📜
५. कथावत्थुमातिका
पुग्गलकथावण्णना
इदानि ¶ ¶ कथावत्थुमातिकाय अत्थसंवण्णनानयो होति. तत्थ अनुत्तानत्थतो ताव ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति अयं पुच्छा, ‘‘आमन्ता’’ति अयं पटिजानना. कस्स पनायं पुच्छा, कस्स पटिजाननाति? ‘‘असुकस्सा’’ति न वत्तब्बा. न हि भगवा परवादीहि सद्धिं विग्गाहिककथं कथेन्तो इमं मातिकं ठपेसि, पुग्गलपञ्ञत्तिदेसनादिं पन निस्साय ‘‘परमत्थतो अत्ता नाम अत्थी’’तिआदिना अनागते विपल्लासगाहिभिक्खूनं, परवादीनञ्च नानप्पकारदिट्ठिट्ठानविसोधनत्थं मोग्गलिपुत्ततिस्सत्थेरस्स वादनयदस्सनवसेन पुग्गलवादमेतं आरब्भ तन्तिवसेन मातिकं ठपेन्तो सकवादिपरवादीनं पुच्छाविसज्जनदोसारोपननिग्गहपापनादिवचनपटिवचनवसेनेव ठपेसि, तस्मा तदत्थस्स सुखावधारणत्थं सकवादीपुच्छा परवादीपुच्छा सकवादीपटिञ्ञा परवादीपटिञ्ञाति एवं विभागं दस्सेत्वा अत्थवण्णनं करिस्साम.
‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति अयं सकवादीपुच्छा, ताय च ‘‘ये ‘अत्थि पुग्गलो’ति एवंलद्धिका पुग्गलवादिनो, ते एवं पुच्छितब्बा’’ति दीपेति. के पन ते पुग्गलवादिनोति? सासने वज्जिपुत्तका चेव सम्मितिया च बहिद्धा बहू अञ्ञतित्थिया च. कदा पनेते सासने उप्पन्नाति? परिनिब्बानतो दुतिये वस्ससते. भगवति किर परिनिब्बुते महाकस्सपत्थेरेन समुस्साहितेहि तप्पमुखेहि वसिगणेहि सुभद्दवुड्ढपब्बजितादीनं पापभिक्खूनं पवेसोकासनिसेधनत्थं अजातसत्तुराजानं सहायं लभित्वा धम्मविनयसरीरं सङ्गहं आरोपेत्वा सासने अचले पवत्तापिते ततो वस्ससतस्स अच्चयेन वेसालियं वज्जिपुत्तकेहि दीपितानि ¶ दस वत्थूनि मद्दित्वा ते च भिक्खू ¶ निग्गहेत्वा यसत्थेरसमुस्साहितेहि वसिगणेहि पुन धम्मविनयसङ्गहे कते तेहि निग्गहिता दससहस्सा वज्जिपुत्तका कञ्चि दुब्बलराजानं बलं लभित्वा मूलसङ्गहं भिन्दित्वा अत्तनो अनाचारानुकूलवचनं पक्खिपित्वा बुद्धवचनञ्च छड्डेत्वा महासङ्गीतीहि विसुं धम्मविनयसङ्गहं कत्वा महासङ्घिकाचरियकुलं नाम अकंसु. परिसुद्धसासनं पन थेरेहि परिपालितत्ता ‘‘थेरवादो’’ति पञ्ञायि, इमेसु पन द्वीसु वादेसु महासङ्घिकतो भिज्जित्वा एकब्योहारिका, गोकुलिका च, ततो पण्णत्तिवादा, बहुलिया, चेतियवादा चाति पञ्च वादा, महासङ्घिकेहि पन सद्धिं छ आचरियकुलानि नाम जातानि. तथा थेरवादतो भिज्जित्वा महिसासका, वज्जिपुत्तका च, ततो धम्मुत्तरिया, भद्रयानिका, छन्नागारिका, सम्मितिया च, महिसासकतो धम्मगुत्तिका, सब्बत्थिका च, ततो कस्सपिका, ततो सङ्कन्तिका, ततो सुत्तवादा चाति इमे एकादस वादा जाता. ते पुरिमेहि छहि सद्धिं सत्तरस भिन्नवादा दुतिये वस्ससते उप्पन्ना, थेरवादो पन एकोव असम्भिन्नको, तेन सद्धिं सासने अट्ठारस निकाया जाताति वेदितब्बा, ये ‘‘अट्ठारसाचरियकुलानी’’ति पवुच्चन्ति. इमेसं पन अट्ठारसन्नं आचरियवादानं वसेन आयतिं सासनस्स आलुळनं ञत्वा सम्मासम्बुद्धो द्विन्नं वस्ससतानं अच्चयेन सासने पटिलद्धसद्धेन असोकेन धम्मरञ्ञा बाहिरके अनोलोकेत्वा सासने एव लाभसक्कारे पवत्तन्ते लाभसक्कारत्थाय सासनवेसं गहेत्वा सकानि सकानि दिट्ठिगतानि तथतो दीपेन्तेसु द्वासट्ठिदिट्ठिगतिकेसु यथावुत्तसत्तरसाचरियकुलेसु च समयकुसलताय विचिनित्वा सेतकानि दत्वा उप्पब्बाजितेसु परिसुद्धे महाभिक्खुसङ्घे निसीदित्वा मोग्गलिपुत्ततिस्सत्थेरस्स यानि तदा उप्पन्नानि वत्थूनि, यानि च आयतिं उप्पज्जिस्सन्ति, सब्बानिपि ¶ तानि अत्तनो सत्थारा दिन्नमातिकामुखमत्तेन पटिबाहित्वा सुत्तसहस्सपटिमण्डितं परप्पवादमथनं आयतिलक्खणं कथावत्थुप्पकरणं मातिकाविभजनवसेन भासित्वा तं ततियसङ्गीतियं सङ्गहं आरोपेत्वा आलुळितं सासनं पग्गहेतुं समत्थभावं भिक्खुसङ्घे पकासनत्थं आयतिवादप्पटिबाहननयदस्सनवसेन इमं कथावत्थुमातिकं वत्वा थेरस्स ओकासं ठपेन्तो तस्सा विभङ्गं न अवोचाति वेदितब्बं.
तत्थ पुग्गलोति अत्ता जीवो सत्तो. उपलब्भतीति पञ्ञाय उपगन्त्वा लब्भति, ञायतीति अत्थो. सच्चिकट्ठपरमत्थेनाति एत्थ सच्चिकट्ठोति मायामरीचिआदयो विय अभूताकारेन अग्गहेतब्बो भूतट्ठो. परमत्थोति अनुस्सवादिवसेन अग्गहेतब्बो उत्तमत्थो. उभयेनापि यथा रूपवेदनादयो ¶ धम्मा भूतेन सभावेन उपलब्भन्ति, एवं ताव ‘‘पुग्गलो उपलब्भती’’ति पुच्छति. परवादी ‘‘आमन्ता’’ति पटिजानाति. पटिजाननञ्हि कत्थचि ‘‘आम भन्ते’’ति आगच्छति, कत्थचि ‘‘आमो’’ति आगच्छति, इध पन ‘‘आमन्ता’’ति आगतं. तत्रायं अधिप्पायो – परवादी हि यस्मा भगवता ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदिना (अ. नि. ४.९५-९६) पुग्गलो पकासितो, भगवा च अवितथवादी, तस्मा सो ‘‘सच्चिकट्ठपरमत्थेनेव अत्थी’’ति लद्धिं गहेत्वा ‘‘आमन्ता’’ति पटिजानाति.
