📜
९. नवमो परिच्छेदो
पुञ्ञविपाकपच्चयनिद्देसवण्णना
बात्तिंसपाकचित्तानि ¶ , लोकिकानेव यानि हि;
एतेसं पाकचित्तानं, पटिसन्धिपवत्तिसु.
यानि लोकिकानि एव बात्तिंस पाकचित्तानि होन्ति, एतेसं पाकचित्तानं पुञ्ञापुञ्ञादिसङ्खारा भवादीसु योनिगतिविञ्ञाणट्ठितिसत्तावासेसु पटिसन्धिपवत्तीसु यथा येन पकारेन पच्चया होन्ति एव, इमेसं विपाकचित्तानं तेपि सङ्खारा भवादीसु योनिगतिविञ्ञाणट्ठितिसत्तावासेसु पटिसन्धिपवत्तीसु तथा तेन पकारेन विभाविना पण्डितेन विञ्ञातब्बा. तयो भवा चतस्सो च योनियो कामभवरूपभवअरूपभववसेन तयो भवा, अण्डजजलाबुजसंसेदजओपपातिकयोनिवसेन चतस्सो च योनियो, निरयगतितिरच्छानगतिपेतगतिमनुस्सगतिदेवगतिवसेन ¶ गतिपञ्चकं, सन्धिसञ्ञाय पटिसन्धिसञ्ञाय नानत्ता नानाभावतो, कायस्सापि च रूपकायस्सापि च नानत्ता नानाभावतो कामसुगतियो, नाना अत्ता सभावो एतस्साति नानत्ता, नानत्तो रूपकायो एतेसन्ति नानत्तकाया, नाना सभावो एतस्साति नानत्ता, नानत्तायेव सञ्ञा नानत्तसञ्ञा, सा एतेसं अत्थीति नानत्तसञ्ञी नाम, पठमज्झानभूमि च चतुरापायभूमियो च नानत्तकायएकत्तसञ्ञी नाम, दुतियज्झानभूमि एकत्तकायनानत्तसञ्ञी नाम, ततियज्झानभूमिवेहप्फलभूमिसुद्धावासभूमियो एकत्तकायएकत्तसञ्ञी नाम, हेट्ठा ठिता रूपेहि सद्धिं सत्तविञ्ञाणट्ठितियो, तिट्ठन्ति विञ्ञाणानि एत्थाति ठितियो, विञ्ञाणानं ठितियो विञ्ञाणट्ठितियो, विञ्ञाणस्स अभावतो असञ्ञीभूमि न गय्हते, चतुत्थारुप्पभूमि च ¶ पटुविञ्ञाणाभावतो न गय्हते. सत्तावासवसेन असञ्ञीभूमिं, चतुत्थारुप्पभूमिञ्च पन गहेत्वा ते सत्तावासा नव एव होन्ति.
५६३-८. कामे पुञ्ञाभिसङ्खारसञ्ञिता अट्ठ चेतना पूरेन्ति अत्तनो कारकं पूरेन्ति च, अज्झासयं पुज्जञ्च भवं निब्बत्तेन्तीति पुञ्ञानि, अभिसङ्खरोन्ति विपाकं, कम्मजरूपञ्चाति अभिसङ्खारा, पुञ्ञानि एव अभिसङ्खारा पुञ्ञाभिसङ्खारा, तेयेव सञ्ञिता पुञ्ञाभिसङ्खारसञ्ञिता, कामे पुञ्ञाभिसङ्खारसञ्ञिता अट्ठ चेतना. नवन्नं पाकचित्तानं उपेक्खायुत्ताहेतुकमहाविपाकवसेन नवन्नं पाकचित्तानं कामसुगतियं पन नाना वत्तमानचेतनाखणतो परं खणं एतस्साति नानाखणं, तं एव नानक्खणिकं, तमेव कम्मं नानक्खणिककम्मं, वत्तमानचेतनातो परा अतीतचेतनाति अत्थो. बलवा निस्सयपच्चयो उपनिस्सयपच्चयो, बलवत्थो चेत्थ उप-सद्दो, बलवपच्चयोति अत्थो, नानक्खणिककम्मपच्चयवसेन बलवपच्चयवसेन चाति अत्थो. द्वेधा द्वीहि पकारेहि तेसं पटिसन्धियं पच्चया भवन्ति, ता अट्ठ कामावचरमहाकुसलचेतना उपेक्खासहिताहेतुमनोविञ्ञाणधातुया विना उपेक्खासहगताहेतुमनोविञ्ञाणधातुं वज्जेत्वा परित्तपाकानं