📜
६. यमकमातिका
मूलयमकमातिकत्थवण्णना
इदानि ¶ ¶ यमकमातिकाय संवण्णनानयो होति. सा पनेसा मूलयमकमातिका खन्धआयतनधातुसच्चसङ्खारअनुसयचित्तधम्मइन्द्रिययमकमातिकाति दसविधा होति. केनट्ठेन चेत्थ यमकन्ति? युगळट्ठेन. युगळं हि ‘‘यमकपाटिहारियं’’, ‘‘यमकसाला’’तिआदीसु ‘‘यमक’’न्ति वुच्चति, इति युगळसङ्खातानं यमकानं वसेन देसितत्ता इमेसु दससु एकेकम्पि, एतेसं विभजनत्ता निद्देसोपि, सब्बेसं समूहत्ता पकरणम्पि यमकं नाम. इध पनेता निद्देसयमकं उपादाय ‘‘यमकमातिका’’त्वेव वुत्ता, तासं पन दसन्नं यमकमातिकानं मूलयमकमातिका आदि. तत्थापि ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला’’ति इदं यमकं आदि. तस्स कुसलमूलसङ्खातानं द्विन्नं अत्थानं वसेन अत्थयमकन्ति वा, तेसञ्ञेव अत्थानं अनुलोमतो पटिलोमतो पवत्तपाळिधम्मवसेन धम्मयमकन्ति वा, अनुलोमपटिलोमतो पवत्तपुच्छावसेन पुच्छायमकन्ति वा तिधा यमकभावो वेदितब्बो. सेसेसुपि एसेव नयो.
इदानि इमेसं यमकानं वसेन देसिताय इमिस्सा मूलयमकमातिकाय ताव नययमकपुच्छाअत्थवारप्पभेदवसेन पाळिववत्थानं एवं वेदितब्बं – कुसलत्तिकमातिकाय हि ‘‘कुसला धम्मा’’ति इदं आदिपदं निस्साय मूलनयो मूलमूलनयो मूलकनयो मूलमूलकनयोति इमे चत्तारो नया होन्ति. तेसु एकेकस्मिं नये मूलयमकं एकमूलयमकं अञ्ञमञ्ञमूलयमकन्ति तीणि तीणि यमकानीति ¶ द्वादस यमकानि. एकेकस्मिं यमके अनुलोमपटिलोमवसेन ¶ द्वे द्वे पुच्छाति चतुवीसति पुच्छा, एकेकपुच्छाय सन्निट्ठानसंसयवसेन द्वे द्वे अत्थाति अट्ठचत्तालीस अत्था.
तत्थ ये केचि कुसलाति कुसलेसु ‘‘कुसला नु खो, न कुसला नु खो’’ति सन्देहाभावतो इमस्मिं पदे सन्निट्ठानत्थो वेदितब्बो. सब्बे ते कुसलमूलाति ‘‘सब्बे ते कुसला धम्मा कुसलमूला नु खो, न नु खो’’ति एवं विमतिवसेन पुच्छितत्ता इमस्मिं पदे संसयत्थो वेदितब्बो. सो च खो वेनेय्यानं संसयट्ठाने संसयं दीपेत्वा तंविनोदनत्थं भगवता वुत्तो, तथागतस्स पन संसयट्ठानं नाम नत्थि. इतो परेसुपि पुच्छापदेसु एसेव नयो. यथा च कुसलपदं निस्साय इमे चतुनयादयो होन्ति, अकुसलपदं निस्सायपि तथेव, अब्याकतपदं निस्सायपि तथेव, कुसलादीनि तीणिपि पदानि एकतो कत्वा निद्दिट्ठं नामपदं निस्साय तथेवाति कुसलत्तिकमातिकाय चतूसु पदेसु सब्बेपि सोळस नया, अट्ठचत्तालीस यमकानि, छन्नवुति पुच्छा, द्वानवुतिसतं अत्था च उद्देसवसेन वुत्ताति वेदितब्बा. एत्तावता मूलवारो हेतुवारो निदानवारो सम्भववारो पभववारो समुट्ठानवारो आहारवारो आरम्मणवारो पच्चयवारो समुदयवारोति सब्बेपि दस वारा होन्ति. तत्थ मूलवारे आगतपरिच्छेदेनेव अवसेसेसुपि नयादयो वेदितब्बा. पाळि पनेत्थ अतिसंखित्ता. इति सब्बेसुपि दससु वारेसु सट्ठिसतं नया, असीतिअधिकानि चत्तारि यमकसतानि, सट्ठिअधिकानि नव पुच्छासतानि, वीसाधिकानि एकूनवीसति अत्थसतानि च उद्दिट्ठानीति वेदितब्बानि.
एवमेत्थ ¶ नययमकपुच्छा अत्थवारप्पभेदवसेन पाळिववत्थानं विदित्वा इदानि तस्सा अनुत्तानपदत्थानुसारेनेव विभङ्गनयसहितो सङ्खेपत्थवण्णनानयो एवं वेदितब्बो – तत्थ ये केचीति अनवसेसवचनं. कुसला धम्माति अनवज्जसुखविपाका निस्सत्तसभावा. सब्बे ते कुसलमूलाति किं ते सब्बेयेव कुसलमूला होन्तीति पुच्छा. इमानि पन विस्सज्जनमातिकाय नत्थि. यमकमातिकाय हि सब्बत्थ पुच्छापदानेव उद्धटानि, न विस्सज्जनानीति. विस्सज्जनानि पन निद्देसेयेव वुत्तानि, तस्मा सब्बत्थ निद्देसनयेनेव विस्सज्जनमुखं दस्सयिस्साम. इमिस्साव ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला’’ति पुच्छाय विभङ्गनयेन इदं विस्सज्जनमुखं. ‘‘तीणेव कुसलमूलानि, अवसेसा कुसला धम्मा न कुसलमूला’’ति तस्सा चायमत्थो – न ते सब्बे कुसला धम्मा कुसलमूलानि होन्ति, अलोभादीनि पन तीणेव कुसलमूलानीति. ये वा पन कुसलमूला तयो अलोभादयो कुसलानं ¶ मूलाति वुत्ता, सब्बे ते कुसला धम्माति किं ते सब्बे तयोपि धम्मा कुसलाति पुच्छा. तस्सा निद्देसे ‘‘आमन्ता’’ति विस्सज्जनं. तस्स तेसं तिण्णं मूलानं कुसलभावम्पि सम्पटिच्छामीति अत्थो. अयं ताव मूलनये मूलयमकनयो.
एकमूलयमके पन सब्बे ते कुसलमूलेन एकमूलाति गणनट्ठेन एकमूलकं अग्गहेत्वा समानत्थेन गहेतब्बा, अयं हेत्थ अत्थो – ‘‘सब्बे ते कुसलमूलेन एकं समानं मूलं एतेसन्ति एकमूला’’ति. यं फस्सस्स मूलं, किं तदेव वेदनादीनन्ति अयं पुच्छा. अथ नेसं तथाभावं सम्पटिच्छनवसेन ‘‘आमन्ता’’ति विभङ्गे विस्सज्जनं. ये वा पन कुसलमूलेन एकमूला, सब्बे ते धम्मा कुसलाति पुच्छा. तस्सा ¶ पन कुसलचित्तसमुट्ठानं रूपं कुसलमूलेन एकमूलमेव, न कुसलं, फस्सादिधम्मजातं पन कुसलमूलेन एकमूलञ्चेव कुसलञ्चाति इदं विस्सज्जनं. यथेव हि फस्सादीनं अलोभादयो सुप्पतिट्ठितभावसाधनेन हेतुपच्चयत्ता मूलं, तथा तंसमुट्ठानरूपस्सापीति तंरूपम्पि अरूपधम्मेहि सद्धिं समानमूलन्ति वुच्चति, न पन कुसलं अनवज्जसुखविपाकत्ताभावा. एकमूलयमकनयो.
अञ्ञमञ्ञमूलयमके पन ‘‘ये केचि कुसला’’ति अपुच्छित्वा ‘‘ये केचि कुसलमूलेन एकमूला’’ति पुच्छा कता. कस्मा? इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवदस्सनत्थं, कुसलसमुट्ठानरूपस्सापि सम्पिण्डनत्थञ्च. अञ्ञमञ्ञमूलाति सब्बेव ते किं अञ्ञमञ्ञस्स हेतुपच्चयट्ठेन मूलानि होन्तीति पुच्छा. तस्सा यानि द्वे तीणि मूलानि एकतो उप्पज्जन्ति, तानेव एकमूलानि चेव अञ्ञमञ्ञमूलानि च, अवसेसा कुसलमूलसहजाता रूपारूपधम्मा कुसलमूलेन एकमूलाव, न च अञ्ञमञ्ञमूलाति विस्सज्जनं. तस्सेव पटिलोमनये सब्बे ते अञ्ञमञ्ञमूला अलोभादयो कुसलाति पुच्छा. आमन्ताति विस्सज्जनं. मूलनयो.
यथा च मूलनये मूलयमकएकमूलयमकअञ्ञमञ्ञमूलयमकवसेन छब्बिधा पुच्छाविस्सज्जननया वुत्ता, एवं मूलमूलनयादीसुपि वेदितब्बा. अयं पनेत्थ विसेसो – सब्बे ते कुसलमूलमूलाति सब्बे ते कुसलमूलसङ्खाता मूला, कुसलमूलमूलात्वेव अत्थो. एकमूलमूलाति समानट्ठेन एकमेव मूलमूलं एतेसन्ति एकमूलमूला, समानमूलमूलात्वेव अत्थो. अञ्ञमञ्ञमूलमूलाति अञ्ञमञ्ञस्स मूलं अञ्ञमञ्ञमूलं, तं हेतुपच्चयट्ठेन मूलं एतेसन्ति अञ्ञमञ्ञमूलमूला, अञ्ञमञ्ञमूलमूलात्वेव अत्थो. सेसं तादिसमेवाति. मूलमूलनयो.
मूलकनये ¶ ¶ पन सब्बे ते कुसलमूलकाति सब्बे ते कुसला हेतुपच्चयट्ठेन कुसलभूतं मूलं एतेसन्ति कुसलमूलकाति पुच्छा. आमन्ताति विस्सज्जनं. ‘‘ये वा पन कुसलमूलका, सब्बे ते धम्मा कुसला’’ति पुच्छा. यं रूपं, तं ठपेत्वा सेसं कुसलन्ति विस्सज्जनं, सेसं तादिसमेवाति. मूलकनयो.
मूलमूलकनये पन कुसलमूलमूलकाति कुसलमूलसङ्खातं मूलं एतेसन्ति कुसलमूलमूलका. सेसं तादिसमेवाति.
अयं ताव कुसलपदेसु पुच्छाविस्सज्जननयो. अकुसलपदादीसुपि एसेव नयो. अयं पन विसेसो – अकुसलपदमूलेसु एकमूलयमके ‘‘ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूला’’ति पठमपुच्छाय ‘‘अहेतुकं अकुसलं अकुसलमूलेन एकमूल’’न्ति निद्देसे विस्सज्जनं कतं. तत्थ अहेतुकं अकुसलन्ति द्वीसु मोहमूलचित्तेसु मोहं सन्धाय वुत्तं, अब्याकतपदमूलेसु एकमूलयमके ‘‘ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूला’’ति पुच्छाय ‘‘अहेतुकं अब्याकतं ठपेत्वा सेसा अब्याकतमूलेन एकमूलका’’ति विस्सज्जनं. तत्थ अहेतुकं अब्याकतन्ति अट्ठारसाहेतुकचित्तुप्पादा, रूपं, निब्बानञ्च. एत्थ च किञ्चापि सहेतुकअब्याकतचित्तसमुट्ठानरूपम्पि अब्याकतमूलेन एकमूलमेव, तं पन अब्बोहारिकं कत्वा निद्देसे एकतो लब्भमानकवसेनपेतं विस्सज्जनं कतन्ति वेदितब्बं.
नामपदमूलेसु च ‘‘ये केचि नामा धम्मा, सब्बे ते नाममूला’’ति पुच्छाय ‘‘नवेव नाममूलानि, अवसेसा नामा धम्मा, न नाममूला’’ति विस्सज्जनं. एकमूलनये पनेत्थ ‘‘ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूला’’ति पुच्छा. ‘‘अहेतुकं नामं ठपेत्वा सेसं नाममूलेन एकमूल’’न्ति ¶ विस्सज्जनं. तत्थ अहेतुकचित्तुप्पादविचिकिच्छुद्धच्चसम्पयुत्तमोहनिब्बानवसेन अहेतुकं नामं वेदितब्बं. सेसं सब्बत्थ कुसलपदे वुत्तानुसारेन सुविञ्ञेय्यमेवाति. अयं मूलवारे नयो.
इतो परेसु हेतुवारादीसु नवसु वारेसु मूलवारसदिसोव सब्बत्थ संवण्णनानयो. हेतुआदिपदमत्तमेव हेत्थ विसेसो, तानि च मूल-सद्दपरियायतो अलोभादिहेतुकानेव. अलोभादयो हि सहजातधम्मसङ्खातस्स अत्तनो फलस्स पतिट्ठानट्ठेन मूलं. तस्स निप्फादनत्थं हिनोति ¶ पवत्ततीति हेतु, ‘‘हन्द नं गण्हथा’’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानं. एतस्मा फलं सम्भवतीति सम्भवो. पभवतीति पभवो. समुट्ठाति तं एत्थ, एतेनाति वा समुट्ठानं. तं आहरतीति आहारो. अपटिक्खिपितब्बट्ठेन तेन आलम्बीयतीति आलम्बणं. एतं पटिच्च तं एतीति पच्चयो. एतस्मा तं समुदेतीति समुदयो. सब्बं कारणपरियायेन वुत्ता ‘‘मूलं हेतु निदानञ्चा’’ति गाथा दसन्नम्पि वारानं उद्दानगाथा नाम. अयं मूलयमकमातिकत्थवण्णनानयो.
खन्धयमकमातिकत्थवण्णना
खन्धयमकपाळिया पन पाळिववत्थानं ताव एवं वेदितब्बं – ‘‘पञ्चक्खन्धा’’ति पदं आदिं कत्वा याव ‘‘न खन्धा न सङ्खारा’’ति पदं, ताव पवत्ता अयं खन्धयमकमातिका नाम. सा पण्णत्तिवारस्स ‘‘उद्देसवारो’’तिपि ‘‘पुच्छावारो’’तिपि वुच्चति. सो च पदसोधनवारो पदसोधनमूलचक्कवारो सुद्धखन्धवारो सुद्धखन्धमूलचक्कवारोति चतूहि नयवारेहि पटिमण्डितो. तत्थ ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदिना नयेन पदमेव सोधेत्वा गतो पदसोधनवारो नाम. सो अनुलोमपटिलोमवसेन दुविधो होति ¶ . तस्स अनुलोमवारे ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदीनि पञ्च यमकानि. पटिलोमवारेपि ‘‘न रूपं न रूपक्खन्धो, न रूपक्खन्धो न रूप’’न्तिआदिना पञ्च वारा.
ततो परं तेसञ्ञेव पदसोधनवारे सोधितानं खन्धानं ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिना नयेन एकेकखन्धमूलकानि चत्तारि चत्तारि चक्कानि बन्धित्वा गतो पदसोधनमूलकानं चक्कानं अत्थिताय पदसोधनमूलचक्कवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदीनि एकेकखन्धमूलकानि चत्तारि चत्तारि कत्वा वीसति यमकानि. पटिलोमवारेपि ‘‘न रूपं न रूपक्खन्धो, न खन्धा न वेदनाक्खन्धो’’तिआदीनि वीसतिमेव.
ततो परं ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिना नयेन सुद्धखन्धवसेनेव गतो सुद्धखन्धवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं खन्धो ¶ , खन्धा रूप’’न्तिआदीनि पञ्च यमकानि. पटिलोमवारेपि ‘‘न रूपं न खन्धो, न खन्धा न रूप’’न्तिआदीनि पञ्चेव.
ततो परं तेसञ्ञेव सुद्धखन्धानं ‘‘रूपं खन्धो, खन्धा वेदना’’तिआदिना नयेन एकेकखन्धमूलकानि चत्तारि चत्तारि चक्कानि बन्धित्वा गतो सुद्धखन्धमूलकानं चक्कानं अत्थिताय सुद्धखन्धमूलचक्कवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं खन्धो, खन्धा वेदना’’तिआदीनि एकेकखन्धमूलकानि चत्तारि चत्तारि कत्वा वीसति यमकानि. पटिलोमवारेपि ‘‘न रूपं न खन्धो, न खन्धा न वेदना’’तिआदीनि वीसतिमेव. एवमेत्थ चतूसु नयवारेसु एकं यमकसतं, द्वे पुच्छासतानि, एकेकपुच्छाय सन्निट्ठानसंसयवसेन द्वे ¶ द्वे अत्थे कत्वा चत्तारि च अत्थसतानि उद्दिट्ठानीति वेदितब्बानि.