अथस्स तादिसस्स लेसवचनस्स छलवादस्स ओकासं अददमानो सकवादी ‘‘यो सच्चिकट्ठो’’तिआदिमाह. तत्रायं अधिप्पायो – य्वायं हेट्ठा रूपवेदनादिको धम्मप्पभेदो आगतो, न सम्मुतिसच्चवसेन, नापि अनुस्सवादिवसेन गहेतब्बो, अत्तनो पन भूतताय एव सच्चिकट्ठो, अत्तपच्चक्खताय च परमत्थो, सो ¶ तथापटिञ्ञातो पुग्गलो ततो तेन सच्चिकट्ठपरमत्थेन आकारेन उपलब्भति, यथा रुप्पनानुभवनादिना सकियेनाकारेन पुन सच्चिकट्ठपरमत्थो उपलब्भति, किं तव पुग्गलोपि एवं उपलब्भतीति वुत्तं होति. न हेवं वत्तब्बेति अवजानना परवादिस्स. सो हि तथारूपं पुग्गलं अनिच्छन्तो अवजानाति. न हि अत्ता नाम खन्धादिविमुत्तो कोचि दिस्सति अञ्ञत्र ब्यामोहमत्ता. तत्रायं पदच्छेदो – न हि एवं वत्तब्बेति. ‘‘न ह एव’’न्तिपि पठन्ति, द्विन्नम्पि एवं न वत्तब्बोति अत्थो.
आजानाहि निग्गहन्ति सकवादिवचनं. यस्मा ते पुरिमाय वत्तब्बपटिञ्ञाय पच्छिमा नवत्तब्बपटिञ्ञा, पच्छिमाय च पुरिमा न सन्धीयति, तस्मा निग्गहं पत्तो, तं निग्गहं दोसं अपराधं आजानाहि, सम्पटिच्छाहीति अत्थो. एवं निग्गहं आजानापेत्वा इदानि तं ठपनाय चेव अनुलोमपटिलोमतो पापनारोपनानञ्च वसेन पाकटं करोन्तो ‘‘हञ्चि पुग्गलो’’तिआदिमाह. तत्थ हञ्चीति यदि, सचे पुग्गलो उपलब्भतीति अत्थो. अयं ताव परवादीपक्खस्स अनुवदनेन ठपनतो निग्गहपतिट्ठापनतो निग्गहपापनारोपनानं लक्खणभूता अनुलोमट्ठपना नाम. तेन वत रेतिआदि अनुलोमपक्खे निग्गहस्स पापिकत्ता अनुलोमपापना नाम. तत्थ तेनाति कारणवचनं. वताति ओकप्पनवचनं नियमवचनं. रेति आमन्तनवचनं. इदं वुत्तं होति – तेन वत रे वत्तब्बे वत रे हम्भो भद्रमुख तेन कारणेन वत्तब्बो एवाति अत्थो. यं तत्थ वदेसीतिआदि अनुलोमपक्खे निग्गहस्स आरोपितत्ता अनुलोमरोपना नाम. यञ्चस्स परियोसाने ‘‘मिच्छा’’ति पदं, तस्स पुरतो ‘‘इदं ¶ ते’’ति आहरितब्बं. इदं ते मिच्छाति अयञ्हेत्थ अत्थो. एवं उपरिपि ¶ . परतो पाळियम्पि एतं आगतमेव. नो चे पन वत्तब्बेतिआदि ‘‘न हेवं वत्तब्बे’’ति पटिक्खित्तपक्खस्स अनुवदनेन ठपितत्ता पटिलोमतो निग्गहपापनारोपनानं लक्खणभूता पटिलोमट्ठपना नाम. नो च वत रेतिआदि पटिलोमपक्खे निग्गहस्स पापितत्ता पटिलोमपापना नाम. पुन यं तत्थ वदेसीतिआदि पटिलोमपक्खे निग्गहस्स आरोपितत्ता पटिलोमरोपना नाम.
तत्रायं आदितो पट्ठाय सङ्खेपत्थो – यदि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत भो सो उपलब्भतीति वत्तब्बो. यं पन तत्थ वदेसि ‘‘वत्तब्बो खो पुरिमपञ्हे ‘सच्चिकट्ठपरमत्थेन उपलब्भती’ति नो च वत्तब्बो दुतियपञ्हे ‘ततो सो पुग्गलो उपलब्भती’’’ति, इदं ते मिच्छाति एवं ताव अनुलोमतो ठपनापापनारोपना होन्ति.
अथ न वत्तब्बो दुतियपञ्हे ‘‘ततो सो पुग्गलो उपलब्भती’’ति, पुरिमपञ्हेपि न वत्तब्बोव. यं पन तत्थ वदेसि ‘‘वत्तब्बो खो पुरिमपञ्हे ‘सच्चिकट्ठपरमत्थेन उपलब्भती’ति, नो च वत्तब्बो दुतियपञ्हे ‘ततो सो पुग्गलो उपलब्भती’’’ति, इदं ते मिच्छाति एवं पटिलोमतो ठपनापापनारोपना होन्ति. एवमेतं निग्गहस्स च अनुलोमतो द्विन्नं, पटिलोमतो द्विन्नन्ति चतुन्नं पापनारोपनानञ्च वुत्तत्ता उपलब्भतीतिआदिकं अनुलोमपञ्चकं नाम. एत्थ च किञ्चापि अनुलोमतो पापनारोपनाहि एको, पटिलोमतो पापनारोपनाहि एकोति द्वे निग्गहा कता, आजानाहि निग्गहन्ति एतस्सेव पन पठमस्स निग्गहस्स द्वीहाकारेहि आरोपितत्ता एकोवायं निग्गहोति गहेतब्बो. पठमो निग्गहो.
इदानि ¶ पच्चनीकनयो होति. तत्थ पुग्गलो नुपलब्भतीति पुच्छा परवादिस्स. सकवादी यथा रूपवेदनादयो धम्मा उपलब्भन्ति, एवं अनुपलब्भनीयतो ‘‘आमन्ता’’ति पटिजानाति. पुन इतरो अत्तना अधिप्पेतं सच्चिकट्ठंयेव सन्धाय ‘‘यो सच्चिकट्ठो’’तिआदिमाह. सम्मुतिसच्चपरमत्थसच्चानि वा एकतो कत्वापि परवादी एवमाह. सकवादी पुग्गलो हि उपादायपञ्ञत्तिसब्भावतोपि द्विन्नं सच्चानं एकतो कत्वा पुच्छितत्तापि ‘‘न हेव’’न्ति पटिक्खिपति. इदानि किञ्चापि तेन पठमं परमत्थसच्चवसेन नुपलब्भनीयता सम्पटिच्छिता, पच्छा पन सम्मुतिसच्चवसेन वा वोमिस्सकवसेन वा पटिक्खित्ता. परवादी पन ¶ ‘‘नुपलब्भती’’ति वचनसामञ्ञमत्तं छलवादं निस्साय ‘‘यं तया पठमं पटिञ्ञातं, तं पच्छा पटिक्खित्त’’न्ति भण्डनस्स पटिभण्डनं विय अत्तनो कतस्स निग्गहकम्मस्स पटिकम्मं करोन्तो ‘‘आजानाहि पटिकम्म’’न्ति आह. इदानि यथास्स अनुलोमपञ्चके सकवादिना वादट्ठपनं कत्वा अनुलोमपटिलोमतो पापनारोपनाहि परवादिनिग्गहो पाकटो कतो, एवं पटिकम्मं पाकटं करोन्तो ‘‘हञ्चि पुग्गलो’’तिआदिमाह. तं हेट्ठा वुत्तनयेनेव अत्थतो वेदितब्बं. यस्मा पनेत्थ ठपना नाम परवादिपक्खस्स ठपनतो ‘‘अयं तव दोसो’’ति दस्सेतुं ठपनमत्तमेव होति, न निग्गहस्स वा पटिकम्मस्स वा पाकटीभावकरणं, पापनारोपनाहि पनस्स पाकटीकरणं होति, तस्मा इदं अनुलोमपटिलोमतो पापनारोपनानं वसेन चतूहाकारेहि पटिकम्मस्स कतत्ता पटिकम्मचतुक्कं नामाति एकं चतुक्कं वेदितब्बं.