चक्खुसोतघानजिव्हाकायसम्पटिच्छनसोमनस्सयुत्ताहेतुककुसलविपाकानं द्वेधा नानक्खणिककम्मूपनिस्सयपच्चयेहि पवत्तियं पच्चया होन्ति. तायेव चेतना ता एव अट्ठ कामावचरमहाकुसलचेतना रूपभवे पञ्चन्नं पाकचित्तानं कुसलविपाकचित्तानं चक्खुसोतसम्पटिच्छनसोमनस्सयुत्तउपेक्खायुत्तसन्तीरणानं द्वेधा नानक्खणिककम्मूपनिस्सयपच्चयेहि पवत्तियं पच्चया होन्ति. अट्ठन्नं तु परित्तानं, कामे दुग्गतियं तथा अट्ठन्नं परित्तानं कुसलविपाकानं चक्खुसोतघानजिव्हाकायसम्पटिच्छनानं, द्विन्नं ¶ सन्तीरणानञ्च पवत्ते पवत्तिक्खणे ¶ पच्चया होन्ति, पटिसन्धियं पटिसन्धिक्खणे पन पच्चया न होन्ति. वुत्तप्पकाराव कामे सुगतियं यथावुत्तप्पकाराव अट्ठ कामावचरमहाकुसलचेतना कामसुगतियं तथा सोळसन्नं कुसलविपाकानं पवत्ते पवत्तिक्खणे द्वेधा नानक्खणिककम्मूपनिस्सयपच्चयेहि पच्चया होन्ति, पवत्ते पवत्तिक्खणे सत्तन्नं कुसलविपाकानं पच्चया होन्ति. पटिसन्धियं पटिसन्धिक्खणे नवन्नं कुसलविपाकचित्तानं पच्चया होन्ति.
५६९-७४. रूपे पुञ्ञाभिसङ्खारा, रूपावचरभूमियं पञ्चन्नं पाकचित्तानं पटिसन्धियं पटिसन्धिक्खणे पच्चया होन्तिमापुञ्ञसङ्खारा, कामे दुग्गतियं द्विधा इमे अपुञ्ञाभिसङ्खारा, इमा कुसलपटिपक्खा उद्धच्चवज्जा एकादस चेतना कामदुग्गतियं एकस्स पटिसन्धिविञ्ञाणस्स पटिसन्धियं पटिसन्धिक्खणे द्विधा नानक्खणिककम्मूपनिस्सयपच्चयेहि पच्चया होन्ति. द्वादस अकुसलचेतना पवत्ते पवत्तिक्खणे एव छन्नं चक्खुसोतघानजिव्हाकायसम्पटिच्छनानं अकुसलविपाकानं पच्चया होन्ति, पटिसन्धियं पटिसन्धिक्खणे पच्चया नो होन्ति. सत्तन्नम्पि भवन्तेव पवत्ते पवत्तिक्खणे पटिसन्धियं पटिसन्धिक्खणे अकुसलविपाकानि सत्तन्नं चक्खुसोतघानजिव्हाकायसम्पटिच्छनसन्तीरणानं पच्चया भवन्ति. कामे सुगतियं तेसं, सत्तन्नम्पि तथेव च द्वादसाकुसलचेतना कामे सुगतियं तथेव च तेसं सत्तन्नं अकुसलविपाकानं पवत्ते पवत्तिक्खणे पच्चया होन्ति, पटिसन्धियं पटिसन्धिक्खणे पच्चया न होन्ति. विञ्ञाणानं चतुन्नम्पि, तेसं रूपभवे तथा तायेव द्वादसाकुसलचेतना रूपभवे तेसं चतुन्नं अकुसलविपाकानं चक्खुसोतसम्पटिच्छनसन्तीरणसङ्खातानं विञ्ञाणानं तथा पवत्ते पवत्तिक्खणे पच्चया होन्ति, पटिसन्धियं पटिसन्धिक्खणे ¶ पच्चया न होन्ति. सो च कामभवेनिट्ठरूपादिउपलद्धियं सो च अपुञ्ञाभिसङ्खारो कामभवे अनिट्ठरूपादिउपलद्धियं अमनापरूपादीनि आरम्मणानि उपलद्धियं तेसं चतुन्नं अपुञ्ञजानं विञ्ञाणानं पच्चयो होति. हि सच्चं ‘‘सो च कामभवेनिट्ठ-रूपादिउपलद्धिय’’न्तिआदिकं वचनं. अनिट्ठरूपादयो नाम विसया ब्रह्मलोके न विज्जरे न विज्जन्ति.