एवमेतिस्सा पाळिववत्थानं विदित्वा इदानि अनुत्तानपदत्थानुसारेन विभङ्गनयसहितसङ्खेपत्थवण्णनानयो एवं वेदितब्बो. पञ्चक्खन्धाति अयं यमकवसेन पुच्छितब्बानं खन्धानं उद्देसो. रूपक्खन्धो…पे… विञ्ञाणक्खन्धोति तेसञ्ञेव पभेदतो नामववत्थानं. ततो परं पदसोधनवारादयो चत्तारो नयवारा. तत्थ रूपं रूपक्खन्धोति यं किञ्चि ‘‘रूप’’न्ति वुच्चति, सब्बं तं ‘‘रूपक्खन्धो’’ति पुच्छतीति वचनसोधनत्थं पुच्छा. तस्सा च ‘‘पियरूपं सातरूपं रूपं न रूपक्खन्धो, रूपक्खन्धो रूपञ्चेव रूपक्खन्धो चा’’ति इदं निद्देसनयेन विस्सज्जनं. तत्थ पियरूपं सातरूपन्तिआदीसु यं ‘‘रूप’’न्ति वुत्तं, तं रूपमेव न रूपक्खन्धो. यो पन ‘‘रूपक्खन्धो’’ति वुत्तो, सो ‘‘रूप’’न्तिपि ‘‘रूपक्खन्धो’’तिपि वत्तुं वट्टतीति अत्थो. रूपक्खन्धो रूपन्ति एत्थ पन ‘‘आमन्ता’’ति विस्सज्जनं रूपक्खन्धस्स नियमेन रूपन्ति वत्तब्बत्ता. वेदना वेदनाक्खन्धोति पुच्छाय, वेदनाक्खन्धो वेदनाति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. सञ्ञासञ्ञाक्खन्धोति पुच्छाय ‘‘पपञ्चसञ्ञा’’तिआदीसु आगता दिट्ठिसञ्ञा सञ्ञा न सञ्ञाक्खन्धो, सञ्ञाक्खन्धो सञ्ञा चेव सञ्ञाक्खन्धो चाति विस्सज्जनं. सञ्ञाक्खन्धो सञ्ञाति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. सङ्खारा सङ्खारक्खन्धोति पुच्छाय ‘‘अनिच्चा वत सङ्खारा’’तिआदीसु आगतो सङ्खारक्खन्धो, ततो अवसेसा सङ्खतधम्मा सङ्खारा न सङ्खारक्खन्धोति विस्सज्जनं. सङ्खारक्खन्धो सङ्खाराति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. विञ्ञाणं ¶ विञ्ञाणक्खन्धोति पुच्छाय, विञ्ञाणक्खन्धो विञ्ञाणन्ति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं.
पटिलोमवारे न रूपं न रूपक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. तस्स रूप-सद्दवचनीया धम्मा रूपक्खन्धो ¶ न होन्तीति अत्थो. न रूपक्खन्धो न रूपन्ति पुच्छाय रूपक्खन्धविरहिता ‘‘पियरूपं सातरूप’’न्ति वुत्ता धम्मा न रूपक्खन्धो, रूपं, पियरूपसातरूपरूपक्खन्धविरहिता पन धम्मा न रूपक्खन्धो चेव न रूपञ्चाति विस्सज्जनं. न वेदना न वेदनाक्खन्धोति पुच्छाय, न वेदनाक्खन्धो न वेदनाति पुच्छाय, न सञ्ञा न सञ्ञाक्खन्धोति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. न सङ्खारा न सङ्खारक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. न सञ्ञाक्खन्धो न सञ्ञाति पुच्छाय पन दिट्ठिसञ्ञा न सञ्ञाक्खन्धो, सञ्ञा, तं दिट्ठिसञ्ञं, सञ्ञाक्खन्धञ्च ठपेत्वा अवसेसा न चेव सञ्ञा न च सञ्ञाक्खन्धोति विस्सज्जनं. न सङ्खारा न सङ्खारक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. न सङ्खारक्खन्धो न सङ्खाराति पुच्छाय सङ्खारक्खन्धं ठपेत्वा अवसेससङ्खतधम्मा न सङ्खारक्खन्धो, सङ्खारा, असङ्खता पन धातु न चेव सङ्खारा न च सङ्खारक्खन्धोति विस्सज्जनं. न विञ्ञाणं न विञ्ञाणक्खन्धोति पुच्छाय, न विञ्ञाणक्खन्धो न विञ्ञाणन्ति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. इमिनाव नयेन इतो परेसुपि सब्बत्थ विस्सज्जननयो वेदितब्बो, विसेसमत्तमेव पन वक्खाम.
पदसोधनमूलचक्कवारे पन अयं विसेसो – खन्धा वेदनाक्खन्धोति ये केचि खन्धा, सब्बे ते वेदनाक्खन्धोति पुच्छा. तस्सा ‘‘वेदनाक्खन्धो खन्धो चेव वेदनाक्खन्धो च, अवसेसा पन खन्धा, न वेदनाक्खन्धो’’ति विस्सज्जनं. सेसेसुपि एसेव नयो. पटिलोमे पन न खन्धा न वेदनाक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. एत्थ च ये पञ्ञत्तिनिब्बानसङ्खाता धम्मा खन्धापि न होन्ति, ते यस्मा वेदनाक्खन्धोपि न होति, तस्मा ‘‘आमन्ता’’ति विस्सज्जनं, सेसं सुविञ्ञेय्यमेव. पदसोधनमूलचक्कवारो.
सुद्धखन्धवारे पन ‘‘रूपं खन्धो’’ति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं पियरूपादीनञ्च पञ्चसु खन्धेसु सङ्गहितत्ता. ‘‘खन्धा रूप’’न्तिआदीसु ¶ ये केचि खन्धा, सब्बे ते रूपक्खन्धोतिआदिना अत्थो गहेतब्बो. तेनेव हिस्स निद्देसे ‘‘खन्धा रूप’’न्तिआदिना पदं अनुद्धरित्वा ¶ ‘‘खन्धा रूपक्खन्धो’’तिआदिना अत्थवसेनेव पदं उद्धरित्वा ‘‘रूपक्खन्धो खन्धो चेव रूपक्खन्धो च, अवसेसा खन्धा, न रूपक्खन्धो’’ति विस्सज्जनं कतं. तेनेव च कारणेन सुद्धखन्धवारोति वुत्तो. वचनसोधने विय हि एत्थ न वचनं पमाणं, यथा पन सुद्धखन्धा लब्भन्ति, तथा तथा अत्थोव पमाणं. परतो आयतनयमकमातिकादीसुपि एसेव नयो. पटिलोमे ‘‘न रूपं न खन्धो’’ति यं धम्मजातं रूपं न होति, तं खन्धोपि न होतीति पुच्छा, तस्सा ‘‘रूपक्खन्धविरहिता खन्धा, न रूपं, तथा निब्बानं न पन रूपञ्चेव न खन्धो चा’’ति विस्सज्जनं. सेसं सुविञ्ञेय्यमेव. सुद्धखन्धवारो.
सुद्धखन्धमूलचक्कवारेपि ‘‘खन्धा वेदनाक्खन्धो’’तिआदिना हेट्ठा वुत्तनयेन अत्थो वेदितब्बोति अयं पण्णत्तिवारे नयो.
यस्मा पन निद्देसे इमिस्सा पन मातिकाय पण्णत्तिवारसङ्खातं निद्देसं वत्वा ततो इमं मातिकाक्कमं मुञ्चित्वा अपरेन परियायेन अञ्ञेपि उद्देसवारविरहिता ‘‘पवत्तिवारो परिञ्ञावारो’’ति द्वे महावारा पुच्छाविस्सज्जनवसेन वुत्ता, तस्मा तेसं द्विन्नम्पि वारानं नयो दस्सेतब्बो. ततो पवत्तिवारे ताव पाळिववत्थानपुब्बिका मुखमत्तप्पकासना – इमस्मिं हि उप्पादवारो निरोधवारो उप्पादनिरोधवारोति तयो अन्तरवारा होन्ति. तत्थ उप्पादवारे ताव तिण्णं अद्धानं वसेन छ कालभेदा होन्ति पच्चुप्पन्नो, अतीतो, अनागतो, पच्चुप्पन्नेनातीतो, पच्चुप्पन्नेनानागतो, अतीतेनानागतोति. एवमेतेसु छसु कालभेदेसु य्वायं पठमो ¶ पच्चुप्पन्नो, तत्थ पुग्गलतो ओकासतो पुग्गलोकासतोति तयो वारा होन्ति.
तत्थ ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जतीति? असञ्ञसत्तं उपपज्जन्तानं तेसं रूपक्खन्धो उप्पज्जति, नो च तेसं वेदनाक्खन्धो उप्पज्जति. पञ्चवोकारं उपपज्जन्तानं तेसं रूपक्खन्धो च उप्पज्जति, वेदनाक्खन्धो च उप्पज्जति. यस्स वा पन वेदनाक्खन्धो उप्पज्जति, तस्स रूपक्खन्धो उप्पज्जतीति? अरूपं उपपज्जन्तानं तेसं वेदनाक्खन्धो उप्पज्जति, नो च तेसं रूपक्खन्धो उप्पज्जति. पञ्चवोकारं उपपज्जन्तानं तेसं वेदनाक्खन्धो च उप्पज्जति, रूपक्खन्धो च उप्पज्जति. यस्स रूपक्खन्धो उप्पज्जति…पे… तस्स विञ्ञाणक्खन्धो उप्पज्जति…पे… यस्स वा पन विञ्ञाणक्खन्धो उप्पज्जति, तस्स रूपक्खन्धो उप्पज्जतीति…पे… पञ्चवोकारं ¶ …पे… उप्पज्जती’’ति एवं रूपक्खन्धमूलकानि चत्तारि, ‘‘यस्स वेदनाक्खन्धो उप्पज्जति, तस्स सञ्ञाक्खन्धो उप्पज्जती’’तिआदिना च वेदनाक्खन्धमूलकानि तीणि, सञ्ञाक्खन्धमूलकानि द्वे, सङ्खारक्खन्धमूलकं एकन्ति एवमेतानि पच्चुप्पन्नकाले पुग्गलवारे अनुलोमनये दस यमकानि होन्ति. तत्थ रूपक्खन्धमूलकेसु चतूसु आदितो एकमेव पाळियं विस्सज्जितं, सेसानि तेन सदिसविस्सज्जनानीति तन्तिया लहुभावत्थं संखित्तानि.
वेदनाक्खन्धमूलके पन सब्बत्थ ‘‘आमन्ता’’ति एकसदिसमेव विस्सज्जनं. वेदनादीसु उप्पन्नेसु नियमेन सञ्ञादीनं उप्पज्जनतो तत्थ सब्बानि संखित्तानि. यथा च पुग्गलवारे दस यमकानि, एवं ओकासवारेपि ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जतीति? असञ्ञसत्ते तत्थ…पे… पञ्चवोकारे तत्थ…पे… उप्पज्जती’’तिआदिना, पुग्गलोकासवारेपि ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जतीति? असञ्ञसत्तं…पे… पञ्चवोकारं…पे… उप्पज्जती’’तिआदिना. पच्चुप्पन्नकाले तीसु वारेसु ¶ अनुलोमनये तिंस यमका होन्ति. यथा अनुलोमनये तिंस, एवं पटिलोमनयेपि ‘‘यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो नुप्पज्जतीति? अरूपं उपपज्जन्तानं तेसं रूपक्खन्धो नुप्पज्जति, नो च तेसं वेदनाक्खन्धो नुप्पज्जति. सब्बेसं चवन्तानं तेसं रूपक्खन्धो च नुप्पज्जति वेदनाक्खन्धो च नुप्पज्जति. यस्स वा पन वेदनाक्खन्धो नुप्पज्जति, तस्स रूपक्खन्धो नुप्पज्जतीति? असञ्ञसत्तं उपपज्जन्तानं तेसं वेदनाक्खन्धो नुप्पज्जति, नो च तेसं रूपक्खन्धो नुप्पज्जति. सब्बेसं चवन्तानं तेसं वेदनाक्खन्धो च नुप्पज्जति रूपक्खन्धो च नुप्पज्जती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जतीति? उप्पज्जति. यत्थ वा पन…पे… नुप्पज्जतीति? उप्पज्जती’’तिआदिना च, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जतीति…पे… सब्बेसं चवन्तानं तदुभयं नुप्पज्जती’’तिआदिना चाति तिंस यमका. एवं पच्चुप्पन्नकाले सट्ठि यमकानि, तद्दिगुणा पुच्छा, तद्दिगुणा च अत्था वेदितब्बा.
तत्थ यस्स रूपक्खन्धो उप्पज्जतीति यस्स पुग्गलस्स पटिसन्धिक्खणे रूपक्खन्धो उप्पज्जति. तस्स वेदनाक्खन्धोति वेदनाक्खन्धोपि तस्स तस्मिंयेव खणे उप्पज्जतीति अत्थो इमिनाव नयेन. तत्थ असञ्ञसत्तन्ति असञ्ञत्तभवं पटिसन्धिवसेन उपपज्जन्तानं तेसं उप्पज्जनक्खणे रूपक्खन्धो उप्पज्जति, नो च तेसं अचित्तकत्ता वेदनाक्खन्धो उप्पज्जतीति अत्थो ¶ . इमिनाव नयेन ‘‘यस्स वा पन वेदनाक्खन्धो’’तिआदिकेसु पुच्छाविस्सज्जनेसु, ततो परेसुपि सब्बत्थ अत्थो वेदितब्बो.
इदं पनेत्थ उप्पादनिरोधेसु नियमलक्खणं – सकलेपि हि इमस्मिं खन्धयमके तत्थ तत्थ उप्पन्नानं सत्तानं पवत्ते याव मरणा वा खन्धानं अपरियन्तेसु उप्पादनिरोधेसु विज्जमानेसुपि लहुपरिवत्तानं धम्मानं विनिब्भोगं कत्वा उप्पादनिरोधे ¶ दस्सेतुं न सुकरन्ति पवत्तियं उप्पादनिरोधे अनामसित्वा पटिसन्धिउप्पादवसेनेव उप्पादवारो, निरोधमरणकाले निरोधवसेनेव च निरोधवारो कथितो. एवमेत्थ उप्पादनिरोधेसु नियमलक्खणं विदित्वा पटिसन्धिउप्पादमेव च चुतिनिरोधमेव च गहेत्वा तेसु तेसु ठानेसु आगतानं पुच्छाविस्सज्जनानं अत्थविनिच्छयो वेदितब्बो.
पटिलोमनये पन सब्बेसं चवन्तानन्ति मरणचित्तस्स भङ्गक्खणसमन्नागतानं. तेसं हि तत्थ रूपक्खन्धो नुप्पज्जति, वेदनाक्खन्धो च चुतिचित्तस्स उप्पत्तिक्खणे एव उप्पन्नत्ता. ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जती’’ति पुच्छाय अरूपभवं सन्धाय ‘‘उप्पज्जती’’ति इदं विस्सज्जनं कतं, अनन्तरपुच्छाय असञ्ञिभवं सन्धाय ‘‘उप्पज्जती’’ति इदं विस्सज्जनन्ति वेदितब्बं. सेसं सुविञ्ञेय्यमेवाति अयं पच्चुप्पन्नकाले नयो.
