📜

४. पुग्गलपञ्ञत्तिमातिका

एककमातिकत्थवण्णना

इदानि पुग्गलपञ्ञत्तिमातिकासंवण्णनानयो होति. तत्थ अनुत्तानत्थतो ताव छ पञ्ञत्तियोति एत्थ ‘‘आचिक्खति देसेति पञ्ञपेति पट्ठपेती’’ति (सं. नि. २.२०) आगतट्ठाने सन्दस्सना पकासना पञ्ञत्ति नाम. ‘‘सुपञ्ञत्तं मञ्चपीठ’’न्ति (पारा. २६९) आगतट्ठाने ठपना निक्खिपना पञ्ञत्ति नाम, इध उभयम्पि वट्टति. छ पञ्ञत्तियोति हि छ पञ्ञापना छ सन्दस्सना पकासनातिपि, छ ठपना निक्खिपनातिपि वुत्तं होति. नामपञ्ञत्तियेव हि ते ते विज्जमानाविज्जमाने धम्मे सन्दस्सेतीतिपि. तेन तेन कोट्ठासेन ठपेतीतिपि. खन्धपञ्ञत्तीतिआदि पन सङ्खेपतो तासं पञ्ञत्तीनं सरूपदस्सनं. तत्थ खन्धानं ‘‘खन्धा’’ति पञ्ञापना सन्दस्सना पकासना च ठपना निक्खिपना च खन्धपञ्ञत्ति नाम…पे… पुग्गलानं ‘‘पुग्गला’’ति पञ्ञापना सन्दस्सना पकासना च ठपना निक्खिपना च पुग्गलपञ्ञत्ति नाम. इमा एव छ पञ्ञत्तियो विज्जन्ति. अञ्ञासम्पि सम्मुतिपरमत्थकथानं पञ्ञत्तीनं अनन्तत्ता, उपलक्खणवसेन पन पधानभावतो च एताव वुत्ता. पाळिमुत्तकनयेन पन सब्बसङ्गाहिका विज्जमानपञ्ञत्तिआदयो छ नामपञ्ञत्तियो अट्ठकथासु (पु. प. अट्ठ. मातिकावण्णना १) आगता, ता च हेट्ठा वुत्ताति इध न वुत्ता. तासु इध पुग्गलपञ्ञत्तिपदेन अविज्जमानपञ्ञत्ति, सेसेहि विज्जमानपञ्ञत्ति चाति द्वे एव लब्भन्ति.

अट्ठकथामुत्तकेन पन आचरियनयेन अपरापि छ पञ्ञत्तियो – उपादापञ्ञत्ति उपनिधापञ्ञत्ति समोधानपञ्ञत्ति उपनिक्खित्तपञ्ञत्ति तज्जापञ्ञत्ति सन्ततिपञ्ञत्तीति, या ‘‘अत्थपञ्ञत्ती’’ति वुच्चति. तत्थ या खन्धपञ्चकं उपादाय निस्साय सम्मता सत्तादिका, अङ्गानि उपादाय रथादिका, चन्दादिपरिवत्तादयो उपादाय कालदिसादिका, तंतंभूतनिमित्तं, भावनाविसेसञ्च उपादाय कसिणादिउग्गहपटिभागनिमित्तादिकाति अयं एवरूपा सभावधम्मेहि एकत्तेन वा सच्छिकट्ठपरमत्थेन अनुपलब्भसभावा उपादापञ्ञत्ति नाम. पञ्ञापेतब्बट्ठेन चेसा पञ्ञत्ति वुत्ता, न पन पञ्ञापनट्ठेन. या तस्स तस्सत्थस्स पञ्ञापना, सा अविज्जमानपञ्ञत्तियेव.

या पन अञ्ञं पठमादिं उपनिधाय अपेक्खित्वा दुतियं रस्सं दीघं दूरं सन्तिकन्तिआदिका तदञ्ञापेक्खूपनिधा, छत्तपाणीतिआदिका हत्थगतूपनिधा, कुण्डलीतिआदिका सम्पयुत्तूपनिधा, धञ्ञसकटन्ति आदिका समारोपितूपनिधा, इन्दसालगुहातिआदिका अविदूरगतूपनिधा, सुवण्णवण्णोतिआदिका पटिभागूपनिधा, ब्राह्मणगामोतिआदिका तब्बहुलूपनिधा, मणिकटकन्तिआदिका तब्बिसिट्ठूपनिधाति एवमादि अनेकप्पकारा पञ्ञापना, अयं उपनिधापञ्ञत्ति नाम.

धञ्ञरासीतिआदिका पन समोधानपञ्ञत्ति नाम. पुरिमस्स पुरिमस्स उपनिक्खिपित्वा द्वे तीणीतिआदिका उपनिक्खित्तपञ्ञत्ति नाम. तंतंसभावनिस्सिता पथवीआदिका तज्जापञ्ञत्ति नाम. आसीतिकोतिआदिका पन सन्ततिपञ्ञत्ति नाम.

अट्ठकथामुत्तकेनेव आचरियनयेन अपरापि धम्मकथिकादिका किच्चपञ्ञत्ति, किसथूलादिका सण्ठानपञ्ञत्ति, इत्थिपुरिसादिका लिङ्गपञ्ञत्ति, कामावचरादिका, कोसलकादिका च भूमिपञ्ञत्ति, तिस्सो नागोतिआदिका पच्चत्तपञ्ञत्ति, निरोधादिका असङ्खतपञ्ञत्ति चाति छ पञ्ञत्तियो.

