📜

१०. दसमो परिच्छेदो

रूपविभागवण्णना

६२२. वुत्तमादिम्हि यं रूपं, चित्तजानमनन्तरं यं रूपं चित्तचेतसिकानं अनन्तरं आदिम्हि पकरणादिम्हि ‘‘चित्तं चेतसिकं रूप’’न्तिआदिना वचनेन आचरियेन वुत्तं, इतो परं इदानि तस्स रूपस्स विभावनं समासेन सङ्खेपेन करिस्सं.

६२३. यं रुप्पतीति रूपन्ति यं धम्मजातं रुप्पति सीतादिना विरुद्धपच्चयेन विकारमापज्जति. तथा रूपयतीति रूपं यं धम्मजातं वण्णविकारमापज्जमानं हदयङ्गतभावं अज्झासयं पकासेति, इति तस्मा रूपं, किं तं? वण्णायतनं. रूपारूपभवातीतो, सुरूपो रूपमब्र्वि भगवा रूपारूपभवअतीतो सुरूपो रूपं अब्र्वि कथेसि.

६२५-६. महाभूतेनाति महन्तो भूतो उप्पत्ति एतस्साति महाभूतो, तेन. वञ्चकत्ता महाभूतसमाति वा.

६३०. निरुपादानमानसोति उपादानविरहितचित्तो.

६३३. तस्ससम्पत्तीति तस्स किच्चस्स सम्पत्ति.

६३४. उपब्रूहनरसाति वड्ढनकिच्चा.

६३७. आसयानुसये ञाणन्ति एत्थ आसयो नाम

सस्सतुच्छेददिट्ठी च, खन्ती सच्चानुलोमिकं;

यथाभूतञ्च यं ञाणं, एतं आसयसद्दितं.

अत्थीति खो, कच्चान, अयमेको अन्तो, अन्तो खो, कच्चान, अत्थि इति अयं एको अन्तो कोट्ठासो, अयं सस्सतदिट्ठि. नत्थीति खो, कच्चान, अयं दुतियो अन्तो, अयं उच्छेददिट्ठि. खन्ती सच्चानुलोमिकन्ति चतुन्नं सच्चानं अनुलोमिकञाणं, सङ्खारुपेक्खाञाणन्ति अत्थो. यथाभूतञ्च यं ञाणन्ति सप्पच्चयनामरूपदस्सनं ञाणं. एतंआसयसद्दितन्ति एतं आसयं इति कथितं. एवं वुत्तप्पकारेन आसये ञाणं नाम. अनुसयो नाम दिट्ठानुसयादयो अनुसया सत्त. इन्द्रियानं परोपरेति परे अधिकभावेन ओपरे च तिक्खानुभावेन अयं सत्तो तिक्खसद्धिन्द्रियो मुदुसद्धिन्द्रियो हीनसद्धिन्द्रियोति अत्थो. समाधिन्द्रियादीसुपि एसेव नयो. इति सत्तानं इन्द्रियानं परओपरे ञाणं.

६३८. सब्बञ्ञुता ञाणन्ति तिहेतुककामावचरक्रियाचतुक्कं गहेतब्बं.

६४१. अक्खिकूटेहि मत्थलुङ्गेन परिच्छिन्नो अन्ततो.

६४५. भावसम्भवसण्ठानाति इत्थिपुमसम्भवभूतवण्णायतनं.

६४७. एते दस चतुसमुट्ठाना सम्भारा चतूहि पच्चयेहि चत्तालीस भवन्ति.

६५२. निविट्ठेति पतिट्ठिते.

६५८. उब्बिअधिकानं पथवीअधिकानं.

६६०-२. विसेसे सतीति निस्सयभूतानं चतुन्नं विसेसे सति, सब्बसो सब्बेसं विसेसपरिकप्पनं पहाय एव कम्मविसेसेन पसादानं विसेसता ञेय्या.

६६३. सद्दीयतीति उच्चारीयते. रसन्तीति अस्सादेन्ति.

६६८. परतोति पठमकप्पतो अपरभागे पटिसन्धियं भावद्वयं समुट्ठातीति विञ्ञेय्यं. ‘‘पवत्तेपि समुट्ठाया’’तिआदिकं सोणकुमारादयो सन्धाय वुत्तं.

६७२. न तं ब्यञ्जनकारणन्ति तं इन्द्रियद्वयं ब्यञ्जनस्स कारणं न सिया. तस्साति ब्यञ्जनस्स.

६७४. उब्बाहनन्ति नीहरणं.

६७६-७. अन्नपानादिकं वत्थु यं कम्मजं अग्गिं हरति, केवलं एकं हुत्वा तं अन्नपानादिकं वत्थु जीवितं पन पालेतुं न च सक्कोति. एकतो जीवितं पालेतुञ्च सक्कोन्ति.