यथा च पच्चुप्पन्नकाले सट्ठि यमकादीनि, एवं सेसेसुपि पञ्चसु कालभेदेसु पच्चेकन्ति गहेतब्बं. पुच्छाविस्सज्जनेसु पनेत्थ किञ्चापि ‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जित्थाति? आमन्ता’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जित्थ, तत्थ वेदनाक्खन्धो उप्पज्जित्थाति? पञ्चवोकारे उप्पज्जित्थ, नाञ्ञत्था’’तिआदिना च, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो उप्पज्जित्थाति? पञ्चवोकारानं तेसं तत्थ उप्पज्जित्थ, नाञ्ञत्था’’तिआदिना च अतीतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्थाति? नत्थी’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जित्थ, तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? उप्पज्जित्था’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? अरूपानं तेसं तत्थ रूपक्खन्धो नुप्पज्जित्थ, नो च तेसं…पे… सुद्धावासानं ¶ तेसं तत्थ तदुभयं नुप्पज्जित्था’’तिआदिना तीसु वारेसु पटिलोमनये च,
‘‘यस्स ¶ रूपक्खन्धो उप्पज्जिस्सति, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? आमन्ता’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जिस्सति, तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति…पे… पञ्चवोकारे उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जिस्सति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जिस्सति…पे… पञ्चवोकारानं तेसं तत्थ उप्पज्जिस्सती’’तिआदिना च अनागतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जिस्सति, तस्स वेदनाक्खन्धो नुप्पज्जिस्सतीति? ये अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं रूपक्खन्धो नुप्पज्जिस्सति, नेतरो, पच्छिमभविकानं तदुभयं नुप्पज्जिस्सती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जिस्सति, तत्थ वेदनाक्खन्धो नुप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जिस्सति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति? अरूपानं तेसं तत्थ रूपक्खन्धो नुप्पज्जिस्सति, नेतरो, पच्छिमभविकानं तदुभयं नुप्पज्जिस्सती’’तिआदिना पटिलोमनये च,
‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जित्था’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जित्थाति…पे… पञ्चवोकारे उप्पज्जती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जित्थाति? सुद्धावासं असञ्ञसत्तं उपपज्जन्तानं तेसं तत्थ रूपक्खन्धो उप्पज्जति, नो च तेसं तत्थ वेदनाक्खन्धो उप्पज्जित्थ, पञ्चवोकारे पन उप्पज्जित्था’’तिआदिना पच्चुप्पन्नेन अतीतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? उप्पज्जित्था’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जति ¶ , तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? पञ्चवोकारा चवन्तानं अरूपानञ्च तेसं तत्थ रूपक्खन्धो नुप्पज्जति, नो च तेसं तत्थ वेदनाक्खन्धो नुप्पज्जित्थ, सुद्धावासे परिनिब्बन्तानं असञ्ञसत्ता चवन्तानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जति वेदनाक्खन्धो च नुप्पज्जित्था’’तिआदिना पटिलोमनये च,
‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? पच्छिमभविकानं पञ्चवोकारं उपपज्जन्तानं तेसं रूपक्खन्धो उप्पज्जती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति? पञ्चवोकारे…पे… उप्पज्जिस्सती’’तिआदिना च, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति ¶ ? पच्छिमभविकानं पञ्चवोकारे…पे… उप्पज्जिस्सती’’तिआदिना च पच्चुप्पन्नेन अनागतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो नुप्पज्जिस्सतीति पञ्चवोकारे परिनिब्बन्तानं अरूपे पच्छिमभविकानं…पे… नुप्पज्जिस्सती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति? उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति…पे… पञ्चवोकारे परिनिब्बन्तानं अरूपे पच्छिमभविकानं असञ्ञसत्ता चवन्तानं तेसं तत्थ…पे… नुप्पज्जिस्सती’’तिआदिना पटिलोमनये च,
‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? पच्छिमभविकानं उप्पज्जिस्सती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जित्थ, तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति…पे… पञ्चवोकारे उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति? पञ्चवोकारे पच्छिमभविकानं असञ्ञसत्तानं…पे… उप्पज्जिस्सती’’तिआदिना अतीतेन अनागतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? नत्थी’’तिआदिना, ‘‘यत्थ रूपक्खन्धो ¶ नुप्पज्जित्थ, तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति? उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति…पे… सुद्धावासानं अरूपे पच्छिमभविकानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जित्थ वेदनाक्खन्धो च नुप्पज्जिस्सती’’तिआदिना पटिलोमनये च सुद्धा अत्थविसेसा उपलब्भन्ति. तथापि गन्थवित्थारभयेन अनवसेसतो न दस्सयिस्साम, दस्सितनयेनेव सब्बत्थ पुच्छाविस्सज्जनं सक्का पण्डितेन ञातुन्ति अयं उप्पादवारे नयो.
यथा च उप्पादवारे छसु कालभेदेसु पच्चेकं पुग्गलादिभेदतो अनुलोमपटिलोमनयुभयेन छ छ वारा, एकेकस्मिं वारे दस दस कत्वा सट्ठि सट्ठि यमकानि, सब्बानिपि सट्ठिअधिकानि तीणि यमकसतानि, ततो द्विगुणा पुच्छा, द्विगुणा अत्था च होन्ति, एवं निरोधवारे उप्पादनिरोधवारेपि वेदितब्बा. तत्थ च ‘‘यस्स रूपक्खन्धो निरुज्झति, तस्स वेदनाक्खन्धो निरुज्झतीति…पे… पञ्चवोकारा चवन्तानं…पे… निरुज्झती’’तिआदिना, ‘‘यस्स रूपक्खन्धो न निरुज्झति, तस्स वेदनाक्खन्धो न निरुज्झतीति…पे… सब्बेसं उपपज्जन्तानं…पे… न निरुज्झती’’तिआदिना निरोधवारे, ‘‘यस्स ¶ रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झतीति? नो. यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो न निरुज्झतीति…पे… अरूपं उपपज्जन्तानं असञ्ञसत्ता चवन्तानं तेसं रूपक्खन्धो च नुप्पज्जति, वेदनाक्खन्धो च न निरुज्झती’’तिआदिना उप्पादनिरोधवारे च हेट्ठा वुत्तानुसारेन सब्बत्थ पुच्छाविस्सज्जननयो ञातब्बोति अयं पवत्तिवारे नयो.
परिञ्ञावारे पन पुग्गलवारादीसु तीसु पुग्गलवारो एकोव लब्भति, न ओकासपुग्गलोकासवारा सदिसविस्सज्जनत्ता. यो हि कोचि पुग्गलो रूपादिं परिजानन्तोव ¶ , यत्थ कत्थचि निरुद्धोपि तादिसोव होति, तस्मा छसु कालभेदेसु अनुलोमतो पुग्गलवसेन द्वे द्वे वारा, एकेकस्मिं वारे दस दस कत्वा वीसति वीसति यमकानीति वीसं यमकसतं, तद्दिगुणा पुच्छा, तद्दिगुणा च अत्था वेदितब्बा. तत्थ च ‘‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानातीति? आमन्ता’’तिआदिना च, ‘‘यो रूपक्खन्धं न परिजानाति, सो वेदनाक्खन्धं न परिजानातीति? आमन्ता’’ति आदिना च अनुलोमपटिलोमतो आदितो तीसु कालेसु सब्बपुच्छानं ‘‘आमन्ता आमन्ता’’त्वेव विस्सज्जनं. इतरेसु पन तीसु मिस्सककालेसु ‘‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानित्थाति? नो. यो वा पन…पे… नो’’ति एवं इतरकालद्वयेपि अनुलोमनये ‘‘नो नो’’त्वेव विस्सज्जनं.
पटिलोमनये पन ‘‘यो रूपक्खन्धं न परिजानाति, सो वेदनाक्खन्धं न परिजानित्थाति? अरहा रूपक्खन्धं न परिजानाति, नो च सो वेदनाक्खन्धं न परिजानित्थ. अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा अवसेसा पुग्गला रूपक्खन्धञ्च न परिजानन्ति, वेदनाक्खन्धञ्च न परिजानिंसू’’तिआदिना, ‘‘यो रूपक्खन्धं न परिजानाति, सो वेदनाक्खन्धं न परिजानिस्सतीति? ये मग्गं पटिलभिस्सन्ति, ते रूपक्खन्धं न परिजानन्ति, नो च वेदनाक्खन्धं न परिजानिस्सन्ति. अरहा ये च पुथुज्जना मग्गं न पटिलभिस्सन्ति, ते रूपक्खन्धञ्च न परिजानन्ति, वेदनाक्खन्धञ्च न परिजानिस्सन्ती’’तिआदिना च, ‘‘यो रूपक्खन्धं न परिजानित्थ, सो वेदनाक्खन्धं न परिजानिस्सन्तीति? ये मग्गं पटिलभिस्सन्ति, ते रूपक्खन्धं न परिजानिंसु, नो च वेदनाक्खन्धं न परिजानिस्सन्ति. अग्गमग्गसमङ्गी ये च पुथुज्जना मग्गं न पटिलभिस्सन्ति, ते ¶ रूपक्खन्धञ्च न परिजानिंसु, वेदनाक्खन्धञ्च न परिजानिस्सन्ती’’तिआदिना च पुच्छाविस्सज्जननयो वेदितब्बो.
एत्थ ¶ च अतीतानागतपच्चुप्पन्नसङ्खाता तयो अद्धा पवत्तिवारे चुतिपटिसन्धिवसेन न लब्भन्ति, पवत्ते चित्तक्खणवसेनेव लब्भन्ति. लोकुत्तरमग्गक्खणस्मिं हि निब्बानारम्मणेन चित्तेन पञ्चसु खन्धेसु परिञ्ञाकिच्चनिप्फत्तिया यं कञ्चि एकं खन्धं परिजानन्तो इतरम्पि ‘‘परिजानाती’’ति अनुलोमपञ्हेसु परिञ्ञाकिच्चस्स मत्थकप्पत्तं अग्गमग्गसमङ्गिं सन्धाय ‘‘आमन्ता’’ति विस्सज्जनं वुत्तं. ‘‘न परिजानाती’’ति पटिलोमपञ्हेसु पुथुज्जनादयो सन्धाय ‘‘आमन्ता’’ति विस्सज्जनं वुत्तन्ति वेदितब्बं. ‘‘परिजानित्था’’ति इमस्मिं पन अतीतकालवारे मग्गानन्तरे अग्गफले ठितोपि परिञ्ञाकिच्चस्स निट्ठितत्ता परिजानित्थयेव नाम. ‘‘परिजानाती’’ति च अग्गमग्गसमङ्गी वुच्चति, ‘‘परिजानिस्सन्ती’’ति पुथुज्जनादयो, तस्मा यो न परिजानाति, सो परिजानित्थाति वा, परिजानिस्सतीतिआदिना वा वत्तुं असक्कुणेय्यताय ‘‘आमन्ता’’ति विस्सज्जनं कतं.
पटिलोमनये पन ‘‘अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा’’ति इदं अग्गमग्गसमङ्गिनो ‘‘न परिजानाती’’ति वचनं, अरहतो च ‘‘न परिजानित्था’’ति वत्तुं असक्कुणेय्यताय वुत्तं, ‘‘ये च पुथुज्जना मग्गं न पटिलभिस्सन्ती’’ति इमिना अतीते विय अनागतेपि अनन्तकालं अमुच्चनका सत्ता नाम अत्थीति दस्सेति, ते च अरहता निट्ठितपरिञ्ञाकिच्चेन, ‘‘न परिजानिस्सन्ती’’ति वत्तब्बतं वा आपन्नेन समका जाता, सब्बत्थ च एकं खन्धं परिजानन्तो सब्बं परिजानाति, अपरिजानन्तोपि च सब्बं न परिजानातीति वेदितब्बन्ति अयं खन्धयमकमातिकत्थसंवण्णनानयो.
आयतनयमकमातिकत्थवण्णना
आयतनयमकमातिकाय पन पाळिववत्थानादिकं सब्बं खन्धयमकमातिकाय वुत्तनयेनेव वेदितब्बं अञ्ञत्र विसेसा ¶ , तत्रायं विसेसो – ‘‘द्वादसायतनानी’’ति पदं आदिं कत्वा याव ‘‘नायतना न मनो’’ति, ताव पवत्ता अयं आयतनमातिका नाम. तत्थ द्वादसायतनानि उद्दिसित्वा यमकवसेन पुच्छासु खन्धपदं ठपेत्वा चक्खादीनि पञ्च अज्झत्तिकायतनानि ¶ पठमं वुत्तानि, पच्छा रूपादिपञ्चबाहिरायतनानि, परियोसाने मनायतनधम्मायतनानीति एवं पाळिववत्थाने पञ्हे. विस्सज्जने पन ‘‘चक्खु चक्खायतनन्ति? दिब्बचक्खु पञ्ञाचक्खु चक्खुमेव, न चक्खायतनं, चक्खायतनं चक्खु चेव चक्खायतनञ्च. सोतं सोतायतनन्ति? दिब्बसोतं तण्हासोतं सोतमेव, न सोतायतनं. घानं घानायतनन्ति? आमन्ता…पे… कायो कायायतनन्ति? नामकायो चित्तकायोतिआदि कायो, न कायायतनं. रूपं रूपायतनन्ति? भूतादि, पियरूपादि च रूपंव, न रूपायतनं. सद्दो सद्दायतनन्ति? आमन्ता. गन्धो गन्धायतनन्ति? सीलगन्धादयो गन्धोव, न गन्धायतनं. रसो रसायतनन्ति? अत्थरसादयो रसोव, न रसायतनं. धम्मो धम्मायतनन्ति? परियत्तिधम्मादयो धम्मोव, न धम्मायतनं. धम्मायतनं धम्मोति? आमन्ता’’ति अयं पण्णत्तिवारे विसेसो.
पवत्तिवारे पन ‘‘यस्स चक्खायतनं उप्पज्जति, तस्स सोतायतनं उप्पज्जतीति? सचक्खुकानं असोतकानं उपपज्जन्तानं तेसं चक्खायतनं उप्पज्जति, नो च तेसं सोतायतनं उप्पज्जति. सचक्खुकानं ससोतकानं उपपज्जन्तानं तेसं चक्खायतनञ्च उप्पज्जति, सोतायतनञ्च उप्पज्जति…पे… यस्स रूपायतनं उप्पज्जति, तस्स मनायतनं उप्पज्जतीति? अचित्तकानं रूपायतनं उप्पज्जति, नो च तेसं मनायतनं उप्पज्जति. पञ्चवोकारे उप्पादक्खणे तदुभयं उप्पज्जति. यस्स वा पन मनायतनं उप्पज्जति, तस्स रूपायतनं उप्पज्जतीति? अरूपभववज्जिते सञ्ञाभवे उपपज्जन्तानं…पे… उप्पज्जति ¶ . यस्स रूपायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? अरूपभववज्जिते सब्बत्थ उप्पज्जति. यस्स मनायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जतीति? आमन्ता, यस्स वा पन…पे… उप्पज्जतीति? असञ्ञभववज्जिते सब्बत्थ उप्पज्जती’’ति एवं सद्दायतनवज्जिता सेसायतनमातिकायमकयोजना यथानुरूपं वेदितब्बा. सद्दायतनं हि पटिसन्धिक्खणे न लब्भति, अयं उप्पादवारे विसेसो, इमिना नयेन निरोधवारादीसु, परिञ्ञावारे च योजनाविसेसो वेदितब्बो, सब्बत्थ च खन्धतो आयतनानं बहुता च यमकवारबहुता च वेदितब्बा. सेसं तादिसमेवाति अयं आयतनयमकमातिकत्थसंवण्णनानयो.
धातुयमकमातिकत्थवण्णना
धातुयमकमातिकाय ¶ पन पाळिववत्थानं सब्बं आयतनयमकमातिकाय वुत्तनयेनेव वेदितब्बन्ति अयं धातुयमकमातिकत्थसंवण्णनानयो.
सच्चयमकमातिकत्थवण्णना
सच्चयमकमातिकाय पन खन्धयमके वुत्तनयेन वारभेदा, कालादिभेदा च वेदितब्बा, पाळिववत्थाने पनेत्थ चतुन्नं सच्चानं वसेन पदसोधनवारो पदसोधनमूलचक्कवारो सुद्धसच्चवारो सुद्धसच्चमूलचक्कवारोति इमेसु चतूसु वारेसु यमकगणना वेदितब्बा. पुच्छाविस्सज्जनेसु पन ‘‘दुक्खं दुक्खसच्चन्ति? आमन्ता. दुक्खसच्चं दुक्खन्ति? कायिकचेतसिकं दुक्खं ठपेत्वा अवसेसं दुक्खसच्चं, न दुक्खं. कायिकचेतसिकं दुक्खं पन दुक्खञ्चेव दुक्खसच्चञ्च. समुदयो समुदयसच्चन्ति? तण्हं ठपेत्वा अवसेसा सच्चविभङ्गे निद्दिट्ठा कुसलादिधम्मा समुदयो, न समुदयसच्चं. तण्हा ¶ पन समुदयो चेव समुदयसच्चञ्च. समुदयसच्चं समुदयोति? आमन्ता. निरोधो निरोधसच्चन्ति? तदङ्गनिरोधादयो, खणिकनिरोधो च निरोधोव, न निरोधसच्चं. निब्बानं पन निरोधो चेव निरोधसच्चञ्च. निरोधसच्चं निरोधोति? आमन्ता. मग्गो मग्गसच्चन्ति? मिच्छामग्गङ्गादयो मग्गो, न मग्गसच्चं. अरियमग्गो पन मग्गो चेव मग्गसच्चञ्च. मग्गसच्चं मग्गोति? आमन्ता’’तिआदिना पण्णत्तिवारे नयो वेदितब्बो.
