📜

६. यमकमातिका

मूलयमकं

कुसलपदनयचतुक्कं

ये केचि कुसला धम्मा (यम. १.मूलयमक.१ आदयो), सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूला. ये वा पन कुसलमूलेन एकमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूला धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूला. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलमूला. ये वा पन कुसलमूलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूलमूला. ये वा पन कुसलमूलेन एकमूलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूलमूला धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूलमूला. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलका. ये वा पन कुसलमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूलका. ये वा पन कुसलमूलेन एकमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूलका धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूलका. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलमूलका. ये वा पन कुसलमूलमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूलमूलका. ये वा पन कुसलमूलेन एकमूलमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूलमूलका धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा कुसला.

अकुसलपदनयचतुक्कं

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूला. ये वा पन अकुसलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूला. ये वा पन अकुसलमूलेन एकमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूला धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूला. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलमूला. ये वा पन अकुसलमूलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूलमूला. ये वा पन अकुसलमूलेन एकमूलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूलमूला धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूलमूला. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलका. ये वा पन अकुसलमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूलका. ये वा पन अकुसलमूलेन एकमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूलका धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूलका. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलमूलका. ये वा पन अकुसलमूलमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूलमूलका. ये वा पन अकुसलमूलेन एकमूलमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूलमूलका धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा अकुसला.

अब्याकतपदनयचतुक्कं

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूला. ये वा पन अब्याकतमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूला. ये वा पन अब्याकतमूलेन एकमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूला धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूला. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलमूला. ये वा पन अब्याकतमूलमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूलमूला. ये वा पन अब्याकतमूलेन एकमूलमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूलमूला धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूलमूला. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलका. ये वा पन अब्याकतमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूलका. ये वा पन अब्याकतमूलेन एकमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूलका धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूलका. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलमूलका. ये वा पन अब्याकतमूलमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूलमूलका. ये वा पन अब्याकतमूलेन एकमूलमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूलमूलका धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा अब्याकता.

नामपदनयचतुक्कं

ये केचि नामा धम्मा, सब्बे ते नाममूला. ये वा पन नाममूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूला. ये वा पन नाममूलेन एकमूला, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूला धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूला. ये वा पन नाममूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलमूला. ये वा पन नाममूलमूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूलमूला. ये वा पन नाममूलेन एकमूलमूला, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूलमूला धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूलमूला. ये वा पन नाममूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलका. ये वा पन नाममूलका, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूलका. ये वा पन नाममूलेन एकमूलका, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूलका धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूलका. ये वा पन नाममूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलमूलका. ये वा पन नाममूलमूलका, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूलमूलका. ये वा पन नाममूलेन एकमूलमूलका, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूलमूलका धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन नाममूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा नामा.

ये केचि कुसला धम्मा, सब्बे ते कुसलहेतू…पे… कुसलनिदाना…पे… कुसलसम्भवा…पे… कुसलप्पभवा…पे… कुसलसमुट्ठाना…पे… कुसलाहारा…पे… कुसलारम्मणा…पे… कुसलपच्चया…पे… कुसलसमुदया…पे….

मूलं हेतु निदानञ्च, सम्भवो पभवेन च;

समुट्ठानाहारारम्मणा, पच्चयो समुदयेन चाति.

मूलयमकमातिका निट्ठिता.

खन्धयमकं

पण्णत्तिवारो

पञ्चक्खन्धा (यम. १.खन्धयमक.१ आदयो) – रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो.

पदसोधनवारो

अनुलोमं

रूपं रूपक्खन्धो, रूपक्खन्धो रूपं.

वेदना वेदनाक्खन्धो, वेदनाक्खन्धो वेदना.

सञ्ञा सञ्ञाक्खन्धो, सञ्ञाक्खन्धो सञ्ञा.

सङ्खारा सङ्खारक्खन्धो, सङ्खारक्खन्धो सङ्खारा.

विञ्ञाणं विञ्ञाणक्खन्धो, विञ्ञाणक्खन्धो विञ्ञाणं.

पच्चनीकं

रूपं न रूपक्खन्धो, न रूपक्खन्धो न रूपं.

न वेदना न वेदनाक्खन्धो, न वेदनाक्खन्धो न वेदना.

न सञ्ञा न सञ्ञाक्खन्धो, न सञ्ञाक्खन्धो न सञ्ञा.

न सङ्खारा न सङ्खारक्खन्धो, न सङ्खारक्खन्धो न सङ्खारा.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न विञ्ञाणक्खन्धो न विञ्ञाणं.

पदसोधनमूलचक्कवारो

अनुलोमं

रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो.

रूपं रूपक्खन्धो, खन्धा सञ्ञाक्खन्धो.

रूपं रूपक्खन्धो, खन्धा सङ्खारक्खन्धो.

रूपं रूपक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा रूपक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा सञ्ञाक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा सङ्खारक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा रूपक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा वेदनाक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा सङ्खारक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा रूपक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा वेदनाक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा सञ्ञाक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा रूपक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा वेदनाक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा सञ्ञाक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा सङ्खारक्खन्धो.

पच्चनीकं

न रूपं न रूपक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न रूपं न रूपक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न रूपं न रूपक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

न रूपं न रूपक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न रूपक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न रूपक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

सङ्खारा न सङ्खारक्खन्धो, न खन्धा न रूपक्खन्धो.

न सङ्खारा न सङ्खारक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न सङ्खारा न सङ्खारक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न सङ्खारा न सङ्खारक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न रूपक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

सुद्धखन्धवारो

अनुलोमं

रूपं खन्धो, खन्धा रूपं.

वेदना खन्धो, खन्धा वेदना.

सञ्ञा खन्धो, खन्धा सञ्ञा.

सङ्खारा खन्धो, खन्धा सङ्खारा.

विञ्ञाणं खन्धो, खन्धा विञ्ञाणं.

पच्चनीकं

न रूपं न खन्धो, न खन्धा न रूपं.

न वेदना न खन्धो, न खन्धा न वेदना.

न सञ्ञा न खन्धो, न खन्धा न सञ्ञा.

न सङ्खारा न खन्धो, न खन्धा न सङ्खारा.

न विञ्ञाणं न खन्धो, न खन्धा न विञ्ञाणं.

सुद्धखन्धमूलचक्कवारो

अनुलोमं

रूपं खन्धो, खन्धा वेदना.

रूपं खन्धो, खन्धा सञ्ञा.

रूपं खन्धो, खन्धा सङ्खारा.

रूपं खन्धो, खन्धा विञ्ञाणं.

वेदना खन्धो, खन्धा रूपं.

वेदना खन्धो, खन्धा सञ्ञा.

वेदना खन्धो, खन्धा सङ्खारा.

वेदना खन्धो, खन्धा विञ्ञाणं.

सञ्ञा खन्धो, खन्धा रूपं.

सञ्ञा खन्धो, खन्धा वेदना.

सञ्ञा खन्धो, खन्धा सङ्खारा.

सञ्ञा खन्धो, खन्धा विञ्ञाणं.

सङ्खारा खन्धो, खन्धा रूपं.

सङ्खारा खन्धो, खन्धा वेदना.

सङ्खारा खन्धो, खन्धा सञ्ञा.

सङ्खारा खन्धो, खन्धा विञ्ञाणं.

विञ्ञाणं खन्धो, खन्धा रूपं.

विञ्ञाणं खन्धो, खन्धा वेदना.

