📜

२. विभङ्गमातिका

खन्धविभङ्गो

पञ्चक्खन्धा – (विभ. १) रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धोति. खन्धविभङ्गं.

आयतनविभङ्गो

द्वादसायतनानि (विभ. १५४) – चक्खायतनं रूपायतनं सोतायतनं सद्दायतनं घानायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं फोट्ठब्बायतनं मनायतनं धम्मायतनन्ति. आयतनविभङ्गं.

धातुविभङ्गो

अट्ठारसधातुयो (विभ. १८३) – चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु, कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातूति. धातुविभङ्गं.

सच्चविभङ्गो

चत्तारि अरियसच्चानि (विभ. १८९) – दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चन्ति. सच्चविभङ्गं.

इन्द्रियविभङ्गो

बावीसतिन्द्रियानि (विभ. २१९) – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियन्ति. इन्द्रियविभङ्गं.

पटिच्चसमुप्पादविभङ्गो

अविज्जापच्चया सङ्खारा (विभ. २२५), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. पटिच्चसमुप्पादविभङ्गं.

सतिपट्ठानविभङ्गो

चत्तारोसतिपट्ठाना (विभ. ३५५) – इध भिक्खु अज्झत्तं काये कायानुपस्सी विहरति, बहिद्धा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

अज्झत्तं वेदनासु वेदनानुपस्सी विहरति, बहिद्धा वेदनासु वेदनानुपस्सी विहरति, अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

अज्झत्तं चित्ते चित्तानुपस्सी विहरति, बहिद्धा चित्ते चित्तानुपस्सी विहरति, अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. सतिपट्ठानविभङ्गं.

सम्मप्पधानविभङ्गो

चत्तारो सम्मप्पधाना (विभ. ३९०) – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सम्मप्पधानविभङ्गं.

इद्धिपादविभङ्गो

चत्तारो इद्धिपादा (विभ. ४३०) – इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इद्धिपादविभङ्गं.

बोज्झङ्गविभङ्गो

सत्तबोज्झङ्गा (विभ. ४६६) – सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो. बोज्झङ्गविभङ्गं.

मग्गङ्गविभङ्गो

अरियो अट्ठङ्गिको मग्गो (विभ. ४८६). सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि. मग्गङ्गविभङ्गं.

झानविभङ्गो

इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति (विभ. ५०८) आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो सातच्चं नेपक्कं बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो.

सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.

सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहस्सेय्यकं पटिसल्लानसारुप्पं.

सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति, ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति, थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति, उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति, विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति, पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘‘उपेक्खको सतिमा सुखविहारी’’ति, ततियं झानं उपसम्पज्ज विहरति, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.

सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्ची’’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. झानविभङ्गं.

अप्पमञ्ञाविभङ्गो

चतस्सो अप्पमञ्ञायो (विभ. ६४२) – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधिसब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. अप्पमञ्ञाविभङ्गं.

सिक्खापदविभङ्गो

पञ्चसिक्खापदानि (विभ. ७०३) – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं. सिक्खापदविभङ्गं.

पटिसम्भिदाविभङ्गो

चतस्सो पटिसम्भिदा (विभ. ७१८) – अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदा. पटिसम्भिदाविभङ्गं.

ञाणविभङ्गो

एकविधेन ञाणवत्थु (विभ. ७५१) – पञ्च विञ्ञाणा न हेतू, अहेतुका, हेतुविप्पयुत्ता, सप्पच्चया, सङ्खता, अरूपा, लोकिया, सासवा, संयोजनिया, गन्थनिया, ओघनिया, योगनिया, नीवरणिया, परामट्ठा, उपादानिया, संकिलेसिका, अब्याकता, सारम्मणा, अचेतसिका, विपाका, उपादिण्णुपादानिया, असंकिलिट्ठसंकिलेसिका, न सवितक्कसविचारा, न अवितक्कविचारमत्ता, अवितक्कअविचारा, न पीतिसहगता, नेव दस्सनेन न भावनाय पहातब्बा, नेव दस्सनेन न भावनाय पहातब्बहेतुका, नेवाचयगामिनापचयगामिनो, नेवसेक्खनासेक्खा, परित्ता, कामावचरा, न रूपावचरा, न अरूपावचरा, परियापन्ना, नो अपरियापन्ना, अनियता, अनिय्यानिका.

