📜
१. धम्मसङ्गणीमातिका
तिकपदत्थवण्णना
तत्थ ¶ ¶ अभिधम्मस्स मातिकाति एत्थ केनट्ठेन अभिधम्मो? धम्मातिरेकधम्मविसेसट्ठेन. अतिरेकविसेसत्थदीपको हि एत्थ अभि-सद्दो ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति (सं. नि. ४.८७; ५.१९५, १०२२; म. नि. ३.३८४, ३८९), अभिक्कन्तवण्णा’’तिआदीसु (सं. नि. १.१; खु. पा. ५.१; सु. नि. मङ्गलसुत्त; वि. व. ८५७) विय, तस्मा यथा समुस्सितेसु बहूसु छत्तेसु चेव धजेसु च यं अतिरेकप्पमाणं, विसेसवण्णसण्ठानञ्च छत्तं, तं अतिच्छत्तं, यो अतिरेकप्पमाणो, विसेसवण्णसण्ठानो च धजो, सो अतिद्धजोति च वुच्चति, एवमेव अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चति. भगवता हि सुत्तन्तं पत्वा खन्धायतनधातुसच्चइन्द्रियपच्चयाकारादयो धम्मा एकदेसेन विभत्ता, न निप्पदेसेन, अभिधम्मं पत्वा पन अनेकेहि नयविसेसेहि निप्पदेसतोव विभत्ता. एवं धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वेदितब्बो.
केनट्ठेन मातिका? मातुसमट्ठेन. माता वियाति हि मातिका यथा पदुमिकं मुखन्ति. यथा हि माता नानाविधे पुत्ते पसवति, ते पालेति, पोसेति च, एवमयम्पि नानाविधे धम्मे, अत्थे च पसवति, ते च अविनस्समाने पालेति, पोसेति च, तस्मा ‘‘मातिका’’ति वुच्चति. मातिकं हि निस्साय धम्मसङ्गणीआदिसत्तप्पकरणवसेन वित्थारियमाना अनन्तापरिमाणा धम्मा, अत्था च ताय पसुता, पालिता, पोसिता विय च होन्ति. तथा हि धम्मसङ्गणिप्पकरणे चतस्सो विभत्तियो चित्तविभत्ति रूपविभत्ति निक्खेपरासि अत्थुद्धारोति ¶ . तत्थ नानानयेहि एकूननवुतिचित्तविभाविनी ¶ चित्तविभत्ति वित्थारियमाना अनन्तापरिमाणभाणवारा होति, तदनन्तरं एकविधादिना रूपविभाविनी रूपविभत्ति वित्थारियमाना अनन्तापरिमाणभाणवारा होति, तदनन्तरं मूलखन्धद्वारादीनि निक्खिपित्वा देसितो निक्खेपरासि वित्थारियमानो अनन्तापरिमाणभाणवारो होति, तदनन्तरं तेपिटकस्स बुद्धवचनस्स अट्ठकथाभूतो अत्थुद्धारो वित्थारियमानो अनन्तापरिमाणभाणवारो होति. एवमिदं धम्मसङ्गणिप्पकरणं वाचनामग्गतो अतिरेकतेरसमत्तभाणवारम्पि समानं वित्थारियमानं अनन्तापरिमाणभाणवारं होति.
तथा विभङ्गप्पकरणे खन्धविभङ्गो आयतनधातुसच्चइन्द्रियपच्चयाकारसतिपट्ठानसम्मप्पधानइद्धिपादबोज्झङ्गमग्गङ्गझानअप्पमञ्ञासिक्खापदपटिसम्भिदाञाणखुद्दकवत्थुधम्महदयविभङ्गाति अट्ठारस विभङ्गा विभत्ता, ते सुत्तन्तभाजनीयअभिधम्मभाजनीयादिनानानयेहि वित्थारियमाना पच्चेकं अनन्तापरिमाणभाणवारा होन्ति. एवमिदं विभङ्गप्पकरणं वाचनामग्गतो पञ्चतिंसमत्तभाणवारम्पि समानं वित्थारियमानं अनन्तापरिमाणभाणवारं होति.
तथा धातुकथापकरणं ‘‘सङ्गहो असङ्गहो’’तिआदिना चुद्दसविधेन विभत्तं वाचनामग्गतो अतिरेकछभाणवारमत्तम्पि समानं वित्थारियमानं अनन्तापरिमाणभाणवारं होति.
तथा पुग्गलपञ्ञत्तिप्पकरणं खन्धपञ्ञत्ति आयतनधातुसच्चइन्द्रियपुग्गलपञ्ञत्तीति छब्बिधेन विभत्तं वाचनामग्गतो अतिरेकपञ्चभाणवारमत्तम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति.
तथा ¶ कथावत्थुप्पकरणं सकवादे पञ्च सुत्तसतानि, परवादे पञ्च सुत्तसतानीति सुत्तसहस्सं समोधानेत्वा विभत्तं वाचनामग्गतो सङ्गीतिआरोपितनयेन दीघनिकायप्पमाणम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति.
तथा यमकप्पकरणं मूलयमकं खन्धायतनधातुसच्चसङ्खारअनुसयचित्तधम्मइन्द्रिययमकन्ति दसविधेन विभत्तं वाचनामग्गतो वीसभाणवारसतम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति.
पट्ठानप्पकरणं ¶ हेतुपच्चयआरम्मणपच्चयादिचतुवीसतिपच्चये गहेत्वा तिकपट्ठानादिचतुवीसतिविधेन विभत्तं पच्चेकं कतिपयभाणवारम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति. एवं अनन्तापरिमाणानं धम्मानं, अत्थानञ्च पसवनतो, पालनतो, पोसनतो च ‘‘माता वियाति मातिका’’ति वुच्चति. पालनपोसनञ्चेत्थ सम्मुट्ठानं, विरद्धानञ्च पाळिअत्थानं मातिकानुसारेन सल्लक्खेत्वा समानयनतो, रक्खणतो च वेदितब्बं. सा पनायं परिच्छेदतो धम्मसङ्गणीमातिका विभङ्गमातिका धातुकथामातिका पुग्गलपञ्ञत्तिमातिका कथावत्थुमातिका यमकमातिका पट्ठानमातिकाति सत्तन्नं पकरणानं आदिम्हि ठपिता सत्तविधा होति.
तत्थ धम्मसङ्गणीमातिका आदि, सापि तिकमातिका दुकमातिकाति दुविधा. तत्थ द्वावीसति तिका तिकमातिका नाम. द्वेचत्तालीससतदुका दुकमातिका नाम, सा पुन आहच्चभासिता सावकभासिताति दुविधा. तत्थ द्वावीसति तिका चेव, ‘‘हेतू धम्मा न हेतू धम्मा…पे… सरणा धम्मा अरणा धम्मा’’ति इमे च सतं ¶ दुकाति अयं आहच्चभासिता सम्मासम्बुद्धदेसिता सत्तन्नं पकरणानं मातिका नाम, तदनन्तरा ‘‘विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा…पे… खयेञाणं अनुप्पादेञाण’’न्ति इमे द्वाचत्तालीस सुत्तन्तिकदुका धम्मसेनापतिसारिपुत्तत्थेरेन ठपितत्ता सावकभासिता नाम. इमे ठपेन्तो पन थेरो न सामुक्कंसिकेन अत्तनो ञाणेन ठपेसि, एकुत्तरियं पन एककनिपातदुकनिपातसङ्गीतिसुत्तदसुत्तरसुत्तेहि समोधानेत्वा आभिधम्मिकत्थेरानं सुत्तन्तं पत्वा अकिलमनत्थं ठपेसि.
सा पुन सप्पदेसनिप्पदेसवसेन द्वे कोट्ठासा होन्ति. एत्थ हि नव तिका, एकसत्तति च दुका सप्पदेसानं सावसेसानं नामरूपानं परिग्गहितत्ता सप्पदेसा नाम, अवसेसा तेरस तिका, एकसत्तति च दुका निप्पदेसानं निरवसेसानं नामरूपानं गहितत्ता निप्पदेसा नाम. तेसं विभागो तत्थ तत्थेव आवि भविस्सति. तथा नामलाभवसेन द्विधा. सब्बेव हि एते तिकदुका आदिपदवसेन, सब्बपदवसेन चाति द्विधा नामं लभन्ति. तत्थ ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति अयं ताव आदिपदवसेन लद्धनामो कुसलत्तिको नाम. ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा…पे… धम्मा’’ति अयं सब्बपदवसेन लद्धनामो वेदनात्तिको नाम. एवं सब्बेसम्पि तिकदुकानं नामं वेदितब्बं.
सा पनेसा पञ्चदसहि परिच्छेदेहि ववत्थिता. तिकानं हि एको परिच्छेदो, दुकानं चुद्दस ¶ . ‘‘हेतू धम्मा नहेतू धम्मा’’तिआदयो हि छ दुका गन्थतो च अत्थतो च अञ्ञमञ्ञसम्बन्धेन कण्णिका विय, घटा विय च हुत्वा ठितत्ता ‘‘हेतुगोच्छको’’ति वुच्चति. ततो अपरे ‘‘सप्पच्चया धम्मा’’तिआदयो सत्त दुका अञ्ञमञ्ञं असम्बन्धा ¶ केवलं दुकसामञ्ञेन उच्चिनित्वा गोच्छकन्तरे ठपितत्ता, अञ्ञेहि च अन्तरदुकेहि चूळकत्ता ‘‘चूळन्तरदुका’’ति वेदितब्बा. ततो परं आसवदुकादीनं छन्नं दुकानं वसेन आसवगोच्छको नाम. ततो संयोजनदुकादीनं छन्नं वसेन संयोजनगोच्छको नाम. तथा गन्थओघयोगनीवरणदुकादीनं छन्नं छन्नं वसेन गन्थओघयोगनीवरणगोच्छका नाम. परामासदुकादीनं पञ्चन्नं वसेन परामासगोच्छको नाम. ततो परं सारम्मणदुकादयो चतुद्दस दुका महन्तरदुका नाम. ततो परं उपादानदुकादयो छ दुका उपादानगोच्छको नाम. ततो किलेसदुकादयो अट्ठदुका किलेसगोच्छको नाम. ततो परं दस्सनेनपहातब्बदुकादयो अट्ठारस दुका अभिधम्ममातिकाय परियोसाने ठपितत्ता पिट्ठिदुका नाम. विज्जाभागियदुकादयो पन द्वाचत्तालीस दुका सुत्तन्तिकदुका नाम. एवमेतिस्सा पञ्चदसहि परिच्छेदेहि ववत्थिताय ताव अयं अत्थवण्णना भविस्सति.
कुसलत्तिकवण्णना
यस्मा पनेत्थ तिकमातिका आदि, तत्थापि कुसलत्तिको आदि, तस्मा कुसलत्तिकस्स ताव –
अत्थतो भूमिभेदा च, पच्चेकं सम्पयोगतो;
उद्देसतो च धम्मानं, लक्खणादिविभागतो.
सङ्गहा सुञ्ञतो चेव, विसयादिप्पभेदतो;
यथानुरूपं सब्बत्थ, वेदितब्बो विनिच्छयो.
तत्थ अत्थतो ताव कुसला धम्माति एत्थ कुसलसद्दो आरोग्यानवज्जछेकसुखविपाकेसु दिस्सति. अयं हि ¶ ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.२४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो ¶ ? यो खो, महाराज, कायसमाचारो अनवज्जो’’तिआदीसु (म. नि. २.३६१) अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गान’’न्तिआदीसु (म. नि. २.८७) छेके. ‘‘कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१) सुखविपाके. स्वायमिध आरोग्येपि अनवज्जेपि सुखविपाकेपि वत्तति. यथेव हि रूपकाये निब्याधिताय आरोग्यट्ठेन कुसलं वुत्तं, एवं अरूपधम्मेपि किलेसब्याधिनो अभावेन आरोग्यट्ठेन कुसलं वेदितब्बं. किलेसवज्जस्स पन अभावा अनवज्जट्ठेन कुसलं.
धम्म-सद्दो पनायं परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयं हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) हेतुम्हि. ‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो’’तिआदीसु (थेरगा. ३०४) गुणे. ‘‘धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) निस्सत्तनिज्जीवतायं, स्वायमिधापि निस्सत्तनिज्जीवतायमेव वट्टति.
वचनत्थो पनेत्थ – कुच्छिते पापधम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला. कुच्छितेन वा आकारेन सयन्तीति कुसा, ते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन कुसेन लातब्बा परिवत्तेतब्बाति कुसला. अथ वा कोसल्लं वुच्चति पञ्ञा, ततो कोसल्लतो सम्भूतत्ता कुसला. इदं पन अनन्तरे वुत्तञ्चाति निब्बचनद्वयं किञ्चापि निप्परियायतो ञाणसम्पयुत्तानमेव ¶ युज्जति, रुळ्हीवसेन पन तंसदिसताय ञाणविप्पयुत्तानम्पीति गहेतब्बं. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं संकिलेसपक्खं लुनन्ति, तस्मा कुसा विय लुनन्तीति कुसला. अत्तनो पन सभावं धारेन्तीति धम्मा, धारीयन्ति वा पच्चयेहि, धारीयन्ति वा यथासभावतो आधारीयन्तीतिपि धम्मा. न कुसला अकुसला, मित्तपटिपक्खा अमित्ता विय कुसलपटिपक्खाति अत्थो. न ब्याकताति अब्याकता, कुसलाकुसलभावेन अकथिताति अत्थो. तेसु अनवज्जसुखविपाकलक्खणा कुसला, सावज्जदुक्खविपाकलक्खणा अकुसला, अविपाकलक्खणा अब्याकता.
किं पनेतानि कुसलाति वा धम्माति वातिआदीनि एकत्थानि, उदाहु नानत्थानीति? किञ्चेत्थ ¶ यदि ताव एकत्थानि, ‘‘कुसला धम्मा’’ति इदं ‘‘कुसला कुसला’’ति वुत्तसदिसं होति. अथ नानत्थानि, तिकदुकानं छक्कचतुक्कभावो आपज्जति, पदानञ्च असम्बन्धो ‘‘कुसला रूपं चक्खुमा’’तिआदीनं विय. अथापि यदि एतानि एकत्थानि, कुसलाकुसलाब्याकतपदानं तिण्णम्पि धम्मानं धम्मसभावेन एकत्ता कुसलादीनम्पि एकत्तं आपज्जति. अथ ‘‘कुसलपदतो अकुसलादिपदस्स अञ्ञत्तं सिया’’ति वदथ, न एतानि एकत्थानि. तदा धम्मो नाम भावो. भावतो च अञ्ञो अभावोति. एवं अञ्ञोञ्ञापेक्खाय अभावत्तमापन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावा एव सियुन्ति? सब्बमेतं अकारणं, कस्मा? यथानुमतिवोहारसिद्धितो, न हि ‘‘कुसला धम्मा’’तिआदीनि पदानि यथा कुसला कुसलाति, एवं अत्थविसेसाभावेन पण्डितेहि ¶ अनुमतानि, नापि कुसला रूपं चक्खुमा-सद्दा विय अञ्ञमञ्ञं अनोलोकितत्थभावेन, अथ खो अनवज्जइट्ठविपाकत्तादिसङ्खातस्स अत्थविसेसस्स, सभावसाधारणादिअत्थसामञ्ञस्स च जोतकत्तेन यथाक्कमं अनुमतानि. कुसल-सद्दो हि धम्म-सद्दस्स पुरतो वुच्चमानो कुसलाकुसलादिसब्बसाधारणसामञ्ञत्थदीपकं धम्म-सद्दं अकुसलादितो निवत्तेत्वा अत्तनो अत्तनो अत्थविसेसविसिट्ठत्थदीपकं करोति. एवं पच्चेकं भिन्नविसयानम्पि नेसं विसेसनविसेसितब्बभावेन पवत्तियं एकत्थताय पण्डितानुमतताय यथावुत्तदोसारोपने कारणं वुत्तं, सब्बमेतं अकारणं. एवं ततो परेसुपि सब्बत्थ यथानुरूपतो ञातब्बं. अयं ताव पदत्थतो विनिच्छयो.