पवत्तिवारे पन ‘‘यस्स दुक्खसच्चं उप्पज्जति, तस्स समुदयसच्चं उप्पज्जतीति? सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं दुक्खसच्चं उप्पज्जति, नो च तेसं समुदयसच्चं उप्पज्जति. तण्हाय उप्पादक्खणे तदुभयं उप्पज्जति. यस्स दुक्खसच्चं उप्पज्जति, तस्स मग्गसच्चं उप्पज्जतीति…पे… पञ्चवोकारे मग्गस्स उप्पादक्खणे तदुभयं उप्पज्जति. यस्स वा पन…पे… उप्पज्जतीति? अरूपे मग्गस्स उप्पादक्खणे तेसं मग्गसच्चं उप्पज्जति, नो च तेसं दुक्खसच्चं उप्पज्जति. पञ्चवोकारे तदुभयं उप्पज्जति. यस्स समुदयसच्चं उप्पज्जति, तस्स मग्गसच्चं उप्पज्जतीति? नो, यस्स वा पन…पे… नो’’तिआदिना पुग्गलवारे, ‘‘यत्थ दुक्खसच्चं उप्पज्जति, तत्थ समुदयसच्चं उप्पज्जतीति? असञ्ञसत्ते तत्थ दुक्खसच्चं उप्पज्जति, नो च तत्थ तदञ्ञं, अञ्ञत्थ ¶ तदुभयम्पि. यत्थ दुक्खसच्चं उप्पज्जति, तत्थ मग्गसच्चं उप्पज्जतीति? अपाये, असञ्ञसत्ते च दुक्खमेव, नो च तत्थ तदञ्ञं, अञ्ञत्थ तदुभयम्पी’’तिआदिना ओकासवारे, पुग्गलोकासवारेपीति एवं अनुलोमनये,
‘‘यस्स दुक्खसच्चं नुप्पज्जति, तस्स समुदयसच्चं नुप्पज्जतीति? आमन्ता. यस्स वा पन…पे… नुप्पज्जतीति? सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे समुदयसच्चं नुप्पज्जति, नो च तेसं दुक्खसच्चं नुप्पज्जति. सब्बेसं ¶ चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे मग्गस्स च फलस्स च उप्पादक्खणे तेसं समुदयसच्चञ्च नुप्पज्जति, दुक्खसच्चञ्च नुप्पज्जती’’तिआदिना, ‘‘यत्थ दुक्खसच्चं नुप्पज्जति, तत्थ समुदयसच्चं नुप्पज्जतीति? नत्थि. यत्थ वा पन समुदयसच्चं नुप्पज्जति, तत्थ दुक्खसच्चं नुप्पज्जतीति? उप्पज्जती’’तिआदिना च, ‘‘यस्स यत्थ दुक्खसच्चं नुप्पज्जति, तस्स तत्थ समुदयसच्चं नुप्पज्जतीति? आमन्ता. यस्स वा पन यत्थ समुदयसच्चं नुप्पज्जति, तस्स तत्थ दुक्खसच्चं नुप्पज्जतीति? सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ समुदयसच्चं एव नुप्पज्जति, नेतरं, सब्बेसं पन चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे मग्गस्स च फलस्स च उप्पादक्खणे तेसं तत्थ तदुभयम्पि नुप्पज्जती’’तिआदिना च सब्बत्थ पटिलोमनये च,
‘‘यस्स दुक्खसच्चं उप्पज्जित्थ, तस्स समुदयसच्चं उप्पज्जित्थाति? आमन्ता. यस्स दुक्खसच्चं उप्पज्जित्थ, तस्स मग्गसच्चं उप्पज्जित्थाति? अभिसमेतावीनं उप्पज्जित्थ, न इतरेस’’न्तिआदिना, ‘‘यस्स यत्थ दुक्खसच्चं उप्पज्जित्थ, तस्स तत्थ समुदयसच्चं उप्पज्जित्थाति? सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तत्थ दुक्खसच्चं उप्पज्जित्थ, नेतरं, इतरेसं तदुभयं उप्पज्जित्था’’तिआदिना, ‘‘यस्स दुक्खसच्चं उप्पज्जिस्सति, तस्स समुदयसच्चं उप्पज्जिस्सतीति? अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, तेसं दुक्खसच्चं उप्पज्जिस्सति, नेतरं, इतरेसं तदुभयं उप्पज्जिस्सती’’तिआदिना च, ‘‘यस्स दुक्खसच्चं उप्पज्जति, तस्स समुदयसच्चं उप्पज्जित्थाति? आमन्ता, यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे मग्गफलुप्पत्तिक्खणे तेसं समुदयसच्चं उप्पज्जित्थ, नो च तेसं दुक्खसच्चं उप्पज्जति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे समुदयसच्चञ्च उप्पज्जित्थ ¶ , दुक्खसच्चञ्च उप्पज्जती’’तिआदिना च सेसकालभेदेसु ¶ च अनुलोमपटिलोमादीसु च वुत्तानुसारेन उप्पादवारे सब्बत्थ विस्सज्जननयो यथानुरूपं ञातब्बो. ‘‘यस्स दुक्खसच्चं निरुज्झति, तस्स समुदयसच्चं निरुज्झतीति…पे… तण्हाय भङ्गक्खणे तेसं तदुभयं निरुज्झती’’तिआदिना निरोधवारे, उप्पादनिरोधवारेपीति एवं पवत्तिवारे सब्बत्थ यथानुरूपतो योजना वेदितब्बा.
तथा ‘‘यो दुक्खसच्चं परिजानाति, सो समुदयसच्चं पजहतीति? आमन्ता’’तिआदिना परिञ्ञावारेपीति एवमेत्थ पाळिनयो ञातब्बो.
अत्थविनिच्छये पनेत्थ इदं लक्खणं – पवत्ति वारे तावेत्थ निरोधसच्चं न लब्भतेव, सेसेसु पन तीसु सच्चेसु समुदयमग्गसच्चानि एकन्तेन पवत्तियं एव लब्भन्ति. दुक्खसच्चं चुतिपटिसन्धीसुपि पवत्तेपीति एवमेत्थ यं यं सब्बत्थ लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो वेदितब्बो. तत्रिदं नयमुखं – सब्बेसं उपपज्जन्तानन्ति अन्तमसो सुद्धावासानम्पि. तेपि हि दुक्खसच्चेनेव उप्पज्जन्ति. तण्हाविप्पयुत्तचित्तस्साति इदं दुक्खसच्चसमुदयसच्चेसु एककोट्ठासस्स उप्पत्तिदस्सनत्थं वुत्तं, तस्मा पञ्चवोकारवसेनेव गहेतब्बं. चतुवोकारे पन तण्हाविप्पयुत्तफलसमापत्तिया उप्पादक्खणे एकम्पि सच्चं नुप्पज्जति. तदुभयन्ति दुक्खसमुदयसच्चद्वयं. तस्मिं हि खणे तण्हं ठपेत्वा सेसं दुक्खसच्चं नाम होतीति तं सन्धायेतं वुत्तं. मग्गस्स उप्पादक्खणे पन रूपमेव दुक्खसच्चं नाम, सेसा मग्गसहजाता धम्मा सच्चविनिमुत्ताव. तेनेव कारणेन ‘‘अरूपे मग्गस्स उप्पादक्खणे तेसं मग्गसच्चं उप्पज्जति, नो च तेसं दुक्खसच्चं उप्पज्जती’’ति वुत्तं. सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे. तेसं तत्थाति तेसं तस्मिं उपपत्तिक्खणे तण्हाविप्पयुत्तचित्तुप्पत्तिक्खणे चाति एवमेत्थ खणवसेन ओकासो वेदितब्बो. अञ्ञेसुपि एवरूपेसु एसेव नयो. अनभिसमेतावीनन्ति ¶ अनभिसमितसच्चानन्ति इमिना नयमुखेन सब्बत्थ अत्थविनिच्छयो वेदितब्बो.
परिञ्ञावारे पन ञाततीरणपहानवसेन तिस्सोपि परिञ्ञायो लब्भन्ति. यस्मा पन लोकुत्तरधम्मेसु परिञ्ञानाम नत्थि, तस्मा इध द्वे एव सच्चानि गहितानि. तत्थ ‘‘दुक्खसच्चं परिजानाती’’ति ञाततीरणपरिञ्ञावसेन वुत्तं, ‘‘समुदयसच्चं पजहती’’ति ञातपहानपरिञ्ञावसेन ¶ , इति इमासं परिञ्ञानं वसेन सब्बत्थ अत्थो वेदितब्बो. अयं सच्चयमकमातिकत्थसंवण्णनानयो.
सङ्खारयमकमातिकत्थवण्णना
सङ्खारयमकमातिकाय पन हेट्ठा वुत्तनयेनेव महावारन्तरादिभेदा वेदितब्बा. अयं पनेत्थ विसेसो – मातिकाय ताव यथा हेट्ठा खन्धादयो धम्मे उद्दिसित्वा ‘‘रूपं रूपक्खन्धो’’तिआदिना पदसोधनवारो आरद्धो, तथा अनारभित्वा ‘‘अस्सासपस्सासा कायसङ्खारो’’तिआदिना पठमं तयोपि सङ्खारा विभजित्वा दस्सिता. तत्थ कायस्स सङ्खारो कायसङ्खारो, अस्सासपस्सासा. ‘‘कायिका एते धम्मा कायपटिबद्धा’’ति (म. नि. १.४६३; सं. नि. ४.३४८) वचनतो कारणभूतस्स करजकायस्स फलभूतो एस सङ्खारोति कायसङ्खारो. अपरो नयो – सङ्खरीयतीति सङ्खारो. केन सङ्खरीयति? कायेन. अयं हि वातो विय भस्ताय करजकायेन सङ्खरीयति, एवम्पि कायस्स सङ्खारोति कायसङ्खारो, कायेन कतो अस्सासपस्सासवातोति अत्थो. चेतसा वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा ‘‘वितक्कविचारा वचीसङ्खारो’’ति (म. नि. १.४६३) वचनतो पन सङ्खरोतीति सङ्खारो, किं सङ्खरोति? वचिं. वचिया सङ्खारोति वचीसङ्खारो, वचीभेदसमुट्ठापकस्स ¶ वितक्कविचारद्वयस्सेतं नामं. ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा’’ति (म. नि. १.४६३; सं. नि. ४.३४८) वचनतोयेव पन ततियपदे सङ्खरीयतीति सङ्खारो, केन सङ्खरीयति? चित्तेन, इति चित्तस्स सङ्खारोति चित्तसङ्खारो, सब्बेसम्पि चित्तसमुट्ठानानं चेतसिकानं धम्मानं एतं अधिवचनं. वितक्कविचारानं पन वचीसङ्खारभावेन विसुं गहितत्ता ‘‘ठपेत्वा वितक्कविचारे’’ति वुत्तं.
इदानि ‘‘कायो कायसङ्खारो’’ति पदसोधनवारो आरद्धो, तस्स अनुलोमनये तीणि, पटिलोमनये तीणीति छ यमकानि. पदसोधनमूलचक्कवारे एकेकसङ्खारमूलकानि द्वे द्वे कत्वा अनुलोमनये छ, पटिलोमनये छाति द्वादस यमकानि. सुद्धसङ्खारवारे पन यथा सुद्धखन्धवारादीसु ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिना नयेन यमकानिवुत्तानि, एवं ‘‘कायो सङ्खारो, सङ्खारा कायो’’ति अवत्वा ‘‘कायसङ्खारो वचीसङ्खारो’’तिआदिना नयेन कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं एकन्ति अनुलोमे तीणि, पटिलोमे तीणीति छ यमकानि ¶ वुत्तानि. किं कारणा? सुद्धिकएकेकपदवसेन अत्थभेदाभावतो, कायसङ्खारोति पन द्वीहिपि पदेहि एकोव अत्थो लब्भतीति अयं विसेसोव, तस्मा एकेकपदवसेन न वुत्तं, ‘‘कायो कायसङ्खारो’’तिआदि पन वत्तब्बं सिया, सोपि नयो पदसोधनवारे विनापि अत्थेन वचनं युज्जतीति तत्थेव वुत्तो, इध पन कायसङ्खारादीनं वचीसङ्खारादीहि अञ्ञत्ता ‘‘कायसङ्खारो वचीसङ्खारो’’तिआदिनापि यमकानि वुत्तानि. सुद्धसङ्खारमूलचक्कवारो पनेत्थ न गहितोति अयं तावेत्थ पाळिववत्थाने विसेसो.
पञ्हविस्सज्जनेसु ¶ पन ‘‘कायो कायसङ्खारोति? नो, कायसङ्खारो कायोति? नो’’ति वा एवं सब्बत्थ पटिसेधो. विस्सज्जनानं कायादीनं एव कायसङ्खारादिनामत्ता. न हि कायादयो विय कायसङ्खारादीनं नामं होति, पटिलोमे पन न कायो न कायसङ्खारोति यो कायो न होति, सो कायसङ्खारोपि न होतीति पुच्छाय अत्थो, तस्सा कायसङ्खारो न कायो कायसङ्खारोति कायसङ्खारो कायो न होति, कायसङ्खारोयेव पनेसो होति, कायञ्च कायसङ्खारञ्च ठपेत्वा अवसेसं सङ्खतासङ्खतादिभेदं सब्बं न च कायो, न च कायसङ्खारोति विस्सज्जनं. सेसेसुपि एसेव नयो, इतरेसु च अनुलोमपटिलोमेसु ‘‘कायो कायसङ्खारोति? नो, सङ्खारा वचीसङ्खारोति? वचीसङ्खारो सङ्खारो चेव वचीसङ्खारो च, अवसेसा सङ्खारा, न वचीसङ्खारो, न सङ्खारा न वचीसङ्खारोति? आमन्ता’’तिआदिना सब्बत्थ पुच्छाविस्सज्जननयो वेदितब्बो.
पवत्तिवारे पन ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो उप्पज्जतीति? विना वितक्कविचारेहि अस्सासपस्सासानं उप्पादक्खणे तेसं कायसङ्खारो उप्पज्जति, नेतरो, सवितक्कसविचारचित्तसमङ्गीनं पन कामावचरसत्तानं तदुभयम्पि उप्पज्जति. यस्स वा पन…पे… उप्पज्जतीति? रूपारूपभविकानं वितक्कविचारुप्पादक्खणे वचीसङ्खारोव उप्पज्जति, नेतरो…पे… यथावुत्तकामावचरानं पन तदुभयं उप्पज्जति. यस्स कायसङ्खारो उप्पज्जति, तस्स चित्तसङ्खारो उप्पज्जतीति? आमन्ता…पे… यस्स वा पन…पे… उप्पज्जतीति…पे… अस्सासपस्सासानं उप्पादक्खणे तदुभयं उप्पज्जति. यस्स वचीसङ्खारो उप्पज्जति, तस्स चित्तसङ्खारो उप्पज्जतीति? आमन्ता…पे… यत्थ कायसङ्खारो उप्पज्जति, तत्थ वचीसङ्खारो उप्पज्जतीति ¶ ? कामावचरसत्तानं दुतियज्झाने ततियज्झाने तत्थ कायसङ्खारोव उप्पज्जति, नेतरो, पठमज्झानादीसु पन तदुभयं उप्पज्जति. यत्थ वा पन ¶ …पे… उप्पज्जतीति? कामावचरे उप्पज्जति, न रूपारूपभवेसु. यत्थ कायसङ्खारो उप्पज्जति, तत्थ चित्तसङ्खारो उप्पज्जतीति? आमन्ता. यत्थ वा पन…पे… उप्पज्जतीति? कामावचरसत्तानं चतुत्थज्झाने रूपारूपभवे च तत्थ चित्तसङ्खारोव उप्पज्जति, नेतरो, इतरज्झानादीसु पन तदुभयं उप्पज्जती’’तिआदिना,
‘‘यस्स कायसङ्खारो नुप्पज्जति, तस्स वचीसङ्खारो नुप्पज्जतीति? विना अस्सासपस्सासेहि वितक्कविचारानं उप्पादक्खणे तेसं कायसङ्खारोव नुप्पज्जति, नेतरो, सब्बेसं चित्तस्स भङ्गक्खणे विना अस्सासपस्सासेहि अवितक्कअविचारचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानञ्च तदुभयम्पि नुप्पज्जति…पे… यस्स कायसङ्खारो नुप्पज्जति, तस्स चित्तसङ्खारो नुप्पज्जतीति…पे… सब्बचित्तानं भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानञ्च नुप्पज्जती’’तिआदिना च, ‘‘यत्थ कायसङ्खारो नुप्पज्जति, तत्थ वचीसङ्खारो नुप्पज्जतीति…पे… चतुत्थज्झानक्खणे रूपभवादीसु नुप्पज्जती’’तिआदिना च, ‘‘यस्स कायसङ्खारो उप्पज्जित्थ, तस्स वचीसङ्खारो उप्पज्जित्थाति? आमन्ता’’तिआदिना, ‘‘यस्स कायसङ्खारो नुप्पज्जित्थ, तस्स चित्तसङ्खारो नुप्पज्जित्थाति? नत्थी’’तिआदिना, ‘‘यस्स यत्थ कायसङ्खारो नुप्पज्जित्थ, तस्स तत्थ वचीसङ्खारो नुप्पज्जित्थाति…पे… चतुत्थज्झानं समापन्नानं सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कायसङ्खारो च नुप्पज्जित्थ वचीसङ्खारो चा’’तिआदिना च,
‘‘यस्स कायसङ्खारो उप्पज्जिस्सति, तस्स वचीसङ्खारो उप्पज्जिस्सतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जिस्सतीति? यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपारूपभवे पच्छिमभविकानं वचीसङ्खारोव उप्पज्जिस्सति, न कायसङ्खारो ¶ , अञ्ञेसं पन तदुभयं उप्पज्जिस्सती’’तिआदिना च, ‘‘यस्स कायसङ्खारो नुप्पज्जिस्सति, तस्स वचीसङ्खारो नुप्पज्जिस्सतीति…पे… पच्छिमचित्तसमङ्गीनं यस्स चित्तस्स अनन्तरा अवितक्कअविचारं पच्छिमचित्तं उप्पज्जिस्सति, तेसं तदुभयं नुप्पज्जिस्सती’’तिआदिना सब्बकालभेदेसु यथानुरूपतो उप्पादवारे योजनानयो वेदितब्बो. ‘‘यस्स कायसङ्खारो निरुज्झति, तस्स वचीसङ्खारो निरुज्झतीति…पे… पठमज्झानं समापन्नानं कामावचरानं अस्सासपस्सासानं भङ्गक्खणे तदुभयं निरुज्झति. यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झतीति? आमन्ता’’तिआदिना निरोधवारे, ‘‘यस्स ¶ कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति? नो’’तिआदिना उप्पादनिरोधवारे च,
‘‘यो कायसङ्खारं परिजानाति, सो वचीसङ्खारं परिजानातीति? आमन्ता’’तिआदिना परिञ्ञावारे च हेट्ठा वुत्तानुसारेन सब्बत्थ पाळिनयो वेदितब्बो.