उप्पन्नवत्थुका, उप्पन्नारम्मणा, पुरेजातवत्थुका, पुरेजातारम्मणा, अज्झत्तिकवत्थुका, बाहिरारम्मणा, असम्भिन्नवत्थुका, असम्भिन्नारम्मणा, नानावत्थुका, नानारम्मणा, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, न असमन्नाहारा उप्पज्जन्ति, न अमनसिकारा उप्पज्जन्ति, न अब्बोकिण्णा उप्पज्जन्ति, न अपुब्बं अचरिमं उप्पज्जन्ति, न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति.

पञ्च विञ्ञाणा अनाभोगा, पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति, अञ्ञत्र अभिनिपातमत्ता, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि धम्मं पटिविजानाति, पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि इरियापथं कप्पेति, पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कायकम्मं न वचीकम्मं पट्ठपेति, पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कुसलाकुसलं धम्मं समादियति, पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठाति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न समापज्जति न वुट्ठाति, पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न चवति न उप्पज्जति, पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न सुपति न पटिबुज्झति न सुपिनं पस्सति, याथावकवत्थुविभावना पञ्ञा. एवं एकविधेन ञाणवत्थु.

दुविधेनञाणवत्थु – लोकिया पञ्ञा, लोकुत्तरा पञ्ञा. केनचि विञ्ञेय्या पञ्ञा, केनचि न विञ्ञेय्या पञ्ञा. सासवा पञ्ञा, अनासवा पञ्ञा. आसवविप्पयुत्ता सासवा पञ्ञा, आसवविप्पयुत्ता अनासवा पञ्ञा. संयोजनिया पञ्ञा, असंयोजनिया पञ्ञा. संयोजनविप्पयुत्ता संयोजनिया पञ्ञा, संयोजनविप्पयुत्ता असंयोजनिया पञ्ञा. गन्थनिया पञ्ञा, अगन्थनिया पञ्ञा. गन्थविप्पयुत्ता गन्थनिया पञ्ञा, गन्थविप्पयुत्ता अगन्थनिया पञ्ञा.

ओघनिया पञ्ञा, अनोघनिया पञ्ञा. ओघविप्पयुत्ता ओघनिया पञ्ञा, ओघविप्पयुत्ता अनोघनिया पञ्ञा. योगनिया पञ्ञा, अयोगनिया पञ्ञा. योगविप्पयुत्ता योगनिया पञ्ञा, योगविप्पयुत्ता अयोगनिया पञ्ञा. नीवरणिया पञ्ञा, अनीवरणिया पञ्ञा. नीवरणविप्पयुत्ता नीवरणिया पञ्ञा, नीवरणविप्पयुत्ता अनीवरणिया पञ्ञा. परामट्ठा पञ्ञा, अपरामट्ठा पञ्ञा. परामासविप्पयुत्ता परामट्ठा पञ्ञा, परामासविप्पयुत्ता अपरामट्ठा पञ्ञा. उपादिण्णा पञ्ञा, अनुपादिण्णा पञ्ञा. उपादानिया पञ्ञा, अनुपादानिया पञ्ञा. उपादानविप्पयुत्ता उपादानिया पञ्ञा, उपादानविप्पयुत्ता अनुपादानिया पञ्ञा.