कुसलपदत्थो
भूमिभेदाति तेसु कुसलाकुसलाब्याकतेसु धम्मेसु कुसला ताव धम्मा भूमिभेदतो चतुब्बिधा होन्ति – कामावचरा रूपावचरा अरूपावचरा लोकुत्तराति. अयं भूमिभेदतो विनिच्छयो.
सम्पयोगतोति एवं भूमिभेदतो चतुब्बिधानम्पि नेसं पच्चेकं सम्पयोगतो विनिच्छयो वेदितब्बो. तत्थ कामावचरा ताव सम्पयोगतो अट्ठविधा होन्ति. सेय्यथिदं? सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारं, तथा ससङ्खारं. उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारं, तथा ससङ्खारं. सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारं, तथा ससङ्खारं. उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारं, तथा ससङ्खारन्ति. तत्थ इट्ठारम्मणता, सद्धाबाहुल्लता, विसुद्धदिट्ठिता, आनिसंसदस्साविता च एकादस पीतिसम्बोज्झङ्गकारणानि चाति ¶ इमेहि ताव कारणेहि सोमनस्ससहगतभावो वेदितब्बो. ञाणसम्पत्तिं पन ¶ पत्थेत्वा कतकम्मतो, ब्रह्मादिउपपत्तितो, पञ्ञादसकवसेन इन्द्रियपरिपाकतो, विक्खम्भनेन किलेसदूरिभावतो च सत्तविधधम्मविचयसम्बोज्झङ्गकारणतो च ञाणसम्पयुत्तता वेदितब्बा. अत्तनो वा परेसं वा वसेन पवत्तो पुब्बपयोगो सङ्खारो नाम.
तेन उप्पन्नं ससङ्खारं, तदभावा असङ्खारञ्च वेदितब्बं. एतेसु हि यथावुत्तसोमनस्सञाणहेतुं आगम्म पहट्ठो ‘‘अत्थि दिन्न’’न्ति आदिनयप्पवत्तं सम्मादिट्ठिं पुरक्खत्वा असंसीदन्तो, परेहि च अनुस्साहितो दानादीनि पुञ्ञानि करोति, तदास्स सोमनस्ससहगतं ञाणसम्पयुत्तं पठमं कुसलं उप्पज्जति. यदा पन वुत्तनयेन हट्ठतुट्ठो सम्मादिट्ठिं पुरक्खत्वा अमुत्तचागितादिवसेन संसीदमानो, अत्तनो पटिसङ्खारेन वा परेहि वा उस्साहितो करोति, तदास्स तदेव ससङ्खारं दुतियं कुसलं होति. यदा पन ञातिजनादिपटिपत्तिदस्सनेन जातपरिचया बालदारकादयो भिक्खुआदिदस्सनेन सोमनस्सजाता सहसा दानवन्दनादीनि करोन्ति, तदा ञाणविप्पयुत्तं ततियं कुसलं उप्पज्जति. यदा पन ञातिआदीहि उस्साहिता एवं पटिपज्जन्ति, तदा तदेव चतुत्थं ससङ्खारचित्तं होति. यदा पन सोमनस्सहेतुनो अभावेन विसुं चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि कुसलानि उप्पज्जन्ति. एवं पच्चेकं सम्पयोगतो विनिच्छयो वेदितब्बो.
उद्देसतो च धम्मानन्ति एवं सम्पयोगतो अट्ठविधेसु कुसलेसु पच्चेकं धम्मानं उद्देसतोपि विनिच्छयो वेदितब्बो. तत्थ पठमकुसले ताव पाळिया सरूपेन आगता तिंस धम्मा, येवापनका नवाति एकूनचत्तालीस धम्मा ¶ होन्ति. सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो पीति वीरियं चित्तेकग्गता जीवितं सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो अमोहो कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकताति इमे सरूपेन आगता तिंसधम्मा. छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरतीति इमे येवापनका नवाति.
पदभाजनीये ¶ पन –
‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… तस्मिं समये फस्सो होति, वेदना…पे… सञ्ञा चेतना चित्तं वितक्को विचारो पीति सुखं चित्तस्सेकग्गता सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं मनिन्द्रियं सोमनस्सिन्द्रियं जीवितिन्द्रियं सम्मादिट्ठि सम्मासङ्कप्पो सम्मावायामो सम्मासति सम्मासमाधि सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं अलोभो अदोसो अमोहो अनभिज्झा अब्यापादो सम्मादिट्ठि हिरी ओत्तप्पं कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकता सति सम्पजञ्ञं समथो विपस्सना पग्गाहो अविक्खेपो होती’’ति (ध. स. १) –
एवं सरूपतो उद्दिट्ठा छपञ्ञास धम्मा ‘‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा’’ति ¶ (ध. स. १) एवं येवापनकवसेन सामञ्ञतो उद्दिट्ठा, अट्ठकथायं चस्सा तेसु तेसु सुत्तप्पदेसेसु आगते गहेत्वा सरूपतो निद्दिट्ठा छन्दादयो नवाति पञ्चसट्ठि धम्मा आगता. यस्मा पन तेसु सरूपेन आगता झानङ्गइन्द्रियमग्गङ्गबलमूलादीनं वसेन एकस्सेव बहुकिच्चतादस्सनत्थं पुनप्पुनं गहेत्वा परियायेन छपञ्ञासविधेन देसितापि अगहितग्गहणेन यथावुत्ता समतिंसेव धम्मा होन्ति, ते पन सविभत्तिका अविभत्तिकाति दुविधा. तत्थ फस्सादयो अट्ठारस एककत्ता अविभत्तिका. वेदनादयो द्वादस धम्मा अट्ठतिंसप्पभेदेन यथायोगं विभत्तत्ता सविभत्तिका, येवापनका पन अविभत्तिका एव. तस्मा ते सब्बेपि निप्परियायेन एकूनचत्तालीस धम्माव होन्ति. होन्ति चेत्थ –
फस्सादिपञ्चकं पञ्चझानङ्गानिन्द्रियट्ठकं;
मग्गङ्गपञ्चकं सत्तबलं मूलत्तिकम्पि च.
कम्मपथत्तिकञ्चेव ¶ , लोकपालदुकं तथा;
पस्सद्धिआदी छ दुका, तीणि पिट्ठिदुकानिति.
सत्तरसहि रासीहि, छपञ्ञासेव पाळियं;
वुत्ता सभावतो तिंस, धम्मा अगहितग्गहे.
फस्सो जीवितसञ्ञा च, चेतना चारपीतियो;
छ दुका कायपस्सद्धि-पमुखाट्ठारसेकका.
चित्तं वितक्को सद्धा च, हिरिओत्तप्पियम्पि च;
अलोभो च अदोसो च, सत्त द्विधा विभाविता.
वेदना तिविधा वीरियं, सति च चतुधा मता;
छद्धा एकग्गता पञ्ञा, सत्तधाव विभाविता.
विरती ¶ अप्पमञ्ञायो, मनक्कारो छन्दमज्झत्ता;
धिमोक्खो येवापनका, नवेते पठमे मने.
पञ्चसट्ठिविधेनेव, परियायेन देसिता;
नवाधिका च तेत्तिंस, धम्माव परमत्थतोति.
एत्थ च सरूपेन आगता तिंस धम्मा, येवापनकेसु चत्तारो चाति चतुत्तिंस धम्मा एकक्खणे नियता लब्भन्ति, सेसा पन करुणादयो पञ्च करुणापुब्बभागमुदितापुब्बभागवसेन, कायदुच्चरितवचीदुच्चरितमिच्छाजीवेहि विरमणवसेन च चित्तस्स पवत्तिकालेसु एव उप्पज्जित्वा अञ्ञथानुप्पज्जनतो अनियता. ते च यस्मा दुक्खितसुखितसत्तवसेन, कायदुच्चरितादित्तयवसेन च पच्चेकं भिन्नविसयत्ता एकतो न उप्पज्जन्ति, तस्मा करुणापुब्बभागादिवसेन पवत्तेसु पञ्चसु चित्तक्खणेसु नियता चतुत्तिंस, करुणादीसु ¶ एकन्ति पञ्चतिंस धम्मा उप्पज्जन्ति, केवलं पन दानादिवसेन पवत्तियं नियता चतुत्तिंसेव उप्पज्जन्तीति वेदितब्बं. अयं धम्मुद्देसतो विनिच्छयो.
लक्खणादिविभागतोति एवं उद्दिट्ठानं धम्मानं लक्खणरसादितो विनिच्छयो वेदितब्बो. फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो. अयं हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेन पवत्ततीति फुसनलक्खणो, सा चस्स फुसनाकारप्पवत्ति अम्बिलादिदस्सने खेळुप्पादादिना ञातब्बा. एकदेसेन पन अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं चित्तमारम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो. तिकसन्निपातसङ्खातस्स पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो, फलट्ठेन पच्चुपट्ठानेन पनेस वेदनापच्चुपट्ठानो नाम होति. तज्जासमन्नाहारेन चेव ¶ इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो आपाथगतविसयपदट्ठानोति वुच्चति. वेदनाधिट्ठानभावतो पनेस निच्चम्मा गावी विय दट्ठब्बो. लक्खणादीसु च तेसं तेसं धम्मानं सभावो वा सामञ्ञं वा लक्खणं नाम, किच्चं वा सम्पत्ति वा रसो नाम, उपट्ठानाकारो वा फलं वा पच्चुपट्ठानं नाम, आसन्नकारणं पदट्ठानं नाम. एवं उपरिपि सब्बत्थ लक्खणादीनं नानत्तं वेदितब्बं.
वेदयतीति वेदना, सा वेदयितलक्खणा, सभावभेदतो पनेसा पञ्चविधा होति – सुखं दुक्खं सोमनस्सं दोमनस्सं उपेक्खाति. तत्थ इट्ठफोट्ठब्बानुभवनलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, कायिकअस्सादपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं. अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खं, सम्पयुत्तानं मिलापनरसं, कायिकाबाधपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं. इट्ठारम्मणानुभवनलक्खणं सोमनस्सं, यथा तथा वा इट्ठाकारसम्भोगरसं, सम्पयुत्तानं उपब्रूहनरसं वा, चेतसिकअस्सादपच्चुपट्ठानं, इट्ठाकारदस्सनपदट्ठानं. अनिट्ठारम्मणानुभवनलक्खणं दोमनस्सं, यथा तथा वा अनिट्ठाकारसम्भोगरसं, सम्पयुत्तानं मिलापनरसं वा, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेन हदयवत्थुपदट्ठानं. मज्झत्तवेदयितलक्खणा उपेक्खा, सम्पयुत्तानं नातिउपब्रूहनमिलापनरसा, सन्तभावपच्चुपट्ठाना, निप्पीतिकचित्तपदट्ठाना. एत्थ च सुखं, दुक्खञ्च एकन्तमब्याकतं, दोमनस्समेकन्तमकुसलं, सोमनस्सुपेक्खा पन सिया कुसला, सिया अकुसला, सिया अब्याकता. इध पन कुसला सोमनस्सवेदना अधिप्पेता.
नीलादिभेदं ¶ आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा, पच्चाभिञ्ञाणरसा, पुनसञ्जाननपच्चयनिमित्तकरणरसा वा दारुआदीसु तच्छकादयो विय, यथागहितनिमित्तवसेन ¶ अभिनिवेसकरणपच्चुपट्ठाना हत्थिदस्सकअन्धा विय, आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा विज्जु विय, यथाउपट्ठितविसयपदट्ठाना तिणपुरिसेसु मिगपोतकानं पुरिसाति उप्पन्नसञ्ञा विय.
चेतेतीति चेतना, सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतनाभावलक्खणा, आयूहनरसा, सा च कुसलाकुसलेसु एव होति. इतरेसु पन तंसदिसताय संविदहनपच्चुपट्ठाना सकिच्चपरकिच्चसाधका जेट्ठसिस्समहावड्ढकिआदयो विय. अच्चायिककम्मानुस्सरणादीसु पनायं सम्पयुत्तेसु उस्साहनभावेन पवत्तमाना पाकटा होति.
आरम्मणं चिन्तेतीति चित्तं, विञ्ञाणं. वित्थारतो पनस्स वचनत्थो चित्तदुके आवि भविस्सति. तदेतं विजाननलक्खणं चित्तं, पुब्बङ्गमरसं, निरन्तरप्पवत्तितो सन्धानपच्चुपट्ठानं, नामरूपपदट्ठानं.
वितक्केति ऊहेति, वितक्कनमत्तमेव वा सोति वितक्को. स्वायमारम्मणे चित्तस्स अभिरोपनलक्खणो, आहननपरियाहननरसो, आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.
आरम्मणे तेन चित्तं विचरति, विचरणमत्तमेव वा सोति विचारो. स्वायमारम्मणानुमज्जनलक्खणो, तत्थ सहजातानुयोजनरसो, चित्तस्स अनुप्पबन्धनपच्चुपट्ठानो. अभिनिरोपनानुमज्जनवसेन पनेसं यथाक्कमं ओळारिकसुखुमताय घण्टाभिघातो विय चेतसो पठमाभिनिपातो वितक्को, घण्टानुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को आकासे उप्पतितुकामपक्खिनो पक्खविक्खेपो विय, सन्तवुत्ति विचारो आकासे ¶ उप्पतितस्स पक्खिनो पक्खपसारणं विय. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति. उभोपि पनेते सम्पयुत्तधम्मपदट्ठाना.
पिणयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीणनरसा, फरणरसा वा, ओदग्यपच्चुपट्ठाना, सोमनस्ससहगतचित्तपदट्ठाना.
वीरानं ¶ भावो, कम्मं वा वीरियं, विविधेन वा उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तञ्च उस्साहलक्खणं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति (अ. नि. ४.११३) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. इदं पन कुसलपक्खे पदट्ठानं, अकुसलादिपक्खे पन साधारणवसेन यथा तथा वा दुक्खविनोदनकामतापदट्ठानं, सम्पयुत्तधम्मपदट्ठानं वा. तं समारद्धं सब्बासं सम्पत्तीनं मूलं होतीति दट्ठब्बं.
एको अग्गो विसयो अस्साति एकग्गं, चित्तं, तस्स भावो एकग्गता, चित्तस्स एकग्गता चित्तेकग्गता, समाधिस्सेतं नामं. सा अविसारणलक्खणा, सहजातानं सम्पिण्डनरसा नहानीयचुण्णानं उदकं विय, उपसमपच्चुपट्ठाना, ञाणपच्चुपट्ठाना वा, सुखपदट्ठाना, अकुसलादिसाधारणवसेन पनेत्थापि पच्चुपट्ठानपदट्ठानानि वुत्तनयेन योजेत्वा ञातब्बानि. निवाते दीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बा.