पवत्तिवारे पनेत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं एकन्ति तीणेव यमकानि लब्भन्ति. तस्स पटिलोमनयेपि ओकासवारादीसुपि एसेव नयो. एवमेत्थ सब्बवारेसु तिण्णं तिण्णं यमकानं वसेन यमकगणना वेदितब्बा. अत्थविनिच्छये पनेत्थ इदं लक्खणं – इमस्मिं हि सङ्खारयमके ‘‘अस्सासपस्सासानं उप्पादक्खणे, वितक्कविचारानं उप्पादक्खणे’’तिआदिवचनतो (यम. २.सङ्खारयमक.१९) पच्चुप्पन्नादिकालभेदो पवत्तिवसेनापि गहेतब्बो, न चुतिपटिसन्धिवसेनेव. ‘‘दुतियज्झाने ततियज्झाने तत्थ कायसङ्खारो उप्पज्जती’’तिआदिवचनतो (यम. २.सङ्खारयमक.२१) च झानम्पि ओकासवसेन गहितन्ति वेदितब्बं. एवमेत्थ यं यं लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो ¶ वेदितब्बो. तत्रिदं नयमुखं – ‘‘विना वितक्कविचारेही’’ति दुतियततियज्झानवसेन वुत्तं, न चतुत्थज्झानवसेन तत्थ अस्सासपस्सासानं अभावतो. ‘‘चित्तस्स भङ्गक्खणे’’ति इदं कायसङ्खारस्स एकन्तचित्तसमुट्ठानत्ता वुत्तं, उप्पज्जमानमेव हि चित्तं रूपं, अरूपं वा समुट्ठापेति, न भिज्जमानं, ठितं वा. ‘‘पच्छिमचित्तसमङ्गीन’’न्ति सब्बपच्छिमेन अप्पटिसन्धिकचित्तेन समङ्गीनं खीणासवानं. ‘‘अवितक्कअविचारं पच्छिमचित्त’’न्ति एत्थ रूपावचरानं दुतियज्झानिकादिचुतिचित्तवसेन, अरूपावचरानञ्च चतुत्थज्झानिकचुतिचित्तवसेन अत्थो गहेतब्बो.
‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झती’’ति एत्थ नियमतो कायसङ्खारस्स चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो ‘‘आमन्ता’’ति पटिवचनं दिन्नं न एकचित्तक्खणिकत्ता. चित्तसङ्खारो हि कायसङ्खारेन विनापि उप्पज्जति च निरुज्झति च. कायसङ्खारो पन चित्तसमुट्ठानत्ता येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति, एसा चित्तसमुट्ठानरूपस्स धम्मता. यं पन विभङ्गप्पकरणस्स सीहळट्ठकथाय ‘‘चित्तसमुट्ठानरूपं सत्तरसमचित्तस्स उप्पादक्खणे निरुज्झती’’ति वुत्तं, तं इमाय ¶ पाळिया विरुज्झति. ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झती’’ति एत्थ यस्मा कायसङ्खारो चित्तस्स उप्पादक्खणे उप्पज्जति, न च तस्मिं खणे वितक्कविचारा निरुज्झन्ति, तस्मा ‘‘नो’’ति पटिसेधो कतो. इमिना नयमुखेन सब्बत्थ विनिच्छयो वेदितब्बो. अयं सङ्खारयमकमातिकत्थसंवण्णनानयो.
अनुसययमकमातिकत्थवण्णना
अनुसययमकमातिकाय पन पाळिववत्थानं ताव एवं वेदितब्बं. अनुसययमकेपि खन्धयमकमातिकादीसु विय देसनं ¶ अकत्वा अञ्ञेन नयेन पाळिदेसना कता. कथं? पठमं ताव परिच्छेदवारो परिच्छिन्नुद्देसवारोति द्वे वारा उद्देसवसेन देसिता, ततो उप्पत्तिट्ठानवारोति एको खुद्दकवारो. ततो अनुसयवारो सानुसयवारो पजहनवारो परिञ्ञावारो पहीनवारो उप्पज्जनवारो धातुवारोति अनुसये योजेत्वा यमकवसेन पपञ्चतो निद्दिट्ठा सत्त महावाराति अट्ठकनिद्देसवसेन देसिता, एवं दसहि वारेहि अनुसययमकदेसना कता. तेसु ये इमे हि परिच्छेदवारोतिआदिना द्वे वारा उद्देसवसेन वुत्ता, ते इध अनुसययमकमातिकाति गहेतब्बा.
तत्थ हि सत्त अनुसयाति अयं गणनाय परिच्छिन्दित्वा अनुसयानं देसितत्ता परिच्छेदवारो नाम. कामरागानुसयो…पे… अविज्जानुसयोति अयं परिच्छेदवसेन परिच्छिन्नानं नाममत्तं उद्दिसित्वा ‘‘इमे नाम ते’’ति देसितत्ता परिच्छिन्नुद्देसवारो नाम. तत्थ अनुत्तानत्थतो ताव अनुसयाति केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयनट्ठो नामाति? अप्पहीनट्ठो. कामरागानुसयादयो हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम, तस्मा ‘‘अनुसया’’ति वुच्चन्ति, अनुसेन्तीति च तं तं अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयनट्ठो नाम अप्पहीनाकारो, अप्पहीनाकारो च न उप्पज्जति, तस्मा अनुसया न उप्पज्जन्तीति. तत्रिदं पटिवचनं – अप्पहीनाकारो अनुसयो, अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चति, सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलोव होति कथावत्थुस्मिं (कथा. ५५४ आदयो) अनुसयानं चित्तविप्पयुत्तभावस्स पटिसेधितत्ता ¶ , सो च अतीतोपि होति, अनागतोपि पच्चुप्पन्नोपि, तस्मा उप्पज्जतीति वत्तुं युत्तं. तथा हि धम्मसङ्गहे मोहस्स पदभाजने ३१७ ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं…पे… अयं तस्मिं समये मोहो होती’’ति (ध. स. ३९०). इमस्मिञ्च यमके उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदि वुत्तं, तस्मा ‘‘अनुसेन्तीति तं तं अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं सुवुत्तन्ति वेदितब्बं. कामरागानुसयोति कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो. सेसपदेसुपि एसेव नयो. अयं तावेत्थ अनुत्तानत्थो. अत्थविनिच्छयो पनेत्थापि निद्देसनयमुखदस्सनवसेनेव होति, निद्देसो चेत्थ हेट्ठा वुत्तो.
उप्पत्तिट्ठानवारादयो अट्ठ वारा च, तत्रायं पाळिववत्थानानुपुब्बिकामुखमत्तप्पकासना. तेसं हि पठमो अनुसयानं उप्पत्तिट्ठानवारो नाम. तत्थ वारभेदो यमकयोजनवारे नत्थि, इतरेसु पन सत्तसु महावारेसु अत्थि. तेसु हि पठमो अनुसयवारो अनुलोमपटिलोमनयवसेन दुविधो होति. तत्थ अनुलोमनये ‘‘यस्स यत्थ…पे… अनुसेती’’ति पुग्गलोकासतदुभयनामवसेन तयो अन्तरवारा होन्ति, तेसु एकेकस्मिं एकमूलकद्विमूलकतिमूलकचतुमूलकपञ्चमूलकछमूलकानं वसेन यमकभेदा होन्ति. यथा च अनुलोमनये, एवं पटिलोमनयेपि वेदितब्बा. यथा चेत्थ अनुसयवारे, एवं सानुसयवारपजहनवारपरिञ्ञावारपहीनवारउप्पज्जनवारेसु पञ्चसुपि. अयं पनेत्थ पुरिमेसु तीसु वारेसु विसेसो. ओकासवारे ‘‘यत्थ तत्था’’ति अवत्वा ‘‘यतो ततो’’ति निस्सक्कवचनेन देसना कता. सेसं तादिसमेव ¶ . यो पनायं सब्बपच्छिमो धातुवारो नाम, सो पुच्छावारो विस्सज्जनवारोति द्विधा ठितो. तत्थ पुच्छावारो अनुलोमपटिलोमवसेन दुविधो. तस्सावसाने पुच्छानुक्कमेन विस्सज्जनं कतन्ति. एवं तावेत्थ पाळिववत्थानं वेदितब्बं.
तत्रिदं अट्ठन्नं वारानं आदितो पट्ठाय मुखमत्तदस्सनं. ‘‘कत्थ कामरागानुसयो अनुसेति? कामधातुया द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेति. कत्थ पटिघानुसयो अनुसेति? दुक्खाय वेदनाय…पे… मानानुसयो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया च अनुसेति. दिट्ठानुसयो, विचिकिच्छानुसयो च सब्बसक्कायपरियापन्नेसु धम्मेसु, भवरागानुसयो रूपारूपधातूसु, अविज्जानुसयो सब्बसक्कायपरियापन्नेसु धम्मेसु अनुसेती’’ति अयं ताव पठमवारे पाळिनयो.
तत्थ ¶ कामधातुया द्वीसु वेदनासूति कामावचरभूमियं सुखाय चेव उपेक्खाय चाति द्वीसु वेदनासु, कामरागानुसयो पन सहजातवसेन, आरम्मणवसेन चाति द्वीहाकारेहि अनुसेति उप्पज्जति, तत्थ अकुसलाहि सुखउपेक्खाहि सहजातोपि हुत्वा ता आरम्मणं कत्वापि उप्पज्जति. अवसेसा पन कामावचरकुसलविपाककिरियवेदना आरम्मणमेव कत्वा उप्पज्जति, इमासु वेदनासु अनुसयमानो चेस ताहि वेदनाहि सम्पयुत्तेसु सञ्ञासङ्खारविञ्ञाणेसुपि अनुसेतियेव. इमासं पन वेदनानं अस्सादट्ठेन कामरागानुसयुप्पत्तिया सेससम्पयुत्तेहि पधानत्ता, ओळारिकत्तेन वेनेय्यानं सुबोधत्ता च द्वीसु वेदनासुयेव अनुसेतीति वुत्तं, एवं उपरिपि. न केवलञ्चेस अनुसयमानो इमासु द्वीसु वेदनासुयेव, वेदनासम्पयुत्तेसु धम्मेसु च अनुसेति, इट्ठेसु ¶ पन रूपादीसुपि अनुसेति एव. वुत्तम्पि चेतं विभङ्गप्पकरणे ‘‘यं लोके पियरूपं सातरूपं, एत्थ सत्तानं कामरागानुसयो अनुसेती’’ति (विभ. ८१६), एत्थानुसययमकेपि वुत्तं ‘‘दुक्खाय वेदनाय रूपधातुया एत्थ कामरागानुसयो नानुसेती’’तिआदि. एतेन वुत्तावसेसरूपादीसु छसुपि आरम्मणेसु अनुसेतीति वुत्तं होति. इध पन तं सब्बं अवत्वा किञ्चिदेव पधानत्तादिना कारणेन वुत्तन्ति गहेतब्बं.
दुक्खायाति एत्थ पटिघचित्तसम्पयुत्ता द्वे दोमनस्सवेदना, कायविञ्ञाणसम्पयुत्ता दुक्खवेदना चाति तिस्सो वेदना, तं सम्पयुत्ता च धम्मा, अनिट्ठा छ रूपादयो धम्मा पटिघानुसयसहजातवसेन, आरम्मणवसेन च यथारहं अनुसयनट्ठानं. किं पन इतरा द्वे वेदना इट्ठारम्मणं वा पटिघस्स आरम्मणं न होन्तीति? नो न होन्ति. परिहीनज्झानस्स हि नट्ठं इट्ठं ससम्पयुत्तधम्मं झानमारब्भ दोमनस्सं उप्पज्जति, तं पन आरम्मणमत्तमेव, नानुसयनट्ठानं इट्ठत्ता. अनिट्ठमेव हि इट्ठतो पटिहनननिमित्तं, यं पन तत्थुप्पन्नं, तस्स पटिघमत्तमेव होति, न पटिघानुसयोति. पटिघानुसयो हि अनिट्ठारम्मणे पटिहननवसेन उप्पन्नो थामगतो किलेसो, इतरो दोमनस्सेन सद्धिं उप्पन्नोपि अत्तनो पटिहननकिच्चस्स अकरणतो पटिघानुसयो न होति, अब्बोहारिकत्तं गच्छति. यथा हि पाणातिपातचेतनाय सद्धिं उप्पन्नोपि ब्यापादो मनोकम्मं नाम न होति, अब्बोहारिकत्तं गच्छति, एवन्ति गहेतब्बं. तेनेव नेक्खम्मस्सितं दोमनस्सं सेवितब्बं वुत्तं. मानानुसयस्स पन दुक्खदोमनस्सवज्जिता सब्बे लोकिया धम्मा अनुसयनट्ठानं. ‘‘दुक्खाय वेदनाय अपरियापन्ने एत्थ…पे… मानानुसयो च नानुसेती’’ति हि ¶ वुत्तं. दिट्ठानुसयविचिकिच्छानुसयानं पन लोकुत्तरवज्जिता सब्बेपि धम्मा अनुसयनट्ठानं. तेन वुत्तं ‘‘सब्बसक्कायपरियापन्नेसु ¶ धम्मेसू’’ति. तत्थ संसारवट्टनिस्सितट्ठेन सक्कायपरियापन्नेसु सब्बधम्मेसूति अत्थो. एवं अविज्जानुसयोपि वेदितब्बो. सब्बत्थ च सहजातारम्मणभेदो हेट्ठा वुत्तनयेनेव वेदितब्बो.
भवरागानुसयो पन किञ्चापि दिट्ठिविप्पयुत्तेसु चतूसु चित्तेसु उप्पज्जनतो सहजातवसेन कामधातुया द्वीसु वेदनासु अनुसेतीति वत्तब्बो भवेय्य, सो पन यस्मा रूपारूपावचरमेवारम्मणं लभति, न कामावचरारम्मणमेव, अनुसयानं पन तं न अनुसयनट्ठानं, तस्मा आरम्मणवसेन नियमं अकत्वा ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’ति वुत्तं. तं रागवसेन सो च सब्बोपि रागो कामरागानुसयो गहेतब्बोति अयं उप्पत्तिट्ठानवारे नयो.
इतरेसु पन सत्तसु महावारेसु ताव ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता. यस्स वा पन पटिघानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेतीति? आमन्ता. यस्स कामरागानुसयो अनुसेति, तस्स मानानुसयो अनुसेतीति? आमन्ता. यस्स वा पन मानानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेतीति? अनागामिस्स मानानुसयो अनुसेति, नो च तस्स कामरागानुसयो अनुसेति, तिण्णं पुग्गलानं मानानुसयो च अनुसेति, कामरागानुसयो च अनुसेति. यस्स कामरागानुसयो अनुसेति, तस्स दिट्ठानुसयो अनुसेतीति? द्विन्नं पुग्गलानं कामरागानुसयो अनुसेति, नो च…पे… दिट्ठानुसयो च अनुसेति, यस्स वा पन…पे… आमन्ता. यस्स कामरागानुसयो अनुसेति, तस्स विचिकिच्छानुसयो ¶ अनुसेती’’ति पुच्छायपि दिट्ठानुसयसदिसमेव विस्सज्जनं. यस्स कामरागानुसयो अनुसेति, तस्स भवरागानुसयो अनुसेतीति? आमन्ता. यस्स वा पन…पे… अनुसेतीति…पे… तिण्णं पुग्गलानं भवरागानुसयो च अनुसेति, कामरागानुसयो च अनुसेति. अविज्जानुसयेपि एसेव नयो. इमिना नयेन पटिघानुसयादिमूलिकासु पुच्छासु विस्सज्जननयो वेदितब्बो. अयं एकमूलके नयो.