५७५-६. तथेवानेञ्जसङ्खारो न इञ्जति न फन्दति न चलतीति आनेञ्जं, आनेञ्जञ्च तं सङ्खारो चाति आनेञ्जसङ्खारो, तथा एव आनेञ्जसङ्खारो अरूपावचरभूमियं चतुन्नं पाकचित्तानं पवत्ते पवत्तिक्खणे पटिसन्धियं पटिसन्धिक्खणे पच्चयो होति. भवेस्वेते भवेसु एते वुत्तप्पकारा पच्चया वुत्तप्पकारेन पटिसन्धिपवत्तीसु यथा च येन येन च पकारेन ¶ नानक्खणिककम्मूपनिस्सयपच्चयेहि पच्चया होन्ति, तेन पच्चया तथा तेन तेन पकारेन विभाविना विजानन्तेन पण्डितेन ञेय्या.
५७७. एसेव च नयो ञेय्यो, योनिआदीसु योनिगतिविञ्ञाणट्ठितिसत्तावासेसु एसेव च नयो भवेसु मया वुत्तो एव नयो पण्डितेन ञेय्यो. तत्रिदं तत्र भवेसु आदितो पट्ठाय वुत्तं इदं वचनं मुखमत्तनिदस्सनं उपायमत्तदीपनं होति.
५७८-८१. अविसेसेन पुञ्ञाभि-सङ्खारो द्विभवेसुपि कामपुञ्ञाभिसङ्खारवसेन, रूपपुञ्ञाभिसङ्खारवसेन च पुञ्ञाभिसङ्खारो अविसेसेन समानभावेन द्वीसु भवेसु कामरूपभवेसु पटिसन्धिं दत्वा सो सङ्खारो सब्बपाकं जनेति निब्बत्तेति. तथा चतूसु विञ्ञेय्यो, अण्डजादीसु योनिसु द्विभवेसु पुञ्ञाभिसङ्खारो विय तथा चतूसु अण्डजादीसु सो पुञ्ञाभिसङ्खारो पण्डितेन ञेय्यो. ‘‘अण्डजादीसू’’ति ¶ वचनं पदुमपच्चेकबुद्धानं मनुस्सत्तं सन्धाय वुत्तं. बहुदेवमनुस्सानं वसेन द्वीसु गतीसु एव च तथा सो पुञ्ञाभिसङ्खारो पण्डितेन ञेय्यो. तथा नानत्तकायादि-विञ्ञाणानं ठितीसुपि नानत्तकायनानत्तसञ्ञीनानत्तकआयएकत्तसञ्ञी एकत्तकायनानत्तसञ्ञी एकत्तकायएकत्तसञ्ञीनं वसेन चतूसु विञ्ञाणट्ठितीसु सो पुञ्ञाभिसङ्खारो पण्डितेन ञेय्यो. नानत्तकायनानत्तसञ्ञीनानत्तकायएकत्तसञ्ञीएकत्तकायनानत्तसञ्ञीएकत्तकायएकत्तसञ्ञीनं वसेन वुत्तप्पकारस्मिं चतुब्बिधे सत्तावासे तथा सो पुञ्ञाभिसङ्खारो पण्डितेन ञेय्यो. एवं इमिना मया वुत्तप्पकारेन पुञ्ञाभिसङ्खारो भवादीसु भवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु यथारहं सोळसन्नं कामकुसलपाकानं, पञ्चन्नं रूपपाकानञ्चाति एकवीसतिपाकानं द्विधा नानक्खणिककम्मूपनिस्सयपच्चयेन पच्चयो होति.