एत्थ च किञ्चापि आरम्मणं भिन्दित्वा अनुपविसन्ता विय कुसलपक्खे चत्तारो धम्मा आरम्मणं ओगाहन्ति सद्धा सति एकग्गता पञ्ञाति, तेनेव सद्धा ‘‘ओकप्पना’’ति वुत्ता, सति च ‘‘अपिलापना’’ति, एकग्गता ‘‘अवट्ठिती’’ति, पञ्ञा ¶ ‘‘परियोगाहना’’ति च वुत्ता. अकुसलपक्खे च तयो तण्हा दिट्ठि अविज्जाति. तेन ते एव ‘‘ओघा’’ति वुत्ता. तथापि नेसं लक्खणादितो नानत्तम्पि सिद्धमेव. अकुसलपक्खे पन एकग्गता उद्धच्चसमागतत्ता ‘‘ओगाहना’’ति न वुत्ता. अकुसलधम्मा हि एकविसये सम्पिण्डनकिच्चेन समाधिना युत्तापि उदकसित्तरजुट्ठानं विय तङ्खणञ्ञेव विकिरणसभावा होन्ति. तेनेव हेत्थ उपचारप्पनाप्पत्ति न होति, कुसलधम्मा पन यस्मा उदकं आसिञ्चित्वा आसिञ्चित्वा आकोटनमज्जनादीनि कत्वा उपलित्तट्ठानं विय सकलम्पि दिवसं निच्चलपवत्तनसमत्थाति उपचारप्पनाप्पत्तापि होति, तस्मा तत्थ ओगाहनाति वुत्ताति गहेतब्बं.
जीवन्ति तेन, जीवनमत्तं वा तन्ति जीवितं, तं सहजातानुपालनलक्खणं, तेसं पवत्तनरसं, तेसञ्ञेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. अत्तनो ठितिक्खणे एव चेतं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, न भङ्गक्खणे. सयं भिज्जमानत्ता सयं पवत्तितधम्मसम्बन्धेनेव पवत्तति नियामको वियाति दट्ठब्बं.
सद्दहन्ति ¶ एताय, सयं वा सद्दहति, सद्दहनमत्तं वा एसाति सद्धा. सा सद्दहनलक्खणा, ओकप्पनलक्खणा वा, पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तारकवीरपुरिसो विय, अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा, सद्धेय्यवत्थुपदट्ठाना, सद्धम्मसवनादिसोतापत्तियङ्गपदट्ठाना वा, हत्थवित्तबीजानि विय दट्ठब्बा.
सरन्ति ताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा अपिलापनलक्खणा, असम्मोसनरसा, आरक्खपच्चुपट्ठाना, विसयाभिमुखभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा. आरम्मणे ¶ दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा.
कायदुच्चरितादीहि हिरीयतीति हिरी, लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं, पापतो उब्बेगस्सेतं अधिवचनं. तत्थ पापतो जिगुच्छनलक्खणा हिरी, उत्तासलक्खणं ओत्तप्पं. लज्जनाकारेन पापकानं अकरणरसा हिरी, उत्तासाकारेन ओत्तप्पं. असुचिमक्खितस्स, अग्गिसन्तत्तस्स च अयोगुळस्स गहेतुं अविसहनं विय एतेसं यथाक्कमं जिगुच्छनसन्तासाकारेहि पापाकरणं वेदितब्बं. वुत्ताकारेनेव च पापतो संकोचनपच्चुपट्ठानानि एतानि, अत्तपरगारवपदट्ठानानि कुलवधूवेसिया भावो विय, लोकपालकानि चाति दट्ठब्बानि. उभिन्नम्पि पनेसं समुट्ठानं अधिपति सभावो लक्खणेन चाति मातिकं ठपेत्वा यथाक्कमं अज्झत्तबहिद्धासमुट्ठानता, अत्तलोकाधिपतिता, लज्जाभयसभावसण्ठितता, सप्पतिस्सववज्जभयदस्सावितालक्खणता च अट्ठसालिनियं (ध. स. अट्ठ. १ बलरासिवण्णना) वित्थारतो विभत्ता, अत्थिकेहि तं तत्थेव गहेतब्बं.
न लुब्भति एतेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय, अपरिग्गहरसो मुत्तभिक्खु विय, अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय.
अदोसो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय, आघातविनयनरसो, परिळाहविनयनरसो वा चन्दनं विय, सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय.
अमोहो ¶ ¶ यथासभावप्पटिवेधलक्खणो, अक्खलितप्पटिवेधलक्खणो वा कुसलिस्सासक्खित्तउसुप्पटिवेधो विय, विसयोभासनरसो अनुद्धटो पदीपो विय, असम्मोहपच्चुपट्ठानो अरञ्ञगतसुदेसको विय. तयोपि चेते सब्बकुसलानं मूलभूताति दट्ठब्बा.
अपिच अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु. तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञा होन्ति, तथा अधिकऊनविपरीतग्गहणानं अभावो, तथा पियविप्पयोगअप्पियसम्पयोगइच्छितालाभदुक्खानं, जातिजरामरणदुक्खानं, पेतनिरयतिरच्छानगतिदुक्खानञ्च अभावो, तथा भोगमित्तअत्तसम्पत्तिपच्चयभावो, तथा कामसुखपरिच्चागअत्तकिलमथपरिच्चागमज्झिमपटिपत्तीनं सम्भवो, तथा असुभअप्पमाणधातुसञ्ञानं, अनिच्चदुक्खअनत्तसञ्ञानं, दिब्बब्रह्मअरियविहारानञ्च सम्भवो होतीति एवमादीहि नयेहि तेसं वित्थारो वेदितब्बो.
एत्थ च अमोहो नाम पञ्ञा, सा पजाननलक्खणा. विञ्ञाणं विजाननलक्खणं. सञ्ञा सञ्जाननलक्खणा. किं पनेतासं सञ्ञाविञ्ञाणपञ्ञानं नानत्तन्ति? सञ्जाननविजाननपजाननमेव. एतासं हि समानेपि जाननभावे सञ्ञाय ‘‘नीलं पीत’’न्तिआदिना पुन सञ्ञुप्पादकमत्तेन आकारेन सञ्जाननमत्तमेव होति, अजातबुद्धिदारकस्स विय चित्तवट्टादिभावमत्ताकारेन कहापणादिदस्सनं, न ततो उद्धं. विञ्ञाणस्स पन यथावुत्तेन च ततो विसिट्ठेन च अनिच्चादिना आकारेन जाननं होति, गामिकपुरिसस्स विय यथावुत्तेन चेव उपभोगारहतादिना च आकारेन कहापणादिदस्सनं, न ततो उद्धं. पञ्ञाय पन तेहि च यथावुत्तेहि नानप्पकारेहि च ¶ मग्गपातुभावादिहेतूहि सब्बेहि आकारेहि पजाननं होति, हेरञ्ञिकस्स विय यथावुत्तेहि चेव छेककूटअद्धसारादिसब्बेहि आकारेहि च कहापणादिदस्सनं. पञ्ञाय हि अजानितब्बं नाम नत्थि. एवं सञ्जाननविजाननपजाननाकारेहि एतासं नानत्तं वेदितब्बं. एत्थ च चक्खुविञ्ञाणादीनि वितक्कवीरियादिसहजातपच्चयविरहतो रूपादीसु सञ्ञाकिच्चतो अधिकविजाननकिच्चं कातुं न सक्कोन्ति, बलपरिणायकानि विय सेनङ्गानि पञ्ञानुवत्तकानेव होन्तीति वेदितब्बानि. तेनाह भगवा ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’तिआदि (विभ. ७६६).
कायपस्सम्भनं ¶ कायपस्सद्धि. चित्तपस्सम्भनं चित्तपस्सद्धि. कायोति पनेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता कायचित्तदरथवूपसमलक्खणा, कायचित्तदरथनिम्मद्दनरसा, कायचित्तानं अपरिप्फन्दसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानञ्च अवूपसमकरउद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायलहुभावो कायलहुता. चित्तलहुभावो चित्तलहुता. एवं उपरिपि पदत्थो दट्ठब्बो. कायचित्तानं गरुभाववूपसमलक्खणा कायलहुता, चित्तलहुता च, तेसं गरुभावनिम्मद्दनरसा, तेसं अदन्धतापच्चुपट्ठाना, तेसं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायचित्तानं थद्धभाववूपसमलक्खणा कायमुदुता, चित्तमुदुता च, तेसं थद्धभावनिम्मद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना, तेसं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायचित्तानं ¶ अकम्मञ्ञभाववूपसमलक्खणा कायकम्मञ्ञता, चित्तकम्मञ्ञता च, तेसं अकम्मञ्ञभावनिम्मद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, तेसं अकम्मञ्ञभावकरावसेसनीवरणपटिपक्खभूताति दट्ठब्बा. पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा.
कायचित्तानं अगेलञ्ञभावलक्खणा कायपागुञ्ञता, चित्तपागुञ्ञता च, तेसं गेलञ्ञनिम्मद्दनरसा, निरादीनवपच्चुपट्ठाना, तेसं गेलञ्ञकरअस्सद्धियादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायचित्तानं अज्जवलक्खणा कायुजुकता, चित्तुजुकता च, तेसं कुटिलभावनिम्मद्दनरसा, अजिम्हतापच्चुपट्ठाना, तेसं कुटिलभावकरमायासाठेय्यादिपटिपक्खभूताति दट्ठब्बा. सब्बेपेते पस्सद्धिआदयो धम्मा कायचित्तपदट्ठानाति वेदितब्बा.
किं पनेत्थ पस्सद्धादयो धम्मा उद्धच्चादिं विनोदेतुं न सक्कोन्ति, येन इमे पस्सद्धादयो धम्मा न विसुं विभत्ताति? नो न सक्कोन्ति, इमे पन सहिता एव सक्कोन्ति, इतरथा तेसं उप्पत्तिया एव असम्भवतो. यथा वा पस्सद्धादीसु विज्जमानेसु मोहाहिरिकादीनं उजुपटिपक्खभावेन ¶ अमोहहिरिआदयो होन्ति, एवमेतेपि उद्धच्चादिउजुपटिपक्खभावेन इच्छितब्बाति गहेतब्बा. यस्मा चेत्थ द्वीहि द्वीहि एव यथासकं पटिपक्खा हरितब्बा, तस्मा ते एते एव द्विधा विभत्ता, न अमोहादयोति ञातब्बा.
येवापनकेसु छन्दोति कत्तुकामतायेतं अधिवचनं, तस्मा सो कत्तुकामतालक्खणो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो, तदेवस्स ¶ पदट्ठानं. आरम्मणग्गहणे चायं चेतसो हत्थप्पसारणं विय दट्ठब्बो. अयञ्च यस्मा विरज्जितब्बादीसुपि नेक्खम्मादिना सह लोभविसदिसेन कत्तुकामताकारेन पवत्तति, तस्मा असेखानम्पि उप्पज्जति. लोभो पन सुभसुखादिविपल्लासपुब्बकेन अभिसङ्गाकारेनेव पवत्ततीति अयमेतेसं विसेसो. एवं मेत्ताकरुणादीनम्पि लोभादीहि विसेसो यथानुरूपं ञातब्बो.
अधिमुच्चनं अधिमोक्खो. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो, सन्निट्ठातब्बधम्मपदट्ठानो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो. ननु च सद्धापि अधिमोक्खोति वुच्चति. तथा हि अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियन्ति वुच्चतीति? सच्चं, सा च खो सम्पसादनभावेन अधिमोक्खो, अयं पन यथा तथा वा निच्छयभावेनाति न कोचि विरोधो.
किरिया कारो, मनस्मिं कारो मनसिकारो, पुरिममनतो विसदिसं मनं करोतीतिपि मनसिकारो, स्वायं आरम्मणपटिपादको वीथिपटिपादको जवनपटिपादकोति तिप्पकारो, तत्थ आरम्मणपटिपादको इध मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणेसु पयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, आरम्मणपदट्ठानो, सङ्खारक्खन्धपरियापन्नो. आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो. वीथिपटिपादकोति पन पञ्चद्वारावज्जनस्सेतं अधिवचनं. जवनपटिपादकोति मनोद्वारावज्जनस्स, न ते इध अधिप्पेता. एत्थ चायं मनसिकारो समन्नाहारमत्ताकारेन आरम्मणे सम्पयुत्तानं पयोजको, चेतना चेतोकिरियाभावेन, वितक्को पन सङ्कप्पाकारेन, उपनिज्झायनाकारेन च अभिनिरोपको. तेनेव हेत्थ पदभाजनीये ‘‘तक्को ¶ सङ्कप्पोति च, झानङ्ग’’न्ति च वुच्चतीति अयमेतेसं विसेसो.
तेसु ¶ तेसु धम्मेसु मज्झत्तता तत्रमज्झत्तता. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्चुपट्ठाना, समप्पवत्तसम्पयुत्तधम्मपदट्ठाना. सम्पयुत्तधम्मानं अज्झुपेक्खणेन समप्पवत्तानं आजानीयानं अज्झुपेक्खकसारथि विय दट्ठब्बा.
परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा, किरति वा परदुक्खं हिंसति च, किरीयति वा दुक्खितेसु पसारीयतीति करुणा. सा परदुक्खापनयनाकारप्पवत्तिलक्खणा, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना, दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना. मोदन्ति ताय तंसमङ्गिनो, सयं वा मोदति, मोदनमत्तमेव वा तन्ति मुदिता. सा पमोदलक्खणा, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना.
कस्मा पनेत्थ मेत्तुपेक्खा न वुत्ताति? पुब्बे गहितत्ता. अदोसो एव हि सत्तेसु हितफरणवसेन पवत्तियं मेत्ता. तत्रमज्झत्तता एव च इट्ठानिट्ठसत्तेसु मज्झत्ताकारेन पवत्तियं उपेक्खा. ते च धम्मा नियता, केवलं पन नेसं सत्तेसु मेत्तुपेक्खाभावेन पवत्ति अनियताति. कायदुच्चरिततो विरति कायदुच्चरितविरति. सेसपदद्वयेपि एसेव नयो. लक्खणादितो पनेता तिस्सोपि कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा, ततो संकोचनरसा, तेसं अकिरियपच्चुपट्ठाना, सद्धाहिरोत्तप्पअप्पिच्छतादिगुणपदट्ठाना, पापकिरियतो चित्तस्स विमुखभावभूताति दट्ठब्बा. एवं लक्खणादितो विनिच्छयो वेदितब्बो.
सङ्गहाति ¶ एवं ये इमे इमस्मिं कामावचरपठमकुसले विभत्ता एकूनचत्तालीस धम्मा, सब्बेते खन्धतो चतुब्बिधा होन्ति – वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धोति. तत्थ रासट्ठेन सोमनस्सवेदना वेदनाक्खन्धो, तथा सञ्ञा सञ्ञाक्खन्धो, चित्तं विञ्ञाणक्खन्धो, अवसेसा फस्सादयो छत्तिंस धम्मा सङ्खारक्खन्धोति वेदितब्बा.
ननु च यदि रासट्ठेन खन्धो, फस्सादीनं ताव अनेकत्ता सङ्खारक्खन्धता युत्ता, कथं पन वेदनादीनं तिण्णं खन्धताति? उपचारतो. पच्चेकं हि अतीतादिभेदभिन्नेसु वेदनासञ्ञाविञ्ञाणेसु निरुळ्होपि खन्ध-सद्दो तदेकदेसेसु एकेकवेदनादीसुपि समुदायोपचारेन ¶ वोहरीयतीति तदेकदेसेपि तब्बोहारो, यथा रुक्खस्स साखाय छिज्जमानाय ‘‘रुक्खो छिज्जती’’तिआदीसु वियाति. एवं खन्धतो चतुब्बिधा होन्ति.