विञ्ञाणं खन्धो, खन्धा सञ्ञा.

विञ्ञाणं खन्धो, खन्धा सङ्खारा.

पच्चनीकं

रूपं न खन्धो, न खन्धा न वेदना.

न रूपं न खन्धो, न खन्धा न सञ्ञा.

न रूपं न खन्धो, न खन्धा न सङ्खारा.

न रूपं न खन्धो, न खन्धा न विञ्ञाणं.

न वेदना न खन्धो, न खन्धा न रूपं.

न वेदना न खन्धो, न खन्धा न सञ्ञा.

न वेदना न खन्धो, न खन्धा न सङ्खारा.

न वेदना न खन्धो, न खन्धा न विञ्ञाणं.

सञ्ञा न खन्धो, न खन्धा न रूपं.

न सञ्ञा न खन्धो, न खन्धा न वेदना.

न सञ्ञा न खन्धो, न खन्धा न सङ्खारा.

न सञ्ञा न खन्धो, न खन्धा न विञ्ञाणं.

न सङ्खारा न खन्धो, न खन्धा न रूपं.

न सङ्खारा न खन्धो, न खन्धा न वेदना.

न सङ्खारा न खन्धो, न खन्धा न सञ्ञा.

न सङ्खारा न खन्धो, न खन्धा न विञ्ञाणं.

न विञ्ञाणं न खन्धो, न खन्धा न रूपं.

न विञ्ञाणं न खन्धो, न खन्धा न वेदना.

न विञ्ञाणं न खन्धो, न खन्धा न सञ्ञा.

न विञ्ञाणं न खन्धो, न खन्धा न सङ्खारा.

खन्धयमकमातिका निट्ठिता.

आयतनयमकं

पण्णत्तिवारो

द्वादसायतनानि (यम. १.आयतनयमक.१ आदयो) – चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनायतनं धम्मायतनं.

पदसोधनवारो

अनुलोमं

चक्खु चक्खायतनं, चक्खायतनं चक्खु.

सोतं सोतायतनं, सोतायतनं सोतं.

घानं घानायतनं, घानायतनं घानं.

जिव्हा जिव्हायतनं, जिव्हायतनं जिव्हा.

कायो कायायतनं, कायायतनं कायो.

रूपं रूपायतनं, रूपायतनं रूपं.

सद्दो सद्दायतनं, सद्दायतनं सद्दो.

गन्धो गन्धायतनं, गन्धायतनं गन्धो.

रसो रसायतनं, रसायतनं रसो.

फोट्ठब्बो फोट्ठब्बायतनं, फोट्ठब्बायतनं फोट्ठब्बो.

मनो मनायतनं, मनायतनं मनो.

धम्मो धम्मायतनं, धम्मायतनं धम्मो.

पच्चनीकं

चक्खु न चक्खायतनं, न चक्खायतनं न चक्खु.

न सोतं न सोतायतनं, न सोतायतनं न सोतं.

न घानं न घानायतनं, न घानायतनं न घानं.

न जिव्हा न जिव्हायतनं, न जिव्हायतनं न जिव्हा.

न कायो न कायायतनं, न कायायतनं न कायो.

न रूपं न रूपायतनं, न रूपायतनं न रूपं.

न सद्दो न सद्दायतनं, न सद्दायतनं न सद्दो.

न गन्धो न गन्धायतनं, न गन्धायतनं न गन्धो.

न रसो न रसायतनं, न रसायतनं न रसो.

न फोट्ठब्बो न फोट्ठब्बायतनं, न फोट्ठब्बायतनं न फोट्ठब्बो.

न मनो न मनायतनं, न मनायतनं न मनो.

न धम्मो न धम्मायतनं, न धम्मायतनं न धम्मो.

पदसोधनमूलचक्कवारो

अनुलोमं

चक्खु चक्खायतनं, आयतना सोतायतनं.

चक्खु चक्खायतनं, आयतना घानायतनं.

चक्खु चक्खायतनं, आयतना जिव्हायतनं…पे….

चक्खु चक्खायतनं, आयतना धम्मायतनं.

सोतं सोतायतनं, आयतना चक्खायतनं.

सोतं सोतायतनं, आयतना घानायतनं…पे….

सोतं सोतायतनं, आयतना धम्मायतनं.

घानं घानायतनं, आयतना चक्खायतनं…पे….

घानं घानायतनं, आयतना धम्मायतनं…पे….

धम्मो धम्मायतनं, आयतना चक्खायतनं.

धम्मो धम्मायतनं, आयतना सोतायतनं…पे….

धम्मो धम्मायतनं, आयतना मनायतनं. (चक्कं बन्धितब्बं.)

पच्चनीकं

न चक्खु न चक्खायतनं, नायतना न सोतायतनं.

न चक्खु न चक्खायतनं, नायतना न घानायतनं…पे….

न चक्खु न चक्खायतनं, नायतना न धम्मायतनं.

न सोतं न सोतायतनं, नायतना न चक्खायतनं…पे….

न सोतं न सोतायतनं, नायतना न धम्मायतनं.

न घानं न घानायतनं, नायतना न चक्खायतनं…पे….

न घानं न घानायतनं, नायतना न धम्मायतनं…पे….

न धम्मो न धम्मायतनं, नायतना न चक्खायतनं.

न धम्मो न धम्मायतनं, नायतना न सोतायतनं…पे….

न धम्मो न धम्मायतनं, नायतना न मनायतनं. (चक्कं बन्धितब्बं.)

सुद्धायतनवारो

अनुलोमं

चक्खु आयतनं, आयतना चक्खु.

सोतं आयतनं, आयतना सोतं.

घानं आयतनं, आयतना घानं.

जिव्हा आयतनं, आयतना जिव्हा.

कायो आयतनं, आयतना कायो.

रूपं आयतनं, आयतना रूपं.

सद्दो आयतनं, आयतना सद्दो.

गन्धो आयतनं, आयतना गन्धो.

रसो आयतनं, आयतना रसो.

फोट्ठब्बो आयतनं, आयतना फोट्ठब्बो.

मनो आयतनं, आयतना मनो.

धम्मो आयतनं, आयतना धम्मो.

पच्चनीकं

न चक्खु नायतनं, नायतना न चक्खु.

न सोतं नायतनं, नायतना न सोतं.

न घानं नायतनं, नायतना न घानं.

न जिव्हा नायतनं, नायतना न जिव्हा.

न कायो नायतनं, नायतना न कायो.

न रूपं नायतनं, नायतना न रूपं.

न सद्दो नायतनं, नायतना न सद्दो.

न गन्धो नायतनं, नायतना न गन्धो.

न रसो नायतनं, नायतना न रसो.

फोट्ठब्बो नायतनं, नायतना न फोट्ठब्बो.

न मनो नायतनं, नायतना न मनो.

न धम्मो नायतनं, नायतना न धम्मो.

सुद्धायतनमूलचक्कवारो

अनुलोमं

चक्खु आयतनं, आयतना सोतं…पे….

चक्खु आयतनं, आयतना धम्मो.

सोतं आयतनं, आयतना चक्खु…पे….

सोतं आयतनं, आयतना धम्मो.

घानं आयतनं, आयतना चक्खु…पे….

घानं आयतनं, आयतना धम्मो…पे….

धम्मो आयतनं, आयतना चक्खु.

धम्मो आयतनं, आयतना सोतं…पे….

धम्मो आयतनं, आयतना मनो. (चक्कं बन्धितब्बं.)

पच्चनीकं

न चक्खु नायतनं, नायतना न सोतं…पे….

न चक्खु नायतनं, नायतना न धम्मो.

