📜
८. अट्ठमो परिच्छेदो
पकिण्णकनिद्देसवण्णना
इदानि ¶ पन सब्बेसं, एतेसं मानसं मया;
पाटवत्थाय भिक्खूनं, कथीयति पकिण्णकं.
इदानि पन काले एतेसं तिहेतुकद्विहेतुकअहेतुकानं सब्बेसं पुग्गलानं पकिण्णकं मानसं भिक्खूनंपाटवत्थाय ¶ भिक्खूनं छेकभावत्थाय मया कथीयते उच्चते.
४७६-८५. पन्थमक्कटको उण्णनाभि पन्थमक्कटको नाम पञ्चसु दिसासु तस्स सुत्तं पसारेत्वा जालमज्झे निपज्जति. पठमाय दिसायेत्थ एत्थ एतासु दिसासु पठमाय दिसाय पसारिते सुत्ते पाणकेन पटङ्गेन वा मक्खिकाय वा घट्टिते सति सा उण्णनाभि किञ्चि चलित्वा फन्दनं कत्वा निपन्नट्ठानतो सुत्तानुसारेन सुत्तं अनुसारेत्वा तस्स पाणकस्स यूसं यूससङ्खातं सोणितं पिवति. पुनागन्त्वा तत्थेव तस्मिं जालमज्झेयेव यथासुखं निपज्जति, यथा पठमाय दिसाय चलनादिकं किरियं करोति, एवमेव दुतियादीसु चतूसु दिसासु चलनादिकं किरियं करोति, एवं पञ्चसु दिसासु सुत्तं विय पञ्च पसादा पण्डितेन दट्ठब्बा, मज्झे मक्कटको विय च चित्तं पन पण्डितेन दट्ठब्बं. पाणकादीहि खुद्दकतिरच्छानेहि तस्स सङ्घट्टना विय आरम्मणे पन पसादानं सङ्घट्टना पण्डितेन दट्ठब्बा. जालमज्झे निपन्नाय उण्णनाभिया तं चलनं विय पसादे घट्टेतीति पसादघट्टनं, किं तं? आरम्मणं. तत्थ तिस्सं वीथियं पसादघट्टनं आरम्मणं गहेत्वा मनोधातुकिरियाचित्तं भवङ्गं आवट्टेतीति भवङ्गावट्टनं मतं भगवता. तस्स पन्थमक्कटकस्स सुत्तानुसारंव सुत्तं अनुगमनं विय वीथिचित्तप्पवत्तनं पण्डितेन दट्ठब्बं. सीसे पन विज्झित्वा अस्स मक्कटस्स यूसपानं विय जवनस्स चित्तस्स आरम्मणेसु पवत्तनं पण्डितेन दट्ठब्बं. पुन आगन्त्वा सुत्तजालमज्झे निपज्जनं यथा वत्थुंयेव हदयवत्थुं एव निस्साय चित्तस्स परिवत्तनं पण्डितेन दट्ठब्बं.