एवं पटिकम्मं कत्वा इदानि य्वास्स अनुलोमपञ्चके सकवादिना निग्गहो कतो, तस्स तमेव छलवादं निस्साय दुक्कटभावं दस्सेन्तो ‘‘त्वं चे पन मञ्ञसी’’तिआदिमाह. तत्थ त्वं चे पन मञ्ञसीति यदि त्वं मञ्ञसि. ‘‘वत्तब्बे ¶ खो’’ति इदं पच्चनीके ‘‘आमन्ता’’ति पटिजाननं सन्धाय वुत्तं, ‘‘नो च वत्तब्बे’’ति इदं पन ‘‘न हेवा’’ति अवजाननं सन्धाय वुत्तं. तेन तव तत्थाति तेन कारणेन त्वंयेव तस्मिं ‘‘यो नुपलब्भती’’ति पक्खे हेवं पटिजानन्ति ‘‘आमन्ता’’ति एवं पटिजानन्तो. हेवं निग्गहेतब्बेति पुन ‘‘न हेवा’’ति अवजानन्तो एवं निग्गहेतब्बो. अथ तं निग्गण्हामाति अथेवं निग्गण्हनारहं तं निग्गण्हाम, सुनिग्गहितो च होसीति सकेन मतेन निग्गहितत्ता सुनिग्गहितो च भवसि. एवमस्स निग्गहेतब्बभावं दस्सेत्वा इदानि तं निग्गण्हन्तो ‘‘हञ्ची’’तिआदिमाह. तत्थ ठपनापापनारोपना हेट्ठा वुत्तनयेनेव वेदितब्बा. परियोसाने पन इदं ते मिच्छाति इदं तव वचनं मिच्छा होतीति अत्थो. इदं छलवादेन चतूहि आकारेहि निग्गहस्स कतत्ता निग्गहचतुक्कं नाम.
एवं निग्गहं कत्वापि इदानि ‘‘यदि अयं मया तव मतेन कतो निग्गहो दुन्निग्गहो, योपि मम तया हेट्ठा अनुलोमपञ्चके कतो निग्गहो, सोपि दुन्निग्गहो’’ति दस्सेन्तो ‘‘एसे चे दुन्निग्गहिते’’तिआदिमाह. तत्थ एसे चे दुन्निग्गहितेति एसो चे तव वादो मया दुन्निग्गहितो, अथ वा एसो चे तव मया कतो निग्गहो दुन्निग्गहो. हेवमेवं तत्थ दक्खाति तत्थापि तया मम हेट्ठा कते निग्गहे एवमेवं पस्स. इदानि य्वास्स हेट्ठा सकवादिना निग्गहो ¶ कतो, तं ‘‘वत्तब्बे खो’’तिआदिवचनेन दस्सेत्वा पुन तं निग्गहं अनिग्गहभावं उपनेन्तो ‘‘नो च मयं तया’’तिआदिमाह. तत्थ नो च मयं तया तत्थ हेताय पटिञ्ञायातिआदीसु अयमत्थो – यस्मा सो तया मम कतो निग्गहो दुन्निग्गहो, तस्मा मयं तया तत्थ अनुलोमपञ्चके ‘‘आमन्ता’’ति एताय पटिञ्ञाय एवं पटिजानन्ता पुन ‘‘न हेवा’’ति पटिक्खेपे कतेपि ¶ ‘‘आजानाहि निग्गह’’न्ति एवं निग्गहेतब्बायेव, एवं अनिग्गहेतब्बम्पि मं निग्गण्हासि, ईदिसेन पन निग्गहेन दुन्निग्गहिता मयं होम. इदानि यं निग्गहं सन्धाय दुन्निग्गहिता च होमाति अवोच, तं दस्सेतुं ‘‘हञ्चि पुग्गलो…पे… इदं ते मिच्छा’’ति आह. एवमिदं अनुलोमपटिलोमतो चतूहि पापनारोपनाहि निग्गहस्स उपनीतत्ता उपनयनचतुक्कं नाम होति.
इदानि न हेवं निग्गहेतब्बेतिआदिकं निग्गमनचतुक्कं नाम होति. तत्थ न हेवं निग्गहेतब्बेति यथाहं तया निग्गहितो, न हि एवं निग्गहेतब्बो, एतस्स हि निग्गहस्स दुन्निग्गहभावो मया साधितो. तेन हीति तेन कारणेन. यस्मा एस निग्गहो दुन्निग्गहो, तस्मा यं मं निग्गण्हासि. हञ्चि पुग्गलो…पे… इदं ते मिच्छाति इदं निग्गण्हनं तव मिच्छाति अत्थो. तेन हि ये कते निग्गहेति येन कारणेन इदं मिच्छा, तेन कारणेन यो तया निग्गहो कतो, सो दुक्कटो. यं मया पटिकम्मं कतं, तदेव सुकतं. यापि चेसा पटिकम्मचतुक्कादिवसेन कथामग्गसम्पटिपादना कता, सापि सुकताति. तदेव पुग्गलो उपलब्भतीतिआदिकस्स अनुलोमपञ्चकस्स नुपलब्भतीतिआदिकानं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन अनुलोमपच्चनीकं नाम निद्दिट्ठन्ति वेदितब्बं. एत्तावता सकवादिनो पुब्बपक्खे सति परवादिनो वचनसामञ्ञमत्तेन छलवादेन जयो होति.
इदानि यथा परवादिनो पुब्बपक्खे सति सकवादिनो धम्मेनेव तथेन जयो होति, तथा वादुप्पत्तिं दस्सेतुं ‘‘पुग्गलो नुपलब्भती’’ति पच्चनीकानुलोमपञ्चकं आरद्धं. तत्थ पच्चनीके पुच्छा परवादिस्स, रूपादिभेदं सच्चिकट्ठपरमत्थं ¶ सन्धाय पटिञ्ञा सकवादिस्स, सुद्धसम्मुतिसच्चं वा परमत्थमिस्सकं वा सम्मुतिसच्चं सन्धाय ‘‘यो सच्चिकट्ठो’’ति पुन अनुयोगो परवादिस्स, सम्मुतिवसेन ‘‘पुग्गलो नुपलब्भती’’ति नवत्तब्बत्ता मिस्सकवसेन वा अनुयोगस्स संकिण्णत्ता ‘‘न हेव’’न्ति पटिक्खेपो सकवादिस्स, पटिञ्ञातं पटिक्खिपतीति वचनसामञ्ञमत्तेन ‘‘आजानाहि निग्गह’’न्तिआदिवचनं परवादिस्स. एवमयं पुग्गलो नुपलब्भतीति ¶ दुतियवादं निस्साय दुतियो निग्गहो होतीति वेदितब्बो. एवं तेन छलेन निग्गहो आरोपितो.
इदानि धम्मेन समेन परवादिपटिञ्ञाय अत्तनो वादे जयं दस्सेतुं अनुलोमनये पुच्छा सकवादिस्स, अत्तनो लद्धिं निस्साय पटिञ्ञा परवादिस्स, लद्धिया ओकासं अदत्वा परमत्थवसेन पुन अनुयोगो सकवादिस्स, परमत्थवसेन पुग्गलस्स अनुपलब्भनतो पटिक्खेपो परवादिस्स, ततो परं धम्मेन समेन अत्तनो जयदस्सनत्थं ‘‘आजानाहि पटिकम्म’’न्तिआदि सब्बं सकवादिवचनमेव होति. तत्थ सब्बेसं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानं हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो. एवमिदं ‘‘पुग्गलो नुपलब्भती’’तिआदिकस्स पच्चनीकपञ्चकस्स ‘‘उपलब्भती’’तिआदीनं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन पच्चनीकानुलोमपञ्चकं नाम निद्दिट्ठं होति. एवमेतानि पठमसच्चिकट्ठे द्वे पञ्चकानि निद्दिट्ठानि, तत्थेतं वुच्चति –
‘‘निग्गहो परवादिस्स, सुद्धो पठमपञ्चके;
असुद्धो पन तस्सेव, पटिकम्मजयो तहिं.
‘‘निग्गहो सकवादिस्स, असुद्धो दुतियपञ्चके;
विसुद्धो पन तस्सेव, पटिकम्मजयो तहिं.
‘‘तस्मा द्वीसुपि ठानेसु, जयोव सकवादिनो;
धम्मेन हि जयो नाम, अधम्मेन कुतो जयो.
‘‘सच्चिकट्ठे ¶ यथा चेत्थ, पञ्चकद्वयमण्डिते;
धम्माधम्मवसेनेव, वुत्तो जयपराजयो.