न सोतं नायतनं, नायतना न चक्खु…पे….

न सोतं नायतनं, नायतना न धम्मो.

घानं नायतनं, नायतना न चक्खु…पे….

न घानं नायतनं, नायतना न धम्मो…पे….

न धम्मो नायतनं, नायतना न चक्खु.

न धम्मो नायतनं, नायतना न सोतं…पे….

न धम्मो नायतनं, नायतना न मनो. (चक्कं बन्धितब्बं.)

आयतनयमकमातिका निट्ठिता.

धातुयमकं

पण्णत्तिवारो

अट्ठारसधातुयो (यम. १.धातुरमक.१ आदयो) – चक्खुधातु सोतधातु घानधातु जिव्हाधातु कायधातु रूपधातु सद्दधातु गन्धधातु रसधातु फोट्ठब्बधातु चक्खुविञ्ञाणधातु सोतविञ्ञाणधातु घानविञ्ञाणधातु जिव्हाविञ्ञाणधातु कायविञ्ञाणधातु मनोधातु मनोविञ्ञाणधातु धम्मधातु.

पदसोधनवारो

अनुलोमं

चक्खु चक्खुधातु, चक्खुधातु चक्खु.

सोतं सोतधातु, सोतधातु सोतं…पे….

चक्खुविञ्ञाणं चक्खुविञ्ञाणधातु, चक्खुविञ्ञाणधातु चक्खुविञ्ञाणं…पे….

मनो मनोधातु, मनोधातु मनो.

मनोविञ्ञाणं मनोविञ्ञाणधातु, मनोविञ्ञाणधातु मनोविञ्ञाणं.

धम्मो धम्मधातु, धम्मधातु धम्मो.

पच्चनीकं

न चक्खु न चक्खुधातु, न चक्खुधातु न चक्खु.

न सोतं न सोतधातु, न सोतधातु न सोतं…पे….

न चक्खुविञ्ञाणं न चक्खुविञ्ञाणधातु, न चक्खुविञ्ञाणधातु न चक्खुविञ्ञाणं…पे….

न मनो न मनोधातु, न मनोधातु न मनो.

मनोविञ्ञाणं न मनोविञ्ञाणधातु, न मनोविञ्ञाणधातु न मनोविञ्ञाणं.

न धम्मो न धम्मधातु, न धम्मधातु न धम्मो.

पदसोधनमूलचक्कवारो

अनुलोमं

चक्खु चक्खुधातु, धातू सोतधातु…पे….

चक्खु चक्खुधातु, धातू धम्मधातु. (यथा आयतनयमके चक्कं बन्धितं, एवमिध चक्कं बन्धितब्बं.)

पच्चनीकं

न चक्खु न चक्खुधातु, न धातू न सोतधातु.

न चक्खु न चक्खुधातु, न धातू न घानधातु…पे….

न चक्खु न चक्खुधातु, न धातू न धम्मधातु…पे….

न धम्मो न धम्मधातु, न धातू न चक्खुधातु…पे….

न धम्मो न धम्मधातु, न धातू न मनोविञ्ञाणधातु. (चक्कं बन्धितब्बं.)

सुद्धधातुवारो

अनुलोमं

चक्खु धातु, धातू चक्खु…पे….

चक्खुविञ्ञाणं धातु, धातू चक्खुविञ्ञाणं…पे….

मनोविञ्ञाणं धातु, धातू मनोविञ्ञाणं.

धम्मो धातु, धातू धम्मो.

पच्चनीकं

न चक्खु न धातु, न धातू न चक्खु…पे….

न चक्खुविञ्ञाणं न धातु, न धातू न चक्खुविञ्ञाणं…पे….

मनोविञ्ञाणं न धातु, न धातू न मनोविञ्ञाणं.

न धम्मो न धातु, न धातू न धम्मो.

सुद्धधातुमूलचक्कवारो

अनुलोमं

चक्खु धातु, धातू सोतं…पे….

चक्खु धातु, धातू धम्मो…पे….

धम्मो धातु, धातू चक्खु…पे….

धम्मो धातु, धातू मनोविञ्ञाणं. (चक्कं बन्धितब्बं.)

पच्चनीकं

चक्खु न धातु, न धातू न सोतं…पे….

न चक्खु न धातु, न धातू न धम्मो…पे….

न धम्मो न धातु, न धातू न चक्खु…पे….

न धम्मो न धातु, न धातू न मनोविञ्ञाणं. (चक्कं बन्धितब्बं. )

धातुयमकमातिका निट्ठिता.

सच्चयमकं

पण्णत्तिवारो

चत्तारि सच्चानि (यम. १.सच्चयमक.१ आदयो) – दुक्खसच्चं समुदयसच्चं निरोधसच्चं मग्गसच्चं.

पदसोधनवारो

अनुलोमं

दुक्खं दुक्खसच्चं, दुक्खसच्चं दुक्खं.

समुदयो समुदयसच्चं, समुदयसच्चं समुदयो.

निरोधो निरोधसच्चं, निरोधसच्चं निरोधो.

मग्गो मग्गसच्चं, मग्गसच्चं मग्गो.

पच्चनीकं

दुक्खं न दुक्खसच्चं, न दुक्खसच्चं न दुक्खं.

न समुदयो न समुदयसच्चं, न समुदयसच्चं न समुदयो.

न निरोधो न निरोधसच्चं, न निरोधसच्चं न निरोधो.

न मग्गो न मग्गसच्चं, न मग्गसच्चं न मग्गो.

पदसोधनमूलचक्कवारो

अनुलोमं

दुक्खं दुक्खसच्चं, सच्चा समुदयसच्चं.

दुक्खं दुक्खसच्चं, सच्चा निरोधसच्चं.

दुक्खं दुक्खसच्चं, सच्चा मग्गसच्चं.

समुदयो समुदयसच्चं, सच्चा दुक्खसच्चं.

समुदयो समुदयसच्चं, सच्चा निरोधसच्चं.

समुदयो समुदयसच्चं, सच्चा मग्गसच्चं.

निरोधो निरोधसच्चं, सच्चा दुक्खसच्चं.

निरोधो निरोधसच्चं, सच्चा समुदयसच्चं.

निरोधो निरोधसच्चं, सच्चा मग्गसच्चं.

मग्गो मग्गसच्चं, सच्चा दुक्खसच्चं.

मग्गो मग्गसच्चं, सच्चा समुदयसच्चं.

मग्गो मग्गसच्चं, सच्चा निरोधसच्चं.

पच्चनीकं

दुक्खं न दुक्खसच्चं, न सच्चा न समुदयसच्चं.

न दुक्खं न दुक्खसच्चं, न सच्चा न निरोधसच्चं.

न दुक्खं न दुक्खसच्चं, न सच्चा न मग्गसच्चं.

न समुदयो न समुदयसच्चं, न सच्चा न दुक्खसच्चं.

न समुदयो न समुदयसच्चं, न सच्चा न निरोधसच्चं.

न समुदयो न समुदयसच्चं, न सच्चा न मग्गसच्चं.

न निरोधो न निरोधसच्चं, न सच्चा न दुक्खसच्चं.

न निरोधो न निरोधसच्चं, न सच्चा न समुदयसच्चं.

न निरोधो न निरोधसच्चं, न सच्चा न मग्गसच्चं.

न मग्गो न मग्गसच्चं, न सच्चा न दुक्खसच्चं.

न मग्गो न मग्गसच्चं, न सच्चा न समुदयसच्चं.

न मग्गो न मग्गसच्चं, न सच्चा न निरोधसच्चं.

सुद्धसच्चवारो

अनुलोमं

दुक्खं सच्चं, सच्चा दुक्खं.