कायेन रूपकायेन अत्तनो भावं विञ्ञापेन्तानं भावो कायग्गहणानुसारेन कायग्गहणस्स अनुचिन्तनेन गहिताय वायोधातुविकारसङ्खाताय एताय धम्मजातिया पण्डितेहि विञ्ञायते. इतिपि तस्मा कायविञ्ञत्ति.

६८१. एकावज्जनवीथियं हेट्ठा छहि चित्तेहि वायोधातुसमुट्ठितं उपत्थम्भं लभित्वा.

६८४. सह सद्देन वाति सद्देन सहेव.

६९०-१. एतासं पन लहुतादीनं तिस्सन्नं पवत्तियं निदस्सनं कमतो आरोग्यं लहुता , मद्दितं धम्मं मुदुता, धन्तहेमं कम्मञ्ञता होति. लहुतादित्तयं पन कम्मं कातुं न सक्कोति, आहारादित्तयंयेव लहुतादित्तयं करोति यस्मा, ततो तं तिजं नाम.

६९३. वुत्तमाकारनानत्ताति एत्थ आकारनानत्ता नाम आचयाकारअनुबन्धताकारवसेन वुत्तं. वेनेय्यानं वसेन वाति एके वेनेय्या आचयवसेन जातिरूपं जानन्ति, एके अनुबन्धतावसेन जानन्ति. इति वेनेय्यानं जाननवसेन जातिरूपं द्विधा वुत्तं.

६९४. सभावानपगमे अत्तनो सभावस्स अनपगमे सति.

ते मिद्धरूपवादाचरिया पटिक्खिपितब्बा. कथं? अद्धा मुनिसि सम्बुद्धो, नत्थि नीवरणा तवाति यो त्वं अद्धा एकन्तेन मुनि असि सम्बुद्धो असि नीवरणा धम्मा तव तुय्हं नत्थि, इति वचने सचे मिद्धं नीवरणं रूपे पविट्ठं सिया. भगवता रूपकायस्स विज्जमानत्ता ‘‘नत्थि नीवरणा तवा’’ति वचनं वत्तब्बं सिया. थिनमिद्धनीवरणं अविज्जानीवरणेन सह नीवरणञ्चेव होति, नीवरणसम्पयुत्तञ्च होति. इति सम्पयुत्तवचनतो सम्पयुत्तस्स रूपस्स अभावतो तम्पि न वत्तब्बं सिया. न पुरेजातपच्चयाति अञ्ञमञ्ञपच्चयाति अत्थो. सचे थिनमिद्धं रूपं सिया, कथं अरूपेपि अञ्ञमञ्ञं सिया, न सियाति अत्थो. अरूपेपि कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उप्पज्जति. इति वचनेन च न मिद्धरूपं सिया, अरूपे कथं सियाति अत्थो. अरूपमेव मिद्धं इति पटिक्खिपितब्बा. अरूपेपि एतस्स मिद्धस्स उप्पत्तिया साधकवचनतो निट्ठं एत्थ च अवगन्तब्बं ‘‘अरूप’’न्ति विञ्ञुना.

७०५-६. कम्मेन वीसति रूपाति अट्ठिन्द्रियवत्थुअट्ठाविनिब्भोगसन्ततूपचयाकासा कम्मजा. चेतसा विञ्ञत्तिद्वयसद्दलहुतादित्तयअविनिब्भोगसन्ततूपचयाकासा चित्तजा. उतुना सद्दलहुतादित्तयअविनिब्भोगसन्ततूपचयाकासा उतुजा. आहारतो लहुतादित्तयअविनिब्भोगसन्ततूपचयाकासा आहारजा.