५८२-३. कामे अपुञ्ञसङ्खारो कामभवे अण्डजजलाबुजसंसेदजओपपातिकयोनिवसेन अण्डजादीसु योनीसु निरयगतिपेतगतितिरच्छानगतिवसेन तीसु गतीसु नानत्तकायएकत्तसञ्ञीवसेन एकिस्सा विञ्ञाणट्ठितिया नानत्तकायएकत्तसञ्ञीवसेन च एकस्मिं पन सत्तावासे द्विधा नानक्खणिककम्मूपनिस्सयपच्चयेहि पवत्ते पवत्तिक्खणे पटिसन्धियं पटिसन्धिक्खणे सो अपुञ्ञाभिसङ्खारो पच्चयो होति.
५८४-६. तथेवानेञ्जसङ्खारो ¶ तथा एव आनेञ्जसङ्खारो, एकारूपभवे एकस्मिं अरूपभवे एकिस्सा ओपपातिकयोनिया चेव एकिस्सा देवगतियापि च आकासानञ्चायतनभूमि विञ्ञाणञ्चायतनभूमि आकिञ्चञ्ञायतनभूमिवसेन तीसु एव चित्तट्ठितीसु चतुन्नं अरूपभूमीनं वसेन चतुब्बिधे सत्तावासे चतुन्नं अरूपपाकचित्तानं द्वेधा ¶ नानक्खणिककम्मोपनिस्सयपच्चयेहि सो आनेञ्जाभिसङ्खारो पच्चयो होति. पटिसन्धिपवत्तीनं, वसेनेवं भवादीसु एवं इमिना मया वुत्तप्पकारेन पटिसन्धिपवत्तीनं वसेन भवादीसु यथा ये सङ्खारा एसं पाकचित्तानं पच्चया होन्ति, तथा ते सङ्खारा एवं इमिना मया वुत्तप्पकारेन पण्डितेन विजानितब्बा.
५८७-९०. न रूपारूपधम्मानं, सङ्कन्ति पन विज्जति रूपधम्मानं, चित्तचेतसिकसङ्खातानं नामधम्मानञ्च सङ्कन्ति पन सङ्कमनं पन न विज्जति. सङ्कन्तिभावे असति अतीतभवतो इध इमस्मिं भवे रूपधम्मानं सङ्कमनभावे असति पटिसन्धिचित्तं कथं केन पकारेन सिया भवेय्य? नत्थि चित्तस्स सङ्कन्ति, अतीतभवतो इध इमस्मिं भवे चित्तस्स सङ्कन्ति सङ्कमनं नत्थि, ततो अतीतभवतो अतीतं हेतुं विना वज्जेत्वा इध इमस्मिं भवे चित्तस्स पातुभावो न विज्जति. सुलद्धपच्चयं रूपारूपमत्तं सुट्ठु लद्धपच्चयं रूपनाममत्तं जायति. एवं इमिना मया वुत्तप्पकारेन पच्चयं लभित्वा उप्पज्जमानं रूपारूपमत्तं रूपनाममत्तं जायति. एवं इमिना मया वुत्तप्पकारेन पच्चयं लभित्वा उप्पज्जमानं रूपारूपमत्तं भवन्तरं अञ्ञभवं पटिसन्धिं उपेति उपगच्छति. इति वचनं समञ्ञाय लोकियवोहारेन पवुच्चते, सत्तो वा नत्थि, सत्तो जीवोति वेवचनं, अत्ता वापि न विज्जति.