एतासु पन द्वादससु तज्जापञ्ञत्ति, एकच्चा भूमिपञ्ञत्ति, असङ्खतपञ्ञत्ति च विज्जमानपञ्ञत्तिसङ्खाता नामपञ्ञत्ति, तदञ्ञा परमत्थावसेसा, पन अत्थपञ्ञत्तीति दीपिता अविज्जमानादिपञ्ञत्तियो चाति. अयं तावेत्थ अनुत्तानत्थतो संवण्णना.

अत्थनिच्छयो पनेत्थापि पाळिनयेनेव सद्धिं होति, न विना पाळिं तस्स वत्तुमसक्कुणेय्यत्ता . पाळियञ्च यस्मा आदितो पञ्च पञ्ञत्तियो, तदत्थभूता खन्धादयो च हेट्ठा विभङ्गप्पकरणे निप्पदेसतो कथिताति ता इध ‘‘कित्तावता खन्धानं खन्धपञ्ञत्ति, यावता पञ्चक्खन्धा रूपक्खन्धो’’तिआदिना सङ्खेपेनेव निद्दिट्ठा, ता चेत्थापि वुत्तत्था. पुग्गलपञ्ञत्ति पन हेट्ठा न वुत्ताति ‘‘कित्तावता पुग्गलानं पुग्गलपञ्ञत्ति? समयविमुत्तो, असमयविमुत्तो’’तिआदिना एककादिभेदेन याव दसका दसधा मातिकं ठपेत्वा वित्थारेनेव विभत्ता, सा च ञातब्बपभेदतो अवुच्चमाना दुब्बिञ्ञेय्या, तस्मा पुग्गलपञ्ञत्तिया एव चेत्थ पाळिनयानुसारेन सङ्खेपतो अत्थनिच्छयो होति, सो चेत्थ मातिकायं वुत्ते सब्बपुग्गले अनुद्धरित्वा ञातब्बानं दुब्बिञ्ञेय्यानं पुग्गलानं एककादिभेदतोव मातिकं उद्धरित्वा विभजनवसेन सङ्खेपतोव होति. कथं? ‘‘समयविमुत्तो असमयविमुत्तो, कुप्पधम्मो अकुप्पधम्मो, चेतनाभब्बो अनुरक्खणाभब्बो, भयूपरतो अभयूपरतो, भब्बागमनो अभब्बागमनो, नियतो अनियतो, पटिपन्नको फले ठितो, समसीसी ठितकप्पी, सोतापन्नो सत्तक्खत्तुपरमो कोलंकोलो एकबीजी, सकदागामी, अनागामी अन्तरापरिनिब्बायी उपहच्चपरिनिब्बायी असङ्खारपरिनिब्बायी ससङ्खारपरिनिब्बायी उद्धंसोतो अकनिट्ठगामी, अरहा’’ति एककमातिका.

तत्थ यो अप्पनं निब्बत्तेतुं युत्तपत्तकाले रूपारूपसमापत्तिसङ्खातेहि अट्ठहि विमोक्खेहि पच्चनीकधम्मतो विमुच्चित्वा तीसु मग्गेसु येन केनचि यथासकं आसवे खेपेत्वा वुट्ठितो, अयं समयविमुत्तो नाम. ‘‘एकच्चे आसवा परिक्खीणा’’तिआदिवचनतो (पु. प. १) हि अट्ठसमापत्तिलाभी पुथुज्जनो वा खीणासवो वा इध न गहितो, समापत्तिलाभिनो पन फलट्ठसेखाव गहिताति वेदितब्बा. सुक्खविपस्सकखीणासवो, सब्बेपि च अरिया मग्गविमोक्खं सन्धाय असमयविमुत्ता नाम. बाहिरानञ्हि अट्ठन्नं समापत्तीनं समापज्जन्तस्स पविवेकट्ठानलाभादिसमयोपि अत्थि, वत्तकरणकालादिअसमयोपि अत्थि. मग्गविमोक्खेन विमुच्चनस्स पन तादिसो समयो वा असमयो वा नत्थि, यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स वा भुञ्जन्तस्स वा मग्गफलपटिवेधो नाम न होतीति नत्थि, तस्मा सब्बे अरिया अरियविमोक्खे असमयविमुत्ताति वेदितब्बा. पुरिमपदेपि लोकियसमापत्तिञ्ञेव सन्धाय सेखा समयविमुत्ता नाम जाता.