७०७-१७. जायेय्युं यदि तानिपीति तानि जरताअनिच्चतारूपा यदि जायेय्युं, एवं सन्ते तु तेसं जरताअनिच्चता भेदा सियुं. हि सच्चं वचनं पाको न पच्चति, भेदो वा न च भिज्जति यस्मा, तस्मा तेसं पाकभेदा सियुन्ति, तं वचनं नत्थि. एतं जरताअनिच्चताद्वयं जातस्स निप्फन्नरूपस्स पाकभेदत्ता न जायति. सिया कस्सचि बुद्धेत्थाति एत्थ जरताअनिच्चताविनिच्छयाधिकारे कस्सचि जनस्स बुद्धि ञाणं यदि सिया, ‘‘रूपस्सूपचयो’’ति वचनेन ‘‘जाति जायती’’ति वचनं दीपितं यथा, एवं तथा पाकोपि पच्चतु, भेदोपि परिभिज्जतु, एवं बुद्धि सिया. जाति न चेव जायते. इति इमिना पकारेन विभाविना ञेय्या. जाति जायमानस्स निप्फन्नरूपस्स निब्बत्ति नाम पकासिता. तत्थ यस्स सिया तत्थ वचने यस्स जनस्स बुद्धि सिया. येसं निप्फन्नरूपधम्मानं जाति अत्थि, सा जाति अभिनिब्बत्तिसम्मुतिं तप्पच्चयत्तवोहारं तेसं निप्फन्नरूपधम्मानं पच्चयट्ठेन लद्धवोहारं कम्मजादिकं वोहारं लभतेव यथा, तथा तेसं निप्फन्नरूपधम्मानं ते पाकभेदा अभिनिब्बत्तिसम्मुतिं नाम तप्पच्चयत्तवोहारं लभन्ति, इति बुद्धि सिया. तस्स जनस्स एवं वत्तब्बं – इदं सन्ततूपचयद्वयं कम्मादिसम्भवं होति यथा, एवं पाकभेदा तं कम्मादिसम्भववोहारं कदाचिपि न लभन्ति. हि सच्चं वचनं कस्मा कारणा जनकानं कम्मादिपच्चयानं आनुभावसङ्खाते खणुप्पादे तेसं पाकभेदानं अभावतो न लभन्ति. वुत्तप्पकारेन खणुप्पादे जातिपरम्पराभावतो सा जाति लब्भते, तस्मा कारणा जाति एव अभिनिब्बत्तिसम्मुतिं पच्चयत्तवोहारं लभति, इतरं जरताअनिच्चताद्वयं पन न लभति. तं जरताअनिच्चताद्वयं जिय्यति इति भिज्जति इति वा न वत्तब्बं होति. कस्मा? कम्मादिपच्चयानं आनुभावक्खणे तस्स जरताअनिच्चताद्वयस्स पच्चयानं अभावतो.

७१८-२३. अनिच्चं सङ्खतञ्चेतं जरामरणं अनिच्चसङ्खातं इतिपि वचनस्स भगवता वुत्तत्ता जरताअनिच्चताद्वयं जायति, एवं इति त्वं चे मञ्ञसि, एवं ‘‘जायति एवा’’ति वचनं भगवता न वत्तब्बं. हि कस्मा कारणा? ‘‘अनिच्चं सङ्खतञ्चेतं, जरामरणमिच्चपी’’तिवुत्तभावादिना आकारदेसनापरियायेन लेसेन भगवता अनिच्चानं निप्फन्नरूपधम्मानं जरामरणसङ्खातं सभावतो जरामरणं अनिच्चं सङ्खतञ्चापि चित्तजानं विकारत्ता विञ्ञत्तियो ‘‘चित्तजा’’ति वुत्ता विय, तथा एवं भगवता वुत्तं. यदि एवं अत्थे सति एतं रुप्पनलक्खणत्तयं अजातत्ता च सब्बथा सब्बाकारेन खंपुप्फंव नत्थि, असङ्खतं निब्बानं विय निच्चंवाति च चोदको वदेय्य, नत्थि निच्चन्ति इदं उभयवचनं नो भगवता वत्तब्बं. कस्मा? निस्सयधम्मानं आयत्तभावेन पवत्तितो पथवियादीनं निस्सयानं भावे सति तस्स लक्खणत्तयस्स भावतो, तस्मा खंपुप्फंव तं लक्खणत्तयं न नत्थि, अत्थीति अत्थो. पथवीआदीनं अभावे तं लक्खणत्तयं न च लब्भति यस्मा, तस्मा निब्बानं विय, तथा निच्चं न.

७२४-५. परिच्छेदादयो अनिप्फन्ना. तेसमेव च रूपानं तेसमेव निप्फन्नरूपधम्मानं विकारत्ता निप्फन्ना चेव सङ्खता सेसवसेन वुत्तानं पभेदकतोति दस्सनतो. सेसं उत्तानत्थमेव.

७६७.

गन्तुं पनिच्छे पिटकेभिधम्मे,

यो धम्मसेनापतिना समत्तं;

हितत्थिना तेन च भिक्खुनायं,

सक्कच्च सम्मा पन सिक्खितब्बो.

यो भिक्खु अभिधम्मे पिटके धम्मसेनापतिना समत्तं सभावं गन्तुं पापुणितुं इच्छेय्य, तेन च भिक्खुना हितत्थिना सक्कच्चं आदरेन सम्मा तीरणचिन्तनसज्झायनेहि अयं अभिधम्मावतारो सिक्खितब्बो.

इति अभिधम्मावतारटीकाय

रूपविभागवण्णना निट्ठिता.

दसमो परिच्छेदो.