📜

७. पट्ठानमातिका

हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति (पट्ठा. १.१.पच्चयुद्देस).

पट्ठानमातिका निट्ठिता.

निगमनं

सत्तप्पकरणनामतो , अभिधम्ममदेसयि;

देवातिदेवो देवानं, देवलोकम्हि तं पुरे.

तस्सायं मातिका सब्बा, सकलस्सापि उद्धरा;

चिरट्ठितत्थं धम्मस्स, तं पग्गण्हन्तु साधवो.

द्वावीसति तिका चेव, तथेव हेतुगोच्छकं;

चूळन्तरदुका सत्त, गोच्छका च ततो परं.

महन्तरदुका चापि, ततो चुद्दस निद्दिसे;

गोच्छकानि दुवे पिट्ठि-दुकानिट्ठारसेदिसा.

द्वाचत्तालीस सुत्तन्त-दुका तेवन्ति पञ्चधा;

सत्तप्पकरणिका भिन्ना, धम्मसङ्गणिमातिका.

अभिधम्ममातिकापाळि निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मोहविच्छेदनी

गन्थारम्भकथा

. कारुञ्ञभावितं यस्स, ञाणचक्खु महोदयं.

अन्धभूतस्स लोकस्स, जातं सामञ्ञलोचनं.

. तं बुद्धं सुगतं धीरं, ससद्धम्मं ससावकं.

वन्दित्वानुस्सरित्वा च, थोमेत्वा च विनायकं.

. थेरे च थिरसीलादि-गुणालङ्कारसोभिते.

सासनुज्जोतके धीरे, पुब्बके वंसपालके.

. विसुद्धिदेवदेवो यं, देवानं तिदसालये.

पञ्ञाय देसयी तस्स, अभिधम्मस्स मातिका.

. या तस्सा विपुलत्थाय, धम्मसङ्गणिआदिहि.

अनेकेहि पकारेहि, पाळिअट्ठकथाहि च.

. अत्थो विनिच्छयो चेव,

विभत्तो सागरूपमो;

अनन्तनयवोकिण्णो,

दुक्खोगाहो यतो ततो.

. समासेनाभिधम्मत्थं, मातिकामुखतोखिलं.

ञातुकामेहि सुद्धेहि, अन्तेवासीहि याचितो.

. सङ्कड्ढित्वान नयतो, पाळिअट्ठकथागतं.

अत्थं विनिच्छयञ्चेव, समासेन निराकुलं.

. सामत्थियगतं अत्थं, निकायन्तरनिस्सटं.

महाविहारवासीनं, कमाभतनयानुगं.

१०. दीपयन्तो नयञ्ञूनं, सदा सम्मोदकारिनिं.

मोहविच्छेदनिं नाम, करिस्सामत्थवण्णनन्ति.

गन्थारम्भकथा निट्ठिता.