समुदयो सच्चं, सच्चा समुदयो.

निरोधो सच्चं, सच्चा निरोधो.

मग्गो सच्चं, सच्चा मग्गो.

पच्चनीकं

दुक्खं न सच्चं, न सच्चा न दुक्खं.

न समुदयो न सच्चं, न सच्चा न समुदयो.

न निरोधो न सच्चं, न सच्चा न निरोधो.

न मग्गो न सच्चं, न सच्चा न मग्गो.

सुद्धसच्चमूलचक्कवारो

अनुलोमं

दुक्खं सच्चं, सच्चा समुदयो.

दुक्खं सच्चं, सच्चा निरोधो.

दुक्खं सच्चं, सच्चा मग्गो.

समुदयो सच्चं, सच्चा दुक्खं…पे… सच्चा मग्गो.

निरोधो सच्चं, सच्चा दुक्खं…पे… सच्चा मग्गो.

मग्गो सच्चं, सच्चा दुक्खं.

मग्गो सच्चं, सच्चा समुदयो.

मग्गो सच्चं, सच्चा निरोधो.

पच्चनीकं

न दुक्खं न सच्चं, न सच्चा न समुदयो.

न दुक्खं न सच्चं, न सच्चा न निरोधो.

न दुक्खं न सच्चं, न सच्चा न मग्गो.

समुदयो न सच्चं, न सच्चा न दुक्खं…पे… न सच्चा न मग्गो.

न निरोधो न सच्चं, न सच्चा न दुक्खं…पे… न सच्चा न मग्गो.

न मग्गो न सच्चं, न सच्चा न दुक्खं.

न मग्गो न सच्चं, न सच्चा न समुदयो.

न मग्गो न सच्चं, न सच्चा न निरोधो.

सच्चयमकमातिका निट्ठिता.

सङ्खारयमकं

पण्णत्तिवारो

तयोसङ्खारा (यम. २.सङ्खारयमक.१ आदयो) – कायसङ्खारो वचीसङ्खारो चित्तसङ्खारो. अस्सासपस्सासा कायसङ्खारो, वितक्कविचारा वचीसङ्खारो, सञ्ञा च वेदना च चित्तसङ्खारो, ठपेत्वा वितक्कविचारे सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारो.

पदसोधनवारो

अनुलोमं

कायो कायसङ्खारो, कायसङ्खारो कायो.

वची वचीसङ्खारो, वचीसङ्खारो वची.

चित्तं चित्तसङ्खारो, चित्तसङ्खारो चित्तं.

पच्चनीकं

कायो न कायसङ्खारो, न कायसङ्खारो न कायो.

न वची न वचीसङ्खारो, न वचीसङ्खारो न वची.

न चित्तं न चित्तसङ्खारो, न चित्तसङ्खारो न चित्तं.

पदसोधनमूलचक्कवारो

अनुलोमं

कायो कायसङ्खारो, सङ्खारा वचीसङ्खारो.

कायो कायसङ्खारो, सङ्खारा चित्तसङ्खारो.

वची वचीसङ्खारो, सङ्खारा कायसङ्खारो.

वची वचीसङ्खारो, सङ्खारा चित्तसङ्खारो.

चित्तं चित्तसङ्खारो, सङ्खारा कायसङ्खारो.

चित्तं चित्तसङ्खारो, सङ्खारा वचीसङ्खारो.

पच्चनीकं

न कायो न कायसङ्खारो, न सङ्खारा न वचीसङ्खारो.

न कायो न कायसङ्खारो, न सङ्खारा न चित्तसङ्खारो.

न वची न वचीसङ्खारो, न सङ्खारा न कायसङ्खारो.

न वची न वचीसङ्खारो, न सङ्खारा न चित्तसङ्खारो.

न चित्तं न चित्तसङ्खारो, न सङ्खारा न कायसङ्खारो.

न चित्तं न चित्तसङ्खारो, न सङ्खारा न वचीसङ्खारो.

सुद्धसङ्खारवारो

अनुलोमं

कायसङ्खारो वचीसङ्खारो, वचीसङ्खारो कायसङ्खारो.

कायसङ्खारो चित्तसङ्खारो, चित्तसङ्खारो कायसङ्खारो.

वचीसङ्खारो चित्तसङ्खारो, चित्तसङ्खारो वचीसङ्खारो.

पच्चनीकं

न कायसङ्खारो न वचीसङ्खारो, न वचीसङ्खारो न कायसङ्खारो.

न कायसङ्खारो न चित्तसङ्खारो, न चित्तसङ्खारो न कायसङ्खारो.

न वचीसङ्खारो न चित्तसङ्खारो, न चित्तसङ्खारो न वचीसङ्खारो.

सङ्खारयमकमातिका निट्ठिता.

अनुसययमकं

सत्तानुसया (यम. २.अनुसययमक.१) – कामरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयो.

अनुसययमकमातिका निट्ठिता.

चित्तयमकं

सुद्धचित्तसामञ्ञं

पुग्गलवारो

१. उप्पादनिरोधकालसम्भेदवारो

यस्स चित्तं उप्पज्जति न निरुज्झति (यम. २.चित्तयमक.१ आदयो), तस्स चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स चित्तं उप्पज्जति न निरुज्झति.

यस्स चित्तं न उप्पज्जति निरुज्झति, तस्स चित्तं न निरुज्झिस्सति उप्पज्जिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तस्स चित्तं न उप्पज्जति निरुज्झति.

२. उप्पादुप्पन्नवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जति.

३. निरोधुप्पन्नवारो

यस्स चित्तं निरुज्झति, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं निरुज्झति.

यस्स चित्तं न निरुज्झति, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न निरुज्झति.

४. उप्पादवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जित्थ. यस्स वा पन चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न उप्पज्जित्थ. यस्स वा पन चित्तं न उप्पज्जित्थ, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पज्जित्थ.

यस्स चित्तं न उप्पज्जित्थ, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, तस्स चित्तं न उप्पज्जित्थ.

५. निरोधवारो

यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झित्थ. यस्स वा पन चित्तं निरुज्झित्थ, तस्स चित्तं निरुज्झति.

यस्स चित्तं न निरुज्झति, तस्स चित्तं न निरुज्झित्थ. यस्स वा पन चित्तं न निरुज्झित्थ, तस्स चित्तं न निरुज्झति.

यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं निरुज्झति.

यस्स चित्तं न निरुज्झति, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न निरुज्झति.

यस्स चित्तं निरुज्झित्थ, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं निरुज्झित्थ.

यस्स चित्तं न निरुज्झित्थ, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न निरुज्झित्थ.

६. उप्पादनिरोधवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झित्थ. यस्स वा पन चित्तं निरुज्झित्थ, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न निरुज्झित्थ. यस्स वा पन चित्तं न निरुज्झित्थ, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं उप्पज्जित्थ.

यस्स चित्तं न उप्पज्जित्थ, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न उप्पज्जित्थ.

७. उप्पज्जमानननिरोधवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं न निरुज्झति. यस्स वा पन चित्तं न निरुज्झति, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं निरुज्झति. यस्स वा पन चित्तं निरुज्झति, तस्स चित्तं न उप्पज्जति.

८. उप्पज्जमानुप्पन्नवारो

यस्स चित्तं उप्पज्जमानं, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जमानं.

यस्स चित्तं न उप्पज्जमानं, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जमानं.

९. निरुज्झमानुप्पन्नवारो

यस्स चित्तं निरुज्झमानं, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं निरुज्झमानं.

यस्स चित्तं न निरुज्झमानं, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न निरुज्झमानं.