अवसिभावा अट्ठसमापत्तिलाभी पन पुथुज्जनो, सोतापन्नसकदागामिनो द्वे सेखा अट्ठसमापत्तिं सन्धाय कुप्पधम्मो नाम. परिहानधम्मोतिपि दुविधा एव. अनागामिआदयो सुप्पहीनसमाधिपारिपन्थिकत्ता वसिभावा समापत्तिलाभी पुथुज्जनो, अरिया च लोकुत्तरधम्मेपि सन्धाय अकुप्पधम्मो नाम. अपरिहानधम्मोति ते एव. चेतनाभब्बोति चेतनासङ्खातेन झानसमापत्तिवळञ्जनेन अपरिहानिं आपज्जितुं भब्बो. यो हि रूपारूपज्झानेसु आचिण्णवसिताय चेतनासङ्खाताय झानसमापत्तिया निरन्तरं वळञ्जमानो तेहि न परिहायति, अवळञ्जमानो च परिहायति, अयं वळञ्जमानो चेतनाभब्बो नाम. अनुरक्खणाभब्बोति झानस्स उपकारानुपकारधम्मे जानित्वा अनुरक्खणाय अवळञ्जमानोपि अपरिहानिं आपज्जितुं भब्बो, एसो च पुरिमतो बलवतरो, आचिण्णवसिनो पञ्ञासम्पदाय उपकारानुपकारधम्मे जानित्वा तदनुरूपं पटिपज्जनतोति वेदितब्बो.

भयूपरतोति भयेन पापतो उपरतो विरतो सेखो, कल्याणपुथुज्जनो च. तेसु पच्छिमो दुग्गतिवट्टकिलेसउपवादसङ्खातेहि चतूहि भयेहि पापतो ओरमति, सेखो दुग्गतिवज्जेहि, अपायेहि मुत्तत्ता. खीणासवो पन अभयूपरतो नाम समुच्छिन्नभयत्ता, उपवादतो पन ओरमितब्बो.

अभब्बागमनोति सम्मत्तनियामागमनस्स अभब्बो, ये आनन्तरियसङ्खातेन कम्मावरणेन, नियतमिच्छादिट्ठिसङ्खातेन किलेसावरणेन, अहेतुकदुहेतुकपटिसन्धिसङ्खातेन विपाकावरणेन च समन्नागता, बुद्धादीसु च सद्धारहिता, मग्गभावनाय च उत्तरकुरुकादयो विय अच्छन्दिका, पुब्बूपनिस्सयरहिता च, सब्बेते अभब्बागमना नाम. विपरीता भब्बागमना नाम. पञ्चानन्तरियनियतमिच्छादिट्ठिका निरयगमने, अट्ठ अरियपुग्गला अनुपादापरिनिब्बानादीसु नियता नाम. अवसेसपुग्गला अनिबद्धगतिकताय अनियता नाम, उत्तरकुरुका पन सुगतिनियतापि मिच्छत्तसम्मत्तनियामस्सेव इधाधिप्पेतत्ता ‘‘नियता’’ति न वुत्ता. मग्गसमङ्गी पुग्गलो मग्गक्खणे फलत्थाय पटिपन्नको नाम, फलसमङ्गी फलानुप्पत्तियम्पि फले ठितो नाम.

यस्स पन अपुब्बाचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च, अयं समसीसी नाम. सो च तिविधो होति इरियापथसमसीसी रोगसमसीसी जीवितसमसीसीति. तत्थ यो चतूसु इरियापथेसु एकस्मिं विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तस्मिञ्ञेव इरियापथे परिनिब्बाति, अयं इरियापथसमसीसी नाम. यो पन एकं रोगं पत्वा अन्तोरोगे एव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बाति, अयं रोगसमसीसी नाम. यस्स पन किलेससीससङ्खाता अविज्जा, अरहत्तमग्गेन पवत्तसीससङ्खातं जीवितिन्द्रियञ्च चुतिचित्तेन समं परियादानं गच्छति, अयं जीवितसमसीसी नाम. कथमिदं समं होतीति? वारसमताय. यस्मिं हि वारे मग्गेन किलेसे खेपिते पच्चवेक्खणञाणानि पवत्तन्ति, तस्सानन्तरमेव परिनिब्बायतो इमाय वारसमताय इदं उभयसीसपरियादानम्पि समं होति नाम, अयमेव जीवितसमसीसी इधाधिप्पेतो.

ठितकप्पीति ठितो कप्पो ठितकप्पो, स्वास्स अत्थीति ठितकप्पी, कप्पम्हि विनस्समानम्हि कप्पं ठपेतुं समत्थोति अत्थो.

सचे हि येसं मग्गसमङ्गिक्खणे कप्पविनासो भवेय्य, नेव ताव कप्पो विनस्सेय्य, यावायं यथासकं फलं न सच्छिकरोतीति ते विनस्समानम्पि कप्पं ठपेन्तीति ठितकप्पिनो नाम जाताति. किञ्चापि कप्पविनासनकाले सासनं नत्थि, गतकोटिके हि काले कप्पविनासो होति, एवं सन्तेपि मग्गानन्तरफलस्स अनन्तरायं दीपेतुं इदं अभूतम्पि कारणं आहटं.

