📜
७. पट्ठानमातिका
हेतुपच्चयो ¶ आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति (पट्ठा. १.१.पच्चयुद्देस).
पट्ठानमातिका निट्ठिता.
निगमनं
सत्तप्पकरणनामतो ¶ ¶ , अभिधम्ममदेसयि;
देवातिदेवो देवानं, देवलोकम्हि तं पुरे.
तस्सायं मातिका सब्बा, सकलस्सापि उद्धरा;
चिरट्ठितत्थं धम्मस्स, तं पग्गण्हन्तु साधवो.
द्वावीसति तिका चेव, तथेव हेतुगोच्छकं;
चूळन्तरदुका सत्त, गोच्छका च ततो परं.
महन्तरदुका चापि, ततो चुद्दस निद्दिसे;
गोच्छकानि दुवे पिट्ठि-दुकानिट्ठारसेदिसा.
द्वाचत्तालीस सुत्तन्त-दुका तेवन्ति पञ्चधा;
सत्तप्पकरणिका भिन्ना, धम्मसङ्गणिमातिका.
अभिधम्ममातिकापाळि निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
मोहविच्छेदनी
गन्थारम्भकथा
१. कारुञ्ञभावितं ¶ ¶ यस्स, ञाणचक्खु महोदयं.
अन्धभूतस्स लोकस्स, जातं सामञ्ञलोचनं.
२. तं बुद्धं सुगतं धीरं, ससद्धम्मं ससावकं.
वन्दित्वानुस्सरित्वा च, थोमेत्वा च विनायकं.
३. थेरे च थिरसीलादि-गुणालङ्कारसोभिते.
सासनुज्जोतके धीरे, पुब्बके वंसपालके.
४. विसुद्धिदेवदेवो ¶ यं, देवानं तिदसालये.
पञ्ञाय देसयी तस्स, अभिधम्मस्स मातिका.
५. या तस्सा विपुलत्थाय, धम्मसङ्गणिआदिहि.
अनेकेहि पकारेहि, पाळिअट्ठकथाहि च.
६. अत्थो विनिच्छयो चेव,
विभत्तो सागरूपमो;
अनन्तनयवोकिण्णो,
दुक्खोगाहो यतो ततो.
७. समासेनाभिधम्मत्थं, मातिकामुखतोखिलं.
ञातुकामेहि सुद्धेहि, अन्तेवासीहि याचितो.
८. सङ्कड्ढित्वान ¶ नयतो, पाळिअट्ठकथागतं.
अत्थं विनिच्छयञ्चेव, समासेन निराकुलं.
९. सामत्थियगतं अत्थं, निकायन्तरनिस्सटं.
महाविहारवासीनं, कमाभतनयानुगं.
१०. दीपयन्तो नयञ्ञूनं, सदा सम्मोदकारिनिं.
मोहविच्छेदनिं नाम, करिस्सामत्थवण्णनन्ति.
गन्थारम्भकथा निट्ठिता.