संकिलेसिका पञ्ञा, असंकिलेसिका पञ्ञा. किलेसविप्पयुत्ता संकिलेसिका पञ्ञा, किलेसविप्पयुत्ता असंकिलेसिका पञ्ञा. सवितक्का पञ्ञा, अवितक्का पञ्ञा. सविचारा पञ्ञा, अविचारा पञ्ञा. सप्पीतिका पञ्ञा, अप्पीतिका पञ्ञा. पीतिसहगता पञ्ञा, न पीतिसहगता पञ्ञा. सुखसहगता पञ्ञा, न सुखसहगता पञ्ञा. उपेक्खासहगता पञ्ञा, न उपेक्खासहगता पञ्ञा . कामावचरा पञ्ञा, न कामावचरा पञ्ञा. रूपावचरा पञ्ञा, न रूपावचरा पञ्ञा. अरूपावचरा पञ्ञा, न अरूपावचरा पञ्ञा. परियापन्ना पञ्ञा, अपरियापन्ना पञ्ञा. निय्यानिका पञ्ञा, अनिय्यानिका पञ्ञा. नियता पञ्ञा, अनियता पञ्ञा. सउत्तरा पञ्ञा, अनुत्तरा पञ्ञा. अत्थजापिका पञ्ञा, जापितत्था पञ्ञा. एवं दुविधेन ञाणवत्थु.

तिविधेन ञाणवत्थु – चिन्तामया पञ्ञा, सुतमया पञ्ञा, भावनामया पञ्ञा. दानमया पञ्ञा, सीलमया पञ्ञा, भावनामया पञ्ञा. अधिसीले पञ्ञा, अधिचित्ते पञ्ञा, अधिपञ्ञाय पञ्ञा. आयकोसल्लं, अपायकोसल्लं, उपायकोसल्लं.

विपाका पञ्ञा, विपाकधम्मधम्मा पञ्ञा, नेवविपाकनविपाकधम्मधम्मा पञ्ञा. उपादिण्णुपादानिया पञ्ञा, अनुपादिण्णुपादानिया पञ्ञा, अनुपादिण्णअनुपादानिया पञ्ञा. सवितक्कसविचारा पञ्ञा, अवितक्कविचारमत्ता पञ्ञा, अवितक्कअविचारा पञ्ञा. पीतिसहगता पञ्ञा, सुखसहगता पञ्ञा, उपेक्खासहगता पञ्ञा. आचयगामिनी पञ्ञा, अपचयगामिनी पञ्ञा, नेवाचयगामिनापचयगामिनी पञ्ञा. सेक्खा पञ्ञा, असेक्खा पञ्ञा, नेवसेक्खनासेक्खा पञ्ञा. परित्ता पञ्ञा, महग्गता पञ्ञा, अप्पमाणा पञ्ञा. परित्तारम्मणा पञ्ञा, महग्गतारम्मणा पञ्ञा, अप्पमाणारम्मणा पञ्ञा. मग्गारम्मणा पञ्ञा, मग्गहेतुका पञ्ञा, मग्गाधिपतिनी पञ्ञा. उप्पन्ना पञ्ञा, अनुप्पन्ना पञ्ञा, उप्पादिनी पञ्ञा. अतीता पञ्ञा, अनागता पञ्ञा, पच्चुप्पन्ना पञ्ञा. अतीतारम्मणा पञ्ञा, अनागतारम्मणा पञ्ञा, पच्चुप्पन्नारम्मणा पञ्ञा. अज्झत्ता पञ्ञा, बहिद्धा पञ्ञा, अज्झत्तबहिद्धा पञ्ञा. अज्झत्तारम्मणा पञ्ञा, बहिद्धारम्मणा पञ्ञा, अज्झत्तबहिद्धारम्मणा पञ्ञा.

सवितक्कसविचारापञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया . अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा.

अवितक्कविचारमत्ता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा.

अवितक्कअविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा.

पीतिसहगता पञ्ञा, सुखसहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा . अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि सवितक्कसविचारा, अत्थि अवितक्कविचारमत्ता, अत्थि अवितक्कअविचारा. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा.