४८६-९३. इदं ¶ तु पन ओपम्मं, अत्थं दीपेति किं तु हि इदं ओपम्मं कं अत्थं दीपेति पकासेति? पठमं पसादे आरम्मणेन ¶ घट्टिते सति पसादवत्थुतो पसादो वत्थु निस्सयो एतस्साति पसादवत्थु, चित्तं, ततो पसादवत्थुतो, पठमं एव वत्थुसन्निस्सितं भवङ्गसङ्खातं मनो जायति, इतिपि अत्थो तेन ओपम्मेन दीपितो. एकेकारम्मणं द्वीसु द्वीसु द्वारेसु सब्बसो सब्बप्पकारेन पन आपाथं आगच्छति, अयमत्थोपि तेन ओपम्मेन दीपितो ‘‘द्वीसु द्वीसु द्वारेसू’’ति, एकं रूपारम्मणं एकस्मिंयेव खणे चक्खुद्वारे, मनोद्वारे चाति द्वीसु द्वारेसु आपाथं आगच्छतीति अत्थो. सोतद्वारादीसुपि एसेव नयो ञेय्यो. रूपं चक्खुपसादम्हि घट्टेत्वा तङ्खणे पन तस्स खणे पन तथा मनोद्वारे पन आपाथं आगच्छति, भवङ्गचलनस्स पच्चयो होतीति अत्थो. न संसयो एतस्मिं वचने संसयो नत्थि. यथा खगो यथा सकुणो. हि सच्चं मया वुत्तं वचनं. रुक्खग्गे रुक्खकोटियं निलीयन्तोव साखिनो साखं घट्टेति, तस्स छाया भूमियं पथवियं फरति पटिहञ्ञति. इधाति निपातो. साखाय सकुणेन घट्टनं भूमियं छायाफरणापि च अपुब्बं अचरिमं एकक्खणस्मिंयेव जायरे जायन्ति. एवमेव पन रूपस्स, पसादस्स च घट्टनं, तथेव अत्थतो अत्थवसेन भवङ्गचलनस्सापि पच्चयत्तेन पच्चयभावेन मनोद्वारे आपाथं आगमनं अपुब्बं अचरिमं एकक्खणेयेव होति.
४९४-७. ततो परं भवङ्गसोतं छिन्दित्वा चक्खुद्वारे चक्खुपसादे यथाक्कमं आवज्जने समुप्पन्ने, दस्सने समुप्पन्ने, सम्पटिच्छने समुप्पन्ने, सन्तीरणे समुप्पन्ने, तथा वोट्ठब्बने च समुप्पन्ने कुसलं जवनचित्तं जवति, तथा अकुसलमेव चित्तं जवति. सोतद्वारादीसुपि सद्दादीनं आरम्मणानं घट्टने एसेव नयो अविसेसेन विञ्ञुना विञ्ञेय्यो. एतस्स अत्थस्स दीपने दोवारिकोपमादीनि वचनानि ¶ उद्धरित्वा ततो पकरणतो नीहरित्वा एत्थ एतस्मिं वीथियाधिकारे विञ्ञुना दस्सेतब्बानि.
४९८-९. असम्भेदेन चक्खुस्साति तस्सापि चक्खु असम्भिन्नं होति. जीविता निरुद्धम्पि पित्तेन वा सेम्हेन वा रुहिरेन वा पलिबुद्धं चक्खुविञ्ञाणस्स पच्चयो भवितुं असक्कोन्तं सम्भिन्नं नाम, सक्कोन्तं असम्भिन्नं नाम होति. तेन चक्खुपसादस्स असम्भिन्नेन रूपापाथगमनेन आलोकसन्निस्सयेनापि. तेन तिविधेन पच्चयेन समनक्कारहेतुना पञ्चद्वारावज्जनपच्चयेन सह पवत्तनेन. एतेहि पन चतूहि पच्चयेहि सं एकतो इन्ति पवत्तन्तीति ¶ समेता, समेतेहि सहगतेहि समागमं एकीभावं आगतेहि, तं चक्खुविञ्ञाणं चक्खुपसादनिस्सितं विञ्ञाणं सम्पयुत्तेहि चेतसिकेहि सह जायते.
५००-१. असम्भेदेन सोतस्स सोतपसादस्स असम्भिन्नेन सद्दापाथगमेन च सद्दस्स आपाथगमनेन च. आकासनिस्सयेनापि पिहितकण्णच्छिद्दस्स सोतविञ्ञाणं नुप्पज्जति. तेन तिविधेन पच्चयेन. समनक्कारहेतुना पञ्चद्वारावज्जनपच्चयेन सह पवत्तेन. एतेहि पन चतूहि पच्चयेहि समेतेहि सहगतेहि समागमं एकीभावं आगतेहि तं सोतविञ्ञाणं सम्पयुत्तेहि सह जायति.