यस्स कामरागानुसयो च पटिघानुसयो च अनुसेति, तस्स मानानुसयो अनुसेतीति? आमन्ता. द्विन्नं द्विमूलिका…पे… पञ्चमूलिकानं पन एकमूले वुत्तानुसारेन विस्सज्जननयो ¶ ञातब्बो. तत्रायं पच्छिमानुसये योजना – ‘‘यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेति, तस्स अविज्जानुसयो अनुसेतीति? आमन्ता. यस्स वा पन अविज्जानुसयो अनुसेति, तस्स कामरागानुसयो च…पे… भवरागानुसयो च अनुसेतीति? अनागामिस्स अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अनुसेति, न इतरे, द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागपटिघमानभवरागानुसया च अनुसेन्ति, न दिट्ठिविचिकिच्छानुसया, पुथुज्जनस्स पन सब्बेपि अनुसेन्ती’’ति अयं पुग्गलवारे नयो.
ओकासवारे पन ‘‘यत्थ कामरागानुसयो अनुसेति, तत्थ पटिघानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… अनुसेतीति? नो. यत्थ कामरागानुसयो अनुसेति, तत्थ मानानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन मानानुसयो अनुसेति, तत्थ कामरागानुसयो अनुसेतीति? रूपधातुया अरूपधातुया एत्थ मानानुसयो अनुसेति ¶ , न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ कामरागानुसयो…पे… अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ कामरागानुसयो…पे… अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… नो. यत्थ कामरागानुसयो अनुसेति, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खाय वेदनाय रूपारूपधातुया एत्थ अविज्जानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति.
यत्थ पटिघानुसयो अनुसेति, तत्थ मानानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… नो. यत्थ पटिघानुसयो अनुसेति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? कामधातुया द्वीसु वेदनासु रूपारूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, न पटिघानुसयो, दुक्खाय पन वेदनाय तदुभयं अनुसेति. यत्थ पटिघानुसयो अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… नो. यत्थ पटिघानुसयो अनुसेति, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति…पे… दुक्खाय वेदनाय तदुभयं अनुसेति, अञ्ञत्थ अविज्जानुसयो च.
यत्थ ¶ मानानुसयो अनुसेति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खाय वेदनाय दिट्ठानुसयोव, नेतरो ¶ , तदञ्ञेसु सब्बत्थ अनुसेति. यत्थ मानानुसयो अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? कामधातुया द्वीसु वेदनासु मानानुसयो, नेतरो, रूपारूपधातुया पन तदुभयं अनुसेति. यत्थ वा पन…पे… आमन्ता. यत्थ मानानुसयो अनुसेति, तत्थ अविज्जानुसयो…पे… आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खवेदनं ठपेत्वा तदञ्ञासु सब्बत्थ तदुभयं अनुसेति. यत्थ दिट्ठानुसयो, तत्थ विचिकिच्छानुसयो…पे… आमन्ता. यत्थ दिट्ठानुसयो, तत्थ भवरागानुसयो अनुसेतीति? कामधातुया तीसु वेदनासु दिट्ठानुसयोव, रूपारूपभवेसु तदुभयं अनुसेति. यत्थ वा पन…पे… आमन्ता. यत्थ दिट्ठानुसयो अनुसेति, तत्थ अविज्जानुसयो…पे… आमन्ता. यत्थ वा पन…पे… आमन्ता. एस नयो विचिकिच्छामूलकेसुपि. यत्थ भवरागानुसयो, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेति, तत्थ कामधातुया तीसु वेदनासु अविज्जानुसयोव, रूपारूपभवेसु पन तदुभयं अनुसेती’’ति अयमेत्थ एकमूलनयो.
‘‘यस्स…पे… नानुसेति. यस्स…पे… नानुसेति मानानुसयो, अरहतो पन तदुभयम्पि नानुसेति. यस्स वा पन…पे… आमन्ता. यस्स कामरागानुसयो नानुसेति, तस्स दिट्ठानुसयो विचिकिच्छानुसयो नानुसेतीति? आमन्ता. यस्स वा पन…पे… नानुसेतीति? द्विन्नं पुग्गलानं विचिकिच्छानुसयोव नानुसेति, नेतरो, अनागामिअरहन्तानं तदुभयम्पि नानुसेती’’तिआदिना नयेन पुग्गलवारे,
‘‘यत्थ कामरागानुसयो नानुसेति, तत्थ पटिघानुसयो नानुसेतीति? दुक्खाय वेदनाय कामरागानुसयोव नानुसेति, नेतरो, रूपारूपधातुपरियापन्नेसु तदुभयं नानुसेति. यत्थ वा पन…पे… नानुसेतीति ¶ ? कामधातुया द्वीसु वेदनासु पटिघानुसयोव, रूपारूपपरियापन्नेसु पन तदुभयं नानुसेति. यत्थ कामरागानुसयो नानुसेति, तत्थ मानानुसयो नानुसेतीति? रूपारूपधातूसु कामरागानुसयोव, दुक्खाय पन वेदनाय, अपरियापन्नेसु च तदुभयं नानुसेति. यत्थ वा पन…पे… आमन्ता. यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो, विचिकिच्छानुसयो नानुसेतीति? दुक्खाय वेदनाय रूपारूपधातूसु कामरागानुसयोव, अपरियापन्ने पन तदुभयं नानुसेती’’तिआदिना नयेन ओकासवारे च,
‘‘यस्स ¶ यत्थ कामरागानुसयो नानुसेति, तस्स तत्थ पटिघानुसयो नानुसेतीति? तिण्णं पुग्गलानं दुक्खाय वेदनाय कामरागानुसयोव, रूपारूपपरियापन्नेसु तदुभयं नानुसेति, द्विन्नं पुग्गलानं सब्बत्थ तदुभयं नानुसेति. यस्स वा पन यत्थ…पे… नानुसेतीति? तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु पटिघानुसयोव, रूपारूपपरियापन्नेसु तदुभयं नानुसेति, द्विन्नं पुग्गलानं सब्बत्थ तदुभयं नानुसेति. यस्स यत्थ कामरागानुसयो नानुसेति, तस्स तत्थ मानानुसयो नानुसेतीति? तिण्णं पुग्गलानं रूपारूपधातुया कामरागानुसयोव, नेतरो, दुक्खाय वेदनाय, अपरियापन्ने च तदुभयं नानुसेति, अनागामिस्स कामधातुया द्वीसु वेदनासु रूपारूपधातुया कामरागानुसयोव, अरहतो पन सब्बत्थ तदुभयं नानुसेती’’तिआदिना पुग्गलोकासवारे च वुत्तानुसारेन नयो ञातब्बोति अयं पाळिनयो.
तत्थ ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेती’’ति एत्थ यदेतं ‘‘आमन्ता’’ति पटिवचनं दिन्नं, तं दुद्दिन्नं विय खायति. कस्मा? कामरागपटिघानं एकक्खणे अनुप्पत्तितो. यथा हि ‘‘यस्स मनायतनं ¶ उप्पज्जति, तस्स धम्मायतनं उप्पज्जती’’तिआदीसु मनायतनधम्मायतनादीनि एकक्खणे उप्पज्जन्ति, न तथा कामरागपटिघा, विसुञ्ञेव उप्पज्जनतो, तस्मा एत्थ ‘‘नो’’ति पटिसेधो कत्तब्बो सिया, तं पन अकत्वा ‘‘आमन्ता’’ति पटिवचनस्स दिन्नत्ता हेट्ठा यमकेसु विय एत्थ खणपच्चुप्पन्नवसेन वत्तमानवोहारं अग्गहेत्वा अञ्ञथा गहेतब्बो. कथं गहेतब्बो? अप्पहीनवसेन. अप्पहीनतं हि सन्धाय अयं अनुसेतीति वत्तमानवोहारो वुत्तो, न खणपच्चुप्पन्नतं, तस्मा इमिस्सा पुच्छाय यस्स कामरागानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयो अप्पहीनोति एवमत्थो गहेतब्बो. यस्मा च तेसु कामरागपटिघेसु यस्सेको अप्पहीनो, तस्स इतरोपि अप्पहीनोव होति, तस्मा ‘‘आमन्ता’’ति वुत्तं. इतो परेसुपि एवरूपेसु उप्पज्जतिवारादिविस्सज्जनेसु एसेव नयो. तिण्णं पुग्गलानन्ति पुथुज्जनसोतापन्नसकदागामीनं. द्विन्नन्ति सोतापन्नसकदागामीनं. एवं उप्पज्जनं दीपितं. ओकासवारस्स पठमदुतियपुच्छासु यस्मा कामरागपटिघा एकचित्ते न उप्पज्जन्ति, तस्मा ‘‘नो’’ति पटिसेधो कतो. दुकमूलादीसु च यस्मा कामरागपटिघादयो एकस्मिं ठानसङ्खाते चित्ते, आरम्मणे वा न उप्पज्जन्ति, तस्मा ‘‘नत्थी’’ति तत्थ पटिक्खेपो कतो, अयं पुच्छा अपुब्बा ¶ एवाति अधिप्पायो. पुग्गलोकासवारे चतुन्नन्ति पुथुज्जनसोतापन्नसकदागामिअनागामीनं. पटिलोमे द्विन्नन्ति अनागामिअरहन्ते सन्धाय वुत्तन्ति अयं अनुसयवारे नयो.
सानुसयवारे पन ‘‘यो कामरागानुसयेन सानुसयो, सो पटिघानुसयेन सानुसयोति? आमन्ता…पे… मानानुसयेन ¶ सानुसयोति? आमन्ता. यो वा पन मानानुसयेन सानुसयो, सो कामरागानुसयेन सानुसयोति? अनागामी मानानुसयेनेव, न कामरागानुसयेन, तयो पन पुग्गला तदुभयेनापि अनुसयेना’’ति इमिना नयेन सेसेसु दुकमूलादीसु पुच्छाविस्सज्जननयो ञातब्बो, अयं पुग्गलवारे नयो.
‘‘यतो कामरागानुसयेन सानुसयो, ततो पटिघानुसयेन सानुसयोति? नो…पे… मानानुसयेन सानुसयोति? आमन्ता. यतो वा पन मानानुसयेन सानुसयो, ततो कामरागानुसयेन सानुसयोति? रूपारूपधातुया मानानुसयेनेव, नेतरेन, कामधातुया द्वीसु वेदनासु तदुभयेनापी’’तिआदिना ओकासवारे च,
‘‘यो यतो कामरागानुसयेन सानुसयो, सो ततो पटिघानुसयेन सानुसयोति? नो’’तिआदिना पुग्गलोकासवारे चाति एवं अनुलोमनये च, ‘‘यो कामरागानुसयेन निरनुसयो, सो पटिघानुसयेन निरनुसयोति? आमन्ता’’तिआदिना पटिलोमनयेपि सब्बत्थ अनुसयवारे वुत्तानुसारतो पुच्छाविस्सज्जननयो ञातब्बो.
तत्थ यतो कामरागानुसयेन सानुसयोति यतो कारणतो उप्पन्नेन कामरागानुसयेन सानुसयो, किं सो ततो कारणतो उप्पन्नपटिघानुसयेनपि सानुसयोति वुच्चति. यस्मा पनेते द्वे एकस्मा ठाना न उप्पज्जन्ति, तस्मा ‘‘नो’’ति पटिसेधो कतो सेसं तादिसमेवाति अयं सानुसयवारे नयो.
पजहनवारे ¶ पन ‘‘यो कामरागानुसयं पजहति, सो पटिघानुसयं पजहतीति? आमन्ता…पे… मानानुसयं पजहतीति? तदेकट्ठं पजहति. यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो…पे… सो दिट्ठानुसयं विचिकिच्छानुसयं पजहतीति? नो. यो वा पन विचिकिच्छानुसयं पजहति, सो कामरागानुसयं पजहतीति ¶ ? तदेकट्ठं पजहति. यो…पे… भवरागानुसयं अविज्जानुसयं पजहतीति? तदेकट्ठं पजहति…पे… यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च…पे… पजहतीति? नत्थी’’तिआदिना पुग्गलवारे,
‘‘यतो कामरागानुसयं पजहति, ततो पटिघानुसयं पजहतीति? नो…पे… यतो कामरागानुसयं पजहति, ततो मानानुसयं पजहतीति? आमन्ता. यतो वा पन मानानुसयं पजहति, ततो कामरागानुसयं पजहतीति? रूपारूपधातुया ततो मानानुसयमेव, कामधातुया पन द्वीसु वेदनासु ततो मानानुसयं पजहती’’तिआदिना ओकासवारे च,
‘‘यो यतो कामरागानुसयं पजहति, सो ततो पटिघानुसयं पजहतीति? नो…पे… मानानुसयं पजहतीति? तदेकट्ठं पजहति…पे… विचिकिच्छानुसयं पजहतीति? नो. यो वा पन यतो विचिकिच्छानुसयं पजहति, सो ततो कामरागानुसयं पजहतीति? अट्ठमको दुक्खाय वेदनाय रूपारूपधातुया सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो कामरागानुसयं पजहति, स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति, कामरागानुसयं तदेकट्ठं पजहती’’तिआदिना पुग्गलोकासवारे चाति एवं अनुलोमनये च, ‘‘यो कामरागानुसयं न पजहति, सो पटिघानुसयं न पजहतीति? आमन्ता…पे… विचिकिच्छानुसयं न पजहतीति ¶ ? अट्ठमको कामरागानुसयं न पजहति, नेतरं, अनागामिमग्गसमङ्गिं, अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला तदुभयं न पजहन्ती’’तिआदिना पटिलोमनये च सब्बत्थ पुच्छाविस्सज्जननयो ञातब्बो.
तत्थ पजहतीति तेन तेन मग्गेन पहानपरिञ्ञावसेन पजहति. तदेकट्ठन्ति पहानेकट्ठतं सन्धाय वुत्तं. पठममग्गादिना हि न केवलं दिट्ठादिका एव धम्मा पहीयन्ति, अथ खो अपायगमनिया तेन कामरागपटिघमानादयोपि पहीयन्ति एव. पठममग्गवज्झा हि कामरागा, अपायगमनिया च मानाविज्जादयोपि, ततियमग्गवज्झाति पहानेकट्ठा हुत्वा पहीयन्ति एवाति ‘‘नो’’ति अरहत्तमग्गट्ठं सन्धाय वुत्तं. सो हि कामरागानुसयंयेव पहीनत्ता न पजहतीति. यतो कामरागानुसयं पजहतीति यतो उप्पज्जनकं कामरागानुसयं पजहतीति अत्थो, अट्ठमकोति सोतापत्तिमग्गट्ठो. सो हि दक्खिणेय्यक्कमेन अरहत्तफलट्ठतो पट्ठाय गणियमानो अट्ठमको नाम. पटिलोमनये अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसाति ¶ पुथुज्जनसेससेखासेखा. तेसु हि पुथुज्जना पहानपरिञ्ञाय अभावेन न पजहन्ति, सेसा तेसं पहीनत्ताति इमिना नयेन सब्बत्थ विनिच्छयो वेदितब्बोति अयं पजहनवारे नयो.
परिञ्ञावारो पन ‘‘यो कामरागानुसयं परिजानाति, सो पटिघानुसयं परिजानाती’’तिआदिना पजहनवारसदिसोव. अयम्पि हि पजहनवारो विय मग्गट्ठानञ्ञेव वसेन विस्सज्जितो. तत्थ परिजानातीति तीहि परिञ्ञाहि परिजानातीति अत्थो. अयं परिञ्ञावारे नयो.