‘‘इतो परेसु सब्बेसु, सच्चिकट्ठेसु पण्डितो;
एवमेव विभावेय्य, उभो जयपराजये’’ति. (कथा. अट्ठ. ७-१०);
पठमो सुद्धिकसच्चिकट्ठो निट्ठितो.
एवं ¶ सुद्धिकसच्चिकट्ठं वित्थारेत्वा इदानि तमेव अपरेहिपि ओकासादीहि नयेहि वित्थारेतुं पुन ‘‘पुग्गलो उपलब्भती’’तिआदि आरद्धं. तत्थ पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स. पुन सब्बत्थाति सरीरं सन्धाय अनुयोगो सकवादिस्स, रूपस्मिं अत्तानं समनुपस्सनादोसञ्च ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति आपज्जनदोसञ्च दिस्वा पटिक्खेपो परवादिस्स. सेसमेत्थ अनुलोमपच्चनीकपञ्चके हेट्ठा वुत्तनयेनेव वेदितब्बं. पाठो पन संखित्तो. तत्थ यस्मा सरीरं सन्धाय ‘‘सब्बत्थ नुपलब्भती’’ति वुत्ते सरीरतो बहि उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्स, पठमं अनुजानित्वा पच्छा अवजानातीति छलवादस्स वसेन पटिकम्मं परवादिस्स, सेसं पाकटमेव.
दुतियनये सब्बदाति पुरिमपच्छिमजातिकालञ्च धरमानपरिनिब्बुतकालञ्च सन्धाय अनुयोगो सकवादिस्स, स्वेव खत्तियो सो ब्राह्मणोतिआदीनं आपत्तिदोसञ्च धरमानपरिनिब्बुतानं विसेसाभावदोसञ्च दिस्वा पटिक्खेपो परवादिस्स. सेसं पठमनये वुत्तसदिसमेव.
ततियनये सब्बेसूति खन्धायतनादीनि सन्धाय पुच्छा सकवादिस्स, रूपस्मिं अत्ता, चक्खुस्मिं अत्तातिआदिदोसभयेन पटिक्खेपो परवादिस्स. सेसं तादिसमेवाति.
एवमिमानि ¶ तीणि मुखानि अनुलोमपच्चनीकपञ्चके अनुलोममत्तवसेनेव ताव पटिपाटिया भाजेत्वा पुन पच्चनीकानुलोमपञ्चके पच्चनीकमत्तवसेनेव भाजेतुं ‘‘पुग्गलो नुपलब्भती’’तिआदि आरद्धं. तत्थ हेट्ठा वुत्तनयेन अत्थो वेदितब्बो. एत्तावता सुद्धिकस्स चेव इमेसञ्च तिण्णन्ति चतुन्नं सच्चिकट्ठानं एकेकस्मिं सच्चिकट्ठे अनुलोमपच्चनीकस्स, पच्चनीकानुलोमस्स चाति द्विन्नं द्विन्नं पच्चनीकानं वसेन अयं अट्ठमुखा नाम वादयुत्ति निद्दिट्ठा होतीति वेदितब्बा. या एकेकस्मिं मुखे एकेकस्स निग्गहस्स वसेन वुच्चति. तत्थेतं वुच्चति –
‘‘एवं चतुब्बिधे पञ्हे, पञ्चकद्वयभेदतो;
एसा अट्ठमुखा नाम, वादयुत्ति पकासिता.
‘‘अट्ठेव ¶ निग्गहा तत्थ, चत्तारो तेसु धम्मिका;
अधम्मिका च चत्तारो, सब्बत्थ सकवादिनो;
जयो पराजयो चेव, सब्बत्थ परवादिनो’’ति. (कथा. अट्ठ. १४);
अयं तावेत्थ अनुत्तानत्थतो संवण्णना.
अत्थविनिच्छयो पनेत्थापि मोग्गलिपुत्ततिस्सत्थेरेन कतनिद्देसस्स नयमुखमत्तदस्सनवसेनेव होति. थेरेन हि भगवता ठपिताय एतिस्सा मातिकाय पदुद्धारवसेन निद्देसं अकत्वा भगवता दिन्नअट्ठमुखवादयुत्तिनये ठत्वा अपरेहि परियायेहि पुग्गलवादं, तदञ्ञं नानप्पकारं मिच्छागाहञ्च निराकरोन्तेनेव पुग्गलकथं आदिं कत्वा साधिकद्विसतकथाहि निद्देसो कतो.
तत्थ पुग्गलवादनिराकरणत्थं ताव खन्धायतनधातुइन्द्रियवसेन सत्तपञ्ञासाय धम्मेसु एकेकेन सद्धिं ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, वेदनापि ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’तिआदिना नयेन पुग्गलसंसन्दनवसप्पवत्तं सुद्धिकसंसन्दनं, यथा रूपवेदनादयो सत्तपञ्ञास धम्मा अञ्ञमञ्ञा विसदिसा उपलब्भन्ति, एवं रूपादीहि विसदिसो पुग्गलो उपलब्भतीति पुच्छनवसप्पवत्तं ओपम्मसंसन्दनं, ‘‘रूपं पुग्गलो, रूपस्मिं पुग्गलो, अञ्ञत्र रूपा पुग्गलो, पुग्गलस्मिं रूप’’न्ति एवं चतुक्कनयेन सत्तपञ्ञासाय धम्मेहि पुच्छनवसप्पवत्तं चतुक्कनयसंसन्दनन्ति तिविधा संसन्दननया वुत्ता. तत्थ पुग्गलस्स रूपादिसभावत्ते निच्चसस्सतुच्छेदादिप्पसङ्गतो यथानुरूपं निराकरणं वेदितब्बं, अतिवित्थारभयेनेत्थ उपरि चेतं न वित्थारीयति.
ततो ‘‘यथा रूपादयो सप्पच्चया, अप्पच्चयादयो वा होन्ति, एवं तव पुग्गलोपि सप्पच्चयतादिलक्खणयुत्तो’’ति पुच्छनवसप्पवत्ता लक्खणयुत्तिकथा, ‘‘पुग्गलो’’ति, ‘‘उपलब्भती’’ति च पदद्वयादिसोधनत्थं ‘‘यो पुग्गलो, सो उपलब्भति. यो वा उपलब्भति, सो पुग्गलो’’तिआदिपुच्छनवसप्पवत्तं वचनसोधनं, ‘‘रूपधातुया रूपी’’तिआदि नामपञ्ञत्तिसोधनवसप्पवत्तो पञ्ञत्तानुयोगो च, ‘‘सोव पुग्गलो सन्धावति अस्मा लोका परं लोकं, अञ्ञो वा, न अञ्ञो वा, नेव अञ्ञो नानञ्ञो वा’’तिआदिना गतिपरिवत्तनमुखेन चुतिपटिसन्धानुयोगो ¶ , ‘‘रुक्खं उपादाय छायादीनं विय खन्धादिं उपादाय परमत्थतो पुग्गलपञ्ञत्ती’’ति वादे तस्स अनिच्चसङ्खततादिप्पसङ्गदीपको उपादापञ्ञत्तानुयोगो, ‘‘कल्याणपापकानं कम्मानं कारको पुग्गलो’’ति वादे तस्स वट्टदुक्खानुपच्छेदादिप्पसङ्गदीपको पुरिसकारानुयोगो च, ‘‘यो इद्धिविकुब्बको, सो पुग्गलो’’तिआदिवादभेदको अभिञ्ञानुयोगो, ‘‘मातापितादयो नाम अत्थि, तेन पुग्गलो अत्थी’’ति वादभेदको ञातकानुयोगो ¶ , ‘‘एवं खत्तियो’’तिआदि जात्यानुयोगो, ‘‘गहट्ठो पब्बजितो’’तिआदि पटिपत्तानुयोगो, ‘‘देवो मनुस्सो’’तिआदि उपपत्तानुयोगो, ‘‘सोतापन्नो’’तिआदि पटिवेधानुयोगो, ‘‘अट्ठ पुरिसपुग्गला’’तिआदि सङ्घानुयोगो, ‘‘पुग्गलो सङ्खतो’’तिआदिवसप्पवत्तो सच्चिकट्ठसभागानुयोगो, ‘‘सुखं वेदनं वेदियमानो’’तिआदि वेदकानुयोगो, ‘‘काये कायानुपस्सी’’तिआदि किच्चानुयोगो, ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदिना पुग्गलसभावसाधकसुत्तेसु सन्निस्सितेसु –
सब्बे धम्मा अनत्ता (म. नि. १.३५३, ३५६; ध. प. २७९), दुक्खमेव उप्पज्जमानं उप्पज्जति (सं. नि. २.१५).