ते पुन आयतनतो दुविधा होन्ति – मनायतनं धम्मायतनन्ति. सञ्जातिसमोसरणट्ठानट्ठेन हेत्थ चित्तं मनायतनं, सेसा पन अट्ठतिंस धम्मा धम्मायतनन्ति. एवं आयतनतो दुविधा होन्ति. ते पुन धातुवसेन दुविधा मनोविञ्ञाणधातु धम्मधातूति. निस्सत्तनिज्जीवट्ठेन हेत्थ चित्तं मनोविञ्ञाणधातु, सेसा धम्मधातूति. एवं धातुवसेन दुविधा.
तथा आहारानाहारवसेन. तत्थ फस्सो चेतना चित्तन्ति इमे तयो धम्मा विसेसपच्चयत्तेन यथाक्कमं ‘‘फस्साहारो मनोसञ्चेतनाहारो विञ्ञाणाहारो’’ति वुच्चन्ति, अवसेसा न आहाराति. किं पनेते पच्चया न होन्ति, ये न आहाराति वुच्चेय्युन्ति? नो न होन्ति, विसेसपच्चया पन न होन्ति, फस्सादयो पन तेसं धम्मानं विसेसपच्चया होन्ति, विसेसतो वेदनादयो ¶ च आहरन्ति. फस्साहारो हि तिस्सो वेदनायो आहरति, मनोसञ्चेतनाहारो तयो भवे, विञ्ञाणाहारो पटिसन्धिनामरूपं. ननु च सो विपाको, इदं पन कुसलविञ्ञाणन्ति? किञ्चापि एवं, तंसरिक्खताय पन विञ्ञाणाहारोत्वेव वुत्तं. यस्मा वा इमे ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५) वचनतो कबळीकाराहारो विय रूपकायस्स उपत्थम्भकट्ठेन नामकायस्स आहारपच्चया होन्ति, तस्मा इमेव ‘‘आहारा’’ति वुत्ताति वेदितब्बं. एवं आहारानाहारवसेन दुविधा.
तथा इन्द्रियानिन्द्रियतो. तत्थ सद्धा वीरियं सति एकग्गता अमोहो चित्तं सोमनस्सवेदना जीवितन्ति इमे अट्ठ धम्मा अधिपतियट्ठेन यथाक्कमं ‘‘सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं मनिन्द्रियं सोमनस्सिन्द्रियं जीवितिन्द्रिय’’न्ति वुच्चन्ति, अवसेसा न ‘‘इन्द्रियानी’’ति. एवं इन्द्रियानिन्द्रियतो दुविधा.
तथा झानङ्गाझानङ्गवसेन. तत्थ वितक्को विचारो पीति सोमनस्सं एकग्गताति इमे पञ्च धम्मा उपनिज्झायनट्ठेन ‘‘झानङ्गानी’’ति वुच्चन्ति, इतरे ‘‘अझानङ्गानी’’ति. एवं झानङ्गाझानङ्गवसेन दुविधा.
तथा ¶ मग्गङ्गामग्गङ्गवसेन. तत्थ अमोहो वितक्को विरतित्तयं वीरियं सति एकग्गताति इमे अट्ठ धम्मा निय्यानट्ठेन, विमोक्खट्ठेन च यथाक्कमं ‘‘सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति नामेन ‘‘मग्गङ्गानी’’ति वुच्चन्ति, इतरे ‘‘अमग्गङ्गानी’’ति. पाळियं पन लोकियचित्ते विरतीनं ¶ अनियतत्ता, येवापनकत्ता च ता वज्जेत्वा ‘‘पञ्चङ्गिको मग्गो होती’’ति (ध. स. ५८, १२१) वुच्चति. एवं मग्गङ्गामग्गङ्गवसेन दुविधा.
तथा बलाबलवसेन. तत्थ सद्धावीरियं सति समाधि पञ्ञा हिरी ओत्तप्पन्ति इमे सत्त धम्मा अकम्पियट्ठेन बलानीति वुच्चन्ति, इतरे अबलानीति. एवं बलाबलवसेन दुविधा.
तथा हेतुनहेतुवसेन. तत्थ अलोभो अदोसो अमोहोति इमे तयो धम्मा मूलट्ठेन हेतूति वुच्चन्ति, इतरे नहेतूति. एवं हेतुनहेतुवसेन दुविधा. एवं फस्साफस्सवेदनावेदना सञ्ञासञ्ञाचित्ताचित्तादिवसेनपि वुत्तनयानुसारेन यथायोगं सङ्गहविभागो वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारो पन पदभाजनीयसङ्गहवारे (ध. स. १०३ आदयो), तदट्ठकथायञ्च (ध. स. अट्ठ. ५८-१२०) गहेतब्बो. एवं सङ्गहतो विनिच्छयो वेदितब्बो.
सुञ्ञतो चेवाति एवं खन्धादीहि सङ्गहितेसु तेसु धम्मेसु तब्बिनिमुत्तो कारकवेदकादिसभावो अत्ता वा सस्सतो वा भावो न उपलब्भति. सुञ्ञा ते धम्मा अत्तेन वा अत्तनियेन वा, केवलं पटिच्चसमुप्पन्ना, सलक्खणधारणतो धम्ममत्ता, निच्चसुखादिसारविरहतो असारा, पवत्तकनियामकाभावतो अपरिणायका अनिच्चा, दुक्खा, अनत्ता, अनत्तनिया च हुत्वा पवत्तन्तीति अयमेत्थ सङ्खेपो, वित्थारो पन पदभाजनीयसुञ्ञतवारे, तदट्ठकथायञ्च गहेतब्बोति. एवं सुञ्ञतो विनिच्छयो वेदितब्बो.
निट्ठिता पठमकुसलस्स अत्थवण्णना.
दुतियादीसुपि ¶ पठमकुसले वुत्तनयेन धम्मुद्देसादिना सब्बो विनिच्छयो वेदितब्बो. न केवलञ्च एत्थेव, इतो परेसुपि सब्बत्थ हेट्ठा वुत्तसदिसानं पदानं, धम्मानञ्च अत्थो, सब्बो च विनिच्छयो ¶ एत्थ वुत्तनयेनेव वेदितब्बो. इतो परं पन अपुब्बमेव वण्णयिस्साम. दुतियचित्ते ताव ससङ्खारभावमत्तमेव पठमचित्ततो विसेसो, सेसं तादिसमेव. दुतियकुसलं.
ततियेपि धम्मुद्देसे अमोहाभावा इन्द्रियमग्गङ्गबलमूलसङ्गहेसु पञ्ञिन्द्रियसम्मादिट्ठिमग्गङ्गपञ्ञाबलअमोहमूलानं परिहानिया सद्धिन्द्रियादीनं भावोव विसेसो, सेसं तादिसमेव. तथा चतुत्थे ससङ्खारभावमत्तमेव विसेसो. ततियचतुत्थानि.
पञ्चमछट्ठसत्तमट्ठमेसु पन सुखसोमनस्सट्ठानेसु उपेक्खाभावो, पीतिया च अभावो. तेनेव झानङ्गसङ्गहवारे चतुरङ्गज्झानताव विसेसो, सेसं पठमदुतियततियचतुत्थचित्तसदिसमेव. उपेक्खासहगतेसु चेत्थ चतूसु करुणामुदिता न उप्पज्जन्तीति केचि वदन्ति, परिकम्मभूतानं पनेत्थ तासं उप्पत्तिया महाअट्ठकथायं अनुञ्ञातत्ता उपचारप्पत्ता पन उप्पज्जन्ति, न इतराति गहेतब्बं. पञ्चमछट्ठसत्तमट्ठमानि.
विसयादिप्पभेदतोति एवं धम्मुद्देसादिना विभत्तानि अट्ठ कामावचरकुसलानि आरम्मणविभागतो पच्चेकं छब्बिधानि होन्ति रूपारम्मणं…पे… धम्मारम्मणन्ति. तत्थ नीलादिभेदभिन्ना, अतीतानागतपच्चुप्पन्नअज्झत्तिकबाहिरओळारिकसुखुमादिभेदभिन्ना च वण्णधातु रूपारम्मणं नाम. एवं सद्दारम्मणादीसुपि यथानुरूपं भेदो वेदितब्बो.
एत्थ ¶ च फोट्ठब्बन्ति आपोधातुवज्जितभूतत्तयं, धम्मारम्मणन्ति पञ्चारम्मणानि वज्जेत्वा अवसेसा रूपारूपपञ्ञत्तियो वेदितब्बा, सेसं तादिसमेव. केचि पनेत्थ ‘‘चक्खुविञ्ञाणादीनमापाथगतानि एतानारम्मणानि रूपारम्मणादिवोहारं लभन्ति, अनापाथगतानि पन अतीतानागतदूरसुखुमादिभेदभिन्नानि धम्मारम्मणानेवा’’ति वदन्ति, तं न युत्तं दिब्बचक्खादीनं रूपारम्मणतादिवचनतो.
अनापाथगता एव हि तानि दिब्बचक्खुआदीनं आरम्मणं, न च तानि धम्मारम्मणानि. रूपादयो हि पञ्च पच्चेकं द्वीसु द्वीसु द्वारेसु एकस्मिं खणे आपाथमागन्त्वा तंतंद्वारिकजवनानं, तदनन्तरे मनोद्वारिकानञ्च अपरभागे च दिट्ठसुतादिवसेनानुस्सरन्तस्स सुद्धमनोद्वारिकानञ्च आरम्मणानि होन्ति. तथा हि नानावण्णविचित्तचेतियादिदस्सनं करोन्तस्स, धम्मं ¶ सुणन्तस्स, भेरिसद्दादीहि वा पूजादिं करोन्तस्स च गन्धमालादीनि घायित्वा, खादनीयभोजनीयादिञ्च सायित्वा, सुखसम्फस्सानि अत्थरणपावुरणादीनि च फुसित्वा मनापभावं ञत्वा तेहि चेतियपूजं करोन्तस्स, तत्थ तत्थ अकुसलं वा उप्पादेन्तस्स, तस्मिं तस्मिं खणे गय्हमानानि रूपादिपञ्चारम्मणानि साखाय अक्कमनं, पथवियं छायाफरणञ्च एकक्खणे कुरुमानं रुक्खग्गे निलीयमानं पक्खिनो सरीरं विय यथासकं पसादञ्च घट्टेत्वा तस्मिंयेव खणे भवङ्गचलनपच्चयभावेन मनोद्वारेपि आपाथमागन्त्वा ततो भवङ्गं विच्छिन्दित्वा उप्पन्नानं आवज्जनादिवोट्ठब्बनपरियोसानानं, वीथिचित्तानं, तदनन्तरानञ्च कुसलाकुसलादिजवनानं आरम्मणं हुत्वा तदनन्तरासु मनोद्वारवीथीसु च अपरभागे तथारूपं पच्चयं आगम्म अत्तना पूजादिकरणकालेसु, दिट्ठसुतघायितसायितफुट्ठवसेनानुस्सरन्तस्स, पच्चक्खतो अनुभुय्यमानानि विय मनोद्वारे च आरम्मणानि होन्ति.
अथापि ¶ पञ्चहि द्वारेहि अगहितपुब्बानि बुद्धरूपादीनि, दिब्बरूपादीनि च पञ्चारम्मणानि सवनवसेन सल्लक्खेत्वा जवनक्खणे वा अपरभागे सुतवसेनेव अनुस्सरित्वा वा पसादं, कम्मफलसद्धादिं, लोभादिञ्च उप्पादेन्तस्सापि मनोद्वारे आपाथमागच्छन्ति. अभिञ्ञानं पन सुद्धमनोद्वारे एव, तस्मा एवं पञ्चद्वारे, मनोद्वारे, सुद्धमनोद्वारे च आपाथगतानि अतीतादिभेदभिन्नानि सब्बानिपि पञ्चारम्मणानि कदाचिपि धम्मारम्मणं न होन्ति, तदितरा नामरूपपञ्ञत्तियो धम्मारम्मणन्ति गहेतब्बं. ननु चेतानि इट्ठकन्तमनापानि आरम्मणानि लोभस्स वत्थु, कथमेत्थ कुसलं उप्पज्जतीति? नियमादिकारणतो. चित्तं हि ‘‘कुसलमेव मया कत्तब्ब’’न्ति पुब्बे नियमितवसेन सब्बत्थ अकुसलप्पवत्तिं निवत्तेत्वा कुसले परिणामनवसेन च अभिण्हं आसेवितकुसलसमुदाचारवसेन च सप्पुरिसूपनिस्सयादिउपनिस्सयवसेन च योनिसोआभुजितवसेन चाति इमेहि कारणेहि कुसलं हुत्वा उप्पज्जतीति वेदितब्बं. एवमिमेसु छसु आरम्मणेसु उप्पज्जनतो पच्चेकं छब्बिधानि होन्ति. आरम्मणववत्थानकथा.
एवं आरम्मणभेदभिन्नेसु रूपारम्मणं ताव कुसलं दसपुञ्ञकिरियवत्थुवसेन दसविधं होति. तत्थ एकेकं पन कायकम्मं वचीकम्मं मनोकम्मन्ति तिविधं. तत्थ कायद्वारे पवत्तं कायकम्मं, वचीद्वारे पवत्तं वचीकम्मं, मनोद्वारे पवत्तं मनोकम्मं. तत्थ कायद्वारन्ति कायविञ्ञत्ति. वचीद्वारन्ति वचीविञ्ञत्ति. तासं विभागो रूपविभत्तियं आवि भविस्सति. मनोद्वारन्ति ¶ सब्बं चेतनासम्पयुत्तं चित्तं वुच्चति, विसेसतो कुसलाकुसलं. तं हि सहजातानं चेतनानं, कायङ्गवाचङ्गचोपनं असम्पापुणित्वा पवत्तानं सुद्धमनोकम्मानं पवत्तिओकासदानतो द्वारन्ति वुच्चति, इमेसु पन तीसु ¶ द्वारेसु पवत्ता चेतना कायकम्मादयो नाम. अपिच पाणातिपातादयो, पाणातिपातावेरमणिआदयो च कायकम्मं नाम, मुसावादादयो, मुसावादावेरमणिआदयो च वचीकम्मं नाम, अभिज्झादयो, अनभिज्झादयो च मनोकम्मं नाम.
कुसलपक्खे पन दानादिदसपुञ्ञकिरियवत्थूनि च यथारहं कायवचीमनोकम्मानि होन्ति. एवं येभुय्यवुत्तितो चेस कायकम्मादिभावो वुत्तो पाणातिपातादीनम्पि वचीद्वारादीसु पवत्तितो केसञ्चि पुरिसानं वनचरकादिभावो विय, द्वारानञ्च कायकम्मद्वारादिभावो केसञ्चि गामानं ब्राह्मणगामादिभावो विय. अकुसले ताव एत्थ पाणातिपातादिकायकम्मं कायद्वारे, वचीद्वारे च यथारहं समुट्ठाति, नो मनोद्वारे. तथा मुसावादादिवचीकम्मं. पाणातिपातादिनिप्फादनत्थं हि मनोद्वारे एव चिन्तेन्तस्स चेतनाब्यापादादीसु कम्मपथप्पत्तेसु वा कम्मपथं अप्पत्तेसु वा मनोकम्मेसु एव पविसनतो कायकम्मादिभावं न पापुणाति. ननु विज्जामयेनापि केवलं मनोकम्मेन पाणातिपातादिं करोन्तीति? न अलोणभोजनदब्भसयनमन्तपरिजप्पनादिकायवचीपयोगं विना तस्सासिज्झनतो. अभिज्झादिमनोकम्मं पन तीसुपि द्वारेसु समुट्ठाति. अभिज्झाय हि कायेन परभण्डग्गाहादीनं, ब्यापादेन दण्डपरामसनादीनं, मिच्छादिट्ठिया तित्थियवन्दनादीनं करणकाले, वाचाय परसम्पत्तिपत्थनाय ‘‘हञ्ञन्तु बज्झन्तू’’ति अनत्थपत्थनाय च तित्थियत्थुतितदत्थदीपनादीनञ्च यथाक्कमं पवत्तिकाले च तस्स मनोकम्मस्स कायवाचासु पवत्ति वेदितब्बा.