सोतापन्नोति निब्बानसमुद्दनिन्नताय सोतसङ्खातस्स मग्गस्स पठमसमङ्गी वुच्चति, इध पन फलट्ठो अधिप्पेतो. तस्सेव च पभेददस्सनत्थं ‘‘सत्तक्खत्तुपरमो’’तिआदि वुत्तं. सत्तवारा परमा अस्स भवूपपत्तीति सत्तक्खत्तुपरमो, ततो परं अट्ठमं भवं नादियतीति अत्थो. सोतापन्नो हि यो सत्तक्खत्तुं देवेसु, मनुस्सेसु च पटिसन्धिं गहेत्वा सत्तमे भवे दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो नाम. कुलतो कुलं भवतो भवं गच्छतीति कोलंकोलो. सो हि देवमनुस्सवसेन द्वे गतियो भवे संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम. कम्मपटिसन्धिया एकं कम्मं किलेसबीजं अस्साति एकबीजी. सो हि एकस्मिञ्ञेव भवे खीणासवो होति. किं पनस्स भेदस्स नियामकन्ति? विपस्सनाभिञ्ञाभेदा. सोतापन्नेसु हि यो विपस्सनाय पमत्तो, सो सत्तक्खत्तुपरमो होति. यो किञ्चि अप्पमत्तो, सो कोलंकोलो. यो पन विपस्सनाय अतिविय अप्पमत्तो, सो एकबीजी होति. ये पन अभिविय पमत्ता वट्टज्झासया अनाथपिण्डिकविसाखासक्कादयो, ते पुनप्पुनं वट्टस्मिंयेव विचरन्ता आदितो पट्ठाय छ देवलोके ओसापेत्वा ब्रह्मलोकेसुपि यथाक्कमं निब्बत्तित्वा अकनिट्ठे ठत्वा परिनिब्बन्ति, न ते इध गहिता. ते हि मनुस्सगतिं पुनप्पुनं आदियन्ति. ये पन मनुस्सगतियम्पि भवं आदियन्ति, तेसं वसेन सत्तक्खत्तुपरमो कोलंकोलो मानुसिकभवनिब्बत्तको एव एकबीजी गहितो. ते पन सद्धाधुरेन आगता तयो, पञ्ञाधुरेन आगता तयोति सोतापन्नो छब्बिधो होतीति वेदितब्बो.

पटिसन्धिवसेन पन सकिं इमं मनुस्सगतिं आगच्छतीति सकदागामी, दुतियमग्गफलसमङ्गी. इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि सकदागामिफले ठत्वा पुन दुतियभवे इधेव परिनिब्बाति, एकच्चो इध पत्वा देवलोके परिनिब्बाति, एकच्चो देवलोके पत्वा दुतियभवे तत्थेव परिनिब्बाति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बाति, इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके निब्बत्तित्वा पुन इधूपपज्जित्वा परिनिब्बाति, अयमेकोव इध गहितो. इमस्स च द्वे पटिसन्धियो, एकबीजिस्स पन एकावाति इदं तेसं नानाकरणन्ति वेदितब्बं.

पटिसन्धिवसेन कामभवं नागच्छतीति अनागामी, ततियमग्गफलसमङ्गी. तस्सेव पन पभेददस्सनत्थं ‘‘अन्तरापरिनिब्बायी’’तिआदि वुत्तं. तत्थ अन्तरापरिनिब्बायीति आयुवेमज्झस्स अन्तरा एव अरहत्तमग्गं उप्पादेत्वा किलेसपरिनिब्बानेन परिनिब्बायनसीलो एको अनागामी. सो च उप्पन्नसमनन्तरं परिनिब्बायी, आयुवेमज्झं अप्पत्वा परिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायीति तिविधो होति. उपहच्चपरिनिब्बायीति आयुवेमज्झं उपहच्च अतिक्कमित्वा, मरणसमयं वा उपहच्च उपगन्त्वा परिनिब्बायी, आयुवेमज्झं अतिक्कमित्वा याव मरणसमया परिनिब्बायीति अत्थो. असङ्खारपरिनिब्बायीति असङ्खारेन अप्पदुक्खेन अधिमत्तप्पयोगं अकत्वा परिनिब्बायनसीलो. ससङ्खारपरिनिब्बायीति ससङ्खारेन दुक्खेन कसिरेन अधिमत्तप्पयोगेन परिनिब्बायनसीलो. उद्धंसोतोति उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतञ्च, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धं मग्गसोतमस्सातिपि उद्धंसोतो. अकनिट्ठं गच्छतीति अकनिट्ठगामी. इमेसं पन अनागामीनं पभेददस्सनत्थम्पेत्थ उद्धंसोतो अकनिट्ठगामीतिआदि चतुक्कं वेदितब्बं.

तत्थ यो अविहतो पट्ठाय चतूसु यथाक्कमं उप्पज्जित्वा यावतायुकं ठत्वा चुतो अकनिट्ठे उप्पज्जित्वा परिनिब्बाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन अकनिट्ठं अप्पत्वा अन्तरा परिनिब्बाति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो मनुस्सलोको अकनिट्ठमेव गन्त्वा परिनिब्बाति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा चतूसु सुद्धावासेसु अञ्ञतरस्मिं उप्पज्जित्वा तत्थेव परिनिब्बाति, अयं न उद्धंसोतो न अकनिट्ठगामी नाम . एवमेते अनागामिनो अट्ठचत्तालीसविधा होन्ति. कथं? अविहेसु ताव तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतोति पञ्च, ते असङ्खारपरिनिब्बायिससङ्खारपरिनिब्बायिवसेन दस होन्ति, एवं अतप्पसुदस्ससुदस्सीसूति चत्तालीसं, अकनिट्ठे पन उद्धंसोतो नत्थि, तस्मा तत्थ तं ससङ्खारासङ्खारवसेन दुविधं उद्धंसोतं वज्जेत्वा अट्ठ चाति अट्ठचत्तालीस होन्ति.