किन्नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तूपलब्भति.
दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति. (सं. नि. १.१७१);
यस्मा च खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा…पे… तस्मा सुञ्ञो लोकोति वुच्चति (सं. नि. ४.८५).
‘‘अत्तनि वा, भिक्खवे, सति अत्तनियं मेति अस्साति…पे… अत्तनि च भिक्खवे अत्तनिये च सच्चतो थेततो अनुपलब्भनियमाने यम्पि तं दिट्ठिट्ठानं, सो लोको, सो अत्ता, सो पेच्च भविस्सामि, निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति ¶ , ननायं, भिक्खवे, केवलो परिपूरो बालधम्मो’’ति (म. नि. १.२४४), ‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञापेति, अभिसम्पराये च…पे… अयं वुच्चति, सेनिय, सत्था ¶ सम्मासम्बुद्धो’’तिआदिना पुग्गलाभावदीपकसुत्तसन्दस्सनवसप्पवत्तो सुत्तसन्दस्सनानुयोगो चाति एत्तकेन कथामग्गेन वित्थारतो पठमा पुग्गलकथा विभत्ता. तत्थ ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदीसु यथा रूपादयो धम्मा पच्चत्तलक्खणसामञ्ञलक्खणवसेन लब्भन्ति, न एवं पुग्गलो, रूपादीसु पन सति लोकवोहारमत्तेन ‘‘अत्थि पुग्गलो’’ति वुच्चतीति. वुत्तम्पि चेतं भगवता – ‘‘इमा खो, चित्त…पे… लोकवोहारा लोकपञ्ञत्तियो’’ति (दी. नि. १.४४०). द्विधापि बुद्धानं कथा सम्मुतिकथा, परमत्थकथा च. तत्थ ‘‘सत्तो पुग्गलो गामो पब्बतो’’तिआदिका सम्मुतिकथा नाम, ‘‘अनिच्चं दुक्खं अनत्ता खन्धा आयतनानी’’तिआदिका परमत्थकथा नाम. बुद्धा हि ये ये सत्ता यथा यथा बुज्झित्वा चतुसच्चपटिवेधं कातुं सक्कोन्ति, तेसं तेसं तथा तथा सम्मुतिवसेन वा परमत्थवसेन वा वोमिस्सकवसेन वा देसेत्वा नामरूपपरिच्छेददस्सनवसेनेव अमतं मग्गं पकासेन्ति. अयञ्हि –
दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;
सम्मुतिं परमत्थञ्च, ततियं नुपलब्भति.
तत्थ –
सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं;
परमत्थवचनं सच्चं, धम्मानं तथलक्खणं.
तस्मा विञ्ञू अकत्वान, ब्यञ्जनेभिनिवेसनं;
परमत्थे पतिट्ठाय, पुग्गलादिं विवज्जये.
पञ्ञत्तिं अनतिक्कम्म, परमत्थो पकासितो;
विनायकेन सो यस्मा, तस्मा अञ्ञोपि पण्डितो;
परमत्थं पकासेन्तो, समञ्ञं नातिधावयेति. (कथा. अट्ठ. २३७);
अयं पुग्गलकथानयो.
परिहानिकथादिवण्णना
पुग्गलकथातो ¶ ¶ परं ‘‘परिहायति अरहा अरहत्ता’’तिआदिना असेखा, सोतापन्नवज्जितसेखा च अग्गमग्गफलतो परिहायन्तीति पवत्ता परिहानिकथा. पब्बज्जा विय पटिवेधसङ्खातो ब्रह्मचरियवासोपि मनुस्सेसु एव भवति, नत्थि देवेसु ब्रह्मचरियवासोति पवत्ता ब्रह्मचरियकथा. दुक्खदस्सनेन एकदेसतो किलेसा पहीयन्ति, तथा समुदयदस्सनादीहीति एवं नानाभिसमयवसेन ओधिसो किलेसा पहीयन्तीति पवत्ता ओधिसोकथा. झानलाभी पुथुज्जनो कामरागब्यापादे समुच्छेदवसेन जहति, सो चतुसच्चाभिसमया पठममेव अनागामी होतीति पवत्ता जहतिकथा. अतीतादिभेदं सब्बं खन्धादिकं कालत्तयेपि खन्धादिसभावेन अत्थीति पवत्ता सब्बमत्थीतिकथा. अतीतं, अनागतञ्च खन्धादिकं अत्थीति पवत्ता अतीतक्खन्धादिकथा. अतीतेसु विपाकधम्मधम्मेसु एकच्चं अविपक्कविपाकमेव अत्थि, न इतरन्ति पवत्ता एकच्चमत्थीतिकथा. सब्बे धम्मा सतिपट्ठानाति पवत्ता सतिपट्ठानकथा. अतीतानागतादिवसेन नत्थि, सकभावेन वा अत्थि, परभावेन नत्थीति पवत्ता हेवत्थिकथा. तत्थ हेवत्थीति एवं इमिना पकारेन अत्थीति अत्थो.
अधिमानिकानं, कुहकानं वा अरहत्तपटिञ्ञानं सुक्कविस्सट्ठिं दिस्वा मारकायिका देवता उपसंहरन्तीति पवत्ता परूपहारकथा. अरहतो परेसं नामगोत्तादीसु अत्थि अञ्ञाणं, अत्थि कङ्खा, परेहि ञापनीयतो अत्थि परवितरणाति तिस्सो कथा. सोतापत्तिमग्गक्खणे दुक्खन्ति वाचा भिज्जतीति पवत्ता वचीभेदकथा. दुक्खन्ति वाचं भासन्तो दुक्खे ञाणं आहरति, तञ्च लोकुत्तरन्ति पवत्ता दुक्खाहारकथा. समापत्तियं, भवङ्गे च चित्तं चिरं तिट्ठतीति ¶ पवत्ता चित्तट्ठितिकथा. सब्बे सङ्खारा निप्परियायेन आदित्ता कुक्कुळनिरयसदिसाति पवत्ता कुक्कुळकथा. पच्चेकं चतुसच्चदस्सनवसेन एकेकस्स मग्गस्स चतुक्खत्तुं उप्पत्तिवसेन सोळसहि कोट्ठासेहि अरहत्तप्पत्तीति पवत्ता अनुपुब्बाभिसमयकथा. बुद्धानं वोहारवचनं लोकुत्तरन्ति पवत्ता वोहारकथा. सुद्धसत्तानं अप्पटिसङ्खाय मग्गेन विना किलेसनिरोधसङ्खातो अप्पटिसङ्खानिरोधो, पटिसङ्खाय तेन मग्गेन किलेसनिरोधोति द्वे निरोधाति पवत्ता निरोधकथा.
तथागतबलं सावकसाधारणन्ति पवत्ता बलकथा. आसवक्खयञाणविरहितं नवबलं लोकुत्तरन्ति ¶ पवत्ता अरियन्तिकथा. सरागं चित्तं निब्बानं आरब्भ रागतो विमुच्चतीति पवत्ता विमुत्तिकथा. झानेन विक्खम्भनविमुत्तिया पठमं विमुत्तं चित्तं मग्गक्खणे समुच्छेदविमुत्तिया विमुच्चमानं नाम होतीति पवत्ता विमुच्चमानकथा. अट्ठमकसङ्खातस्स सोतापत्तिमग्गट्ठस्स अनुलोमगोत्रभुक्खणे दिट्ठिविचिकिच्छा पहीयन्ति नाम, मग्गक्खणे पहीना नामाति पवत्ता अट्ठमककथा. अट्ठमकस्स मग्गक्खणे सद्धिन्द्रियादीनि पटिलभन्ति, न पटिलद्धानीति पवत्ता अट्ठमकस्स इन्द्रियकथा. चतुत्थज्झानधम्मुपत्थद्धं मंसचक्खुमेव दिब्बचक्खु नामाति पवत्ता दिब्बचक्खुकथा. तथा मंससोते दिब्बसोतकथा. यथाकम्मूपगतञाणमेव दिब्बचक्खूति पवत्ता यथाकम्मूपगतञाणकथा. देवब्रह्मानं पाणातिपातादिअसंवराभावमत्तेन सम्पत्तविरतिया अभावेपि संवरो अत्थीति पवत्ता संवरकथा. असञ्ञीनम्पि चुतिपटिसन्धिक्खणे सञ्ञा अत्थीति पवत्ता असञ्ञकथा. नेवसञ्ञानासञ्ञायतनभूमियं सञ्ञा नप्पवत्ततीति पवत्ता नेवसञ्ञानासञ्ञायतनकथा.