५०२-३. असम्भेदेन घानस्स घानपसादस्स असम्भिन्नेन गन्धापाथगमेन च गन्धस्स आपाथगमनेन च. वायोसन्निस्सयेनापीति घानबिलम्हि पविसन्तेन वायुनाति अत्थो. तेन तिविधेन पच्चयेन. समनक्कारहेतुना पञ्चद्वारावज्जनपच्चयेन सह पवत्तेन. एतेहि पन चतूहि पच्चयेहि समेतेहि सहगतेहि समागमं एकीभावं ¶ आगतेहि तं घानविञ्ञाणं सम्पयुत्तेहि सह जायति.
५०४-५. असम्भेदेन जिव्हाय जिव्हाय असम्भिन्नेन रसापाथगमेन च रसस्स आपाथगमनेन च. आपोसन्निस्सयेनापीति जिव्हातेमनं आपं लद्धा च उप्पज्जति, तेन विना सुक्खखादनीये जिव्हाय सायितेपि जिव्हाविञ्ञाणं नुप्पज्जतीति अत्थो. तेन तिविधेन पच्चयेन. समनक्कारहेतुना पञ्चद्वारावज्जनपच्चयेन सह पवत्तेन. एतेहि पन चतूहि पच्चयेहि समेतेहि सहगतेहि समागमं एकीभावं आगतेहि तं जिव्हाविञ्ञाणं सम्पयुत्तेहि सह जायति.
५०६-७. कायपसादस्स असम्भेदेन फोट्ठब्बस्स आपाथगमनेन च. पथवीनिस्सयेनापीति तेन विना कायद्वारम्पीति बहिद्धा महाभूतारम्मणं अज्झत्तिकं कायपसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञति. तेन तिविधेन पच्चयेन. समनक्कारहेतुना पञ्चद्वारावज्जनपच्चयेन सह पवत्तेन. एतेहि पन चतूहि पच्चयेहि समेतेहि सहगतेहि समागमं एकीभावं आगतेहि तं कायविञ्ञाणं सम्पयुत्तेहि सह जायति.
५०८-९. असम्भेदा ¶ मनस्सापीति मनन्ति भवङ्गचित्तं. तं निरुद्धम्पि आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दतमगतमेव वत्तमानम्पि सम्भिन्नं नाम होति. आवज्जनस्स पच्चयो भवितुं समत्थं असम्भिन्नं नाम. मनस्स असम्भेदेन धम्मस्स आपाथगमनेन च वत्थुसन्निस्सयेन हदयवत्थुसन्निस्सयेन. तेन तिविधेन पच्चयेन. समनक्कारहेतुना मनोद्वारावज्जनेन सह पवत्तेन. एतेहि पन चतूहि पच्चयेहि समेतेहि सहगतेहि समागमं ¶ एकीभावं आगतेहि तं मनोविञ्ञाणं तं मनोविञ्ञाणसङ्खातं जवनचित्तं सम्पयुत्तेहि सह जायते.
५१०-११. मनो भवङ्गचित्तं नाम विभाविना वेदितब्बं. आवज्जनक्रियाचित्तं आवज्जनकिरियाचित्तद्वयं समनक्कारो नाम विभाविना सञ्ञितं. वत्थुसन्निस्सयेन इति अयं पाठो सब्बत्थ सब्बेसु भवेसु न गच्छति. पञ्चहि खन्धेहि वोकारो वोकिण्णोति पञ्चवोकारो, पञ्चवोकारभवं सन्धाय कारणं कत्वा ‘‘वत्थुसन्निस्सयेना’’ति अयं पाठो पन कथितो मया, पञ्चवोकारभवो नाम कामरूपभवो, अरूपभवो चतुवोकारभवो नाम, असञ्ञीभवो एकवोकारभवो नाम. अयं पाठो चतुवोकारअरूपभवं सन्धाय न कथितोति अत्थो. वत्थुस्स रूपत्ता अरूपभवे कथं वत्थुसन्निस्सयो भवेय्याति अत्थो.