अरहाति किलेसारीनं हतत्तादिना खीणासवो अरहा नाम. सो सुञ्ञतादिविमोक्खत्तयवसेन तिविधो हुत्वा पुन पच्चेकं पटिपदाचतुक्कवसेन द्वादसविधा होन्ति. यथा च अरहा द्वादसविधो, एवं द्वादसेव सकदागामिनो, चतुवीसति सोतापन्ना अट्ठचत्तालीस अनागामिनोव पच्चेकन्ति वेदितब्बं. इमे च सब्बे अरिया इमस्मिं सासने एव उप्पज्जन्ति, नो बहिद्धाति. एककनयो.

दुकादिमातिकत्थवण्णना

दुकादीसु ‘‘द्वे पुग्गला – कोधनो च उपनाही च मक्खी च पळासी चा’’तिआदिना दुकञ्च, ‘‘तयो पुग्गला – निरासो आसंसो विगतासो’’तिआदिना तिकञ्च, ‘‘चत्तारो पुग्गला – असप्पुरिसो, असप्पुरिसेनअसप्पुरिसतरो, सप्पुरिसो, सप्पुरिसेनसप्पुरिसतरो’’तिआदिना चतुक्कञ्च, ‘‘पञ्च पुग्गला – अत्थेकच्चो पुग्गलो आरभति च विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति. यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, अत्थेकच्चो पुग्गलो आरभति न विप्पटिसारी च होति…पे… अपरिसेसा निरुज्झन्ति, अत्थेकच्चो पुग्गलो नारभति विप्पटिसारी च होति…पे… अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति न विप्पटिसारी होति…पे… अपरिसेसा निरुज्झन्ती’’तिआदिना पञ्चकञ्च वित्थारतो मातिकं निक्खिपित्वा सब्बेपि ते पुग्गला निद्दिट्ठा, इध पन ते गन्थवित्थारभयेन सब्बे न उद्दिट्ठा, पाळिया एव ञातब्बाति.

तत्थ तिके निरासोति अरहत्तासाय विरहितो दुस्सीलो. तस्स हि अत्तनो अभब्बताय भब्बसहायकस्स सीलवतो अरहत्तप्पत्तिं सुत्वा, चण्डालपुत्तस्स विय कस्सचि राजपुत्तस्स रज्जाभिसेकं सुत्वा अभिसेकप्पत्तियं, ‘‘कुदास्सु नामाहम्पि अरहत्तं पापुणेय्य’’न्ति अरहत्तप्पत्तियं पत्थनापि न उप्पज्जति. आसंसोति अरहत्तं आसीसमानो पत्थयमानो सीलवा. तस्स हि अरहत्तपत्थनाय सीलसम्पत्तिया ठितत्ता कस्सचि अरहत्तप्पत्तिं सुत्वा, उभतोसुजातस्स राजकुमारस्स विय तादिसस्स कस्सचि रज्जाभिसेकं सुत्वा अभिसेकप्पत्तियं, अरहत्तप्पत्तियं पत्थना उप्पज्जति. विगतासोति अरहा. सो हि पत्तअरहत्तताय तत्थ विगतासो होति पत्ताभिसेको विय खत्तियो अभिसेकप्पत्तियन्ति वेदितब्बं.

चतुक्के पन पाणातिपातादिअकुसलकम्मपथसमन्नागतो असप्पुरिसो नाम. यो पन सयम्पि पाणातिपातादीनि कत्वा परञ्च तत्थ समादपेति, अयं असप्पुरिसेनअसप्पुरिसतरो, असप्पुरिसतोपि असप्पुरिसतरोति अत्थो. वुत्तपटिपक्खकुसलवसेन सप्पुरिसो, सप्पुरिसेनसप्पुरिसतरो च वेदितब्बो.

पञ्चके आरभति च विप्पटिसारी च होतीति एत्थ आरम्भ-सद्दो आपत्तिवीतिक्कमे वत्तति, तस्मा आपत्तिवीतिक्कमवसेन आरभति चेव तप्पच्चया च विप्पटिसारी होतीति अत्थो. चेतोविमुत्तिन्ति फलसम्पयुत्तसमाधिं. पञ्ञाविमुत्तिन्ति फलसम्पयुत्तञाणं. यथाभूतं नप्पजानातीति अनधिगतत्ता यथासभावतो नप्पजानाति. यत्थस्साति यस्मिं अरहत्तफलसङ्खाते झाने अधिगते अस्स पुग्गलस्स सब्बे पापका अकुसला धम्मा निरवसेसा निरुज्झन्ति, ते नप्पजानातीति सम्बन्धो. किञ्चापि ते मग्गक्खणे एव निरुज्झन्ति नाम, फलक्खणे पन निरुद्धा नाम होन्ति, इध पन मग्गकिच्चवसेन ‘‘फलक्खणे निरुज्झन्ती’’ति वुत्ताति वेदितब्बा.