अरहा ¶ गिही अस्साति पवत्ता गिहिस्स अरहातिकथा. अनागामिनो सुद्धावासेसु पटिसन्धिचित्तेन उपपत्तिक्खणे अरहन्तो होन्तीति पवत्ता उपपत्तिकथा. अरहतो लोकियधम्मापि अनासवाति पवत्ता अनासवकथा. पच्चुप्पन्नक्खणे समङ्गिभावसमन्नागमो च रूपावचरादिभूमन्तरपटिलाभसमन्नागमो चाति द्वे समन्नागमा, येसं पन इमे द्वे समन्नागमे ठपेत्वा अञ्ञोपि हेत्थ उपपत्तिधम्मवसेन एको समन्नागमो नाम अत्थि, तेन अरहा चतूहि फलेहि समन्नागतोति पवत्ता समन्नागतकथा. इमिनाव नयेन अरहा छहि उपेक्खाहि समन्नागतोति पवत्ता उपेक्खासमन्नागतकथा. मग्गञाणसब्बञ्ञुतञ्ञाणसङ्खातबोधिया सदा सन्निहितभावेन बुद्धोति पवत्ता बोधिया बुद्धोतिकथा. महापुरिसलक्खणयुत्ताव बोधिसत्ताति पवत्ता लक्खणकथा. बोधिसत्तानम्पि मग्गनियामो अत्थीति पवत्ता नियामोक्कन्तिकथा. चतुत्थमग्गट्ठो तीहि फलेहि समन्नागतोतिआदिना पवत्ता अपरापि समन्नागतकथा. पठममग्गादीहि पहीनेहि सद्धिं निप्परियायतो अरहत्तं सब्बसंयोजनप्पहानन्ति पवत्ता सब्बसंयोजनपहानकथा.
निप्परियायतो फलं विमुत्ति नाम, विपस्सनामग्गपच्चवेक्खणञाणानि पन परियायतो. एवं पन अग्गहेत्वा यं किञ्चि किलेसविप्पयुत्तं ञाणं विमुत्तीति पवत्ता विमुत्तिकथा. बुद्धादिअसेखारम्मणं असेखञाणन्ति पवत्ता असेखञाणकथा. पथवीकसिणादिसमापत्तियो ¶ परमत्थतो अविज्जमाने पञ्ञत्तारम्मणे पवत्तत्ता विपरीतञाणन्ति पवत्ता विपरीतकथा. तत्थ अनिच्चे निच्चन्तिआदिना चतुब्बिधो विपल्लासो वेदितब्बो. सब्बेसं पुथुज्जनानं नियामगमनाय ञाणं अत्थीति पवत्ता नियामकथा. सब्बं ञाणं पटिसम्भिदाति ¶ पवत्ता पटिसम्भिदाकथा. सम्मुतिविसयम्पि ञाणं भूतारम्मणमेवाति पवत्ता सम्मुतिञाणकथा. चेतोपरियञाणं चित्तारम्मणमेव, न तंसम्पयुत्तरागादिचेतसिकारम्मणन्ति पवत्ता चित्तारम्मणकथा. सब्बस्मिं अनागतधम्मे सब्बेसं ञाणं अत्थीति पवत्ता अनागतञाणकथा. पच्चुप्पन्ने अत्तनो ञाणेपि ञाणं पवत्ततीति पवत्ता पटुप्पन्नञाणकथा. बुद्धा विय सावकापि तेन तेन वेनेय्यजनेन पत्तब्बफलं ञत्वाव तदत्थाय धम्मं देसेन्तीति पवत्ता फलञाणकथा.
सम्मत्तनियामो नियमतो निच्चट्ठेन असङ्खतोति पवत्ता नियामकथा. ‘‘धम्मट्ठितता धम्मनियामता’’तिआदिवचनतो पटिच्चसमुप्पादो असङ्खतोति पवत्ता पटिच्चसमुप्पादकथा. ‘‘सच्चानि तथानि अवितथानी’’तिआदिवचनतो चतुसच्चानि असङ्खतानीति पवत्ता सच्चकथा. ‘‘चत्तारो आरुप्पा आनेञ्जा’’ति वचनतो असङ्खताति पवत्ता आरुप्पकथा. निरोधसमापत्ति असङ्खताति पवत्ता निरोधसमापत्तिकथा. असङ्खतो आकासोति आकासकथा. आकासो सनिदस्सनोतिकथा. पथवीधातु सनिदस्सनातिआदिं कत्वा कायकम्मं सनिदस्सनन्ति परियोसानकथा.
नत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता, तेन एकविधेन रूपसङ्गहोतिआदि निरत्थकन्ति पवत्ता सङ्गहितकथा. वेदनादयो अरूपधम्मा अञ्ञमञ्ञं न सम्पयुत्ताति पवत्ता सम्पयुत्तकथा. चेतसिकं नत्थीति पवत्ता चेतसिककथा. चेतनाधम्मोव दानं, न देय्यधम्मोति पवत्ता दानकथा. पटिग्गाहकानं परिभोगमयं पुञ्ञं अत्थीति पवत्ता परिभोगकथा. पेता इतो दिन्नचीवरादीहेव यापेन्तीति पवत्ता इतोदिन्नकथा. पथवीकम्मविपाकोतिकथा ¶ . जरामरणं विपाकोतिकथा. किलेसप्पहानमत्तमेव सामञ्ञफलं, न चित्तचेतसिका धम्माति पवत्ता अरियधम्मविपाककथा. अञ्ञमञ्ञादिपच्चयताय विपाको विपाकधम्मधम्मोतिकथा.
असुरकायेन सद्धिं छ गतियोति पवत्ता गतिकथा. मतसत्तो मातुउतुसमयञ्च मातापितुसंयोगञ्च ओलोकयमानो सत्ताहं, अतिरेकसत्ताहं वा यस्मिं भवे तिट्ठति, सो अन्तराभवो ¶ नाम अत्थीति पवत्ता अन्तराभवकथा. रूपादिपञ्चकामगुणाव कामधातु नाम, न तु वत्थुकामकिलेसकामाति पवत्ता कामगुणकथा. पञ्चेवायतनानि कामातिकथा. रूपधम्माव रूपधातूतिकथा. अरूपधम्माव अरूपधातूतिकथा. रूपधातुया सत्ता घानादीहि सद्धिं सळायतनिकाति पवत्ता रूपधातुयाआयतनकथा. आरुप्पेपि अत्थि सुखुमरूपन्तिकथा. कायवचीविञ्ञत्तिवसेन रूपं कम्मन्तिकथा. चित्तविप्पयुत्तो अरूपधम्मोव जीवितिन्द्रियं, रूपजीवितिन्द्रियं नत्थीति पवत्ता जीवितिन्द्रियकथा. अरियुपवादकम्मेन अरहत्ता परिहायतीति पवत्ता कम्महेतुकथा.