१०. उप्पन्नुप्पादवारो

यस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थ. यस्स वा पन चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पन्नं.

यस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जित्थ. यस्स वा पन चित्तं न उप्पज्जित्थ, तस्स चित्तं न उप्पन्नं.

यस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पन्नं.

यस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, तस्स चित्तं न उप्पन्नं.

११. अतीतानागतवारो

यस्स चित्तं उप्पज्जित्थ, नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थ.

यस्स चित्तं न उप्पज्जित्थ, नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जित्थ.

१२. उप्पन्नुप्पज्जमानवारो

उप्पन्नं उप्पज्जमानं, उप्पज्जमानं उप्पन्नं.

न उप्पन्नं न उप्पज्जमानं, न उप्पज्जमानं न उप्पन्नं.

१३. निरुद्धनिरुज्झमानवारो

निरुद्धं निरुज्झमानं, निरुज्झमानं निरुद्धं.

न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्धं.

१४. अतिक्कन्तकालवारो

यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं. यस्स वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं.

यस्स चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं. यस्स वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं.

सुद्धचित्तसामञ्ञं

धम्मवारो

१. उप्पादनिरोधकालसम्भेदवारो

यं चित्तं उप्पज्जति न निरुज्झति, तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यं वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तं चित्तं उप्पज्जति न निरुज्झति.

यं चित्तं न उप्पज्जति निरुज्झति, तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति. यं वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तं चित्तं न उप्पज्जति निरुज्झति.

२. उप्पादुप्पन्नवारो

यं चित्तं उप्पज्जति, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जति.

३. निरोधुप्पन्नवारो

यं चित्तं निरुज्झति, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं निरुज्झति.

यं चित्तं न निरुज्झति, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न निरुज्झति.

४. उप्पादवारो

यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जित्थ. यं वा पन चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न उप्पज्जित्थ. यं वा पन चित्तं न उप्पज्जित्थ, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, तं चित्तं उप्पज्जित्थ.

यं चित्तं न उप्पज्जित्थ, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, तं चित्तं न उप्पज्जित्थ.

५. निरोधवारो

यं चित्तं निरुज्झति, तं चित्तं निरुज्झित्थ. यं वा पन चित्तं निरुज्झित्थ, तं चित्तं निरुज्झति.

यं चित्तं न निरुज्झति, तं चित्तं न निरुज्झित्थ. यं वा पन चित्तं न निरुज्झित्थ, तं चित्तं न निरुज्झति.

यं चित्तं निरुज्झति, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं निरुज्झति.

यं चित्तं न निरुज्झति, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न निरुज्झति.

यं चित्तं निरुज्झित्थ, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं निरुज्झित्थ.

यं चित्तं न निरुज्झित्थ, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न निरुज्झित्थ.

६. उप्पादनिरोधवारो

यं चित्तं उप्पज्जति, तं चित्तं निरुज्झित्थ. यं वा पन चित्तं निरुज्झित्थ, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न निरुज्झित्थ. यं वा पन चित्तं न निरुज्झित्थ, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जति, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जित्थ, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं उप्पज्जित्थ.

यं चित्तं न उप्पज्जित्थ, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न उप्पज्जित्थ.

७. उप्पज्जमानननिरोधवारो

यं चित्तं उप्पज्जति, तं चित्तं न निरुज्झति. यं वा पन चित्तं न निरुज्झति, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं निरुज्झति. यं वा पन चित्तं निरुज्झति, तं चित्तं न उप्पज्जति.

८. उप्पज्जमानुप्पन्नवारो

यं चित्तं उप्पज्जमानं, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं उप्पज्जमानं.

यं चित्तं न उप्पज्जमानं, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जमानं.

९. निरुज्झमानुप्पन्नवारो

यं चित्तं निरुज्झमानं, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं निरुज्झमानं.

यं चित्तं न निरुज्झमानं, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न निरुज्झमानं.

१०. उप्पन्नुप्पादवारो

यं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थ. यं वा पन चित्तं उप्पज्जित्थ, तं चित्तं उप्पन्नं.

यं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जित्थ. यं वा पन चित्तं न उप्पज्जित्थ, तं चित्तं न उप्पन्नं.

यं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, तं चित्तं उप्पन्नं.

यं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, तं चित्तं न उप्पन्नं.

११. अतीतानागतवारो

यं चित्तं उप्पज्जित्थ, नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थ.

यं चित्तं न उप्पज्जित्थ, नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जित्थ.

१२. उप्पन्नुप्पज्जमानवारो

उप्पन्नं उप्पज्जमानं, उप्पज्जमानं उप्पन्नं.

न उप्पन्नं न उप्पज्जमानं, न उप्पज्जमानं न उप्पन्नं.

१३. निरुद्धनिरुज्झमानवारो

निरुद्धं निरुज्झमानं, निरुज्झमानं निरुद्धं.

न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्धं.

१४. अतिक्कन्तकालवारो

यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं. यं वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं.

यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं. यं वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं.

सुद्धचित्तसामञ्ञं

पुग्गलधम्मवारो

१. उप्पादनिरोधकालसम्भेदवारो

यस्स यं चित्तं उप्पज्जति न निरुज्झति, तस्स तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स तं चित्तं उप्पज्जति न निरुज्झति.

यस्स यं चित्तं न उप्पज्जति निरुज्झति, तस्स तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तस्स तं चित्तं न उप्पज्जति निरुज्झति.

२. उप्पादुप्पन्नवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जति.

३. निरोधुप्पन्नवारो

यस्स यं चित्तं निरुज्झति, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं निरुज्झति.

यस्स यं चित्तं न निरुज्झति, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न निरुज्झति.

४. उप्पादवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं उप्पज्जित्थ. यस्स वा पन यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न उप्पज्जित्थ. यस्स वा पन यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न उप्पज्जिस्सति. यस्स वा पन यं चित्तं न उप्पज्जिस्सति, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, तस्स तं चित्तं उप्पज्जित्थ.

यस्स यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न उप्पज्जिस्सति. यस्स वा पन यं चित्तं न उप्पज्जिस्सति, तस्स तं चित्तं न उप्पज्जित्थ.

५. निरोधवारो

यस्स यं चित्तं निरुज्झति, तस्स तं चित्तं निरुज्झित्थ. यस्स वा पन यं चित्तं निरुज्झित्थ, तस्स तं चित्तं निरुज्झति.

यस्स यं चित्तं न निरुज्झति, तस्स तं चित्तं न निरुज्झित्थ. यस्स वा पन यं चित्तं न निरुज्झित्थ, तस्स तं चित्तं न निरुज्झति.

यस्स यं चित्तं निरुज्झति, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं निरुज्झति.

यस्स यं चित्तं न निरुज्झति, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न निरुज्झति.

यस्स यं चित्तं निरुज्झित्थ, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं निरुज्झित्थ.

यस्स यं चित्तं न निरुज्झित्थ, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न निरुज्झित्थ.

६. उप्पादनिरोधवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं निरुज्झित्थ. यस्स वा पन यं चित्तं निरुज्झित्थ, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न निरुज्झित्थ. यस्स वा पन यं चित्तं न निरुज्झित्थ, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं उप्पज्जित्थ.

यस्स यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न उप्पज्जित्थ.

७. उप्पज्जमानननिरोधवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं न निरुज्झति. यस्स वा पन यं चित्तं न निरुज्झति, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं निरुज्झति. यस्स वा पन यं चित्तं निरुज्झति, तस्स तं चित्तं न उप्पज्जति.