५१२-४. पटिसन्धादिचित्तानि, सब्बानेकूनवीसति होन्ति, कामावचरेसु दस, रूपेसु पञ्च, अरूपीसु चत्तारि, सब्बानि पटिसन्धिचित्तानि एकूनवीसति होन्ति. कम्मं नाम कुसलाकुसलचेतना. कम्मनिमित्तं नाम रूपानि पञ्चारम्मणानि पञ्ञत्ति च महग्गतचित्तञ्च. तथा गतिनिमित्तकं नाम कप्परुक्खादयो, अकुसलपक्खे रूपादिआरम्मणभूता लोहकुम्भादयो च. इति एवं इमिना मया वुत्तप्पकारेन तेसं पटिसन्धादिचित्तानं आरम्मणं तिविधं भगवता उदीरितं. कामावचरसन्धीनं परित्तारम्मणं कामावचरारम्मणं भगवता मतं. पच्चुप्पन्नं रूपादिपञ्चारम्मणं, गतिनिमित्तं पञ्चारम्मणञ्च पच्चुप्पन्नञ्च होति. अतीतं वा कम्मं कुसलाकुसलचेतना अतीतायेव, न पच्चुप्पन्ना. अनागतं आरम्मणं नत्थि.
५१५-२६. अट्ठेव च महाविपाका, तीणि सन्तीरणानि चाति एकादसविधं चित्तं तदारम्मणसञ्ञितं. एकादसविधे चित्ते ¶ तदारम्मणसञ्ञिते पुञ्ञविपाकानि कुसलविपाका दस ¶ होन्ति, अपुञ्ञजं अकुसलविपाकं पन एकं होति. महाविपाका रूपारूपभवद्वये न जायन्ति, कामरूपभवे सन्तीरणत्तयं होति. यानि तदारम्मणचित्तानि सत्थुना जिनेन वुत्तानि, तेसु तदारम्मणचित्तेसु एकम्पि तदारम्मणचित्तं रूपारूपभवद्वये तदारम्मणं हुत्वा कदाचिपि नप्पवत्तति. कस्मा कारणा? तत्थ तस्मिं रूपारूपभवद्वये ‘‘तदारम्मणं न होती’’ति वचनं चोदको भवेय्य, बीजस्साभावतो पन न होतीति परिहारो. अकामावचरारम्मणे अकामावचरधम्मे इदं तदारम्मणमानसं नेव अनुबन्धति. हि कस्मा कारणा? परित्तारम्मणत्ता च एकन्तेन अवस्सं तदारम्मणमानसस्स कामावचरारम्मणत्ता च तथा अपरिचितत्ता च सब्बदा नानुबन्धति. तञ्हि यथा पितरं वा पितुसदिसं वा ञातिं अनुबन्धन्तोपि तरुणदारको घरद्वारन्तरवीथिचतुक्कादिम्हि परिचितेयेव देसे अनुबन्धति, न अरञ्ञं वा युद्धभूमिं वा गच्छति, एवं कामावचरे धम्मे अनुबन्धन्तम्पि महग्गतलोकुत्तरधम्ममारब्भ पवत्तमाने धम्मे नानुबन्धति. यस्मा चस्स सब्बो कामावचरपाको च किरियामनोधातु किरियाअहेतुकमनोविञ्ञाणधातु सोमनस्ससहगता इमे धम्मा परित्तारम्मणाति एवं अच्चन्तं परित्तमेव आरम्मणं वुत्तं, तस्मा चेतं महग्गतलोकुत्तरारम्मणे कामावचरधम्मेपि नानुबन्धतीति वेदितब्बं.