अनिच्चादिवसेन सङ्खारे आदीनवतो अपस्सित्वा निब्बानं आनिसंसतो पस्सन्तस्स संयोजनप्पहानं होतीति पवत्ता आनिसंसदस्साविकथा. निब्बानारम्मणम्पि संयोजनं अत्थीति पवत्ता अमतारम्मणकथा. रूपं सारम्मणन्तिकथा. अनुसया अनारम्मणातिकथा. ञाणं अनारम्मणन्तिकथा. अतीतारम्मणञ्च अनागतारम्मणञ्च चित्तं अनारम्मणन्तिकथाद्वयं. सब्बं चित्तं वितक्कानुपतितन्तिकथा. वितक्कविप्फारोव सद्दो, सो च न सोतविञ्ञेय्योति पवत्ता वितक्कविप्फारसद्दकथा. विनापि चित्तेन वाचा पवत्ततीति पवत्ता नयथाचित्तस्सवाचातिकथा. विनापि ¶ चित्तेन कायकम्मं पवत्ततीति पवत्ता नयथाचित्तस्सकायकम्मन्तिकथा. अतीतेहिपि झानेहि, अनागतेहिपि योगिनो समन्नागताति पवत्ता अतीतानागतसमन्नागतकथा.
भवङ्गचित्ते अनिरुद्धे एव कुसलाकुसलचित्तानि उप्पज्जन्ति, तदभावे च सन्ततिनिरोधो सियाति पवत्ता निरोधकथा. सह वाचाहि विञ्ञत्तिरूपं मग्गोतिकथा. पञ्चविञ्ञाणसमङ्गिस्सापि मग्गभावना अत्थीति पवत्ता पञ्चविञ्ञाणसमङ्गिस्समग्गकथा. पञ्चविञ्ञाणा कुसलापि अकुसलापीतिकथा. पञ्चविञ्ञाणा साभोगातिकथा. मग्गक्खणे लोकियेन, लोकुत्तरेन चाति द्वीहि सीलेहि युत्तातिकथा. सीलं अचेतसिकन्तिकथा. सीलं न चित्तानुपरिवत्तीतिकथा. समादानहेतुचित्तविप्पयुत्तो पुञ्ञोपचयो होतीति पवत्ता समादानहेतुककथा. विञ्ञत्ति सीलन्तिकथा. पाणातिपातादयो विनापि विञ्ञत्तिं होन्तीति पवत्ता अविञ्ञत्तिदुस्सील्यकथा.
अनुसया अब्याकता, अहेतुका, चित्तविप्पयुत्ताति तिस्सोपि अनुसयकथा. असेखस्स ञाणविप्पयुत्तप्पवत्तिया सो ञाणीति नवत्तब्बोति पवत्ता ञाणकथा. ञाणं चित्तविप्पयुत्तन्तिकथा ¶ . मग्गक्खणे इदं दुक्खन्ति ञाणं पवत्तन्ति पवत्ता इदं दुक्खन्तिकथा. बुद्धा इद्धिबलेन आयुकप्पं विनापि महाकप्पं तिट्ठन्तीति पवत्ता इद्धिबलकथा. चित्तसन्तति समाधि, न एकचित्तक्खणिकोति पवत्ता समाधिकथा. अविज्जादिपटिच्चसमुप्पादङ्गेहि अञ्ञा धम्मट्ठितताति पवत्ता धम्मट्ठितताकथा. रूपादीहि अञ्ञा अनिच्चताति पवत्ता अनिच्चताकथा.
विञ्ञत्तियो विनापि इन्द्रियसंवरो कायवचीकम्मन्ति पवत्ता कथा. सब्बं कम्मं विपाकजनकन्ति पवत्ता कम्मकथा. सद्दो विपाकोति पवत्ता कथा. सळायतनं विपाकोति पवत्ता ¶ कथा. मग्गं विनापि सत्तक्खत्तुपरमोतिकथा. तथा कोलंकोलएकबीजिकथासुपि. दिट्ठिसम्पन्नो जीविता वोरोपेतीतिकथा. दिट्ठिसम्पन्नस्स अपायदुग्गतिया सद्धिं रूपादितण्हासङ्खातदुग्गतिपहीनाति पवत्ता दुग्गतिकथा. सत्तमभविकस्स तण्हासम्भवतो दुग्गति अप्पहीनाति पवत्ता सत्तमभविककथा.
सङ्घभेदादिकप्पट्ठं कम्मं कत्वा तेन महाकप्पं असीतिभागं कत्वा ततो एकभागमत्तं कालं आयुकप्पं निरये पच्चन्तीति अग्गहेत्वा सकलं महाकप्पं पच्चन्ति, विनस्समानेपि कप्पे चक्कवाळन्तरेसु पच्चन्तीति पवत्ता कप्पट्ठकथा. सङ्घभेदको अप्पनाकुसलानि विय कामावचरकुसलम्पि न पटिलभतीति पवत्ता कुसलपटिलाभकथा. अङ्गसम्पन्नाय आणत्तिया अभावेपि मातुघातादिआनन्तरियकम्मपयोजको मिच्छत्तनियतो एवाति पवत्ता अनन्तरापयुत्तकथा. अनियतधम्मेसुपि केचि कुसलसम्पयुत्तानियता अत्थीति पवत्ता नियतस्स नियामकथा. नीवरणेहि निवुतेन पटिच्छन्नेनेव चित्तेन नीवरणं पजहन्तीति पवत्ता निवुतकथा. सम्मुखीभूतं संयोजनमेव जहतीति पवत्ता सम्मुखीभूतकथा. समापन्नो च झानारम्मणनिकन्तिया झानं अस्सादेतीति पवत्ता समापन्नो अस्सादेतीतिकथा. दुक्खवेदनायपि रागस्सादवेदना होतीति पवत्ता अस्सातरागकथा. धम्मतण्हा अब्याकतातिकथा. धम्मतण्हा न दुक्खसमुदयोतिकथा.
कुसलं वा अकुसलस्स, अकुसलं वा कुसलस्स अनन्तरा उप्पज्जन्तीति पवत्ता कुसलाकुसलपटिसन्दहनकथा. गब्भसेय्यकानम्पि बीजमत्तं सळायतनं पटिसन्धिक्खणे उप्पज्जतीति पवत्ता सळायतनुप्पत्तिकथा. पञ्चविञ्ञाणानि अञ्ञमञ्ञस्स अनन्तरा उप्पज्जन्तीति ¶ पवत्ता अनन्तरपच्चयकथा. सम्मावाचाकम्मन्तविञ्ञत्तियो अरियरूपन्तिकथा. कामरागादितो ¶ अञ्ञो अनुसयोतिकथा. किलेसपरियुट्ठानं चित्तविप्पयुत्तन्तिकथा. यथा कामरागो कामधातुयं परियापन्नो, एवं रूपरागअरूपरागा रूपारूपभूमियं परियापन्नाति पवत्ता परियापन्नकथा. द्वयं दिट्ठिगतं अब्याकतन्तिकथा. दिट्ठिगतं अपरियापन्नन्तिकथा. यो येसं हेतुपच्चयो, सो पुन तेसं सहजातादिपच्चयो न होति, एकधाव एकस्स पच्चयो होतीति पवत्ता पच्चयताकथा. अविज्जाव सङ्खारानं पच्चयो, न पन सङ्खारा अविज्जायाति पवत्ता अञ्ञमञ्ञपच्चयकथा. कालद्धाना इमे परिनिप्फन्नेन पञ्ञत्तिमत्ताति पवत्ता अद्धाकथा. एवं खणलयमुहुत्तकथा. अञ्ञस्स आसवस्स अभावा आसवा अनासवाति पवत्ता आसवकथा. लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति पवत्ता जरामरणकथा. निरोधसमापत्ति लोकुत्तराति पवत्ता सञ्ञावेदयितकथा. सा लोकियाति पवत्ता दुतियसञ्ञावेदयितकथा. निरोधसमापन्नोपि कालं करेय्याति पवत्ता ततियसञ्ञावेदयितकथा. निरोधसमापत्ति असञ्ञसत्तुपिकातिकथा. कम्मतो अञ्ञो चित्तविप्पयुत्तो कम्मूपचयोतिकथा.