उपेक्खासहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया , अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा. एवं तिविधेन ञाणवत्थु.

चतुब्बिधेन ञाणवत्थु – कम्मस्सकतञाणं, सच्चानुलोमिकं ञाणं, मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाणं. दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं. कामावचरा पञ्ञा, रूपावचरा पञ्ञा, अरूपावचरा पञ्ञा, अपरियापन्ना पञ्ञा. धम्मे ञाणं, अन्वये ञाणं, परिच्चे ञाणं, सम्मुति ञाणं. अत्थि पञ्ञा आचयाय, नो अपचयाय, अत्थि पञ्ञा अपचयाय, नो आचयाय, अत्थि पञ्ञा आचयाय चेव, अपचयाय च, अत्थि पञ्ञा नेवाचयाय, नो अपचयाय. अत्थि पञ्ञा निब्बिदाय, नो पटिवेधाय, अत्थि पञ्ञा पटिवेधाय, नो निब्बिदाय , अत्थि पञ्ञा निब्बिदाय चेव, पटिवेधाय च, अत्थि पञ्ञा नेव निब्बिदाय, नो पटिवेधाय. हानभागिनी पञ्ञा, ठितिभागिनी पञ्ञा, विसेसभागिनी पञ्ञा, निब्बेधभागिनी पञ्ञा.

चतस्सो पटिसम्भिदा. चतस्सो पटिपदा. चत्तारि आरम्मणानि. जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं. जातिया ञाणं…पे… भवे ञाणं…पे… उपादाने ञाणं…पे… तण्हाय ञाणं…पे… वेदनाय ञाणं…पे… फस्से ञाणं…पे… सळायतने ञाणं…पे… नामरूपे ञाणं…पे… विञ्ञाणे ञाणं…पे… सङ्खारेसु ञाणं, सङ्खारसमुदये ञाणं, सङ्खारनिरोधे ञाणं, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं. एवं चतुब्बिधेन ञाणवत्थु.

पञ्चविधेन ञाणवत्थु – पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि. एवं पञ्चविधेन ञाणवत्थु.

छब्बिधेन ञाणवत्थु – छसु अभिञ्ञासु पञ्ञा. एवं छब्बिधेन ञाणवत्थु.

सत्तविधेन ञाणवत्थु – सत्तसत्तति ञाणवत्थूनि. एवं सत्तविधेन ञाणवत्थु.

अट्ठविधेन ञाणवत्थु – चतूसु मग्गेसु, चतूसु फलेसु पञ्ञा. एवं अट्ठविधेन ञाणवत्थु.

नवविधेन ञाणवत्थु – नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा. एवं नवविधेन ञाणवत्थु.

दसविधेन ञाणवत्थु – दस तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि दस? इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति. यम्पि तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, यम्पि तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, यम्पि तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, यम्पि तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, यम्पि तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, यम्पि तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति , इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति, यम्पि तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति, यम्पि तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो आसवानं खयं यथाभूतं पजानाति, यम्पि तथागतो आसवानं खयं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

इमानि दस तथागतस्स तथागतबलानि. येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. एवं दसविधेन ञाणवत्थु.

ञाणविभङ्गं.