५२७-३२. किं तेन युत्तिवादेन, वुत्तं अट्ठकथासु हि ‘‘जनकं तेन तुल्य’’न्तिआदिकेन तेन, युत्तिया वादो युत्तिवादो, ‘‘जनकं तेन तुल्य’’न्तिआदिकाय युत्तिकथाय किं पयोजनं वुत्तं? अट्ठकथासु हि सच्चं ‘‘किं तेन युत्तिवादेना’’ति वचनं, ‘‘अत्थकथासू’’ति वत्तब्बे समासे हि त्थ-स्स ट्ठ-कारं कत्वा ‘‘अट्ठकथासू’’ति वुत्तं ¶ . कामावचरे धम्मे पटिच्च तदारम्मणभावदीपकं वचनं आचरियेन वुत्तं. तदारम्मणचित्तानि, एकादसपि सब्बसो सब्बप्पकारेनपि तदारम्मणचित्तानि नामगोत्तं पनारब्भ तिस्सादिकं नामपञ्ञत्तिं पटिच्च कच्चायनगोत्तकस्सपगोत्तादिकं गोत्तपञ्ञत्तिं पटिच्च जवने जवितेपि च तदारम्मणं न गण्हन्ति, रूपारूपभवेसु वा तदारम्मणं न गण्हन्ति. यदा पञ्ञत्तिमारब्भ, जवने जवितेपि वा यदा मया वुत्ताय पञ्ञत्तिया सेसपञ्ञत्तिं पटिच्च जवने जवितेपि वा तदारम्मणं न लब्भते आचरियेन, तथा दुक्खअनिच्चअनत्तलक्खणारम्मणिकाय विपस्सनाय तदारम्मणं न लब्भते आचरियेन. तदारम्मणा न लब्भन्ति, मिच्छत्तनियतेसुपि मिच्छत्ते मिच्छासभावे ‘‘नत्थि दिन्न’’न्त्यादिवसेन नियतानि चत्तारि दिट्ठियुत्तजवनानि मिच्छत्तनियतानि, मिच्छत्तनियतेसुपि तदारम्मणं न लब्भते आचरियेन, लोकुत्तरधम्मे आरब्भ ¶ जवने गतेपि तदारम्मणं न लब्भते आचरियेन. तथा महग्गते धम्मे आरब्भ जवने जवितेपि तदारम्मणं न लब्भते आचरियेन, पटिसम्भिदाञाणं आरब्भ जवने जवितेपि तदारम्मणं न लब्भते आचरियेन. मनोद्वारेपि सब्बेसं जवनानं अनन्तरं अनुपुब्बतो तदारम्मणचित्तानि भवन्ति.
५३३-४. मनोद्वारे आरम्मणघट्टना न विज्जति. भवङ्गतो चेतसो वीथिचित्तस्स वुट्ठानं कथं केन पकारेन होति? मनोद्वारेपि घट्टनाय विना घट्टनं वज्जेत्वा आपाथं आगच्छन्तेव यस्मा कारणा, तस्मा वीथिचित्तानं सम्भवो होति.
५३५-६. द्वादसापुञ्ञचित्तानं द्वादसअकुसलचित्तानं विपाका सत्तसत्तति पापपाका द्वादसपापचित्तानं विपाका ¶ चतुरासीति पवत्तियं होन्ति. एकस्स सोमनस्सयुत्तदिट्ठिसम्पयुत्ताकुसलस्स चक्खुसोतघानजिव्हाकायविञ्ञाणानि, सम्पटिच्छनं, उपेक्खायुत्तसन्तीरणानि चाति सत्त अकुसलपाका होन्ति. तथा सेसानं एकादसन्नं अकुसलानम्पि सत्त विपाका होन्ति. एकादसविधानं तु, हित्वा उद्धच्चमानसं उद्धच्चमानसं हित्वा एकादसविधानं पटिसन्धियो एकादसविधा चेव भवन्ति.
५३७-८. क्रियचित्तेसु सब्बेसु यं आवज्जनद्वयं जवनं न च होति, तं आवज्जनद्वयं करणमत्तत्ता किरियामत्तत्ता वातपुप्फसमं वातपुप्फेन सदिसं मतं भगवता. अयमेत्थाधिप्पायो – खीणासवे उप्पन्नकाले वा तं आवज्जनद्वयं किरियचित्तं भवितुं युत्तं. सब्बेसु पुथुज्जनेसु उप्पन्नकाले कथं किरिया होतीति चे? करणमत्तत्ता अफलदायकं वातपुप्फं विय अफलदायकं किरियचित्तं भवितुं युत्तिहारो किरिया पन होति. यं सब्बं किरियचित्तं किच्चसाधनतो जवनकिच्चसाधनवसेन जवनत्तं जवनभावं पत्तं छिन्नमूलस्स रुक्खस्स पुप्फं अफलं होति यथा, एवं छिन्नाविज्जातण्हामूलस्स वीतरागस्स तं सब्बं किरियचित्तं अफलं विपाकविरहितं सिया भवेय्य.