बलप्पत्ता बुद्धादयो इद्धिबलेन सत्तानं चित्तं रागादिअनुप्पत्तिया निग्गण्हन्तीति पवत्ता निग्गहकथा. एवं कुसलुप्पत्तिया परचित्तपग्गहनकथा. बुद्धा इद्धिया परेसं सुखं देन्तीति पवत्ता सुखानुप्पदानकथा. ‘‘सङ्खारा अनिच्चा’’ति मनसिकरोतो अतीतादिभेदभिन्ने सब्बे सङ्खारे आरम्मणवसेन एकतो अधिगण्हातीति पवत्ता अधिगय्हमनसिकारकथा. रूपं हेतुकन्तिकथा. एवं रूपं सहेतुकन्तिकथा. रूपं कुसलाकुसलन्तिकथा. रूपं विपाकोतिकथा, यथा कामावचरकम्मेन जातं रूपं कामावचरं, एवं रूपावचरारूपावचरकम्मेहि जातं रूपं रूपावचरारूपावचरन्तिकथा ¶ . रूपरागो रूपधातुया, अरूपरागो च अरूपधातुया परियापन्नोतिकथा.
अत्थि अरहतो पुञ्ञूपचयोतिकथा. नत्थि अरहतो अकालमच्चूतिकथा. यं किञ्चि उप्पज्जति, सब्बमिदं कम्मतोतिकथा. इन्द्रियबद्धमेव दुक्खं, न सब्बे सङ्खाराति पवत्ता इन्द्रियबद्धकथा. सब्बे सङ्खारा दुक्खा ठपेत्वा अरियमग्गन्तिकथा. मग्गफलानेव सङ्घो नाम, न च तानि दक्खिणं पटिग्गण्हन्ति, तस्मा न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथा. तथा न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा. न वत्तब्बं सङ्घो भुञ्जतीतिकथा. न वत्तब्बं सङ्घस्स ¶ दिन्नं महप्फलन्तिकथा. बुद्धा न किञ्चि भुञ्जन्ति, तस्मा न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथा. दायकतो दानं विसुज्झति, न पटिग्गाहकतोति पवत्ता दक्खिणाविसुद्धिकथा.
बुद्धा तुसितलोके एव निब्बत्तन्ति, न मनुस्सलोके. एत्थ हि निम्मितरूपमत्तं दस्सेन्तीति पवत्ता मनुस्सलोककथा. निम्मितरूपं धम्मं देसेति, न बुद्धोति पवत्ता धम्मदेसनाकथा. रागोव करुणा नाम, ततो नत्थि बुद्धानं करुणातिकथा. बुद्धानं उच्चारपस्सावो अञ्ञे गन्धजाते अतिविय अधिगण्हातीति पवत्ता गन्धजातकथा. बुद्धा एकेन मग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोन्तीति पवत्ता एकमग्गकथा. परिकम्मादिं विनाव पठमादिज्झाना दुतियादिज्झानं सङ्कमतीति पवत्ता झानसङ्कन्तिकथा. पञ्चकनये अवितक्कविचारमत्तं झानं विसुं झानं नाम न होति, झानन्तरिकं नाम होतीति पवत्ता झानन्तरिककथा. समापन्नो सद्दं सुणातीतिकथा. विञ्ञाणं विना पसादचक्खुना रूपं पस्सतीतिकथा.
तेकालिके किलेसे पजहतीति पवत्ता किलेसप्पजहनकथा. निब्बानसङ्खातापि सुञ्ञता सङ्खारक्खन्धपरियापन्नाति पवत्ता सुञ्ञतकथा. असङ्खतमेव सामञ्ञफलन्तिकथा ¶ . येसं केसञ्चि धम्मानं पटिलाभा असङ्खताति पवत्ता पत्तिकथा. सब्बधम्मानं सभावसङ्खाता तथता असङ्खताति पवत्ता तथताकथा. अनवज्जट्ठेन निब्बानम्पि कुसलन्तिकथा. आनन्तरियादिं विनापि अत्थि पुथुज्जनस्स अच्चन्तनियामतातिकथा. लोकियसद्धादयो न इन्द्रियानीति पवत्ता इन्द्रियकथा.
असञ्चिच्चापि आनन्तरिको होतीति पवत्ता असञ्चिच्चकथा. नत्थि पुथुज्जनस्स ञाणन्ति पवत्ता ञाणकथा. नेरयिकानं कम्मानेव निरयपालरूपेन वधेन्ति, न निरयपालाति पवत्ता निरयपालकथा. अत्थि देवेसु तिरच्छानातिकथा. विरतित्तयं चित्तविप्पयुत्तं, पञ्चङ्गिकोव मग्गोति पवत्ता मग्गकथा. पटिच्चसमुप्पादेसु ञाणं लोकुत्तरन्ति पवत्ता ञाणकथा.
तिस्सो सङ्गीतियो आरब्भ सासनं नवं कतन्ति पवत्ता सासनकथा. पुथुज्जनो एकक्खणे तेधातुकेहि धम्मेहि अविवित्तोति पवत्ता अविवित्तकथा. ञेय्यावरणहेतुकं किञ्चि संयोजनं ¶ अप्पहायपि अरहा होतीति पवत्ता संयोजनकथा. ‘‘सङ्खारा निच्चा होन्तु, रुक्खा निच्चपुप्फफलादियुत्ता खेमिनो होन्तू’’तिआदिना यथाधिप्पायं इद्धि पवत्ततीति पवत्ता इद्धिकथा. बुद्धानं सरीरआयुपभावेमत्ततो अञ्ञापि वेमत्तता अत्थीति पवत्ता बुद्धकथा. एकस्मिं खणे सब्बलोकधातूसु अनेके बुद्धा सन्तीति पवत्ता सब्बदिसाकथा. सब्बे धम्मा नियताति पवत्ता धम्मकथा. सब्बकम्मानि फलदाने नियतानीति पवत्ता कम्मकथा.
अरहा असब्बञ्ञुभावेन सब्बञ्ञुविसये किञ्चि संयोजनं अप्पहाय परिनिब्बातीति पवत्ता परिनिब्बानकथा. अरहा कुसलचित्तो परिनिब्बायतीति पवत्ता कुसलचित्तकथा. अरहा आनेञ्जे सण्ठितो परिनिब्बायतीति पवत्ता आनेञ्जकथा ¶ . अत्थि गब्भसेय्याय धम्माभिसमयो, अत्थि गब्भसेय्याय अरहत्तप्पत्ति, सुपिनन्ते धम्माभिसमयो, अरहत्तप्पत्ति चाति पवत्ता तिस्सोपि कथा. सब्बं सुपिनचित्तं अब्याकतन्तिकथा. खणिकताय चित्तानं नत्थि आसेवनपच्चयतातिकथा. सब्बे सङ्खता एकचित्तक्खणिकाति पवत्ता खणिककथा.
इत्थिया सद्धिं एकतो सम्पत्तिं अनुभविस्सामाति पूजादिं कत्वा एकाधिप्पायप्पत्तस्स भिक्खुनो मेथुनो धम्मो पटिसेवितब्बोति पवत्ता एकाधिप्पायकथा. पापभिक्खूसु मेथुनं पटिसेवन्तेसु अरहन्तानं वण्णेन अमनुस्सा मेथुनं पटिसेवन्तीति पवत्ता अरहन्तवण्णकथा. केचि सत्ता अत्तनो इस्सरियेन कामकारिकावसेन विनिपातं गच्छन्ति, न कम्मवसेनाति पवत्ता इस्सरियकामकारिकाकथा. न रागो रागपतिरूपकोतिआदि पतिरूपकथा. खन्धायतनादयो अपरिनिप्फन्नाति पवत्ता अपरिनिप्फन्नकथाति साधिकद्विसतकथा. पाळियं अट्ठमुखवादयुत्तिवसेनेव सम्मितियादीनं भिन्नलद्धिकानं लद्धिभेदवसेन नानापकारतो विभत्ता, ता पन सब्बकथा पुग्गलकथाव. ता तंतंलद्धिभेदवसेन सङ्खेपतोपि वुच्चमाना अतिभारियं गन्थं करोन्ति, तस्मा न वित्थारिता. तं पन नयं इच्छन्तेहि पाळिअट्ठकथासु (कथा. १ आदयो; कथा. अट्ठ. निदानकथा) एव वित्थारतो गहेतब्बोति अयमेत्थ पाळिनयेन सद्धिं अत्थविनिच्छयो.
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
कथावत्थुमातिकत्थवण्णना निट्ठिता.