८. उप्पज्जमानुप्पन्नवारो

यस्स यं चित्तं उप्पज्जमानं, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जमानं.

यस्स यं चित्तं न उप्पज्जमानं, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जमानं.

९. निरुज्झमानुप्पन्नवारो

यस्स यं चित्तं निरुज्झमानं, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं निरुज्झमानं.

यस्स यं चित्तं न निरुज्झमानं, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न निरुज्झमानं.

१०. उप्पन्नुप्पादवारो

यस्स यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जित्थ. यस्स वा पन यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं उप्पन्नं.

यस्स यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जित्थ. यस्स वा पन यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न उप्पन्नं.

यस्स यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, तस्स तं चित्तं उप्पन्नं.

यस्स यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जिस्सति, यस्स वा पन यं चित्तं न उप्पज्जिस्सति, तस्स तं चित्तं न उप्पन्नं.

११. अतीतानागतवारो

यस्स यं चित्तं उप्पज्जित्थ, नो च तस्स तं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, नो च तस्स तं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जित्थ.

यस्स यं चित्तं न उप्पज्जित्थ, नो च तस्स तं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जिस्सति. यस्स वा पन यं चित्तं न उप्पज्जिस्सति, नो च तस्स तं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जित्थ.

१२. उप्पन्नुप्पज्जमानवारो

उप्पन्नं उप्पज्जमानं, उप्पज्जमानं उप्पन्नं.

न उप्पन्नं न उप्पज्जमानं, न उप्पज्जमानं न उप्पन्नं.

१३. निरुद्धनिरुज्झमानवारो

निरुद्धं निरुज्झमानं, निरुज्झमानं निरुद्धं.

न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्धं.

१४. अतिक्कन्तकालवारो

यस्स यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं. यस्स वा पन यं चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं.

यस्स यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं. यस्स वा पन यं चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं.

सुत्तन्तचित्तमिस्सकविसेसो

यस्स सरागं चित्तं उप्पज्जति…पे… यस्स वीतरागं चित्तं उप्पज्जति. यस्स सदोसं चित्तं उप्पज्जति. यस्स वीतदोसं चित्तं उप्पज्जति. यस्स समोहं चित्तं उप्पज्जति. यस्स वीतमोहं चित्तं उप्पज्जति. यस्स संखित्तं चित्तं उप्पज्जति. यस्स विक्खित्तं चित्तं उप्पज्जति. यस्स महग्गतं चित्तं उप्पज्जति. यस्स अमहग्गतं चित्तं उप्पज्जति. यस्स सउत्तरं चित्तं उप्पज्जति. यस्स अनुत्तरं चित्तं उप्पज्जति. यस्स समाहितं चित्तं उप्पज्जति. यस्स असमाहितं चित्तं उप्पज्जति. यस्स विमुत्तं चित्तं उप्पज्जति. यस्स अविमुत्तं चित्तं उप्पज्जति.

अभिधम्मचित्तमिस्सकविसेसो

यस्स कुसलं चित्तं उप्पज्जति…पे… यस्स अकुसलं चित्तं उप्पज्जति. यस्स अब्याकतं चित्तं उप्पज्जति. यस्स सुखाय वेदनाय सम्पयुत्तं चित्तं उप्पज्जति.

(एतेन उपायेन याव सरणअरणा उद्धरितब्बा.)

यस्स अरणं चित्तं उप्पज्जति न निरुज्झति, तस्स अरणं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन अरणं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स अरणं चित्तं उप्पज्जति न निरुज्झति.

चित्तयमकमातिका निट्ठिता.

धम्मयमकं

पण्णत्तिवारो

पदसोधनवारो

अनुलोमं

कुसला कुसला धम्मा (यम. ३.धम्मयमक.१ आदयो). कुसला धम्मा कुसला.

अकुसला अकुसला धम्मा. अकुसला धम्मा अकुसला.

अब्याकता अब्याकता धम्मा. अब्याकता धम्मा अब्याकता.

पच्चनीकं

कुसला न कुसला धम्मा. न कुसला धम्मा न कुसला.

अकुसला न अकुसला धम्मा. न अकुसला धम्मा न अकुसला.

न अब्याकता न अब्याकता धम्मा. न अब्याकता धम्मा न अब्याकता.

पदसोधनमूलचक्कवारो

अनुलोमं

कुसला कुसला धम्मा. धम्मा अकुसला धम्मा.

कुसला कुसला धम्मा. धम्मा अब्याकता धम्मा.

अकुसला अकुसला धम्मा. धम्मा कुसला धम्मा.

अकुसला अकुसला धम्मा. धम्मा अब्याकता धम्मा.

अब्याकता अब्याकता धम्मा. धम्मा कुसला धम्मा.

अब्याकता अब्याकता धम्मा. धम्मा अकुसला धम्मा.

पच्चनीकं

न कुसला न कुसला धम्मा. न धम्मा न अकुसला धम्मा.

न कुसला न कुसला धम्मा. न धम्मा न अब्याकता धम्मा.

न अकुसला न अकुसला धम्मा. न धम्मा न कुसला धम्मा.

न अकुसला न अकुसला धम्मा. न धम्मा न अब्याकता धम्मा.

न अब्याकता न अब्याकता धम्मा. न धम्मा न कुसला धम्मा.

न अब्याकता न अब्याकता धम्मा. न धम्मा न अकुसला धम्मा.

सुद्धधम्मवारो

अनुलोमं

कुसला धम्मा. धम्मा कुसला.

अकुसला धम्मा. धम्मा अकुसला.

अब्याकता धम्मा. धम्मा अब्याकता.

पच्चनीकं

न कुसला न धम्मा. न धम्मा न कुसला.

न अकुसला न धम्मा. न धम्मा न अकुसला.

न अब्याकता न धम्मा. न धम्मा न अब्याकता.

सुद्धधम्ममूलचक्कवारो

अनुलोमं

कुसला धम्मा. धम्मा अकुसला.

कुसला धम्मा. धम्मा अब्याकता.

अकुसला धम्मा. धम्मा कुसला.

अकुसला धम्मा. धम्मा अब्याकता.

अब्याकता धम्मा. धम्मा कुसला.

अब्याकता धम्मा. धम्मा अकुसला.

पच्चनीकं

कुसला न धम्मा. न धम्मा न अकुसला.

न कुसला न धम्मा. न धम्मा न अब्याकता.

न अकुसला न धम्मा. न धम्मा न कुसला.

न अकुसला न धम्मा. न धम्मा न अब्याकता.

न अब्याकता न धम्मा. न धम्मा न कुसला.

न अब्याकता न धम्मा. न धम्मा न अकुसला.

धम्मयमकमातिका निट्ठिता.

इन्द्रिययमकं

पण्णत्तिवारो

बावीसतिन्द्रियानि (यम. ३.इन्द्रिययमक.१ आदयो) – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं.

पदसोधनवारो

अनुलोमं

चक्खु चक्खुन्द्रियं, चक्खुन्द्रियं चक्खु.

सोतं सोतिन्द्रियं, सोतिन्द्रियं सोतं.

घानं घानिन्द्रियं, घानिन्द्रियं घानं.

जिव्हा जिव्हिन्द्रियं, जिव्हिन्द्रियं जिव्हा.

कायो कायिन्द्रियं, कायिन्द्रियं कायो.

मनो मनिन्द्रियं, मनिन्द्रियं मनो.

इत्थी इत्थिन्द्रियं, इत्थिन्द्रियं इत्थी.

पुरिसो पुरिसिन्द्रियं, पुरिसिन्द्रियं पुरिसो.