आरभति न विप्पटिसारी च होतीति आपत्तिं आपज्जति, तं पन देसेतुं सभागपुग्गलं परियेसति, वुट्ठापेति वा, तस्मा न विप्पटिसारी होति. नारभति विप्पटिसारी च होतीति आपत्तिं नापज्जति, विनयपञ्ञत्तियं पन अकोविदत्ता अनापत्तिया आपत्तिसञ्ञिताय वुट्ठितायपि तं आपत्तिया विप्पटिसारं विनोदेतुं असक्कुणेय्यताय विप्पटिसारी होति. नारभति न विप्पटिसारी होतीति नारभति नेव आपत्तिं आपज्जति, न विप्पटिसारी होति. अरहत्तञ्च न पापुणाति. कतरो पनेस पुग्गलोति? सीलवा ओस्सट्ठवीरियो पुग्गलो. सो हि ‘‘किं मे इमस्मिं बुद्धकाले परिनिब्बानेन, अनागते मेत्तेय्यसम्मासम्बुद्धकाले परिनिब्बायिस्सामी’’ति विसुद्धसीलोपि पटिपत्तिं न पूरेति. इमे चत्तारोपि पुग्गला तथा तथा ओवदित्वा आसवक्खये पतिट्ठापेतब्बा. एवं हि तेपि य्वायं पञ्चमो पुग्गलो नारभति न विप्पटिसारी आरद्धवीरियो अरहत्तं पापुणाति, तेन समसमाव भविस्सन्तीति.

छक्कादीसु –

‘‘छ पुग्गला – अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, तत्थ च सब्बञ्ञुतं पापुणाति बलेसु च वसीभावं. अत्थेकच्चो पुग्गलो…पे… अभिसम्बुज्झति, न च तत्थ सब्बञ्ञुतं पापुणाति, न च बलेसु वसिभावं. अत्थेकच्चो पुग्गलो…पे… अनभिसम्बुज्झति, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, सावकपारमिञ्च पापुणाति. अत्थेकच्चो पुग्गलो…पे… दुक्खस्सन्तकरो होति, न च सावकपारमिं पापुणाति. अत्थेकच्चो पुग्गलो…पे… अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, अनागामी होति अनागन्ता इत्थत्तं. अत्थेकच्चो पुग्गलो…पे… अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, आगामी होति आगन्ता इत्थत्त’’न्ति –

छक्कं, ‘‘सत्त पुग्गला – सत्त उदकूपमा पुग्गला सकिं निमुग्गो निमुग्गोव होति, उम्मुज्जित्वा निमुज्जति, उम्मुज्जित्वा ठितो होति, उम्मुज्जित्वा विपस्सति विलोकेति, उम्मुज्जित्वा पतरति, उम्मुज्जित्वा पटिगाधप्पत्तो होति, उम्मुज्जित्वा तिण्णो होति पारङ्गतो, थले तिट्ठति ब्राह्मणो’’तिआदिना सत्तकं, ‘‘अट्ठ पुग्गला – चत्तारो मग्गसमङ्गिनो, चत्तारो फलसमङ्गिनो पुग्गला’’ति अट्ठकं, ‘‘नव पुग्गला – सम्मासम्बुद्धो पच्चेकसम्बुद्धो उभतोभागविमुत्तो पञ्ञाविमुत्तो कायसक्खी दिट्ठिप्पत्तो सद्धाविमुत्तो धम्मानुसारी सद्धानुसारी’’ति नवकं, ‘‘दस पुग्गला – पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा’’ति दसकञ्च मातिकं निक्खिपित्वा पाळियं निद्देसो कतो. तत्थ छक्के पठमेन पदेन सम्मासम्बुद्धो दट्ठब्बो. सो हि अनाचरियको अत्तना उप्पादितेन सब्बञ्ञुतञ्ञाणपदट्ठानेन अरहत्तमग्गञाणेन सब्बाकारतो सच्चानि अभिसम्बुज्झित्वा सब्बञ्ञुतं पापुणि, दसञाणबलेसु च वसिभावन्ति. दुतियेन पन पच्चेकसम्बुद्धो दट्ठब्बो. ततियेन अग्गसावको, चतुत्थेन अवसेसा अरहन्तो , पञ्चमेन अनागामी, छट्ठेन सोतापन्नसकदागामिनो दट्ठब्बा. ते हि ‘‘आगन्ता इत्थत्त’’न्ति वुत्ताति.