खुद्दकवत्थुविभङ्गो

एककं

जातिमदो (विभ. ८३२), गोत्तमदो, आरोग्यमदो, योब्बनमदो, जीवितमदो, लाभमदो, सक्कारमदो, गरुकारमदो, पुरेक्खारमदो, परिवारमदो, भोगमदो, वण्णमदो, सुतमदो , पटिभानमदो, रत्तञ्ञुमदो, पिण्डपातिकमदो, अनवञ्ञातमदो, इरियापथमदो, इद्धिमदो, यसमदो, सीलमदो, झानमदो, सिप्पमदो, आरोहमदो, परिणाहमदो, सण्ठानमदो, पारिपूरिमदो, मदो, पमादो, थम्भो, सारम्भो, अत्रिच्छता, महिच्छता, पापिच्छता, सिङ्गं, तिन्तिणं, चापल्यं, असभागवुत्ति, अरति, तन्दी, विजम्भिता, भत्तसम्मदो, चेतसो च लीनत्तं, कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनता, ‘‘सेय्योहमस्मी’’ति मानो, ‘‘सदिसोहमस्मी’’ति मानो, ‘‘हीनोहमस्मी’’ति मानो. सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो, सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानो, सेय्यस्स ‘‘हीनोहमस्मी’’ति मानो, सदिसस्स ‘‘सेय्योहमस्मी’’ति मानो, सदिसस्स ‘‘सदिसोहमस्मी’’ति मानो, सदिसस्स ‘‘हीनोहमस्मी’’ति मानो, हीनस्स ‘‘सेय्योहमस्मी’’ति मानो, हीनस्स ‘‘सदिसोहमस्मी’’ति मानो, हीनस्स ‘‘हीनोहमस्मी’’ति मानो, मानो, अतिमानो, मानातिमानो, ओमानो, अधिमानो, अस्मिमानो, मिच्छामानो, ञातिवितक्को, जनपदवितक्को, अमरवितक्को, परानुद्दयतापटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, अनवञ्ञत्तिपटिसंयुत्तो वितक्को (विभ. ८३२). एककं.

दुकं

कोधो च उपनाहो च, मक्खो च पळासो च, इस्सा च मच्छरियञ्च, माया च साठेय्यञ्च, अविज्जा च भवतण्हा च, भवदिट्ठि च विभवदिट्ठि च, सस्सतदिट्ठि च उच्छेददिट्ठि च, अन्तवादिट्ठि च अनन्तवादिट्ठि च, पुब्बन्तानुदिट्ठि च अपरन्तानुदिट्ठि च, अहिरिकञ्च अनोत्तप्पञ्च, दोवचस्सता च पापमित्तता च, अनज्जवो च अमद्दवो च, अक्खन्ति च असोरच्चञ्च, असाखल्यञ्च अप्पटिसन्थारो च, इन्द्रियेसु अगुत्तद्वारता च भोजने अमत्तञ्ञुता च, मुट्ठस्सच्चञ्च असम्पजञ्ञञ्च, सीलविपत्ति च दिट्ठिविपत्ति च, अज्झत्तसंयोजनञ्च बहिद्धासंयोजनञ्च. दुकं.

तिकं

तीणि अकुसलमूलानि, तयो अकुसलवितक्का, तिस्सो अकुसलसञ्ञा, तिस्सो अकुसलधातुयो, तीणि दुच्चरितानि, तयो आसवा, तीणि संयोजनानि, तिस्सो तण्हा, अपरापि तिस्सो तण्हा, अपरापि तिस्सो तण्हा, तिस्सो एसना, तिस्सो विधा, तीणि भयानि , तीणि तमानि, तीणि तित्थायतनानि, तयो किञ्चना, तीणि अङ्गणानि, तीणि मलानि, तीणि विसमानि, अपरानिपि तीणि विसमानि, तयो अग्गी, तयो कसावा, अपरेपि तयो कसावा.

अस्साददिट्ठि अत्तानुदिट्ठि मिच्छादिट्ठि, अरति विहेसा अधम्मचरिया, दोवचस्सता पापमित्तता नानत्तसञ्ञा, उद्धच्चं कोसज्जं पमादो, असन्तुट्ठिता असम्पजञ्ञता महिच्छता, अहिरिकं अनोत्तप्पं पमादो, अनादरियं दोवचस्सता पापमित्तता, अस्सद्धियं अवदञ्ञुता कोसज्जं, उद्धच्चं असंवरो दुस्सील्यं, अरियानं अदस्सनकम्यता सद्धम्मं असोतुकम्यता उपारम्भचित्तता, मुट्ठस्सच्चं असम्पजञ्ञं चेतसो विक्खेपो, अयोनिसो मनसिकारो कुम्मग्गसेवना चेतसो च लीनत्तं. तिकं.