५९१-९. तस्सिदं पाकटं कत्वा, पटिसन्धिक्कमं पन तस्स सत्तस्स इदं पटिसन्धिक्कमं सुदुब्बुधं अतिदुब्बिजानं पाकटं कत्वा अहं दस्सयिस्सामि, तमेतं पटिसन्धिक्कमं साधु साधुकं निबोधथ, साधु साधुकं मनसि करोथ, विविधेसु आरम्मणेसु लोभवसेन चित्तं अनामेत्वा वजिरमञ्जूसाय अनग्घमणिरतनं पक्खिपन्तो विय चित्ते ठपेत्वाति अत्थो. अतीतस्मिं भवे तस्स, आसन्नमरणस्स हिइतो ¶ भवतो अतीतस्मिं भवे आसन्नमरणस्स तस्स सरीरस्मिं आतपे पक्खित्तं हरितं तालपण्णं विय सुस्समाने सति चक्खुन्द्रियादिके इन्द्रिये नट्ठे हदयवत्थुमत्तस्मिं ठिते कायप्पसादिके विञ्ञाणे तस्मिं खणे वत्थुसन्निस्सितं हदयवत्थुनिस्सितं. ‘‘चित्त’’न्ति वचनं भवङ्गमनोद्वारावज्जनजवनं सन्धाय वुत्तन्ति वेदितब्बं. पुब्बानुसेवितन्ति ¶ इतो काला पुब्बकाले तेन पन अनुसेवितं अनुचिण्णं पुञ्ञं कम्मं वा अपुञ्ञं एव वा कम्मं कम्मनिमित्तं गतिनिमित्तं वा कम्मफलेन द्वारेसु पच्चुपट्ठितं आलम्बित्वा मनोद्वारावज्जनजवनवसेन सेवितचित्तं पवत्तति. एवं इमिना मया वुत्तप्पकारेन पवत्तमानं तं विञ्ञाणं तं जवनचित्तं लद्धपच्चयं लद्धारम्मणपच्चयं. अविज्जाय पटिच्छन्नादीनवे विसयेति अकुसलजवने जविते तस्स जवनस्स अविज्जाय अप्पटिच्छन्नदोसे तस्मिं कम्मादिके आरम्मणे कुसलजवने जविते ततो चित्तवीथितो पुब्बभागे पवत्ताय अविज्जाय पटिच्छन्नदोसे तस्मिं कम्मादिके आरम्मणे. तण्हाति अकुसलजवनेन सहजो लोभो, अकुसलजवने वा जविते ततो वीथिचित्ततो पुब्बभागे पवत्तो लोभो तण्हा. नमेतीति अञ्ञं आरम्मणं अग्गाहापेत्वा दळ्हग्गाहवसेन तं एव कम्मनिमित्तगतिनिमित्तसङ्खातं आरम्मणं गण्हापेतीति अत्थो. सहजा सङ्खारा पन तस्स चित्तस्स सहजा एकतो जाता चेतना पन तस्मिं येवारम्मणे खिपन्ति पवत्तन्ति. इमस्मिं पच्चुप्पन्नभवे एकसन्ततिवसा पवत्ताय तण्हाय नमीयमानं तं विञ्ञाणं ओरिमा तीरम्हा रज्जुकं आलम्बित्वा मातिकातिक्कमो पुरिसो विय एतं पुरिमं निस्सयभूतं हदयवत्थुं जहति छड्डेति, चुतिचित्तं उप्पज्जित्वा निरुज्झतीति अत्थो. अपरं कम्मसम्भूतं निस्सयं अपरं अञ्ञकम्मतो सम्भूतं निस्सयभूतं हदयवत्थुं लभित्वा वा अलभित्वापि वा आरम्मणादीहि ¶ पच्चयेहि तं पटिसन्धिसङ्खातं मानसं पवत्तति. ‘‘लभित्वा’’ति वचनं कामरूपभवं सन्धाय वुत्तं. ‘‘अलभित्वा’’ति वचनं अरूपभवं सन्धाय वुत्तं. एत्थ एतेसु चित्तेसु पुरिमं ‘‘जहती’’ति वचनेन वुत्तञ्चेव चित्तं, चुतिचित्तं पच्छिमं ‘‘आरम्मणादीहि पच्चयेहि पवत्तती’’ति वचनेन वुत्तञ्चेव चित्तं पटिसन्धिचित्तं पण्डितेन वेदितब्बं.