सत्तके पठमेन पदेन सासने अनिविट्ठसद्धो नियतमिच्छादिट्ठिधम्मेहि एकन्तकाळकेहि समन्नागतो गहितो. सो हि समुद्दे उदकभीरुकपुरिसो विय संसारे अपाये निमुग्गो निमुग्गोव होति, न पुन भवतो वुट्ठाति, अनन्तम्पि कालं भवे एव विचरति सासनसमायोगाभावा. दुतियेन पदेन सासने पटिलद्धसद्धोपि देवदत्तादयो विय सद्धादिपरिहानियं ठितो दुस्सीलो गहितो. सो हि समुद्दे केनचि कारणेन उम्मुज्जित्वा पुन निमुग्गो विय सासनसद्धाय उम्मुज्जित्वापि अपाये निमुज्जति एव, अयं पन चिरकालातिक्कमेन बुद्धादीहि, अत्तना एव वा पच्चेकबोधिञाणेन भवतो उद्धरणीयो होति सासने सकिं उप्पन्नायपि सद्धाय मोक्खभावेन नियमेन निब्बानावहत्ता. अयमेव हिस्स पुरिमपुग्गलतो विसेसो, इतरथा तस्स विसुं गहणे पयोजनमेव न सियाति गहेतब्बं. ततियेन सासने उप्पन्नसद्धो ठितिभागियेहि सीलादिगुणेहि समन्नागतो गहितो. सो हि उम्मुज्जित्वा तीरं अदिस्वाव समुद्दमज्झे नावादिआगमनं ओलोकेन्तो पुन अनिमुज्जित्वा उण्णतप्पदेसे ठितो विय सासनसद्धाय उम्मुज्जित्वा निब्बानं अदिस्वाव बुद्धादिं ओलोकयमानो सग्गे, सीलादिम्हि ठितो होति. चतुत्थेन पन सोतापन्नो गहितो. सो हि उम्मुज्जित्वा ठितो तीरं दिस्वा उत्तरणूपायं विलोकयमानो विय लोकुत्तरसद्धाय उम्मुज्जित्वा निब्बानतीरं दिस्वा उत्तरणोपायं विलोकेति. पञ्चमेन सकदागामी गहितो. सो हि समुद्दे तीरं दिस्वा तदभिमुखं पतरमानो विय पठममग्गेन निब्बानतीरं दिस्वा तदभिमुखं दुतियमग्गेन पतरति नाम. छट्ठेन अनागामी गहितो. सो हि पतरित्वा तीरं उपग्गम्म कटिप्पमाणे उदके ठितो विय अरहत्तसमीपे सतिकवाटपतित्थे अनावत्तिधम्मताय ततियमग्गेन तिट्ठति. सत्तमेन पन अरहा गहितो, सो हि तरित्वा पारं पत्वा ठितपुरिसो विय चत्तारो ओघे तरित्वा निब्बानत्थले ठितो खीणासवब्राह्मणो नाम होतीति.

नवके उभतोभागविमुत्तोति रूपारूपसमापत्तिया विक्खम्भनविमोक्खेन, अरियमग्गेन समुच्छेदविमोक्खेन किलेसतो विमुत्तो, अरूपसमापत्तिया वा रूपकायतो, मग्गेन च नामकायतोति इमेहि उभतोभागेहि विमुत्तोतिपि उभतोभागविमुत्तो, सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तप्पत्तानं चतुन्नं, निरोधा वुट्ठाय अरहत्तप्पत्तअनागामिनो च वसेन पञ्चविधो, तेसु पच्छिमोव निप्परियायतो उभतोभागविमुत्तो नाम, सेसा परियायेन. एत्थ च रूपावचरचतुत्थज्झानं किलेसकायतो विमुत्तम्पि रूपकायतो अविमुत्तं, अरूपावचरं पन तदभयतोपि विमुत्तं, तस्मा तदेव पादकं कत्वा अरहत्तप्पत्तोव उभतोभागविमुत्तो होति, न रूपावचरन्ति वेदितब्बं. पञ्ञाविमुत्तोति अरहत्तमग्गपञ्ञाय आसवेहि विमुत्तो. सो हि सुक्खविपस्सको, चतूहि रूपावचरज्झानेहि वुट्ठाय अरहत्तप्पत्ता चत्तारो चाति पञ्चविधो. अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोव नाम होति.

कायसक्खीति रूपारूपज्झानलाभी अरियो. सो हि सोतापत्तिमग्गट्ठवज्जितानं छन्नं सेखानं वसेन छब्बिधो. तेनेव हिस्स ‘‘एकच्चे आसवा परिक्खीणा’’ति निद्देसे वुत्तं. सोतापत्तिमग्गट्ठस्स च न केचिपि आसवा परिक्खीणाति वत्तब्बा, परिक्खीयिस्सन्तीति पन वत्तब्बा, अरहतो पन सब्बेपि आसवा परिक्खीणा, न एकच्चेति. सो हि फुट्ठन्तं सच्छिकरोतीति कायसक्खी, फुट्ठानं पटिलद्धानं झानानं अनन्तरं नामकायेन निरोधं सच्छिकरोतीतिपि कायसक्खी, कायेनाति चेत्थ ‘‘नामकायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सती’’ति वचनतो अरहत्तफलं ठपेत्वा सेसमग्गफलानमेतं अधिवचनं, तेन कायेन पठमज्झानानन्तरं निब्बानस्स सच्छिकरणतोपि कायसक्खीति केचि. दिट्ठिप्पत्तोति सुक्खविपस्सको, रूपज्झानलाभी च यथावुत्तो छब्बिधो सेखो च, अयं दिट्ठन्तप्पत्तोति दिट्ठिप्पत्तो. दस्सनं दिट्ठि, पठममग्गो, तस्स अनन्तरं निरोधप्पत्तोति अत्थो. दिट्ठप्पत्तोतिपि पाठो, तस्स पठममग्गेन दिट्ठं निब्बानं पुन पत्तोति अत्थो.

सद्धाविमुत्तोति सुक्खविपस्सको, रूपज्झानलाभी च यथावुत्तो छब्बिधो सेखो च. अयं हि सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. कथं पनेतस्स दिट्ठिप्पत्ततो नानत्तन्ति? आगमनीयपटिपदाय. दिट्ठिप्पत्तो हि पञ्ञासम्पदाय पुब्बभागे विपस्सनाय किलेसे अप्पदुक्खेन विक्खम्भेन्तो आगतो, सद्धाविमुत्तो पन सद्धाबहुलताय किलेसे दुक्खेन विक्खम्भेन्तो आगतो. एतमेव हि भेदं सन्धाय निद्देसे ‘‘एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथादिट्ठिप्पत्तस्सा’’ति वुत्तं.

