मानसं चित्तं आवज्जनेन विना आवज्जनं वज्जेत्वा होतु जायतु, किमस्सारम्मणं अस्स तदारम्मणमानसस्स किं आरम्मणं, पण्डित, त्वं आरम्मणं यदि जानासि, तं आरम्मणं ब्रूहि मय्हं कथेहि. विना आरम्मणेनेतं एतं मानसं आरम्मणेन विना आरम्मणं वज्जेत्वा न जायति. हि सच्चं ‘‘विना आरम्मणेनेत’’न्तिआदिकं वचनं, तदारम्मणमानसं यदा दोमनस्सयुत्तं जवनं महग्गतारम्मणं जवति, तदा तस्मिंयेव जवनचित्तक्खणे परित्तेसु कामावचरारम्मणेसु यं किञ्चि परित्तारम्मणं आरब्भ पटिच्च जायति.
४६८-७३. उतुबीजनियामो च उतुनियामो बीजनियामो च कम्मधम्मनियामता च कम्मनियामता च सीलादिपारमीधम्मनियामता च चित्तस्स नियामो चाति पञ्च नियामता पण्डितेन ञेय्या. तत्थ तेसु पञ्चसु नियामेसु सब्बेसं पन रुक्खानं एकप्पहारेन फलपुप्फादिधारणं उतु, अयं उतुनियामता. तेसं तेसं तु बीजानं, तंतंतुल्यफलुब्भवो तेसं तेसं बीजानं पन तेहि तेहि बीजेहि तुल्यानम्पि सस्सानं फलानं उप्पत्ति, अयं बीजनियामता ¶ . मत्थके नाळिकेरस्स नाळिकेरफलस्स मत्थके छिद्दत्तं छिद्दभावो, अयं बीजजो बीजतो जातो नियामो. तिहेतुककम्मं तिहेतुकञ्च विपाकं दुहेतुकञ्च विपाकं अहेतुकञ्च विपाकं यतो यं कम्मं देति, अयं कम्मनियामता. बोधिसत्तस्स जातियं जिनङ्कुरस्स जातिक्खणे मेदनीकम्पनादिकं अनेकविसेसत्तं, अयं सीलादिपारमीधम्मनियामता. तेन गोचरेन पसादस्मिं घट्टिते सति इध इमस्मिं चित्तवीथियं आवज्जनादीनं चित्तानं उप्पत्ति, अयं चित्तनियामता.
४७४. यो पुग्गलो धीरो धीरसम्पन्नो गुणसम्पन्नो विक्खित्तपापो मोहन्धकारापगमं अन्धकारमनिस्साय अविज्जानिस्सरणं यदिच्छे सचे इच्छेय्य, सो धीरो इमं अभिधम्मावतारप्पकरणं अन्धज्जनानं अन्धसदिसबालजनानं हदयन्धकारं विद्धंसनं अन्धकारसन्निस्सितस्स यस्स हदयस्स विद्धंसनकरं जलन्तं दीपं जलमानं दीपं. पयत्तोति पकारेन यतति वीरियं करोतीति पयत्तो, सततं सब्बदा सिक्खेथ सज्झायनधारणचिन्तनवसेन सिक्खेय्य.
इति अभिधम्मावतारटीकाय
विपाकचित्तप्पवत्तिनिद्देसवण्णना निट्ठिता.
सत्तमो परिच्छेदो.