कामावचरकुसलं पन पाणातिपातावेरमणिआदिकं कायवचीमनोकम्मं पच्चेकं द्वारत्तयेपि पवत्तति. तत्थ पाणातिपातादीहि ¶ सम्फप्पलापपरियोसानेहि सत्तहि विरमन्तस्स ताव हत्थमुद्दाय, वचीभेदेन च समादियनकाले, मनसा विरमणकाले च तेसं कायवचीकम्मानं तीसु द्वारेसु पवत्ति वेदितब्बा. अनभिज्झादीहि सहगतेन चेतसा तज्जस्स कायपयोगस्स, ‘‘परवित्तुपकरणं चिरट्ठितिकं होतु, सब्बे सत्ता अवेरा होन्तु, सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना वचीपयोगस्स, केवलं मनोपयोगस्स च करणकाले मनोकम्मस्स तीसुपि द्वारेसु पवत्ति वेदितब्बा. एत्थ च पञ्चद्वारे उप्पन्नानि जवनानि कायवचीकम्मानि ¶ न होन्ति, मनोकम्मानि एव. तानि च न कम्मपथप्पत्तानि, केवलं कुसलादीनि होन्ति. मनोद्वारे पटुतरप्पवत्तानि एव हि कम्मपथप्पत्तानि मनोकम्मानि होन्ति, रूपारूपजवनानि पन एकन्तं भावनामयं मनोकम्ममेव मनोद्वारे एव च पवत्तन्ति.
किञ्चापि अभिञ्ञाञाणानि विञ्ञत्तिद्वयजनकानि, तथापि कायवचीकम्मवोहारं न लभन्ति, लोकुत्तरकुसलं पन कायवचीद्वारेसु अनुप्पज्जमानम्पि मिच्छावाचाकम्मन्ताजीवानं समुच्छेदप्पहानकारीनं विरतीनं वसेन कायवचीकम्मम्पि होति, तदितरमग्गङ्गवसेन मनोकम्मम्पीति एकक्खणे तीणिपि कम्मानि होन्ति, तञ्च भावनामयं, द्वारं पनस्स मनोद्वारमेव. यथा च पाणातिपातावेरमणियादीनं वसेन कुसलस्स द्वारत्तये पवत्ति वुत्ता, एवं दसपुञ्ञकिरियवत्थूनम्पि वसेन वत्तब्बा. अट्ठकथासु पन न विचारिता, तथापि नयतो एवं वेदितब्बा.
तेसु दानं कायकम्ममेव, वचीकम्मम्पि वा. पत्तानुप्पदानं, अब्भनुमोदनं, देसना वचीकम्ममेव. सीलं अपचितिसहगतं, वेय्यावच्चसहगतञ्च कायकम्मम्पि अत्थि, वचीकम्मम्पि अत्थि. तत्थ सीलस्स कायवचीकम्मभावो सिद्धो एव. अपचितिया पन ¶ पुप्फपूजादिना, वन्दनादिना वा पवत्तिकाले कायकम्मभावो, थुतिमयपूजादिना पवत्तिकाले वचीकम्मभावो च वेदितब्बो. वेय्यावच्चस्सापि सहत्था करणकाले कायकम्मभावो, गिलानादीनं चतुपच्चयसमादापनादिवसेन, गरूहि आणत्तसद्देन आरोचनपक्कोसनादिवसेन वचीकम्मभावो च वेदितब्बो. भावना, सवनं, दिट्ठिजुकम्मञ्च मनोकम्ममेव, अब्भनुमोदनम्पीति केचि. सवनम्पि हि सोतद्वारानुसारेन मनोद्वारे एव धम्मत्थसल्लक्खणवसेन पवत्तिकाले मनोकम्ममेव.
तत्थ दानं अपचिति वेय्यावच्चं पत्तानुप्पदानं देसनाति इमानि पञ्च कायवचीद्वारेसु एव पवत्तन्ति, न मनोद्वारे. एत्थ च पत्तानुप्पदानदेसनानं कायविकारेन पत्तिं देन्तस्स, धम्मं देसेन्तस्स च कायद्वारेपि पवत्ति वेदितब्बा. सीलं भावना अब्भनुमोदनं सवनं दिट्ठिजुकम्मन्ति इमानि पन पञ्च तीसुपि द्वारेसु पवत्तन्ति, ‘‘न पुनेवं करिस्सामी’’ति चेत्थ मनसाव दुच्चरिततो विरमन्तस्स, अब्भनुमोदन्तस्स च वसेन सीलब्भनुमोदनानं मनोद्वारेपि पवत्ति वेदितब्बा. यं पन अट्ठसालिनियं ‘‘दानमयं कायवचीमनोकम्मवसेन तिविधं ¶ होती’’तिआदि वुत्तं, तं पुब्बचेतनावसेन मनोद्वारे पवत्तं गहेत्वा परियायतो वुत्तं, निप्परियायतो कायवचीद्वारप्पवत्ता सन्निट्ठानचेतनाव. तेनेव हि तत्थेव वुत्तं ‘‘विनयपरियायं पत्वा हि ‘दस्सामि करिस्सामी’ति वाचा भिन्ना होतीति. इमिना लक्खणेन दानं नाम होति, अभिधम्मपरियायं पत्वा पन विज्जमानकवत्थुं आरब्भ मनसा चिन्तितकालतो पट्ठाय कुसलं होति. अपरभागे कायेन वा वाचाय वा कत्तब्बं करिस्सती’’ति (ध. स. अट्ठ. १). इतरथा ‘‘दस्सामी’’ति चिन्तितमत्तेनापि दानं ¶ नाम भवेय्य, तथा च तादिसं वत्थुं यथाचिन्तितनियामेन अदेन्तस्स धुरनिक्खेपे अदिन्नादानम्पि सिया. एवं मनसा पाणातिपातादयोपि सियुं, तञ्च न युत्तं, तस्मा वुत्तनयेनेव गहेतब्बं. अथ वा ‘‘सब्बं सापतेय्यं दिन्नञ्ञेव हरतू’’ति परिच्चजनसम्भवतो दानस्स मनोद्वारेपि पवत्ति वेदितब्बा.
एत्थ च दानसीलादिकायकम्मानं कायद्वारे पवत्तियं कम्मं कायकम्ममेव, द्वारम्पि कायद्वारमेव. वचीद्वारे पवत्तियं कम्मं कायकम्ममेव, द्वारं पन वचीद्वारं. मनोद्वारे पवत्तियम्पि कम्मं कायकम्मं, द्वारं पन मनोद्वारं. देसनाब्भनुमोदनादीनं वचीकम्मानं वचीद्वारे पवत्तियं कम्मम्पि वचीकम्मं, द्वारम्पि वचीद्वारमेव. कायद्वारे पवत्तियम्पि कम्मं वचीकम्ममेव, द्वारं पन कायद्वारं. मनोद्वारे पवत्तियम्पि कम्मं वचीकम्मं, द्वारं पन मनोद्वारं. भावनादिमनोकम्मानं मनोद्वारे पवत्तियं कम्मम्पि मनोकम्मं, द्वारम्पि मनोद्वारमेव. कायद्वारे पवत्तियम्पि कम्मं मनोकम्ममेव, द्वारं पन कायद्वारं. वचीद्वारे पवत्तियम्पि कम्मं मनोकम्ममेव, द्वारं पन वचीद्वारं. एवं पाणातिपातादीनं, पाणातिपातावेरमणिआदीनञ्च वुत्तानुसारेन कम्मववत्थानं, द्वारववत्थानञ्च यथानुरूपं योजेत्वा असङ्करतो ञातब्बं.
द्वारकम्मववत्थानकथा निट्ठिता.
इदानि यस्मा दसविधानि चेतानि पुञ्ञकिरियवत्थूनि तीसु एवं सङ्गय्हन्ति दानमये सीलमये भावनामयेति. पत्तानुप्पदानं हि दानमये सङ्गय्हति, ‘‘अब्भनुमोदनम्पी’’ति (ध. स. अट्ठ. १५६-१५९ पुञ्ञकिरियवत्थादिकथा) अट्ठकथायं. अपचितिवेय्यावच्चानि सीलमये. देसनासवनदिट्ठिजुकम्मानि भावनामये, तस्मा रूपारम्मणस्स कुसलस्स ¶ दानसीलभावनावसेन द्वारत्तयप्पवत्तिं योजेत्वा दस्सेस्साम. तदनुसारेनेव इतरेसं वसेनापि सक्का ञातुन्ति. कुसलं हि वण्णारम्मणं हुत्वा उप्पज्जमानं दानसीलभावनावसेनेव तीसु द्वारेसु ¶ पवत्तति. कथं? यदा हि नीलपीतादिवण्णविचित्तं पुप्फवत्थादिदेय्यधम्मं लभित्वा ‘‘वण्णदानं मे भविस्सती’’ति वण्णवसेन आभुजित्वा चेतियादीसु सहत्थेन पूजेति, तदा रूपारम्मणं दानमयं कायद्वारे पवत्तति, तञ्च पुब्बचेतना सन्निट्ठानचेतना अपरचेतनाति तिविधं होति. एवं उपरिपि सब्बवारेसु तिविधता वेदितब्बा. यदा पन तदेव यथावुत्तवत्थुं वाचाय आणापेत्वा पुत्तदारादीहि दापेति, तदारूपारम्मणं दानमयं वचीद्वारे पवत्तति. यदा पन तदेव विज्जमानकवत्थुं ‘‘दस्सामी’’ति चिन्तेति, पच्चासीसति, यथाधिप्पायं निप्फादेस्सति, तदा पुब्बचेतनावसेन परियायतो दानमयं मनोद्वारे पवत्तति नाम. एवं रूपारम्मणं दानमयं द्वारवसेन तिविधं होति.
यदा पन वुत्तप्पकारवण्णं देय्यधम्मं लभित्वा ‘‘एवं मनापवण्णानं परिच्चजनं नाम मय्हं कुलवंसागतवत्तमेत’’न्ति सहत्था पूजेति, तादिसवण्णवन्तं वा परपरिग्गहितादिभोगसम्पत्तिं परिच्चजित्वा सीलं रक्खति, तदा रूपारम्मणं सीलं कायद्वारे च पवत्तति. यदा पन वुत्तप्पकारवण्णं देय्यधम्मं कुलवंसादिवसेन वाचाय आणापेत्वा परेहि दापेति, तादिसं वा परपरिग्गहितादिं वाचाय अपनेत्वा सीलं रक्खति, तदा रूपारम्मणं सीलं वचीद्वारे पवत्तति. यदा पन तादिसं विज्जमानकवत्थुं कुलवंसादिवसेन ‘‘दस्सामी’’ति, तादिसं परपरिग्गहितादिकं अनामसित्वा ‘‘सीलं रक्खिस्सामी’’ति वा चिन्तेति, तदा रूपारम्मणं सीलं मनोद्वारे पवत्तति. एवं रूपारम्मणं सीलमयं द्वारवसेन तिविधं होति.
यदा ¶ पन वुत्तप्पकारं वण्णवन्तं दत्वा तदेव वण्णं, सब्बं वा रूपायतनं चङ्कमन्तो अनिच्चादितो विपस्सति, तदा रूपारम्मणं भावनामयं कायद्वारे पवत्तति. तदेव वचीभेदं कत्वा सम्मसन्तस्स रूपारम्मणं भावनामयं वचीद्वारे पवत्तति. तदेव कायङ्गवाचङ्गं अचोपेत्वा सम्मसन्तस्स रूपारम्मणं भावनामयं मनोद्वारे पवत्तति. एवं रूपारम्मणं भावनामयं द्वारवसेन तिविधं होति. इति रूपारम्मणस्स कुसलस्स तिविधपुञ्ञकिरियवत्थुवसेन नवसु कम्मद्वारेसु पवत्तिविभागो वेदितब्बो. इमिनाव नयेन रूपारम्मणस्स कुसलस्स दसपुञ्ञकिरियवत्थुवसेनापि तिंसाय कम्मद्वारेसु पवत्तिविभागो योजेत्वा ञातब्बो. यथा च रूपारम्मणस्स, एवं सद्दारम्मणादीनम्पि पञ्चन्नं कुसलानं पुञ्ञकिरियवत्थुद्वारेहि विभागो, योजनानयो च यथानुरूपं ञातब्बो.
अपिच ¶ सद्दं नाम कन्दमूलं विय हत्थेन गहेत्वा दातुं न सक्का. यदा पन ‘‘सद्ददानं मे’’ति आभुजित्वा भेरिआदितूरिये तिण्णं रतनानं देति, तेहि उपहारं वा करोति, धम्मकथिकादीनं सरभेसज्जादिं देति, धम्मस्सवनं घोसेति, सरभञ्ञधम्मकथादिं वा करोति, तदा कुसलं सद्दारम्मणं होति. एवं गन्धादिवत्थुपरिच्चागेपि गन्धादिआरम्मणं. धम्मारम्मणं पन ओजाजीवितिन्द्रियतदायत्तानं वसेन ञातब्बं. यदा हि ओजवन्तानि अन्नपानसप्पिनवनीतादीनि ‘‘ओजदानं मे भविस्सती’’ति देति, गिलानानं भेसज्जं वा वेज्जं वा उपनेत्वा, पाणोपरोधकं आवुधजालकुमिनादिं विनासेत्वा वा, वज्झप्पत्ते पाणिनो मोचेत्वा वा ‘‘जीवितदानं मे भविस्सति जीवितायत्तवुत्तिताय, पञ्चपसादसोळससुखुमरूपचित्तचेतसिकानं वसेन पसादादिदानं मे भविस्सती’’ति च मनसि करोति, तदा कुसलं धम्मारम्मणं होति. सेसं तादिसमेव.
अयं ¶ नानावत्थूसु ठितारम्मणानं योजना. एकवत्थुस्मिम्पि छारम्मणं लब्भतेव. पिण्डपातस्मिं हि मनापो वण्णो, खादनकाले मुरुमुरायनसद्दो, गन्धो, रसो, फोट्ठब्बं, ओजा, तदायत्ता वा जीवितपसादादयो, तब्बिसयानि च विञ्ञाणादीनीति छारम्मणम्पि वेदितब्बं. एवं चीवरादीसु चेव वत्थादीसु च यथानुरूपं ञातब्बं. एत्थपि दानसीलभावनामयता, कायवचीमनोकम्मभावो च वुत्तनयेनेव वेदितब्बो. यथा च कुसलानं, एवं अकुसलानम्पि आरम्मणकम्मद्वारववत्थानं, अपुञ्ञकिरियवत्थूसु योजनानयो च वुत्तानुसारेन यथायोगं ञातब्बो.