धम्मानुसारीति यस्स सोतापत्तिमग्गक्खणे पञ्ञिन्द्रियं अधिमत्तं होति, अयं पञ्ञासङ्खातेन धम्मेन सरति अनुस्सरतीति धम्मानुसारी, सोतापत्तिमग्गट्ठस्सेतं नामं. फले पन पत्ते दिट्ठिप्पत्तो नाम होति. सद्धानुसारीति यस्स सोतापत्तिमग्गक्खणे सद्धिन्द्रियं अधिमत्तं होति, अयं सद्धाय सरति अनुस्सरतीति सद्धानुसारी, सोतापत्तिमग्गट्ठस्सेतं नामं. फले पन पत्ते सद्धाविमुत्तो नाम होति.

लोकुत्तरधम्मं हि निब्बत्तेन्तानं द्वे धुरानि नाम, द्वे अभिनिवेसा नाम, द्वे सीसानि नाम. तत्थ सद्धाधुरं पञ्ञाधुरन्ति द्वे धुरानि नाम. एको पन समथाभिनिवेसो, एको विपस्सनाभिनिवेसोति द्वे अभिनिवेसा. एको च अरहत्तं मत्थकं पापुणन्तो उभतोभागविमुत्तो होति, एको पञ्ञाविमुत्तोति इमानि द्वे सीसानि नाम. ये हि केचि लोकुत्तरं धम्मं निब्बत्तेन्ति, सब्बे ते द्वे इमे धम्मे धुरं कत्वा इमेसु द्वीसु ठानेसु अभिनिविसित्वा इमेहि द्वीहि ठानेहि विमुच्चन्ति. तेसु यो भिक्खु अट्ठसमापत्तिलाभी पञ्ञं धुरं कत्वा समथवसेन अभिनिविट्ठो अञ्ञतरं अरूपसमापत्तिं पदट्ठानं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति, अयं सोतापत्तिमग्गक्खणे धम्मानुसारी नाम. परतो पन छसु ठानेसु कायसक्खी नाम. अरहत्तफलं पत्ते उभतोभागविमुत्तो नाम.

अपरो पञ्ञमेव धुरं कत्वा विपस्सनावसेन अभिनिविट्ठो सुद्धसङ्खारे वा रूपावचरज्झानेसु वा अञ्ञतरं सम्मसित्वा अरहत्तं पापुणाति, अयम्पि सोतापत्तिमग्गक्खणे धम्मानुसारी नाम. परतो पन छसु ठानेसु दिट्ठिप्पत्तो नाम, अरहत्तं पत्ते पञ्ञाविमुत्तो नाम.

अपरो पन अट्ठसमापत्तिलाभी सद्धं धुरं कत्वा समाधिवसेन अभिनिविट्ठो अञ्ञतरं अरूपसमापत्तिं पदट्ठानं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति, अयं सोतापत्तिमग्गक्खणे सद्धानुसारी नाम, परतो छसु ठानेसु कायसक्खीयेव नाम. अरहत्तं पत्ते उभतोभागविमुत्तोयेव नाम. अपरो सद्धमेव धुरं कत्वा विपस्सनावसेन अभिनिविट्ठो सुद्धसङ्खारे वा रूपावचरज्झानेसु वा अञ्ञतरं सम्मसित्वा अरहत्तं पापुणाति, अयम्पि सोतापत्तिमग्गक्खणे सद्धानुसारी नाम, परतो छसु ठानेसु सद्धाविमुत्तो नाम. अरहत्तप्पत्ते पञ्ञाविमुत्तो नाम. इमे सत्त पुग्गला सम्मासम्बुद्धपच्चेकसम्बुद्धेहि सद्धिं नव लोके अग्गदक्खिणेय्या नामाति.

दसके पञ्चन्नं इध निट्ठाति सत्तक्खत्तुपरमो, कोलंकोलो, एकबीजी, सकदागामी कामावचरपटिसन्धिको, अरहा चाति इमेसं पञ्चन्नं इध कामावचरभूमियञ्ञेव अनुपादिसेसनिब्बानसङ्खाता निट्ठाति अत्थो. कामावचरत्तभावे एव हि एते परिनिब्बायन्ति, नाञ्ञस्मिं. पञ्चन्नं इध विहाय निट्ठाति अन्तरापरिनिब्बायी उपहच्चपरिनिब्बायी असङ्खारपरिनिब्बायी ससङ्खारपरिनिब्बायी उद्धंसोतो अकनिट्ठगामी चाति इमेसं पञ्चन्नं इध कामावचरे अत्तभावं विहाय विजहित्वा ब्रह्मत्तभावे ठितानञ्ञेव निट्ठाति अत्थो. सेसमेत्थ उत्तानत्थमेवाति. अयमेत्थ सङ्खेपतो पाळिनयेन सद्धिं अत्थनिच्छयो, वित्थारो पन पुग्गलपञ्ञत्तिपाळिअट्ठकथासु (पु. प. मातिका १ आदयो; पु. प. अट्ठ. मातिकावण्णना १) गहेतब्बोति.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

पुग्गलपञ्ञत्तिमातिकत्थवण्णना निट्ठिता.