६००-६. तदेतं तं एतं पटिसन्धिचित्तं पुरिमा भवतो इध इमस्मिं पच्छिमभवे नापि आगतं, कम्मादिञ्च हेतुं विना वज्जेत्वा पटिसन्धिचित्तं पातुभूतं न चेव तं एत्थ एतस्मिं वचने एतस्स पटिसन्धिचित्तस्स पुरिमा भवतो इध इमस्मिं पच्चुप्पन्नभवे अनागमने अतीतभवहेतूहि अतीतभवे कम्मादिपच्चयेहि एतस्स पटिसन्धिचित्तस्स सम्भवे. पटिघोसदीपमुद्दादी, भवन्तेत्थ निदस्सना एत्थ एतस्मिं तस्स पटिसन्धिचित्तस्स अतीतभवतो अनागमने अतीतभवे हेतूहि सम्भवे पटिघोसदीपमुद्दादिअत्थनिदस्सना उपमा भवन्ति. अञ्ञत्र अञ्ञस्मिं पटिघोसादीनं अत्थानं पवत्तिट्ठाने आगन्त्वा सद्दादिहेतुका सद्दादयो पच्चया होन्ति यथा. इदं वुत्तं होति – इमस्मिं ठाने जनेहि पवत्तापिता सद्ददीपमुद्दादयो अत्था ¶ पब्बतन्तरादीसु अञ्ञेसु ठानेसु पवत्तानं पटिघोसदीपमुद्दादीनं अत्थानं हेतुका होन्ति. तेसु सद्दादीसु पच्चयेसु सन्तेसु ये ते पटिघोसादयो होन्ति, असन्तेसु न होन्ति यथा, एवमेव च विञ्ञाणं अतीतभवतो पच्चुप्पन्नभवविञ्ञाणवसेन पवत्तं विञ्ञाणं विभाविना वेदितब्बं. सन्तानबन्धतो सन्तानबन्धवसेन एकता अतीतभवपच्चुप्पन्नभवविञ्ञाणवसेन पवत्तस्स विञ्ञाणस्स एकीभावो नत्थि, नानतापि तस्स विञ्ञाणस्स नानाभावोपि पच्चेकभावो अपि. सति सन्तानबन्धे तु, एकन्तेनेकता सिया सन्तानबन्धे सति एकन्तेन तस्स ¶ विञ्ञाणस्स एकता एकीभावो सिया भवेय्य, खीरसभावतो पग्घरणसभावतो खीरतो सम्भूतं घनसभावं कदाचिपि किस्मिञ्चिपि काले न भवेय्य, सब्बदा पग्घरणसभावखीरमेव भवेय्याति अत्थो. अथापि अपरो नयोपि सा एकन्तनानता तस्स विञ्ञाणस्स सो एकन्तनानाभावो यदि भवेय्य, खीरसामिको सो पुग्गलो दधिसामि न भवेय्य. खीरकाले खीरस्स इस्सरभूतो सामिको पग्घरणसभावं जहित्वा दधिस्स उप्पज्जमानकाले तस्स दधिस्स इस्सरो न भवेय्य, ततो खीरसामिको अञ्ञो पुग्गलो तस्स दधिस्स अनिस्सरो असामिको भवेय्याति अत्थो. यस्मा कारणा एत्थ एतस्मिं पटिसन्धिक्कमविनिच्छये एकन्तएकतापि वा एकन्तनानतापि वा समयञ्ञुना विञ्ञुना न चेव उपगन्तब्बा.
६०७-१०. एवं इमिना मया वुत्तप्पकारेन असङ्कन्तिपातुभावे सङ्कन्तिपातुभावरहिते भवे सति इमस्मिं मनुस्सत्तभावे खन्धादिसमता अभिसम्भूता ये खन्धा होन्ति, एतेसं इध इमस्मिं मनुस्सत्तभावे निरुद्धत्ता इध इमस्मिं मनुस्सत्तभावे जनेहि कतस्स तस्स कम्मस्स फलहेतुनो फलस्स पच्चयभूतस्स परत्थ परस्मिं लोके आगमतो चेव एवं अञ्ञस्स सत्तस्स अञ्ञतो कम्मतो हि ततो सत्ततो अञ्ञेन सत्तेन कततो अञ्ञतो चेव कम्मतो तं फलं सिया भवेय्य, ‘‘अञ्ञस्स सत्तस्सा’’ति वचनेन तित्थियसत्तस्सपि कम्मं अञ्ञस्स च फलं ददेय्याति अत्थो, तस्मा कारणा एतं सब्बं एव च तुम्हेहि वुत्तविधानं न सुन्दरं. एत्थाहाति एतस्मिं ठाने ठत्वा चोदको आह – ननु एवं ‘‘असङ्कन्तिपातुभावे भवे सती’’तिआदिकं वचनं नियतीति? वुच्चते – सन्ताने यं फलं एतं एकस्मिं ¶ सन्ताने पवत्तमानं यं एतं फलं अञ्ञस्स सत्तस्स न होति, अञ्ञतो कम्मतो न च होति, बीजानं अभिसङ्खारो एतस्सत्थस्स ‘‘एकस्मिं सन्ताने’’तिआदिकस्स एतस्स अत्थस्स साधको निप्फादको होति.