एवं आरम्मणतो, पुञ्ञकिरियवत्थुतो, कम्मतो, द्वारतो च अनेकसहस्सप्पभेदेसु चेतेसु कुसलेसु उपड्ढानि पन ञाणसम्पयुत्तानि चतुन्नं अधिपतीनं वसेन पच्चेकं चतुब्बिधानि, ञाणविप्पयुत्तानि पन उपड्ढानि वीमंसाधिपतिवज्जिताधिपतित्तयवसेन पच्चेकं तिविधानि, तदुभयानि पुन हीनत्तिकवसेन पच्चेकं तिविधानि, तानि पुन अपरिमाणेसु पन चक्कवाळेसु पच्चेकं अपरिमाणेसु सत्तेसु एकेकस्मिं अतीतानागतपच्चुप्पन्नओळारिकसुखुमतादीहि अनन्तेहि पकारेहि उप्पज्जनतो अनन्तापरिमाणानि होन्ति. तानि सब्बानि सम्बुद्धो अनन्तेन बुद्धञाणेन महातुलाय तुलयमानो विय, महातुम्बे पक्खिपित्वा मिनयमानो विय सब्बाकारतो परिच्छिन्दित्वा महाकरुणाय कामावचरट्ठेन सरिक्खताय एकत्तं उपनेत्वा, पुन सोमनस्सुपेक्खासहगतट्ठेन, ञाणसम्पयुत्तविप्पयुत्तट्ठेन, असङ्खारिकससङ्खारिकट्ठेन ¶ च कोट्ठासे कत्वा देसेसि, यथा तं लोकविदू सत्था देवमनुस्सानन्ति. अयमेत्थ सङ्खेपो, वित्थारो पन आदितो पट्ठाय धम्मसङ्गणिया (ध. स. १), तदट्ठकथाय च अट्ठसालिनिया (ध. स. अट्ठ. १) सब्बाकारतो ¶ ञातब्बोति. एवं विसयादिप्पभेदतो विनिच्छयो वेदितब्बो.
कामावचरकुसलधम्मा निट्ठिता.
रूपावचरधम्मा पन कुसला झानङ्गसम्पयोगभेदतो पञ्चविधा होन्ति. सेय्यथिदं – वितक्कविचारपीतिसुखेकग्गतासम्पयुत्तं पठमज्झानिकं, ततो वूपसन्तं अतिक्कन्तवितक्कं विचारपीतिसुखेकग्गतासम्पयुत्तं दुतियज्झानिकं, ततो वूपसन्तं अतिक्कन्तविचारं पीतिसुखेकग्गतासम्पयुत्तं ततियज्झानिकं, ततो वूपसन्तं विरत्तपीतिकं सुखेकग्गतासम्पयुत्तं चतुत्थज्झानिकं, ततो वूपसन्तं अत्थङ्गतसुखं उपेक्खेकग्गतासम्पयुत्तं पञ्चमज्झानिकन्ति. एवं सम्पयोगभेदतो विनिच्छयो वेदितब्बो.
धम्मुद्देसादितो पन पठमज्झाने ताव कामावचरपठमकुसले वुत्तेसु ठपेत्वा विरतित्तयं सेसा छत्तिंस धम्मा होन्ति. तत्थ छन्दादयो चत्तारो, करुणा, मुदिता चाति छ येवापनका. सेसं सुञ्ञतवारपरियोसानं सब्बं कामावचरपठमकुसले वुत्तसदिसमेव. केवलं हि विरतीनं अभावो, सङ्गहवारे पञ्चमग्गङ्गभावो, भूमन्तरवसेन रूपावचरभावो च विसेसो, सेसं तादिसमेव. पठमज्झानं.
तथा दुतियज्झानेपि केवलं धम्मुद्देसे वितक्काभावो, सङ्गहवारे चतुक्कज्झानङ्गमग्गङ्गभावो च विसेसो, सेसं पठमसदिसमेव. दुतियं.
तथा ततियज्झानेपि केवलं धम्मुद्देसे विचाराभावो, सङ्गहवारे तिवङ्गिकज्झानता च विसेसो, सेसं दुतियसदिसमेव. ततियं.
तथा ¶ चतुत्थे केवलं धम्मुद्देसे पीतिया अभावो, कोट्ठासवारे दुवङ्गिकज्झानभावो च विसेसो, सेसं ततियसदिसमेव. चतुत्थं.
तथा ¶ पञ्चमे केवलं धम्मुद्देसे करुणामुदितादीनं अभावो, सोमनस्सट्ठाने उपेक्खाभावो, कोट्ठासवारे झानिन्द्रियेसु उपेक्खाझानङ्गभावो, उपेक्खिन्द्रियभावो च विसेसो, सेसं चतुत्थसममेव. पञ्चमं.
पदभाजनीये पन वितक्कविचारानं वूपसमा दुतियं, पीतिया च विरागा ततियं, सोमनस्सस्स च अत्थङ्गमा चतुत्थन्ति चतुक्कनयोपि आगतो, सो तिक्खपञ्ञानं एकप्पहारेनेव वितक्कविचारसमतिक्कमसम्भवतो वुत्तो. तत्थ दुतियादीनं सब्बसो पञ्चकनये ततियादिसमत्ता तत्थ वुत्तनयेनेव सब्बो विनिच्छयो वेदितब्बो तत्थेव अन्तोगधभावो चाति. चतुक्कनयो.
विसयादिप्पभेदतो पन विनिच्छयं पञ्चकनयेनेव वक्खाम, तदनुसारतो एव चतुक्कनयवसेनापि सक्का ञातुन्ति. एवं उपरि लोकुत्तरेपि. पञ्चविधापि चेते रूपावचरकुसलधम्मा कसिणारम्मणभेदतो पच्चेकं अट्ठविधा होन्ति पथवीकसिणं आपोतेजोवायोनीलपीतलोहितोदातकसिणञ्चाति, आलोकाकासकसिणेहि सद्धिं दसविधा होन्ति. पदभाजनीये (ध. स. २०२) पन आलोककसिणस्स ओदातकसिणेन सङ्गहितत्ता अग्गहणं दट्ठब्बं, आकासकसिणस्स पन उग्घाटनासम्भवतो अनारुप्पज्झानिकत्ता. तं हि पुनप्पुनं उग्घाटियमानम्पि आकासमेव होति, तस्मा तत्थुप्पन्नं रूपावचरपञ्चमज्झानं भवविसेसाय, दिट्ठधम्मसुखविहाराय च संवत्तति, अभिञ्ञाय, विपस्सनाय च पादकम्पि होति, अनारुप्पत्ता पन ¶ निरोधपादकं न होति. सेसानि पन नव कसिणानि निरोधपादकानिपीति अयमेतेसं विसेसो. आनापानज्झानस्सापि पनेत्थ वायोकसिणे सङ्गहो दट्ठब्बोति. कसिणकथा.
एवं कसिणवसेन अट्ठविधा चेते अभिभायतनवसेन पन पच्चेकं अट्ठविधा होन्ति. भगवता हि –
‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि, तानि अभिभुय्य…पे… अप्पमाणानि. तानि अभिभुय्य ¶ …पे… परित्तानि सुवण्णदुब्बण्णानि…पे… अप्पमाणानि सुवण्णदुब्बण्णानि सुविसुद्धं नीलं पीतं लोहितं ओदात’’न्ति (ध. स. २११ आदयो) –
अट्ठ अभिभायतनानि देसितानि, तानि च कसिणेस्वेव अभिभवित्वा समापज्जनवसेन झानुप्पत्तिविसेसतो, अनारम्मणविसेसतो. तत्थ हि अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे कसिणवसेन परिकम्मसञ्ञाविरहितोव. बहिद्धा रूपानि पस्सतीति बहिद्धा अट्ठ कसिणरूपानि परिकम्मवसेन चेव अप्पनावसेन च पस्सति. परित्तानीति खुद्दकपरिमाणानि, तानि अभिभुय्य पस्सन्तो च सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘‘किं एत्थ भुञ्जितब्बं अत्थी’’ति सङ्कड्ढित्वा सब्बं एककबळमेव करोति, एवमेव ञाणुत्तरिको ‘‘किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’’ति तानि अभिभवित्वा सह निमित्तुप्पादेनेव अप्पनं निब्बत्तेति, तस्मा तं झानं ‘‘अभिभायतन’’न्ति वुच्चति. अप्पमाणानीति महन्तानि. तानि अभिभुय्याति महग्घसो एकं भत्तपातिं लभित्वा विय ञाणुत्तरो अप्पमाणं लभित्वा ‘‘एतं वा होतु अञ्ञं वा, किमेत्थ समापज्जितब्ब’’न्ति अप्पनं निब्बत्तेति. सुवण्णदुब्बण्णानीति परिसुद्धापरिसुद्धवण्णानि ¶ . परिसुद्धानि हि नीलादीनि, अपरिसुद्धानि च सुवण्णदुब्बण्णानीति इध अधिप्पेतानि, एतानिपि ‘‘सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तअप्पमाणवसेनेव अभिभायतनानी’’ति आगमट्ठकथासु (दी. नि. अट्ट. २.१७३; म. नि. अट्ठ. २.२४९; अ. नि. अट्ठ. ३.८.६५) वण्णितानि. वण्णाभोगस्स हि अत्थिताय पुरिमानि अभिभायतनानि वण्णाभोगरहितसहितताय एत्थ केवलतो विसेससब्भावा चतुधा वुत्तानि, नीलादीनि पन चत्तारि सुविसुद्धवण्णवसेन सुखारोहताय ञाणुत्तरिको अभिभवित्वा अप्पनं निब्बत्तेति, तस्मा आरम्मणविसेसाभावेपि झानुप्पत्तिविसेसतो इमेसं अट्ठन्नं अभिभायतनानं वसेन पच्चेकं अट्ठविधा होन्तीति वेदितब्बा. अभिभायतनकथा.
तानि पुन यथा च अभिभायतनवसेन, एवं विमोक्खवसेनापि पच्चेकं तिविधा होन्ति. भगवता हि ‘‘रूपी रूपानि पस्सति, अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति, सुभन्त्वेव अधिमुत्तो होती’’ति (ध. स. २४० आदयो; दी. नि. ३.३३९, ३५८; अ. नि. ८.६६) तयो विमोक्खा देसिता. ते च कसिणेस्वेव अधिमुच्चनवसेन झानुप्पत्तिविसेसतो, भावनारम्मणविसेसतो किमिदं अधिमुच्चनं नाम? पच्चनीकधम्मेहि ¶ सुट्ठु विमुच्चनं, आरम्मणेसु च सुट्ठु अभिरति, पितु मातु अङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति. तत्थ रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं नाम, तदस्स अत्थीति रूपी. अज्झत्तम्पि हि केसादीसु नीलं, मेदादीसु पीतं, मंसादीसु लोहितं, दन्तादीसु ओदातञ्च वण्णकसिणवसेन आभुजित्वा परिकम्मं करोन्तस्स रूपज्झानानि, कसिणं उग्घाटेत्वा च अरूपज्झानानि उप्पज्जन्तेव ¶ . रूपानि पस्सतीति बहिद्धापि नीलकसिणादिरूपानि झानचक्खुना पस्सति, इमिना अज्झत्तबहिद्धवत्थुकेसु कसिणेसु झानप्पटिलाभो दस्सितो. अज्झत्तं अरूपसञ्ञीति अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानो, इमिना बहिद्धा पटिलद्धज्झानता दस्सिता. सुभन्त्वेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादिवण्णकसिणेसु ‘‘सुभ’’न्ति अधिमुत्तिवसेन पटिलद्धज्झानता दस्सिता. एवं आरम्मणविसेसाभावेपि अधिमुत्तिवसेन झानुप्पत्तिविसेसतो इमेसं तिण्णं विमोक्खानं वसेन पच्चेकं तिविधा होन्तीति वेदितब्बा. विमोक्खकथा.
यथा च विमोक्खतो, एवं पटिपदाभेदतो पच्चेकं चतुब्बिधा होन्ति दुक्खपटिपदं दन्धाभिञ्ञं, दुक्खपटिपदं खिप्पाभिञ्ञं, सुखपटिपदं दन्धाभिञ्ञं, सुखपटिपदं खिप्पाभिञ्ञन्ति. तत्थ पठमसमन्नाहारतो पट्ठाय याव उपचारं उप्पज्जति, ताव पवत्ता झानभावना ‘‘पटिपदा’’ति वुच्चति. सा एकच्चस्स दुक्खा नीवरणादिपच्चनीकधम्मसमुदाचारगहनताय असुखसेवना होति, एकच्चस्स तदभावतो सुखा. उपचारतो पन पट्ठाय याव अप्पना, ताव पवत्ता पञ्ञा ‘‘अभिञ्ञा’’ति वुच्चति. सा एकच्चस्स दन्धा असीघप्पवत्तिनी, एकच्चस्स खिप्पा. असप्पायसेविनो दुक्खा पटिपदा होति दन्धा च अभिञ्ञा, सप्पायसेविनो सुखा पटिपदा होति खिप्पा च अभिञ्ञा. पुब्बापरकालेसु सप्पायासप्पायसेवनवसेन वोमिस्सता च वेदितब्बा. तथा पलिबोधुपच्छेदादिकं पुब्बकिच्चं असम्पादेन्तस्स पटिपदा दुक्खा, सम्पादेन्तस्स सुखा पटिपदा. अप्पनाकोसल्लं असम्पादेन्तस्स दन्धाभिञ्ञा, सम्पादेन्तस्स खिप्पा. किलेसिन्द्रियानं वा तिक्खमुदुताय पठमा, विपरियायेन चतुत्था, वोमिस्सताय मज्झिमा द्वेति वेदितब्बा. तण्हाविज्जाभिभवनानभिभवनवसेन वा समथविपस्सनासु कताधिकाराकताधिकारतावसेन वापि ¶ एतासं पभेदो वेदितब्बो. पठमज्झानादिआगमनवसेनापि दुतियादीनं पटिपदाभिञ्ञाभेदो होतियेवाति दट्ठब्बं. एवं पटिपदावसेन पच्चेकं चतुब्बिधा होन्तीति वेदितब्बा. पटिपदाकथा.
यथा ¶ च पटिपदाहि, एवं आरम्मणभेदतोपि पच्चेकं चतुब्बिधा होन्ति परित्तं परित्तारम्मणं, परित्तं अप्पमाणारम्मणं, अप्पमाणं परित्तारम्मणं, अप्पमाणं अप्पमाणारम्मणन्ति. तत्थ यं अप्पगुणं, उपरिज्झानस्स पच्चयो भवितुं न सक्कोति, इदं परित्तं. यं पन अवड्ढिते आरम्मणे पवत्तं, तं परित्तं आरम्मणं अस्साति परित्तारम्मणं. विपरियायतो अप्पमाणं अप्पमाणारम्मणं. तदुभयवोमिस्सताय मज्झे इतरद्वयं वेदितब्बं. एवं आरम्मणभेदतो चतुब्बिधा होन्तीति वेदितब्बा. आरम्मणकथा.
यथा च पटिपदारम्मणेहि, एवं अधिपतीनं वसेन पच्चेकं चतुब्बिधता, हीनत्तिकवसेन पुन तिविधता च योजेत्वा वेदितब्बा.
दसकसिणमूलविभागकथा निट्ठिता.