जीवितं जीवितिन्द्रियं, जीवितिन्द्रियं जीवितं.

सुखं सुखिन्द्रियं, सुखिन्द्रियं सुखं.

दुक्खं दुक्खिन्द्रियं, दुक्खिन्द्रियं दुक्खं.

सोमनस्सं सोमनस्सिन्द्रियं, सोमनस्सिन्द्रियं सोमनस्सं.

दोमनस्सं दोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं दोमनस्सं.

उपेक्खा उपेक्खिन्द्रियं, उपेक्खिन्द्रियं उपेक्खा.

सद्धा सद्धिन्द्रियं, सद्धिन्द्रियं सद्धा.

वीरियं वीरियिन्द्रियं, वीरियिन्द्रियं वीरियं.

सति सतिन्द्रियं, सतिन्द्रियं सति.

समाधि समाधिन्द्रियं, समाधिन्द्रियं समाधि.

पञ्ञा पञ्ञिन्द्रियं, पञ्ञिन्द्रियं पञ्ञा.

अनञ्ञातञ्ञस्सामीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं अनञ्ञातञ्ञस्सामीति.

अञ्ञं अञ्ञिन्द्रियं, अञ्ञिन्द्रियं अञ्ञं.

अञ्ञातावी अञ्ञाताविन्द्रियं, अञ्ञाताविन्द्रियं अञ्ञातावी.

पच्चनीकं

चक्खु न चक्खुन्द्रियं, न चक्खुन्द्रियं न चक्खु.

न सोतं न सोतिन्द्रियं, न सोतिन्द्रियं न सोतं.

न घानं न घानिन्द्रियं, न घानिन्द्रियं न घानं.

न जिव्हा न जिव्हिन्द्रियं, न जिव्हिन्द्रियं न जिव्हा.

न कायो न कायिन्द्रियं, न कायिन्द्रियं न कायो.

न मनो न मनिन्द्रियं, न मनिन्द्रियं न मनो.

न इत्थी न इत्थिन्द्रियं, न इत्थिन्द्रियं न इत्थी.

न पुरिसो न पुरिसिन्द्रियं, न पुरिसिन्द्रियं न पुरिसो.

न जीवितं न जीवितिन्द्रियं, न जीवितिन्द्रियं न जीवितं.

न सुखं न सुखिन्द्रियं, न सुखिन्द्रियं न सुखं.

न दुक्खं न दुक्खिन्द्रियं, न दुक्खिन्द्रियं न दुक्खं.

न सोमनस्सं न सोमनस्सिन्द्रियं, न सोमनस्सिन्द्रियं न सोमनस्सं.

न दोमनस्सं न दोमनस्सिन्द्रियं, न दोमनस्सिन्द्रियं न दोमनस्सं.

न उपेक्खा न उपेक्खिन्द्रियं, न उपेक्खिन्द्रियं न उपेक्खा.

न सद्धा न सद्धिन्द्रियं, न सद्धिन्द्रियं न सद्धा.

न वीरियं न वीरियिन्द्रियं, न वीरियिन्द्रियं न वीरियं.

न सति न सतिन्द्रियं, न सतिन्द्रियं न सति.

न समाधि न समाधिन्द्रियं, न समाधिन्द्रियं न समाधि.

पञ्ञा न पञ्ञिन्द्रियं, न पञ्ञिन्द्रियं न पञ्ञा.

न अनञ्ञातञ्ञस्सामीति न अनञ्ञातञ्ञस्सामीतिन्द्रियं, न अनञ्ञातञ्ञस्सामीतिन्द्रियं न अनञ्ञातञ्ञस्सामीति.

न अञ्ञं न अञ्ञिन्द्रियं, न अञ्ञिन्द्रियं न अञ्ञं.

न अञ्ञातावी न अञ्ञाताविन्द्रियं, न अञ्ञाताविन्द्रियं न अञ्ञातावी.

पदसोधनमूलचक्कवारो

अनुलोमं

चक्खु चक्खुन्द्रियं, इन्द्रिया सोतिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया घानिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया जिव्हिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया कायिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया मनिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया इत्थिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया पुरिसिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया जीवितिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सुखिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया दुक्खिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सोमनस्सिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया दोमनस्सिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया उपेक्खिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सद्धिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया वीरियिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सतिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया समाधिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया पञ्ञिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया अनञ्ञातञ्ञस्सामीतिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया अञ्ञिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सोतं सोतिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सोतं सोतिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

घानं घानिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

घानं घानिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

जिव्हा जिव्हिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

जिव्हा जिव्हिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

कायो कायिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

कायो कायिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

मनो मनिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

मनो मनिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

इत्थी इत्थिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

इत्थी इत्थिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

पुरिसो पुरिसिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

पुरिसो पुरिसिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

जीवितं जीवितिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

जीवितं जीवितिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सुखं सुखिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सुखं सुखिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

दुक्खं दुक्खिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

दुक्खं दुक्खिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सोमनस्सं सोमनस्सिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सोमनस्सं सोमनस्सिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

दोमनस्सं दोमनस्सिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

दोमनस्सं दोमनस्सिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

उपेक्खा उपेक्खिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

उपेक्खा उपेक्खिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सद्धा सद्धिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सद्धा सद्धिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

वीरियं वीरियिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

वीरियं वीरियिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सति सतिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सति सतिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

समाधि समाधिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

समाधि समाधिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

पञ्ञा पञ्ञिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

पञ्ञा पञ्ञिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

अनञ्ञातञ्ञस्सामीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

अनञ्ञातञ्ञस्सामीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

अञ्ञं अञ्ञिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

अञ्ञं अञ्ञिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

अञ्ञातावी अञ्ञाताविन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

अञ्ञातावी अञ्ञाताविन्द्रियं, इन्द्रिया अञ्ञिन्द्रियं.

पच्चनीकं

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सोतिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न घानिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न जिव्हिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न कायिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न मनिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न इत्थिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न पुरिसिन्द्रियं.

चक्खु न चक्खुन्द्रियं, न इन्द्रिया न जीवितिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सुखिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न दुक्खिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सोमनस्सिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न दोमनस्सिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न उपेक्खिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सद्धिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न वीरियिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सतिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न समाधिन्द्रियं.

चक्खु न चक्खुन्द्रियं, न इन्द्रिया न पञ्ञिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न अनञ्ञातञ्ञस्सामीतिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न अञ्ञिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सोतं न सोतिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न घानं न घानिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न जिव्हा न जिव्हिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न कायो न कायिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न मनो न मनिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न इत्थी न इत्थिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

पुरिसो न पुरिसिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न जीवितं न जीवितिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

सुखं न सुखिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न दुक्खं न दुक्खिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सोमनस्सं न सोमनस्सिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न दोमनस्सं न दोमनस्सिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न उपेक्खा न उपेक्खिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सद्धा न सद्धिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न वीरियं न वीरियिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सति न सतिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न समाधि न समाधिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न पञ्ञा न पञ्ञिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न अनञ्ञातञ्ञस्सामीति न अनञ्ञातञ्ञस्सामीतिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

अञ्ञं न अञ्ञिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न अञ्ञातावी न अञ्ञाताविन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञिन्द्रियं.

सुद्धिन्द्रियवारो

अनुलोमं

चक्खु इन्द्रियं, इन्द्रिया चक्खु.

सोतं इन्द्रियं, इन्द्रिया सोतं.

घानं इन्द्रियं, इन्द्रिया घानं.

जिव्हा इन्द्रियं, इन्द्रिया जिव्हा.

कायो इन्द्रियं, इन्द्रिया कायो.

मनो इन्द्रियं, इन्द्रिया मनो.

इत्थी इन्द्रियं, इन्द्रिया इत्थी.