५३९-४०. पटिच्च पन एतस्मा, फलमेतीति पच्चयो एकं धम्मं पटिच्च एतस्मा धम्मतो फलं एति पवत्तति तस्मा पच्चयो, यो धम्मो यस्स धम्मस्स ठितिया उप्पत्तियापि उपकारो ¶ नाम होति, सो धम्मो तस्स धम्मस्स पच्चयोति पच्चयो नाम पण्डितेन पवुच्चते. सम्भवो पभवो हेतु कारणं पच्चयो मतो भगवता. इदं वचनं अञ्ञत्थ दीपनवचनं.
५४१. लोभादि पन यो धम्मो, मूलट्ठेनुपकारको यो लोभादि पन धम्मो मूलभावेन फलधम्मस्स ¶ उपकारको, सो लोभादिधम्मो फलधम्मस्स हेतूति हेतु नाम विभाविना विञ्ञातब्बो.
५४२. लोभो दोसो च मोहो च तथा अलोभादयो तयो हेतू, ते छ एव हेतुयो होन्ति, जातितो जातिवसेन कुसलजातिअकुसलजातिअब्याकतजातिवसेन नवधा नवहि कोट्ठासेहि सियुं.
५४३-४. धम्मानं कुसलादीनं, कुसलादित्तसाधको यो धम्मो कुसलादीनं धम्मानं कुसलादित्तसाधको कुसलादिभावसाधको, सो धम्मो मूलट्ठो नाम. एवं वचनं एके एकच्चे आचरिया वदन्ति. एवं सन्ते कुसलाकुसलादीनं धम्मानं कुसलादित्तसाधकवसेन मूलट्ठे सन्ते तंसमुट्ठानरूपीसु तेहि चित्तेहि समुट्ठानरूपेसु तेहि चित्तेहि समुट्ठितेसु चित्तजरूपेसु हेतूनं लोभादिहेतूनं हेतुपच्चयता कदाचिपि नेव सम्पज्जति. अयमेत्थाधिप्पायो – यदि चित्तेसु रूपानि समुट्ठापेन्तेसु ते लोभादयोपि चित्तानं सम्पयुत्तचित्तानं एकुप्पादत्ता च रूपानि समुट्ठापेन्तियेव. तदा तेसं मते तेसं चित्तजरूपानं कुसलादित्तं सिया. न च कदाचि रूपानि कुसलादिनामकानि दिस्सन्ति यस्मा, तस्मा चित्तजरूपानं कुसलादिभावञापनत्थं तेसं चित्तजरूपानं ते लोभादयो हेतुपच्चया न होन्ति, इति वचनं वत्तब्बं सिया. एवञ्च सति चित्तजरूपानि नाम कदाचिपि वियुत्तानि चरन्ति, तस्मा कुसलादित्तसाधको मूलट्ठो न होति.
५४५-६. हि सच्चं ‘‘एवं सन्ते तु हेतून’’न्तिआदिकं वचनं. ते लोभादयो हेतू तेसं रूपानं कुसलादितं कुसलादिभावं न साधेन्ति न निप्फादेन्ति. ते हेतू तेसं ¶ पन रूपानं पच्चया न च न होन्तियेव, तस्मा कारणा कुसलादीनं धम्मानं कुसलादित्तसाधको यो धम्मो, सो धम्मो मूलट्ठोति मूलसभावो नाम समयञ्ञुना समयविजाननसीलेन विञ्ञुना गन्तब्बो जानितब्बो.