यथा कसिणमूलेसु, एवं ब्रह्मविहारमूलेसुपि यथायोगं विभागो वेदितब्बो – मेत्ताकरुणामुदितावसेन हि आदितो चत्तारि झानानि पच्चेकं तिविधा होन्ति मेत्तासहगतं, करुणासहगतं, मुदितासहगतन्ति. पञ्चमज्झानं पन उपेक्खाब्रह्मविहारवसेन एकविधं उपेक्खासहगतन्ति. पुरिमेसु हि तीसु पञ्चमज्झानं नुप्पज्जति. कस्मा? सोमनस्साविप्पयोगतो, सोमनस्ससमुट्ठितानं ब्यापादविहिंसारतीनं यथाक्कमं निस्सरणत्ता, पच्छिमे च तिकचतुक्कज्झानं नुप्पज्जति. कस्मा? उपेक्खावेदनासम्पयोगतो, तस्सा च पटिघानुनयनिस्सरणतो मज्झत्ताकारेन पवत्तितो, तानि पुन पटिपदारम्मणाधिपतिहीनत्तिकभेदेहि पुब्बे ¶ वुत्तनयेन योजेत्वा वेदितब्बानि. एत्थ च अप्पसत्तारम्मणवसेन परित्तारम्मणता, बहुसत्तारम्मणवसेन अप्पमाणारम्मणता च एकस्मिं सत्ते अप्पनं पापेत्वा अनुक्कमेन एकावासएकवीथिगामादिगतसत्तेसु पापनवसेन वड्ढना च वेदितब्बा. धम्मुद्देसे पनेत्थ करुणासहगते मुदिताविरहिता पञ्चतिंस धम्मा, तेसु छन्दादयो चत्तारो, करुणा चाति पञ्चेव येवापनका, करुणा च नियताति वेदितब्बा. एवं मुदितासहगतेपि. केवलं करुणाविरहिता मुदिता नियता पवत्ताति अयमेत्थ विसेसो. अवसेसब्रह्मविहारद्वये, पन कसिणासुभादीसु च सब्बत्थ करुणामुदिताविरहिता च चतुत्तिंस धम्मा, तत्थ च छन्दादयो चत्तारोव येवापनका वेदितब्बाति. ब्रह्मविहारमूलविभागकथा.
असुभभेदतो ¶ पन पठमज्झानमेवेकं दसविधं होति उद्धुमातकसञ्ञासहगतं विनीलकविपुब्बकविच्छिद्दकविक्खायितकविक्खित्तकहतविक्खित्तकलोहितकपुळवकअट्ठिकसञ्ञासहगतन्ति, दसविधेपि चेतस्मिं असुभे पटिकूलत्ता, दुब्बलत्ता च वितक्कबलेनेव झानं तिट्ठति, न विना वितक्केन सीघसोताय नदिया अरित्तबलेनेव नावा विय, तस्मा पठमज्झानमेवेत्थ उप्पज्जति, समथविपस्सनादिआनिसंसदस्साविताय, पनेत्थ नीवरणप्पहानेन च पीतिसोमनस्सं उप्पज्जति बहुवेतनलाभदस्सनेन पुप्फछड्डकस्स गूथरासिम्हि विय, उपसन्तब्याधिदुक्खस्स च रोगिनो वमनविरेचनप्पवत्तियं वियाति दट्ठब्बं. तं पन दसविधम्पि पठमज्झानं पटिपदारम्मणाधिपतिहीनत्तिकवसेन पच्चेकं योजेत्वा वेदितब्बं. एत्थ च असुभारम्मणस्स अवड्ढनीयताय खुद्दके उद्धुमातकादिट्ठाने उप्पन्नं निमित्तं परित्तारम्मणं, महन्ते अप्पमाणारम्मणं वेदितब्बं. एतेसु पन ¶ दससु असुभेसु सामञ्ञतो द्वत्तिंसाकारवसेन, नवसिवथिकपब्बवसेन च पवत्ता कायगतासति सङ्गहिता, वण्णकसिणेसु च केसादीनं कोट्ठासानं नीलादिवण्णारम्मणा, चतुक्कपञ्चकज्झानवसेन उप्पन्ना कायगतासति च सङ्गहिता. पदभाजनीये विसुं न वुत्ता, तस्मा तेसं वसेनापि विभागो वेदितब्बो. असुभमूलविभागकथा.
एवं आरम्मणादिभेदतो च भिन्नानं रूपावचरकुसलधम्मानं कालदेसादिभेदेन अनन्तता, भगवता च एकत्तं उपनेत्वा देसितभावो, वित्थारनयातिदेसो च कामावचरकुसले वुत्तानुसारेन यथानुरूपं ञातब्बो. इतो परं अरूपावचरादीसुपि विसेसमत्तमेव वक्खाम. एवं विसयादिप्पभेदतो विनिच्छयो वेदितब्बो.
रूपावचरकुसलधम्मा निट्ठिता.
अरूपावचरा पन कुसलधम्मा सम्पयोगतो न भिन्ना, सब्बेपि उपेक्खेकग्गतासम्पयुत्ताव, धम्मुद्देसादितोपि सब्बसो रूपावचरपञ्चमज्झानसदिसा. अरूपावचरभावो एव हेत्थ विसेसो. विसयादिप्पभेदतोति एत्थ पन आरम्मणतो ते चतुब्बिधा होन्ति. सेय्यथिदं – आकासानञ्चायतनं विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनन्ति. तत्थ हि कसिणुग्घाटिमाकासे ‘‘अनन्तो आकासो’’ति पवत्तं पठमं, तस्मिं पठमारुप्पविञ्ञाणे ‘‘अनन्तं विञ्ञाण’’न्ति पवत्तं दुतियं, तस्स पठमारुप्पविञ्ञाणस्स अभावे ‘‘नत्थि किञ्ची’’ति पवत्तं ¶ ततियं, तस्मिं ततिये ‘‘सन्तमेतं पणीतमेत’’न्ति पवत्तं चतुत्थं. पुरिमपुरिमेहि पच्छिमपच्छिमं सन्तसन्ततरसन्ततमन्ति च वेदितब्बं.
ननु ¶ रूपावचरेसु वितक्कादिअङ्गसमतिक्कमतो उपरूपरिझानानं सन्ततरादिभावो वुत्तो, अङ्गातिक्कमरहितेसु पन आरुप्पेसु कथन्ति? आरम्मणातिक्कमतो. एतेसु हि कसिणरूपसमतिक्कमतो पठमं झानं रूपावचरपञ्चमज्झानतो सन्तं, ततोपि कसिणुग्घाटिमाकासातिक्कमतो दुतियं, ततोपि आकासे पवत्तविञ्ञाणातिक्कमतो ततियं, ततोपि आकासे पवत्तविञ्ञाणस्स समतिक्कमतो चतुत्थन्ति. एवं अङ्गसमत्तेपि थूलथूलातिक्कमेन सुखुमसुखुमारम्मणताय उपरूपरिज्झानानं सन्ततरादिभावो वेदितब्बो समायामवित्थारानम्पि वत्थानं सुत्तसुखुमतरादिभावो विय. ननु अभावारम्मणताय ततियारुप्पं सन्तपणीततो मनसि करोन्तस्स चतुत्थारुप्पस्स कथं तत्थ निकन्तिपरियादानं, कथं च समतिक्कमो वा होतीति? असमापज्जितुकामताय, सा च अत्तनो सन्तपणीतताय. यथा हि राजा दन्तकारादिसिप्पिकानं अतिसुखुममनापसिप्पं दिस्वा ‘‘छेका वतिमे आचरिया’’ति तेसं छेकताय तुस्सन्तोपि न तं सिप्पिकभावं पत्थेति, तं समतिक्कम्म राजभावे एव तिट्ठति, एवंसम्पदमिदं दट्ठब्बं. एवं आरम्मणभेदतो चतुब्बिधानम्पेतेसं पुन पटिपदारम्मणाधिपतिहीनत्तिकभेदेहि पुब्बे वुत्तनयेनेव पच्चेकं भेदो वेदितब्बो.
एत्थ च रूपावचरचतुत्थज्झाननिकन्ति परियादानदुक्खताय पठमारुप्पस्स, पठमारुप्पादिनिकन्तिपरियादानदुक्खताय दुतियारुप्पादीनञ्च दुक्खपटिपदता, परियादिण्णनिकन्तिकस्स तदप्पनापरिवासदन्धताय दन्धाभिञ्ञता, विपरियायेन इतरा च वेदितब्बा. परित्तकसिणुग्घाटिमाकासमूलकानं पन चतुन्नं परित्तारम्मणता, विपरियायानं अप्पमाणारम्मणता वेदितब्बा. रूपारूपावचरा पनेत्थ अधिपतिसहिताव उप्पज्जन्ति, न विना अधिपतीहि. कामावचरा तु अधिपतिरहितापि उप्पज्जन्ति ¶ , ते च आरम्मणाधिपति सहजाताधिपतीति द्वेपि लब्भन्ति. रूपारूपावचरा पन सहजाताधिपतिमेव, नेतरं. तत्थ च छन्दाधिपतिना सहजाता धम्मा छन्दाधिपतेय्या, छन्दो पन अधिपति एव, न छन्दाधिपतेय्यो. इतरे पन अधिपतेय्याव, नाधिपतयो अञ्ञस्स अत्तना सहजातस्स छन्दस्स, इतरेसञ्च अधिपतियत्थस्स अभावा. एकस्मिं हि चित्तुप्पादे छन्दादीसु चतूसुपि विज्जमानेसु यथापच्चयं सहजाताधिपति ¶ एकोव लब्भति. एवं वीरियाधिपतियादीसुपि यथानुरूपं ञातब्बं. एवं विसयादिप्पभेदतो विनिच्छयो ञातब्बो.
अरूपावचरकुसलधम्मा निट्ठिता.
लोकुत्तरा पन कुसला मग्गसम्पयोगभेदतो चतुब्बिधा. सेय्यथिदं – सोतापत्तिमग्गसम्पयुत्तं सकदागामिमग्गसम्पयुत्तं अनागामिमग्गसम्पयुत्तं अरहत्तमग्गसम्पयुत्तन्ति. ननु चतूसुपि चेतेसु मग्गसम्पयोगो समानो अट्ठन्नम्पि मग्गङ्गानं सब्बत्थ उप्पत्तितो कथं तत्थ भेदोति? अनुसयप्पहानसङ्खातस्स मग्गकिच्चस्स भेदतो. अनुसये मारेन्तो गच्छतीति हि मग्गो. मग्गा हि यथासकं अनुसये पजहन्ति एव, निमित्ता वुट्ठहन्ति, पवत्तञ्च छिन्दन्ति नामाति वुच्चन्ति. निमित्तन्ति च पञ्चक्खन्धा, पवत्तन्तिपि ते एव. तं दुविधं उपादिन्नकं, अनुपादिन्नकञ्च.
तत्थपि सोतापत्तिमग्गो दिट्ठानुसयं, विचिकिच्छानुसयं, तदेकट्ठे च किलेसे, तंसहजातानि दिट्ठिसम्पयुत्तानि, विचिकिच्छासम्पयुत्तञ्चाति पञ्चाकुसलचित्तानि च उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च अपायभवतो चेव सुगतिभवतो च ठपेत्वा सत्त भवे तदवसेसतो वुट्ठाति ¶ . तत्थ यदेतं पठममग्गानुप्पत्तियं उप्पज्जमानारहं दिट्ठिविचिकिच्छासम्पयुत्तपञ्चचित्तसमुट्ठानं रूपं, तं रूपक्खन्धो, तानि पञ्च चित्तानि विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदनादयो इतरे तयो खन्धा. इमे अनुपादिन्नपञ्चक्खन्धा अनुपादिन्ननिमित्तं, अनुपादिन्नप्पवत्तं नाम. ततो पठममग्गो वुट्ठाति, तं छिन्दति नाम. यदेतं अपायभवे, सुगतियञ्च ठपेत्वा सत्त भवे तदवसेसे च पठममग्गानुप्पत्तियं आयतिं उप्पज्जमानारहं कम्मजक्खन्धपञ्चकं, तं उपादिन्ननिमित्तं, उपादिन्नप्पवत्तं नाम. ततो पठममग्गो वुट्ठाति, तञ्च छिन्दति नाम. ततोव पठममग्गो अनुसयं पजहन्तोव निमित्ता वुट्ठहति, पवत्तञ्च छिन्दति नामाति वेदितब्बं. एवं इतरमग्गेसुपि उपादिन्नानुपादिन्ननिमित्तप्पवत्तं वुट्ठानं छिन्दनं यथानुरूपं ञातब्बं.
सकदागामिमग्गो पन ओळारिककामरागानुसयं, पटिघानुसयं, तदेकट्ठे च किलेसे, तंसहजातानि च तथा पवत्तानि चत्तारि दिट्ठिविप्पयुत्तानि, द्वे च दोमनस्ससहगतानीति छ अकुसलचित्तानि ¶ च उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च कामसुगतितो ठपेत्वा एकभवं तदवसेसतो वुट्ठाति, पतनुभूताव तंसमङ्गिनो कामरागब्यापादा अधिमत्ता, ते च कदाचि विरळाव उप्पज्जन्तीति वेदितब्बा.
अनागामिमग्गोपि तानेव तनुसहगतकामरागप्पटिघानुसयवसेन उप्पन्नानि छ चित्तानि उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च कामभवतो वुट्ठाति. अरहत्तमग्गो पन रूपरागअरूपरागमानाविज्जानुसये, उद्धच्चं, तदेकट्ठे सब्बे किलेसे च तंसहजातानि चत्तारि दिट्ठिविप्पयुत्तानि, उद्धच्चसहगतञ्चाति पञ्चाकुसलचित्तानि च उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च रूपारूपतो, सब्बभवतोपि ¶ वुट्ठाति. सेसं पठममग्गे वुत्तानुसारतो वेदितब्बं. एवं अनुसयप्पहानसङ्खातकिच्चभेदतो चतुन्नं मग्गानं भेदो वेदितब्बो.
तदेवं मग्गसम्पयोगभेदतो चतुब्बिधं, पुन झानङ्गसम्पयोगभेदतो पच्चेकं पञ्चविधा होन्ति. कथं? पठममग्गसम्पयुत्तं ताव वितक्कविचारपीतिसुखेकग्गतासम्पयुत्तं पठमज्झानिकं, विचारपीतिसुखेकग्गतासम्पयुत्तं दुतियज्झानिकं, पीतिसुखेकग्गतासम्पयुत्तं ततियज्झानिकं, सुखेकग्गतासम्पयुत्तं चतुत्थज्झानिकं, उपेक्खेकग्गतासम्पयुत्तं पञ्चमज्झानिकञ्चाति पञ्चविधं होति. एवं दुतियमग्गादिसम्पयुत्ता चाति वीसतिविधा होन्ति, एत्थ च चतुक्कनयवसेन सोळसविधतापि योजेतब्बा. किं पनेत्थ एवं झानङ्गयोगभेदस्स नियामकं कारणन्ति? सङ्खारुपेक्खाञाणं. तस्मिं हि वुट्ठानगामिनिविपस्सनाभूते सोमनस्ससहगते अरियमग्गा पञ्चमज्झानिका न उप्पज्जन्ति, सोमनस्ससहगता चतुक्कज्झानिकाव उप्पज्जन्ति, उपेक्खासहगते च चतुक्कज्झानिका न उप्पज्जन्ति, उपेक्खासहगता पञ्चमज्झानिकाव उप्पज्जन्ति.