पुरिसो इन्द्रियं, इन्द्रिया पुरिसो.

जीवितं इन्द्रियं, इन्द्रिया जीवितं.

सुखं इन्द्रियं, इन्द्रिया सुखं.

दुक्खं इन्द्रियं, इन्द्रिया दुक्खं.

सोमनस्सं इन्द्रियं, इन्द्रिया सोमनस्सं.

दोमनस्सं इन्द्रियं, इन्द्रिया दोमनस्सं.

उपेक्खा इन्द्रियं, इन्द्रिया उपेक्खा.

सद्धा इन्द्रियं, इन्द्रिया सद्धा.

वीरियं इन्द्रियं, इन्द्रिया वीरियं.

सति इन्द्रियं, इन्द्रिया सति.

समाधि इन्द्रियं, इन्द्रिया समाधि.

पञ्ञा इन्द्रियं, इन्द्रिया पञ्ञा.

अनञ्ञातञ्ञस्सामीति इन्द्रियं, इन्द्रिया अनञ्ञातञ्ञस्सामीति.

अञ्ञं इन्द्रियं, इन्द्रिया अञ्ञं.

अञ्ञातावी इन्द्रियं, इन्द्रिया अञ्ञातावी.

पच्चनीकं

न चक्खु न इन्द्रियं, न इन्द्रिया न चक्खु.

न सोतं न इन्द्रियं, न इन्द्रिया न सोतं.

न घानं न इन्द्रियं, न इन्द्रिया न घानं.

न जिव्हा न इन्द्रियं, न इन्द्रिया न जिव्हा.

न कायो न इन्द्रियं, न इन्द्रिया न कायो.

न मनो न इन्द्रियं, न इन्द्रिया न मनो.

न इत्थी न इन्द्रियं, न इन्द्रिया न इत्थी.

न पुरिसो न इन्द्रियं, न इन्द्रिया न पुरिसो.

न जीवितं न इन्द्रियं, न इन्द्रिया न जीवितं.

न सुखं न इन्द्रियं, न इन्द्रिया न सुखं.

न दुक्खं न इन्द्रियं, न इन्द्रिया न दुक्खं.

न सोमनस्सं न इन्द्रियं, न इन्द्रिया न सोमनस्सं.

न दोमनस्सं न इन्द्रियं, न इन्द्रिया न दोमनस्सं.

न उपेक्खा न इन्द्रियं, न इन्द्रिया न उपेक्खा.

न सद्धा न इन्द्रियं, न इन्द्रिया न सद्धा.

न वीरियं न इन्द्रियं, न इन्द्रिया न वीरियं.

न सति न इन्द्रियं, न इन्द्रिया न सति.

न समाधि न इन्द्रियं, न इन्द्रिया न समाधि.

न पञ्ञा न इन्द्रियं, न इन्द्रिया न पञ्ञा.

न अनञ्ञातञ्ञस्सामीति न इन्द्रियं, न इन्द्रिया न अनञ्ञातञ्ञस्सामीति.

न अञ्ञं न इन्द्रियं, न इन्द्रिया न अञ्ञं.

न अञ्ञातावी न इन्द्रियं, न इन्द्रिया न अञ्ञातावी.

सुद्धिन्द्रियमूलचक्कवारो

अनुलोमं

चक्खु इन्द्रियं, इन्द्रिया सोतं.

चक्खु इन्द्रियं, इन्द्रिया घानं.

चक्खु इन्द्रियं, इन्द्रिया जिव्हा.

चक्खु इन्द्रियं, इन्द्रिया कायो.

चक्खु इन्द्रियं, इन्द्रिया मनो.

चक्खु इन्द्रियं, इन्द्रिया इत्थी.

चक्खु इन्द्रियं, इन्द्रिया पुरिसो.

चक्खु इन्द्रियं, इन्द्रिया जीवितं.

चक्खु इन्द्रियं, इन्द्रिया सुखं.

चक्खु इन्द्रियं, इन्द्रिया दुक्खं.

चक्खु इन्द्रियं, इन्द्रिया सोमनस्सं.

चक्खु इन्द्रियं, इन्द्रिया दोमनस्सं.

चक्खु इन्द्रियं, इन्द्रिया उपेक्खा.

चक्खु इन्द्रियं, इन्द्रिया सद्धा.

चक्खु इन्द्रियं, इन्द्रिया वीरियं.

चक्खु इन्द्रियं, इन्द्रिया सति.

चक्खु इन्द्रियं, इन्द्रिया समाधि.

चक्खु इन्द्रियं, इन्द्रिया पञ्ञा.

चक्खु इन्द्रियं, इन्द्रिया अनञ्ञातञ्ञस्सामीति.

चक्खु इन्द्रियं, इन्द्रिया अञ्ञं.

चक्खु इन्द्रियं, इन्द्रिया अञ्ञातावी.

सोतं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

घानं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

जिव्हा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

कायो इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

मनो इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

इत्थी इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

पुरिसो इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

जीवितं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सुखं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

दुक्खं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सोमनस्सं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

दोमनस्सं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

उपेक्खा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सद्धा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

वीरियं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सति इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

समाधि इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

पञ्ञा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

अनञ्ञातञ्ञस्सामीति इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

अञ्ञं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

अञ्ञातावी इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञं.

पच्चनीकं

न चक्खु न इन्द्रियं, न इन्द्रिया न सोतं.

न चक्खु न इन्द्रियं, न इन्द्रिया न घानं.

न चक्खु न इन्द्रियं, न इन्द्रिया न जिव्हा.

न चक्खु न इन्द्रियं, न इन्द्रिया न कायो.

न चक्खु न इन्द्रियं, न इन्द्रिया न मनो.

न चक्खु न इन्द्रियं, न इन्द्रिया न इत्थी.

चक्खु न इन्द्रियं, न इन्द्रिया न पुरिसो.

न चक्खु न इन्द्रियं, न इन्द्रिया न जीवितं.

न चक्खु न इन्द्रियं, न इन्द्रिया न सुखं.

न चक्खु न इन्द्रियं, न इन्द्रिया न दुक्खं.

न चक्खु न इन्द्रियं, न इन्द्रिया न सोमनस्सं.

चक्खु न इन्द्रियं, न इन्द्रिया न दोमनस्सं.

न चक्खु न इन्द्रियं, न इन्द्रिया न उपेक्खा.

न चक्खु न इन्द्रियं, न इन्द्रिया न सद्धा.

न चक्खु न इन्द्रियं, न इन्द्रिया न वीरियं.

न चक्खु न इन्द्रियं, न इन्द्रिया न सति.

न चक्खु न इन्द्रियं, न इन्द्रिया न समाधि.

न चक्खु न इन्द्रियं, न इन्द्रिया न पञ्ञा.

न चक्खु न इन्द्रियं, न इन्द्रिया न अनञ्ञातञ्ञस्सामीति.

न चक्खु न इन्द्रियं, न इन्द्रिया न अञ्ञं.

न चक्खु न इन्द्रियं, न इन्द्रिया न अञ्ञातावी.

न सोतं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न घानं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न जिव्हा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न कायो न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न मनो न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न इत्थी न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न पुरिसो न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न जीवितं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सुखं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

दुक्खं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सोमनस्सं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

दोमनस्सं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न उपेक्खा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सद्धा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न वीरियं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सति न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न समाधि न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न पञ्ञा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न अनञ्ञातञ्ञस्सामीति न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न अञ्ञं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न अञ्ञातावी न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञं.

इन्द्रिययमकमातिका निट्ठिता.

यमकमातिका निट्ठिता.