६११-५. एकस्मिं ¶ पन सन्ताने, वत्तमानं फलं पन अञ्ञस्स सत्तस्सापि वा न होति, तं फलं अञ्ञतो कम्मतो न होति. बीजानं अभिसङ्खारो एतस्सत्थस्स ‘‘एकस्मिं पन सन्ताने’’तिआदिकस्स एतस्स अत्थस्स साधको निप्फादको होति, बीजानं अभिसङ्खारे मधुआदिना वत्थुना जनेहि कते तस्स बीजस्स सन्ताने पठमं लद्धपच्चयो पठमं लद्धमधुआदिपच्चयो तस्स बीजस्स फलं कालन्तरे मधुआदिना बीजाभिसङ्खरणतो अञ्ञस्मिं काले मधुरो होति. हि सच्चं ‘‘बीजानं अभिसङ्खारे’’तिआदिकं वचनं. तानि हि तानि एव पठमं मधुआदिना जनेहि रोपितानि बीजानि अभिसङ्खरणतो कालन्तरे मधुरभावं फलम्पि वा फलट्ठं वा न पापुणन्ति. एवं इमिना पकारेन इदं मया वुत्तं ‘‘एकस्मिं पन सन्ताने’’तिआदिकं वचनं पण्डितेन ञेय्यं. अपि च अपरो नयो. बालकाले तरुणकाले तेन तरुणेन पयुत्तेन विज्जासिप्पोसधादिना कम्मेनापि तस्स वुद्धकालस्मिं फलदानसीलेन अयं ‘‘एकस्मिं पन सन्ताने’’तिआदिको अत्थो पण्डितेन दीपेतब्बो.
६१६-२०. चोदको पुनाह – एवं सन्तेपि तं कम्मं एवं इमिना मया वुत्तप्पकारेन कम्मे सन्तेपि संविज्जमानेपि तं कम्मं एतस्मिंयेव खणे विज्जमानम्पि वा फलस्स पच्चयो होति. अथ वाविज्जमानकं पच्चयो न भवेय्य. एतस्मिंयेव खणे अविज्जमानकं कम्मं वा फलस्स पच्चयो होति. सचे यदि विज्जमानं फलस्स पच्चयो होति, तप्पवत्तिक्खणेपन ¶ तस्स कम्मस्स पवत्तिक्खणे तस्स कम्मस्स विज्जमानकाले पन हेतुना कम्मेनेव सद्धिं पाकेन भवितब्बं. अथ वा अपरो नयो. विज्जमानं निरुद्धं कम्मं विपाकस्स पच्चयो यदि भवेय्य, पवत्तिक्खणतो तस्स कम्मस्स पवत्तिक्खणतो पुब्बे वा काले, तस्स कम्मस्स पवत्तिक्खणतो पच्छा वा अविज्जमानकालेति अत्थो. निच्चफलं सियाति सब्बदा कम्मपच्चयविरहितं फलं सियाति अत्थो. आचरियेन वुच्चते – ‘‘लोभं, भिक्खवे, पजहथ, सोतापत्तिपटिलाभाय अहमेव पाटिभोगो’’तिआदीसु पाठेसु पाटिभोगो विय कम्मं दट्ठब्बं. सोतापत्तिफलं विय कम्मतो सम्भूतं फलं दट्ठब्बं. कटत्तायेव जनेहि कटत्तायेव तं कम्मं फलस्स पच्चयो होति, अस्स विज्जमानत्तं न च होति, तस्स अविज्जमानस्स कम्मस्स विज्जमानता वा न च नेव होति.
६२१. अभिधम्मावतारोयं अभिधम्मावतारो अयं परमत्थप्पकासनो भूतत्थदीपनो सोतूनं पुग्गलानं ¶ पीतिबुद्धिविवड्ढनो पण्डितेहि विविधेसु आरम्मणेसु चित्तं अनामेत्वा सक्कच्चेन मनसिकारेन सोतब्बो.
इति अभिधम्मावतारटीकाय
पुञ्ञविपाकपच्चयनिद्देसवण्णना निट्ठिता.
नवमो परिच्छेदो.