पहीनवारे पन ‘‘यस्स कामरागानुसयो पहीनो, तस्स पटिघानुसयो पहीनोति? आमन्ता…पे… मानानुसयो पहीनोति? अनागामिस्स कामरागानुसयोव, अरहतो ¶ पन मानानुसयोपि पहीनो’’तिआदिना पुग्गलवारे, ‘‘यत्थ कामरागानुसयो पहीनो, तत्थ पटिघानुसयो पहीनोति? न वत्तब्बो पहीनोति वा अप्पहीनोति वा. यत्थ वा पन…पे… न वत्तब्बो…पे… तत्थ मानानुसयो पहीनोति? आमन्ता. यत्थ वा पन…पे… पहीनोति? रूपारूपधातुया एत्थ मानानुसयो पहीनो, कामरागानुसयो न वत्तब्बो, कामधातुया द्वीसु वेदनासु एत्थ तदुभयं पहीन’’न्तिआदिना ओकासवारे, पुग्गलोकासवारेति एवं अनुलोमनये, ‘‘यस्स कामरागानुसयो अप्पहीनो, तस्स पटिघानुसयो अप्पहीनोति? आमन्ता. यस्स वा पन…पे… आमन्ता…पे… यस्स वा पन मानानुसयो अप्पहीनो, तस्स कामरागानुसयो अप्पहीनोति? अनागामिस्स मानानुसयोव, तिण्णं पुग्गलानं तदुभयं अप्पहीन’’न्तिआदिना पटिलोमनये च वुत्तनयेनेव पुच्छाविस्सज्जननयो ञातब्बो.
एत्थ च फलट्ठवसेनेव अत्थो गहेतब्बो मग्गट्ठानं पहीनकिलेसत्ताभावा. तेसं हि अनुसया पहीयन्ति एव, न पन पहीनाति अनागामिआदयो फलट्ठाव गहेतब्बा, ओकासवारे पन ‘‘न वत्तब्बो’’ति इदं उभिन्नं उप्पत्तिट्ठानस्स असाधारणत्ता वुत्तं. अञ्ञं हि कामरागानुसयस्स उप्पत्तिट्ठानं, अञ्ञं पटिघानुसयस्स. अभावितमग्गस्स च यत्थ अनुसयो उप्पज्जति, मग्गे भाविते तत्थेव सो पहीनो नाम होति, तस्मा सो तत्थ पहीनोति वा, अप्पहीनोति वा न वत्तब्बो, सब्बत्थापि पन सयं अभावेन तत्थ अप्पहीनोति न वत्तब्बो. उभिन्नं पन साधारणट्ठानं सन्धाय ¶ ‘‘आमन्ता’’ति वुत्तं. मानानुसयो हि कामधातुया वेदनाद्वयसङ्खाते साधारणट्ठाने कामरागेन सद्धिं पहीनो नाम होति ¶ . यस्स कामरागानुसयो अप्पहीनोति पुथुज्जनस्स, सोतापत्तिसकदागामिफलट्ठानञ्च वसेन अत्थो गहेतब्बो. ‘‘तिण्णं पुग्गलान’’न्ति हि वुत्तं. सेसं सुविञ्ञेय्यमेवाति अयं पहीनवारे नयो.
उप्पज्जनवारे पन ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदिना सब्बत्थ अनुसयवारसदिसोवाति अयं उप्पज्जनवारे नयो.
धातुवारे पन ‘‘कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स…पे… कति भङ्गा? कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स…पे… रूपधातुं उपपज्जन्तस्स न अरूपधातुं उपपज्जन्तस्स…पे… कति भङ्गं? कामधातुया चुतस्स न कामधातुं, न अरूपधातुं उपपज्जन्तस्स…पे… न रूपधातुं न अरूपधातुं उपपज्जन्तस्स. न कामधातुं न रूपधातुं उपपज्जन्तस्स कति भङ्गा’’ति एवं कामधातुमूलका नव पुच्छा, तथा ‘‘रूपधातुया चुतस्सा’’तिआदिना रूपधातुमूलका नव, अरूपधातुया नव चाति सत्तवीसति अनुलोमपुच्छा, तथा ‘‘न कामधातुया चुतस्सा’’तिआदिना सत्तवीसति पटिलोमपुच्छा च, तथा ‘‘न कामधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्सा’’तिआदिना सत्तवीसति दुकमूलका पुच्छा चाति एवं पुच्छावारे एकासीति पुच्छा वेदितब्बा.
तत्थ अनुसेन्तीति चित्तसन्ताने अनुगता हुत्वा कति अनुसेन्ति, भङ्गाति अनुसेन्ति च नानुसेन्ति चाति एवं कति विभजितब्बाति अत्थो. न कामधातुं उपपज्जन्तस्साति कामधातुविरहिता द्वे रूपारूपधातुयो उपपज्जन्तस्स. न कामधातुं न रूपधातुन्ति अरूपधातुं उपपज्जन्तस्स. न कामधातुयाति रूपारूपधातूहि चुतस्स, एवं सेसेसुपि सब्बत्थ ¶ पटिसन्धिवसेन, धातुवसेन च अत्थो वेदितब्बोति अयं उद्देसवारे नयो.
निद्देसवारे पनस्स ‘‘कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, अनुसया भङ्गा नत्थि, कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च, कस्सचि तयो ¶ …पे… भङ्गा नत्थी’’ति इमिना नयेन सब्बत्थ विस्सज्जनं वेदितब्बं, अयं पनेत्थ विसेसो – रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति, तथा ‘‘अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्सा’’तिआदीसुपि, अरूपधातुया पन चुतस्स रूपधातुया उपपत्ति नत्थि, हेट्ठा उपपज्जमानो कामधातुं एव उपपज्जति, सत्तेव अनुसया अनुसेन्तीति एवं अञ्ञेसुपि एवरूपेसु विस्सज्जननयो वेदितब्बोति अयं विसेसो, सेसं वुत्तनयमेवाति अयमेत्थ पाळिनयो.
तत्थ कस्सचि सत्ताति पुथुज्जनवसेन वुत्तं, पञ्चाति सोतापन्नसकदागामीनं वसेन. तेसं हि दिट्ठिविचिकिच्छानुसया पहीनाति, कामधातुया पन अनागामीनं उपपत्तिअभावतो पठमवारे ‘‘कस्सचि तयो’’ति न वुत्तं, रूपारूपधातूसु उप्पज्जनवारेसु एव वुत्तं…पे… अनागामीनं हि कामरागपटिघानम्पि पहीनत्ता तयोव अनुसया अनुसेन्ति, इध च अनुसयानं उप्पत्तिवसेन नयो, अनुसयानं अनुसयनं अग्गहेत्वा अप्पहीनभावेन पटिसन्धिक्खणे अपि अनुसयनं गहेतब्बं. सत्तेवाति अरियसावकस्स रूपारूपधातुया चुतस्स हेट्ठा कामभवादीसु उपपत्ति नाम नत्थि, पुथुज्जनस्सेव होति, तस्मा ‘‘सत्तेवा’’ति नियमेत्वा वुत्तं, अरूपधातुया चुतस्स रूपधातुया उपपत्ति नत्थीति. कस्मा नत्थि? अरूपीनं रूपज्झानस्स अभावा. ते ¶ हि सब्बसो रूपसञ्ञानं समतिक्कमनरूपधातुं उपपन्नाति. सेसं नयतो सुविञ्ञेय्यमेवाति अयं धातुवारे नयो. अयं अनुसययमकमातिकत्थसंवण्णनानयो.
चित्तयमकमातिकत्थवण्णना
चित्तयमकमातिकायं पन पाळिववत्थानं ताव एवं वेदितब्बं. इमिस्सं हि मातिकायं पुग्गलवारो धम्मवारो पुग्गलधम्मवारोति आदितोव तयो सुद्धिकमहावारा होन्ति, तत्थ ‘‘यस्स चित्तं उप्पज्जति न निरुज्झती’’ति एवं पुग्गलवसेन चित्तस्स उप्पज्जननिरुज्झनादिभेदं दीपेन्तो गतो पुग्गलवारो नाम. ‘‘यं चित्तं उप्पज्जति न निरुज्झती’’ति एवं धम्मवसेनेव चित्तस्स उप्पज्जननिरुज्झनादिभेदं दीपेन्तो गतो धम्मवारो नाम. ‘‘यस्स यं चित्तं उप्पज्जति न निरुज्झती’’ति एवं उभयवसेनेव चित्तस्स उप्पज्जननिरुज्झनादिभेदं दीपेन्तो गतो पुग्गलधम्मवारो नाम.
ततो ¶ ‘‘यस्स सरागं चित्त’’न्तिआदीनं सोळसन्नं पदानं वसेन अपरे सरागादिपदविसेसिता सोळस पुग्गलवारा, सोळस धम्मवारा, सोळस पुग्गलधम्मवाराति अट्ठचत्तालीस मिस्सकवारा होन्ति, ते सरागादिपदमत्तं दस्सेत्वा संखित्ता. ततो ‘‘यस्स कुसलं चित्त’’न्तिआदिना नयेन छसट्ठिद्विसतसङ्खातानं अभिधम्ममातिकापदानं वसेन अपरे कुसलादिपदविसेसिता छसट्ठिद्विसतपुग्गलवारा, छसट्ठिद्विसतधम्मवारा, छसट्ठिद्विसतपुग्गलधम्मवाराति अट्ठनवुतिसत्तसता मिस्सकवारा होन्ति, तेपि कुसलादिपदमत्तं दस्सेत्वा संखित्तायेव, यानिपेत्थ सनिदस्सनादीनि पदानि चित्तेन सद्धिं न युज्जन्ति, तानि मोघपुच्छावसेन गहितानीति.
तेसु पन तीसु वारेसु सब्बपठमे सुद्धिकपुग्गलमहावारे ताव उप्पादनिरोधकालसम्भेदवारो उप्पादुप्पन्नवारो निरोधुप्पन्नवारो ¶ उप्पादवारो निरोधवारो उप्पादनिरोधवारो उप्पज्जमानननिरोधवारो उप्पज्जमानुप्पन्नवारो निरुज्झमानुप्पन्नवारो उप्पन्नुप्पादवारो अतीतानागतवारो उप्पन्नुप्पज्जमानवारो निरुद्धनिरुज्झमानवारो अतिक्कन्तकालवारो चाति चुद्दस अन्तरवारा, तेसु उप्पादवारो निरोधवारो उप्पादनिरोधवारोति इमेसु तीसु वारेसु पच्चेकं वत्तमानातीतस्स, वत्तमानानागतस्स, अतीतानागतस्स चाति तिण्णं कालभेदानं वसेन अनुलोमपटिलोमतो छ छ कत्वा अट्ठारस यमकानि, उप्पन्नुप्पादवारे अतीतानागतकालवसेन अनुलोमतो द्वे, पटिलोमतो द्वेति चत्तारि यमकानि, सेसेसु आदितो निद्दिट्ठेसु तीसु, अन्तरे निद्दिट्ठेसु तीसु, अवसाने निद्दिट्ठेसु चतूसूति दससु वारेसु अनुलोमतो एकं, पटिलोमतो एकन्ति द्वे द्वे कत्वा वीसति यमकानि, एवं सब्बेसुपि चुद्दससु अन्तरवारेसु द्वाचत्तालीस यमकानि, चतुरासीति पुच्छा, अट्ठसट्ठिअत्थसतं होति. यथा च एकस्मिं सुद्धिकपुग्गलमहावारे, तथा सुद्धिकधम्ममहावारे, सुद्धिकपुग्गलधम्ममहावारेपीति तीसु महावारेसु छब्बीसतियमकसतं, ततो दिगुणा पुच्छा, दिगुणा अत्था च वेदितब्बा, इदं पन वारत्तयं सरागादिवसेन सोळसगुणं, कुसलादिवसेन छसट्ठिद्विसतगुणं कत्वा इमिस्सा चित्तयमकमातिकाय अनेकानि यमकसहस्सानि, तद्दिगुणा पुच्छा, तद्दिगुणा अत्था च होन्ति, पाठो पन संखित्तो. एवमेत्थ पाळिववत्थानं विदित्वा इदानि अनुत्तानपदत्थानुसारेन विभङ्गनयसहितो सङ्खेपत्थवण्णनानयो एवं वेदितब्बो.
यस्स चित्तं उप्पज्जतीति यस्स पुग्गलस्स चित्तं उप्पादक्खणसमङ्गिताय उप्पज्जति. न निरुज्झतीति ¶ निरोधक्खणं अप्पत्तताय न निरुज्झति. तस्स चित्तन्ति किं तस्स पुग्गलस्स ततो पट्ठाय ¶ चित्तं निरुज्झिस्सतीति पुच्छा, तस्सा च, ‘‘पच्छिमचित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति नुप्पज्जिस्सति, इतरेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति चेव उप्पज्जिस्सति चा’’ति विस्सज्जनं. तत्थ तेसं चित्तन्ति येसं खीणासवानं पच्छिमचित्तसङ्खातस्स चुतिचित्तस्स उप्पादक्खणे वत्तति, तेसं तदेव चुतिचित्तं उप्पादप्पत्तताय उप्पज्जति नाम, भङ्गं अप्पत्तताय न निरुज्झति नाम, इदानि पन भङ्गं पत्वा तं तेसं चित्तं निरुज्झिस्सति, ततो अप्पटिसन्धिकत्ता अञ्ञं नुप्पज्जिस्सति. इतरेसन्ति पच्छिमचित्तसमङ्गिं खीणासवं ठपेत्वा अवसेसानं सेखासेखपुथुज्जनानं निरुज्झिस्सति चेव अञ्ञं पन तस्मिं वा अत्तभावे उप्पज्जिस्सति चाति अत्थो.
‘‘यस्स वा पन चित्तं निरुज्झिस्सति नुप्पज्जिस्सति, तस्स चित्तं उप्पज्जति न निरुज्झती’’ति इमिस्सा दुतियपुच्छाय पच्छिमचित्तसमङ्गिनो खीणासवस्स चित्तं सन्धाय ‘‘आमन्ता’’ति विस्सज्जनं. ‘‘यस्स चित्तं नुप्पज्जति निरुज्झति, तस्स चित्तं न निरुज्झिस्सति उप्पज्जिस्सती’’ति पुच्छाय ‘‘नो’’ति पटिसेधोव विस्सज्जनं. न उप्पज्जति निरुज्झतीति हि भङ्गक्खणे अरहतो पच्छिमचित्तम्पि सेसानं भिज्जमानचित्तम्पि पुच्छति, ततो पट्ठाय पन अरहतो ताव चित्तं न निरुज्झिस्सतीति सक्का वत्तुं, उप्पज्जिस्सतीति पन न सक्का, तस्मा ‘‘नो’’ति एत्थ पटिसेधो कतो, ‘‘यस्स वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तस्स चित्तं नुप्पज्जति निरुज्झती’’ति पुच्छाय ‘‘नत्थी’’ति पटिक्खेपोव विस्सज्जनं. यस्स हि चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, सो च पुग्गलो नत्थीति.
यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पन्नन्ति? आमन्ता, यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स भङ्गक्खणे तं चित्तं उप्पन्नं, नो च उप्पज्जति, सब्बेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पन्नञ्चेव उप्पज्जति च, यस्स चित्तं नुप्पज्जति ¶ , तस्स चित्तं नुप्पन्नन्ति? चित्तस्स भङ्गक्खणे चित्तं नुप्पज्जति, नो च नुप्पन्नं, निरोधसमापन्नानं असञ्ञसत्तानं चित्तं नुप्पज्जति चेव नुप्पन्नञ्च. यस्स वा पन…पे… नुप्पज्जतीति? आमन्ता. एत्थ च उप्पन्नन्ति उप्पादसमङ्गिनोपेतं नामं, उप्पज्जतीति च उप्पादसमङ्गिनोव.
यस्स ¶ चित्तं निरुज्झति, तस्स चित्तं उप्पन्नन्ति? आमन्ता. यस्स वा पन…पे… निरुज्झतीति? भङ्गक्खणे तथा. यस्स चित्तं न निरुज्झति, तस्स चित्तं नुप्पन्नन्ति? निरोधसमापन्नादीनं चित्तं. यस्स वा पन…पे… आमन्ता.
यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जित्थाति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. एत्थ च उप्पादप्पत्तत्ता उप्पज्जित्थ, तं अनतीतत्ता उप्पज्जति नामाति अत्थोति अट्ठकथायं खणपच्चुप्पन्नवसेन अत्थो वुत्तो. उप्पज्जित्थाति पन इमस्स अतीतचित्तक्खणवसेन अत्थे गय्हमाने एव उपरिपाळिया न विरुज्झति, न अञ्ञथाति पञ्ञायति, तस्मा पुब्बापरं ओलोकेत्वा पाळिअविरोधेन अत्थो गहेतब्बो.
यस्स चित्तं नुप्पज्जति, तस्स चित्तं नुप्पज्जित्थाति? उप्पज्जित्थ. यस्स वा पन…पे… नुप्पज्जतीति? नत्थि. यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जिस्सतीति? पच्छिमचित्तसमङ्गिखीणासवविरहितानं चित्तं तथा. यस्स वा पन…पे… उप्पज्जतीति? उप्पादक्खणे तथा. यस्स चित्तं…पे… नुप्पज्जिस्सतीति? असेखानं पच्छिमचित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… नुप्पज्जतीति? पच्छिमचित्तस्स भङ्गक्खणे तथा. यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पज्जिस्सतीति? पच्छिमचित्तसमङ्गिं ठपेत्वा सेसानं तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं नुप्पज्जित्थ, तस्स चित्तं नुप्पज्जिस्सतीति? नत्थि. यस्स वा पन…पे… नुप्पज्जित्थाति? उप्पज्जित्थ.