चतुक्कं

चत्तारो आसवा, चत्तारो गन्था, चत्तारो ओघा, चत्तारो योगा, चत्तारि उपादानानि, चत्तारो तण्हुप्पादा, चत्तारि अगतिगमनानि, चत्तारो विपरियासा, चत्तारो अनरियवोहारा, अपरेपि चत्तारो अनरियवोहारा, चत्तारि दुच्चरितानि, अपरापि चत्तारि दुच्चरितानि, चत्तारि भयानि, (अपरानिपि चत्तारि भयानि,) चतस्सो दिट्ठियो. चतुक्कं.

पञ्चकं

पञ्चोरम्भागियानि संयोजनानि, पञ्चुद्धम्भागियानि संयोजनानि, पञ्च मच्छरियानि, पञ्च सङ्गा, पञ्च सल्ला, पञ्च चेतोखिला, पञ्च चेतसोविनिबन्धा, पञ्च नीवरणानि, पञ्च कम्मानि आनन्तरिकानि, पञ्च दिट्ठियो, पञ्च वेरा, पञ्च ब्यसना, पञ्च अक्खन्तिया आदीनवा, पञ्च भयानि, पञ्च दिट्ठधम्मनिब्बानवादा. पञ्चकं.

छक्कं

छ विवादमूलानि, छ छन्दरागा धम्मा, छ विरोधवत्थूनि, छ तण्हाकाया, छ अगारवा, छ परिहानिया धम्मा, अपरेपि छ परिहानिया धम्मा, छ सोमनस्सुपविचारा, छ दोमनस्सुपविचारा, छ उपेक्खुपविचारा, छ गेहसितानि सोमनस्सानि, छ गेहसितानि दोमनस्सानि, छ गेहसिता उपेक्खा, छ दिट्ठियो. छक्कं.

सत्तकं

सत्त अनुसया, सत्त संयोजनानि, सत्त परियुट्ठानानि, सत्त असद्धम्मा, सत्त दुच्चरितानि, सत्त माना, सत्त दिट्ठियो. सत्तकं.

अट्ठकं

अट्ठ किलेसवत्थूनि, अट्ठ कुसीतवत्थूनि, अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो, अट्ठ अनरियवोहारा, अट्ठ मिच्छत्ता, अट्ठ पुरिसदोसा, अट्ठ असञ्ञिवादा, अट्ठ नेवसञ्ञिनासञ्ञिवादा. अट्ठकं.

नवकं

नव आघातवत्थूनि, नव पुरिसमलानि, नवविधा माना, नव तण्हामूलका धम्मा, नव इञ्जितानि, नव मञ्ञितानि, नव फन्दितानि, नव पपञ्चितानि, नव सङ्खतानि. नवकं.

दसकं

दस किलेसवत्थूनि, दस आघातवत्थूनि, दस अकुसलकम्मपथा, दस संयोजनानि, दस मिच्छत्ता, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिका दिट्ठि. दसकं.

अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय, तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा छत्तिंस तण्हाविचरितानि होन्ति , इति अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि, तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा अट्ठ तण्हाविचरितसतं होति, यानि च द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता.

खुद्दकवत्थुविभङ्गं.

धम्महदयविभङ्गो

कति खन्धा, कति आयतनानि, कति धातुयो, कति सच्चानि, कति इन्द्रियानि, कति हेतू, कति आहारा, कति फस्सा, कति वेदना, कति सञ्ञा, कति चेतना, कति चित्तानि (विभ. ९७८)?

पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानि (विभ. ९७८).

धम्महदयविभङ्गं.

विभङ्गमातिका निट्ठिता.