५४७. सुप्पतिट्ठितभावस्स ¶ , साधनेनुपकारको सुप्पतिट्ठितभावं साधनेन उपकारको यो अत्थो, सो अत्थो हेतूनं लोभादीनं मूलट्ठो मूलसभावो इति च गहणं विभाविना विञ्ञातब्बं.
५४८-९. कुसलाकुसला हेतू कुसला हेतू, अकुसला हेतू, क्रियाहेतू सब्बसो सब्बप्पकारेन सब्बे किरियाहेतुयो च सम्पयुत्तानं पञ्चवोकारभूमियं सम्पयुत्तानं धम्मानं अञ्ञमञ्ञपच्चयभावेन हेतुपच्चयतं याता गता. तंसमुट्ठानानं चित्तजरूपानञ्च हेतुपच्चयतं याता गता, एते हेतू चतुवोकारभूमियं सम्पयुत्तानं एव धम्मानं हेतुपच्चयतं याता गता.
५५०-१. कामे विपाकहेतूपि अत्तना सम्पयुत्तानं हेतुपच्चयतं याता, पटिसन्धिक्खणेपि कटत्तारूपजातानं कम्मजरूपानं हेतुपच्चयतं याता, तस्मा पटिसन्धिचित्तुप्पादक्खणेयेव कम्मजरूपानं उप्पादो होति, यस्मा कारणा पवत्तियं चित्तजानञ्च रूपानं हेतुपच्चयतं गता.
५५२-५. रूपे विपाकहेतू कामावचरभूमियं हेतुयो विय हेतुपच्चया होन्ति, पञ्चवोकारे लोकुत्तरविपाकहेतवो चित्तजानं रूपानञ्च सम्पयुत्तानञ्च पञ्चवोकारभूमियं हेतुपच्चया होन्ति. चतुवोकारे लोकुत्तरविपाकजा हेतवो सम्पयुत्तानं एव चतुवोकारभूमियं हेतुपच्चया भवन्ति. इतरे चतुवोकारे अरूपभवे विपाकजा हेतवो सम्पयुत्तानं एव सभूमियं अत्तनो ¶ भूमियं अरूपभूमियं हेतुपच्चया होन्ति. हेतुत्थो हेतूनं अत्थो हेतुयो चेव हेतुपच्चयो चेव हेतुपच्चयसम्भवो हेतुपच्चयुप्पत्ति, एवमेव एवं इमिना पकारेन. सञ्जातो सुखहेतु यस्साति सञ्जातसुखहेतु, तेन विञ्ञेय्यो.
५५६-८. छन्दो चित्तञ्च वीरियं वीमंसा चाति चतुधाधिपती लोकाधिपतिना सत्थुना वुत्ता. छन्दं जेट्ठकं कत्वा चित्तस्स उप्पत्तिकालस्मिं यो छन्दो, सो छन्दाधिपति नाम, छन्दं धुरं कत्वा समाधिकरणचित्तस्स एसेव नयो सेसेसुपि च तीसु मया वुत्ततो छन्दाधिपतितो सेसेसुपि च अधिपतीसु. यो धम्मो जेट्ठट्ठेन उपकारको, सो धम्मो अधिपतीति अधिपति नाम भगवता निद्दिट्ठो.
सुमतिमतिविबोधनं ¶ विचित्तं,
कुमतिमतिन्धनपावकं पधानं;
इममतिमधुरं अवेदि यो यो,
जिनवचनं सकलं अवेदि सो सो.
यो यो जनो इमं अभिधम्मावतारं सुमतिमतिविबोधनं सुमतीनं सुन्दरमतीनं पण्डितानं मतिया विबोधनकरं विचित्तं कुमतीनं कुच्छितमतीनं बालानं मतिइन्धने पधानं पावकं अतिमधुरकरं अवेदि जानि, सो सो जनो सकलं जिनवचनं अवेदि जानि.
इति अभिधम्मावतारटीकाय
पकिण्णकनिद्देसवण्णना निट्ठिता.
अट्ठमो परिच्छेदो.