यस्स ¶ चित्तं निरुज्झति, तस्स चित्तं निरुज्झित्थाति? आमन्ता. यस्स वा पन…पे… निरुज्झतीति? भङ्गक्खणे तथा. यस्स चित्तं…पे… न निरुज्झित्थाति? निरुज्झित्थ. यस्स वा पन…पे… नत्थि. यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झिस्सतीति? पच्छिमचित्तसमङ्गिं ठपेत्वा सेसानं चित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… सेसानं भङ्गक्खणे तथा. यस्स चित्तं…पे… निरुज्झिस्सति. यस्स वा पन…पे… निरुज्झति.
यस्स चित्तं निरुज्झित्थ, तस्स चित्तं निरुज्झिस्सतीति? पच्छिमचित्तस्स भङ्गक्खणे ठपेत्वा ¶ सेसानं चित्तं तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं न निरुज्झित्थ, तस्स चित्तं न निरुज्झिस्सतीति? नत्थि. यस्स वा पन…पे… न निरुज्झित्थाति? निरुज्झित्थ.
यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झित्थाति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जति, तस्स चित्तं न निरुज्झित्थाति? निरुज्झित्थ. यस्स वा पन…पे… नत्थि, यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झिस्सतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जति, तस्स चित्तं न निरुज्झिस्सतीति? पच्छिमचित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं निरुज्झिस्सतीति? निरुज्झमानं पच्छिमचित्तं ठपेत्वा तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं नुप्पज्जित्थ, तस्स चित्तं न निरुज्झिस्सतीति? नत्थि. यस्स वा पन…पे… नुप्पज्जित्थाति? उप्पज्जित्थ.
यस्स चित्तं उप्पज्जति, तस्स चित्तं न निरुज्झतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जति, तस्स चित्तं निरुज्झतीति? सब्बेसं चित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… नुप्पज्जतीति? आमन्ता.
यस्स ¶ चित्तं उप्पज्जमानं, तस्स चित्तं उप्पन्नन्ति? आमन्ता. यस्स वा पन…पे… उप्पज्जमानन्ति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जमानं, तस्स चित्तं नुप्पन्नन्ति? निरोधसमापन्नादीनं चित्तं तथा. यस्स वा पन…पे… आमन्ता.
यस्स चित्तं निरुज्झमानं, तस्स चित्तं उप्पन्नन्ति? आमन्ता. यस्स वा पन…पे… भङ्गक्खणे तथा. यस्स चित्तं न निरुज्झमानं, तस्स चित्तं नुप्पन्नन्ति? निरोधसमापन्नादीनं चित्तं तथा. यस्स वा पन…पे… आमन्ता.
यस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थाति? आमन्ता. यस्स वा पन…पे… उप्पन्नन्ति ¶ ? चित्तसमङ्गीनं तथा. यस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जित्थाति? उप्पज्जित्थ. यस्स वा पन…पे… नुप्पन्नन्ति? नत्थि…पे… यस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जिस्सतीति? उप्पज्जिस्सति. यस्स वा पन…पे… नुप्पन्नन्ति? उप्पन्नं.
यस्स चित्तं उप्पज्जित्थ नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सतीति? आमन्ता. यस्स वा पन चित्तं उप्पज्जिस्सति नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थाति? आमन्ता. एत्थ ‘‘नो च तस्स चित्तं नुप्पन्न’’न्ति इदं असञ्ञादिअचित्तके सन्धाय वुत्तं. तेसं नियमेन चित्तुप्पत्तिया अभावतो ‘‘आमन्ता’’ति उभयत्थ विस्सज्जनं वुत्तं. अयञ्च वारो कालत्तये गहेत्वा समत्थितोति गहेतब्बो.
‘‘यस्स चित्तं नुप्पज्जित्थ नो च तस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जिस्सतीति? नत्थि. यस्स वा पन चित्तं नुप्पज्जिस्सति नो च तस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जित्थाति? उप्पज्जित्थ.
उप्पन्नं उप्पज्जमानन्ति? उप्पादक्खणे चित्तं तथा. उप्पज्जमानं उप्पन्नन्ति? आमन्ता. नुप्पन्नं नुप्पज्जमानन्ति? आमन्ता. नुप्पज्जमानं नुप्पन्नन्ति? अतीतानागतचित्तं तथा.
निरुद्धं ¶ निरुज्झमानन्ति? नो, निरुज्झमानं निरुद्धन्ति? नो, ननिरुद्धं ननिरुज्झमानन्ति? उप्पादक्खणे अनागतञ्च चित्तं तथा. ननिरुज्झमानं ननिरुद्धन्तिपि तथेव.
यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, तस्स चित्तन्ति? नो च भङ्गक्खणं वीतिक्कन्तं, अतीतं चित्तं तदुभयं वीतिक्कन्तं, यस्स वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, तस्स चित्तन्ति? अतीतं चित्त’’न्ति इमिना नयेन पुग्गलवारे सब्बत्थ विस्सज्जननयो वेदितब्बो.
तत्थ उप्पज्जमानं खणन्ति उप्पज्जमानस्स खणं, उप्पादक्खणन्ति अत्थो. खणं वीतिक्कन्तं ¶ अतिक्कन्तकालन्ति न चिरं वीतिक्कन्तं, तमेव पन उप्पादक्खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालन्ति सङ्खं गच्छति, निरुज्झमानं खणन्ति निरुज्झमानस्स खणं, भङ्गक्खणन्ति अत्थो. खणं वीतिक्कन्तं अतिक्कन्तकालन्ति किं तस्स चित्तं एवं निरोधक्खणम्पि वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होतीति पुच्छति. यस्स भङ्गक्खणे चित्तं उप्पादक्खणं खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होति, निरोधक्खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होति, अतीतं पन चित्तं उभोपि खणे खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होतीति अतीतचित्तवसेन विस्सज्जनं कतं. इमिनाव उपायेन उपरिमेसु अत्थधम्मवारादीसु च सब्बविस्सज्जनेसु अत्थो वेदितब्बो. अयं अतिक्कन्तकालवारे नयो.
यं चित्तं उप्पज्जति ननिरुज्झति, तं चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति? आमन्ता. यं वा पन…पे… आमन्ता. यं चित्तं नुप्पज्जति निरुज्झति, तं चित्तं ननिरुज्झिस्सति उप्पज्जिस्सतीति? नो. यं वा पन चित्तं ननिरुज्झिस्सति उप्पज्जिस्सति, तं चित्तं नुप्पज्जति निरुज्झतीति? नत्थि.
यं ¶ चित्तं उप्पज्जति, तं चित्तं उप्पन्नन्ति? आमन्ता. यं वा पन…पे… उप्पज्जतीति? उप्पादक्खणे चित्तं तथा, एवं पटिलोमपुच्छासुपि ततो सेसासुपि. ‘‘यं चित्तं नुप्पज्जति, तं चित्तं नुप्पन्नन्ति? अतीतानागतं चित्तं तथा. यं वा पन…पे… आमन्ता…पे… भङ्गक्खणे चित्त’’न्तिआदिना, ‘‘यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जित्थाति? नो. यं चित्तं नुप्पज्जति, तं चित्तं नुप्पज्जित्थाति? भङ्गक्खणे चित्तं अनागतञ्चा’’तिआदिना, ‘‘यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जिस्सतीति? नो. यं वा पन…पे… नो, यं चित्तं नुप्पज्जति, तं चित्तं नुप्पज्जिस्सतीति? अनागतं चित्तं नुप्पज्जति, नो च तं चित्तं नुप्पज्जिस्सति, भङ्गक्खणे चित्तं अतीतं चित्त’’न्तिआदिना च, ‘‘यं चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जिस्सतीति? नो. यं वा पन…पे… नो, यं चित्तं नुप्पज्जित्थ, तं चित्तं नुप्पज्जिस्सतीति? अनागतं चित्त’’न्तिआदिना च,
‘‘यं चित्तं निरुज्झति, तं चित्तं निरुज्झित्थाति? नो’’तिआदिना च, ‘‘यं चित्तं उप्पज्जति, तं चित्तं निरुज्झित्थाति? नो’’तिआदिना च, ‘‘यं चित्तं उप्पज्जति, तं चित्तं निरुज्झिस्सतीति ¶ ? आमन्ता’’तिआदिना च, ‘‘यं चित्तं उप्पज्जित्थ, तं चित्तं निरुज्झिस्सतीति? नो’’तिआदिना च,
‘‘यं चित्तं उप्पज्जमानं, तं चित्तं उप्पन्नन्ति? आमन्ता. यं वा पन…पे… उप्पज्जमानन्ति…पे… उप्पादक्खणे चित्त’’न्तिआदिना च, ‘‘यं चित्तं निरुज्झमानं, तं चित्तं उप्पन्नन्ति? आमन्ता’’तिआदिना च, ‘‘यं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थाति? नो. यं वा पन…पे… नो’’तिआदिना च,
‘‘यं चित्तं उप्पज्जित्थ नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सतीति? नो. यं वा पन…पे… नो. यं चित्तं नुप्पज्जित्थ नो च तं चित्तं नुप्पन्नं, तं चित्तं नुप्पज्जिस्सतीति? आमन्ता’’तिआदिना च, ‘‘उप्पन्नं उप्पज्जमानन्ति…पे… उप्पादक्खणे उप्पन्नञ्चेव उप्पज्जमानञ्च. उप्पज्जमानं उप्पन्नन्ति? आमन्ता’’तिआदिना च, ‘‘निरुद्धं निरुज्झमानन्ति? नो’’तिआदिना च,
‘‘यं ¶ चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, तं चित्तन्ति…पे… अतीतं चित्त’’न्तिआदिना च धम्मवारे,
‘‘यस्स यं चित्तं उप्पज्जति न निरुज्झति, तस्स तं चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति? आमन्ता’’तिआदिना च पुग्गलधम्मवारे च, सरागादिपदेहि, कुसलादिपदेहि च मिस्सेसु सब्बवारेसु च पुच्छासु हेट्ठा वुत्तानुसारेन विस्सज्जननयो वेदितब्बो. अयं चित्तयमकमातिकत्थसंवण्णनानयो.
धम्मयमकमातिकत्थवण्णना
धम्मयमकमातिकाय पन खन्धयमके वुत्तनयेनेव पाळिववत्थानं वेदितब्बं. ‘‘यो कुसलं धम्मं भावेति, सो अकुसलं धम्मं पजहती’’ति आगतत्ता पनेत्थ परिञ्ञावारो भावनावारो नाम. तत्थ यस्मा अब्याकतो धम्मो नेव भावेतब्बो न पहातब्बो, तस्मा पदमेव न उद्धटन्ति वेदितब्बं ¶ . पुच्छाविस्सज्जने पनेत्थ ‘‘कुसलाकुसला धम्माति? आमन्ता’’तिआदिना, ‘‘धम्मा अकुसला धम्माति? अकुसला धम्मा धम्मा चेव अकुसला धम्मा च, अवसेसा धम्मा न अकुसला धम्मा’’तिआदिना च पण्णत्तिवारे विस्सज्जननयो ञातब्बो.
‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अकुसला धम्मा उप्पज्जन्तीति? नो. यस्स वा पन…पे… यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा उप्पज्जन्तीति? पञ्चवोकारे कुसलानं उप्पादक्खणे…पे… उप्पज्जन्ती’’तिआदिना च, ‘‘यत्थ कुसला धम्मा उप्पज्जन्ति, तत्थ अकुसला धम्मा उप्पज्जन्तीति? आमन्ता…पे… तत्थ अब्याकता धम्मा उप्पज्जन्तीति? आमन्ता. यत्थ वा पन अब्याकता धम्मा उप्पज्जन्ति, तत्थ कुसला धम्मा उप्पज्जन्तीति ¶ …पे… चतुवोकारे…पे… उप्पज्जन्ती’’तिआदिना च, ‘‘यस्स यत्थ कुसला धम्मा…पे… उप्पज्जन्तीति? नो’’तिआदिना च,
‘‘यस्स कुसला धम्मा नुप्पज्जन्ति, तस्स अकुसला धम्मा नुप्पज्जन्तीति…पे… सब्बेसं चित्तस्स भङ्गक्खणे अब्याकतचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला च धम्मा नुप्पज्जन्ति, अकुसला च धम्मा नुप्पज्जन्ती’’तिआदिना च, ‘‘यस्स कुसला धम्मा नुप्पज्जन्ति, तस्स अब्याकता धम्मा नुप्पज्जन्तीति…पे… सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे आरुप्पे अकुसलानं उप्पादक्खणे च नुप्पज्जन्ती’’तिआदिना च, ‘‘यत्थ कुसला धम्मा नुप्पज्जन्ति, तत्थ अकुसला धम्मा नुप्पज्जन्तीति? आमन्ता…पे… तत्थ अब्याकता धम्मा नुप्पज्जन्तीति? उप्पज्जन्ति. यत्थ वा पन अब्याकता धम्मा नुप्पज्जन्ति, तत्थ अकुसला धम्मा नुप्पज्जन्तीति? नत्थी’’तिआदिना च उप्पादवारे,
‘‘यस्स कुसला धम्मा निरुज्झन्ति, तस्स अकुसला धम्मा निरुज्झन्तीति? नो’’तिआदिना निरोधवारे च,
‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अकुसला धम्मा निरुज्झन्तीति? नो’’तिआदिना उप्पादनिरोधवारे च,
‘‘यो कुसलं धम्मं भावेति, सो अकुसलं धम्मं पजहित्थाति? नो…पे… यो कुसलं धम्मं ¶ न भावेति, सो अकुसलं धम्मं नप्पजहित्थाति? अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा अवसेसा पुग्गला’’तिआदिना भावनावारे च पुच्छाविस्सज्जननयो हेट्ठा वुत्तानुसारेन ञातब्बो.
अत्थविनिच्छये पनेत्थ इदं लक्खणं. इमस्स हि धम्मयमकस्स पवत्तिमहावारे उप्पज्जन्ति निरुज्झन्तीति इमेसु उप्पादनिरोधेसु कुसलाकुसलधम्मा ताव एकन्तेन पवत्तियंयेव लब्भन्ति, न चुतिपटिसन्धीसु, अब्याकतधम्मा पन पवत्ते ¶ च चुतिपटिसन्धीसु चाति तीसुपि कालेसु लब्भन्ति, एवमेत्थ यं यत्थ यत्थ लब्भति, तस्स वसेन तत्थ तत्थ विनिच्छयो वेदितब्बो.
तत्रिदं नयमुखं – कुसलाकुसलानं ताव एकक्खणे अनुप्पज्जनतो ‘‘नो’’ति पटिसेधो कतो. अब्याकता चाति इदं चित्तसमुट्ठानरूपं सन्धाय वुत्तं. यत्थ कुसला धम्मा नुप्पज्जन्तीति असञ्ञभवं सन्धाय वुत्तं, अब्याकतानं धम्मानं अनुप्पत्तिट्ठानस्साभावा ‘‘नत्थी’’ति पटिक्खेपो कतो, निरोधवारे कुसलाकुसलानं एकतो अनिरुज्झनतो ‘‘नो’’ति वुत्तन्ति इमिनाव नयमुखेन सब्बत्थ विनिच्छयो वेदितब्बो. अयं धम्मयमकमातिकत्थसंवण्णनानयो.
इन्द्रिययमकमातिकत्थवण्णना
इन्द्रिययमकमातिकायं पन खन्धयमकमातिकादीसु वुत्तनयेनेव पाळिववत्थानादिको सब्बो अत्थसंवण्णनानयो वेदितब्बो. मनिन्द्रियं पनेत्थ यथा चक्खुन्द्रियादिमूलकेहि, तथेव इत्थिन्द्रियादिमूलकेहि सद्धिं सम्पयोगं गच्छति, तस्मा निक्खित्तपटिपाटिया अयोजेत्वा सब्बेहिपि चक्खुन्द्रियमूलादीहि सद्धिं परियोसाने योजितं, चक्खुन्द्रियेन च सद्धिं सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि, लोकुत्तरिन्द्रियानि च पटिसन्धियं नत्थीति न गहितानि. यथा चेत्थ, एवं सेसिन्द्रियमूलकेसुपि यथानुरूपं ञातब्बं. इन्द्रियानं पन बहुकताय धातुयमकतोपि बहुतरानि यमकानि होन्ति अयं विसेसो, सेसं हेट्ठा वुत्तानुसारेन ञातब्बन्ति. अयं इन्द्रिययमकमातिकत्थसंवण्णनानयो.
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
यमकमातिकत्थवण्णना निट्ठिता.