ननु चेत्थ सङ्खारुपेक्खाञाणं सोमनस्सुपेक्खासहगतत्ता चतुक्कपञ्चमज्झानिकानं सोमनस्सुपेक्खासहगतभावस्स नियामकहेतु, वितक्कादिअङ्गसमतिक्कमतो पन नेसं दुतियादिज्झानभावस्स नियामकेन अञ्ञेन भवितब्बं. न हि सङ्खारुपेक्खाञाणं वितक्कादिविकलं उप्पज्जति. येन तं नियामकं भवेय्य, किं तं नियामककारणन्ति? पादकज्झानं, सम्मसितज्झानं वा. रूपारूपावचरेसु हि यं यं झानं समापज्जित्वा ततुट्ठाय ये केचि पकिण्णकसङ्खारे सम्मसित्वा ये मग्गे उप्पादेति, ते सब्बे तंतंझानसदिसाव होन्ति. यं ¶ यं वा पन झानं, तंसम्पयुत्ते च अनिच्चादितो विपस्सित्वा ये ¶ ये मग्गे उप्पादेति, ते च तंतंझानसदिसाव होन्ति भूमिवण्णसदिसवण्णा गोधा विय. तत्थ च सुक्खविपस्सकस्स उप्पन्नमग्गापि, समापत्तिलाभिना झानं पादकं अकत्वा असम्मसित्वाव उप्पादितमग्गापि पठमज्झानं पादकं कत्वा तं तं वा सम्मसित्वा उप्पादितमग्गापि सब्बे एकसदिसा पठमज्झानिकाव होन्ति. न हि लोकुत्तरमग्गो अप्पनं अप्पत्तो नाम अत्थि. दुतियततियचतुत्थज्झानानि पादकानि कत्वा वा तत्थ गते धम्मे सम्मसित्वा वा उप्पादितमग्गा यथाक्कमं चतुरङ्गिका, तिवङ्गिका, दुवङ्गिका च होन्ति. पञ्चमज्झानं, पन आरुप्पज्झानानि च पादकं कत्वा वा तत्थ गते धम्मे सम्मसित्वा वा उप्पादितमग्गा उपेक्खेकग्गतावसेन दुवङ्गिकाव होन्ति. एतेसञ्च पञ्चन्नं झानिकानम्पि पुब्बभागे विपस्सना सोमनस्ससहगतापि होति उपेक्खासहगतापि, वुट्ठानगामिनी पन विपस्सना चतुक्कज्झानिकानं सोमनस्ससहगता होति. पञ्चमज्झानिकानं पन उपेक्खासहगतावाति तदेव पादकज्झानं, सम्मसितज्झानं वा नियामककारणन्ति वेदितब्बं. एवं सम्पयोगतो विनिच्छयो.
धम्मुद्देसादितो पन पठमज्झानिकेसु ताव चतूसु कामावचरपठमकुसले वुत्तधम्मेसु ठपेत्वा करुणामुदिता सत्ततिंस धम्मा होन्ति. विरतियो पनेत्थ नियता, पाळियञ्च (ध. स. २७७) रूपेन निद्दिट्ठा, छन्दादयो च चत्तारो येवापनकाति वेदितब्बा.
सङ्गहवारे पन बोधिपक्खियधम्मेसु पुब्बे सङ्गहितावसेसानं सतिपट्ठानसम्मप्पधानइद्धिपादबोज्झङ्गानं वसेन अतिरेका चत्तारो सङ्गहा वेदितब्बा. पठमज्झानिकमग्गसम्पयुत्तेसु हि धम्मेसु सति उपट्ठानट्ठेन सतिपट्ठानं, सा विसयभेदेन चतुब्बिधा, इतरे अस्सतिपट्ठानाति सब्बेव ¶ ते द्विधा होन्ति. तथा वीरियं पदहनट्ठेन सम्मप्पधानं, तं किच्चभेदेन चतुब्बिधं, इतरे असम्मप्पधानाति. तथा छन्दो वीरियं चित्तं अमोहोति चत्तारो धम्मा इज्झनकट्ठेन यथाक्कमं ‘‘छन्दिद्धिपादो वीरियचित्तवीमंसिद्धिपादो’’ति नामेन ‘‘इद्धिपादा’’ति वुच्चन्ति, इतरे ‘‘अनिद्धिपादा’’ति. तथा सति अमोहो वीरियं पीति पस्सद्धि समाधि तत्रमज्झत्तताति इमे सत्त धम्मा बुज्झनट्ठेन यथाक्कमं ‘‘सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियपीतिपस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गो’’ति वुच्चन्ति, इतरे अबोज्झङ्गाति एवं चत्तारो सङ्गहा.
सेसं सब्बं लक्खणादितो पट्ठाय सुञ्ञतवारपरियोसानं कामावचरपठमकुसले वुत्तसदिसमेव ¶ , केवलं पन मग्गङ्गसङ्गहे ‘‘अट्ठङ्गिको मग्गो होती’’ति (ध. स. ३३७) पदभाजनीये सरूपेनेव निद्दिट्ठं, इन्द्रियसङ्गहे पञ्ञिन्द्रियट्ठाने पठममग्गस्स अनञ्ञातञ्ञस्सामीतिन्द्रियं गहेत्वा इतरमग्गानं अञ्ञिन्द्रियं गहेत्वाव अट्ठिन्द्रियन्ति अट्ठिन्द्रियता, सब्बत्थ लोकुत्तरता च विसेसो, सेसं तादिसमेव. पठमज्झानिका चत्तारो मग्गा.
तथा दुतियज्झानिकेसुपि केवलं धम्मुद्देसे वितक्काभावो, सङ्गहवारे चतुरङ्गज्झानता, सत्तङ्गमग्गता च विसेसो, सेसं पठमज्झानिकसदिसमेव. दुतियज्झानिकमग्गा.
तथा ततियज्झानिकेसुपि केवलं धम्मुद्देसे विचाराभावो, सङ्गहवारे तिवङ्गिकज्झानता च विसेसो, सेसं दुतियज्झानिकसदिसमेव. ततियज्झानिकमग्गा.
तथा चतुत्थज्झानिकेसुपि केवलं धम्मुद्देसे पीतिया अभावो, कोट्ठासवारे दुवङ्गिकज्झानता, छळङ्गिकबोज्झङ्गता ¶ च विसेसो, सेसं ततियज्झानिकसदिसमेव. चतुत्थज्झानिकमग्गा.
तथा पञ्चमज्झानिकेसुपि केवलं सब्बत्थ वेदनापरिवत्तनमेव विसेसो, सेसं चतुत्थज्झानिकसदिसमेव. पञ्चमज्झानिकमग्गा. एवं धम्मुद्देसादितो विनिच्छयो.
विसयादिप्पभेदतो पन सब्बेपि लोकुत्तरकुसला आरम्मणतो निब्बानारम्मणाव, तस्मा न ततो नेसं भेदो, पटिपदादिभेदतो पन पुब्बे वुत्तनयेन पच्चेकं भेदो वेदितब्बो. एत्थ च यो नामरूपपरिग्गहतो पट्ठाय किलमन्तो विपस्सनं आरभित्वा दुक्खेन कसिरेन किलेसे विक्खम्भेति, तस्स दुक्खा पटिपदा होति. यो पन विक्खम्भितकिलेसो, सो विपस्सनापरिवासं वासेन्तो चिरेन मग्गपातुभावं पापुणाति, तस्स दन्धाभिञ्ञा होति. इमिना नयेन इतरा तिस्सोपि पटिपदाभिञ्ञायो वेदितब्बा. यथा च पटिपदादिभेदतो, एवं विमोक्खभेदतोपि पच्चेकं द्विधा होन्ति – सुञ्ञतविमोक्खो अप्पणिहितविमोक्खोति.
तत्थ सुञ्ञतन्ति, अप्पणिहितन्ति च लोकुत्तरमग्गस्स नामं. सो हि आगमनतो सगुणतो आरम्मणतोति तीहि कारणेहि नामं लभति. कथं? इध भिक्खु विपस्सनाकम्मट्ठानिको आदितो पट्ठाय ‘‘अनिच्चं दुक्खमनत्ता’’ति तिविधं अनुपस्सनं आरोपेत्वा ¶ सम्मसन्तो विचरति, सचस्स वुट्ठानगामिनिविपस्सना तेभूमके सङ्खारे अनत्ततो विपस्सति, अयं अत्तसुञ्ञतादस्सनट्ठेन सुञ्ञता नाम होति. सचे दुक्खतो विपस्सति, अयं तण्हापणिधिरहितट्ठेन अप्पणिहिता नाम होति, ता उभोपि आगमनीयट्ठाने ठत्वा अत्तनो अत्तनो मग्गस्स यथाक्कमं सुञ्ञतमग्गो ¶ अप्पणिहितमग्गोति नामं देन्ति. एवं आगमनतो नामलाभो वेदितब्बो. ननु सुत्तन्तेसु सचे वुट्ठानगामिनिविपस्सना अनिच्चतो पस्सति, तस्सा वसेन मग्गो अनिमित्तविमोक्खो होतीति कत्वा तयो विमोक्खा कथिताति? सच्चं, अपि च खो परियायतो कथिता, निप्परियायतो पन सयम्पि सनिमित्ता अत्तनो मग्गस्स अनिमित्तनामं दातुं असक्कुणेय्यताय द्वे एव विमोक्खा होन्तीति. तिस्सोपि हि विपस्सना निच्चनिमित्तं, सुखनिमित्तञ्च उग्घाटनेन अनिमित्तवोहारं लभन्ति, तिस्सोपि निमित्तभूतेसु खन्धेसु चरणतो सनिमित्ताव, तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स निप्परियायतो अनिमित्तनामं दातुं न सक्कोन्ति. यस्मा पन मग्गो सयं रागादीहि सुञ्ञो, रागादिनिमित्तपणिधिरहितो च, तस्मा सगुणेनेव सुञ्ञतनामं, अप्पणिहितनामञ्च लभति. एवमस्स सगुणतो नामलाभो वेदितब्बो. यस्मा पन निब्बानं रागादीहि, सङ्खारेहि च सुञ्ञत्ता, रागादिनिमित्तपणिधिरहितत्ता च ‘‘सुञ्ञतं, अनिमित्तं, अप्पणिहित’’न्ति च वुच्चति, तस्मा तं आरम्मणं कत्वा उप्पन्नमग्गोपि ‘‘सुञ्ञतो, अनिमित्तो, अप्पणिहितो’’ति च नामं लभति. एवं आरम्मणतो नामलाभो वेदितब्बो.
तेसु इध आगमनतोव मग्गो नामं लभति, न सगुणतो, नापि आरम्मणतो, सगुणारम्मणतो नामलाभस्स सुत्तन्तेसु परियायदेसितत्ता. तेनेव हेत्थ मग्गानं सगुणारम्मणतोपि अनिमित्तविमोक्खतं अग्गहेत्वा सुञ्ञतअप्पणिहितविमोक्खताव आगमनतो वुत्ता, तञ्चागमनं दुविधं विपस्सनागमनं, मग्गागमनञ्च. तत्थ विपस्सनागमनतो मग्गो च सुञ्ञतादिनामं लभति, मग्गागमनतो च लभतेव, इध पन मग्गस्स अधिप्पेतत्ता ¶ विपस्सनागमनतोव वेदितब्बं. एवं विमोक्खभेदतो पच्चेकं द्विधा होन्ति. एवं विसयादिप्पभेदतो विनिच्छयो.
लोकुत्तरकुसलधम्मा निट्ठिता.
निट्ठिता च मोहविच्छेदनिया नाम
अभिधम्ममातिकत्थसंवण्णनाय
‘‘कुसला धम्मा’’ति पदस्स अत्थवण्णना.
अकुसलपदत्थो
लोभमूलवण्णना
अकुसला ¶ पन धम्मा भूमितो एकविधा कामावचराव, सम्पयोगतो पन मूलवसेन तिविधा होन्ति लोभमूला दोसमूला मोहमूलाति. तत्थ लोभमूला अट्ठविधा सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं, तथा ससङ्खारं, सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं असङ्खारं, तथा ससङ्खारं, उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं, तथा ससङ्खारं, उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्खारं, तथा ससङ्खारन्ति.
तत्थ इट्ठारम्मणे लोभबहुलतादीहि कारणेहि सोमनस्ससहगतता, असद्धम्मसवनअकल्याणमित्ततादीहि दिट्ठिसम्पयुत्तता च वेदितब्बा. यदा हि ‘‘नत्थि कामेसु आदीनवो’’तिआदिना नयेन मिच्छादिट्ठिं पुरक्खत्वा हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा पठमं अकुसलचित्तं उप्पज्जति. यदा मन्देन समुस्साहितेन, तदा दुतियं. यदा मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, परसम्पत्तिं ¶ वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनानुस्साहितेन, तदा ततियं. यदा समुस्साहितेन, तदा चतुत्थं. यदा पन कामानं वा असम्पत्तिं आगम्म, अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहितता होति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति अयं सम्पयोगतो विनिच्छयो.
धम्मुद्देसतो पन पठमाकुसले ताव नियता पाळियं सरूपेनागता सोळस, येवापनकवसेन चत्तारोति वीसति धम्मा होन्ति. कथं? फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो पीति वीरियं एकग्गता जीवितं अहिरिकं अनोत्तप्पं लोभो मोहो मिच्छादिट्ठीति इमे सरूपेनागता सोळस धम्मा, छन्दो अधिमोक्खो मनसिकारो उद्धच्चन्ति इमे येवापनका चत्तारोति. पदभाजनीये पन पुब्बे वुत्तनयेनेव ‘‘फस्सपञ्चकं झानङ्गपञ्चकं वीरियसमाधिमनोसोमनस्सजीवितवसेन इन्द्रियानि पञ्च, मिच्छादिट्ठिसङ्कप्पवायामसमाधिवसेन मग्गङ्गानि चत्तारि, वीरियसमाधिअहिरिकानोत्तप्पवसेन बलानि चत्तारि, लोभो मोहोति द्वे मूलानि, अभिज्झा मिच्छादिट्ठीति द्वे कम्मपथानि, अहिरिकं अनोत्तप्पन्ति ¶ लोकनासदुकं, समथो पग्गाहो अविक्खेपो चाति एवं सरूपेनागतानं द्वत्तिंसधम्मानं सोळससु एव समवरोधो, सविभत्तिकाविभत्तिकभेदो च कामावचरपठमकुसले वुत्तानुसारतो ञातब्बो. अयं धम्मुद्देसतो विनिच्छयो.
लक्खणादिविभागतो पन न हिरीयतीति अहिरिको, अहिरिकस्स भावो अहिरिक्कं, न ओत्तप्पं अनोत्तप्पं. तेसु अहिरिक्कं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा, अनोत्तप्पं तेहेव असारज्जनलक्खणं, अनुत्तासलक्खणं ¶ वा, सेसं हिरिओत्तप्पानं वुत्तप्पटिपक्खवसेन वेदितब्बं.
लुब्भति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. सो आरम्मणगहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, सञ्ञोजनीयधम्मेसु अस्साददस्सनपदट्ठानो. तण्हानदिभावेन वड्ढमानो सीघसोता नदी विय महासमुद्दं अपायमेव गहेत्वा गच्छतीति दट्ठब्बो.
मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. सो चित्तस्स अन्धकारलक्खणो, अञ्ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्चुपट्ठानो, अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो, सब्बाकुसलानं मूलन्ति दट्ठब्बो.
मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना, परमं वज्जन्ति दट्ठब्बा.
उद्धतभावो उद्धच्चं. तं अवूपसमलक्खणं, अनवट्ठानरसं, भन्ततापच्चुपट्ठानं, अयोनिसोमनसिकारपदट्ठानं, चित्तविक्खेपोति दट्ठब्बो. सेसो पनेत्थ सुञ्ञतवारपरियोसानो सब्बोपि विनिच्छयो कुसलाधिकारे वुत्तानुसारतो वेदितब्बो. केवलं सङ्गहवारे पाळियं आगतवसेन ¶ पञ्चिन्द्रियता, चतुरङ्गमग्गता, चतुब्बिधबलता, द्वेहेतुता, सब्बत्थ अकुसलभावो च विसेसो, सेसं तादिसमेव. पठमाकुसलं निट्ठितं.
यथा ¶ च पठमे, एवं दुतियेपि ससङ्खारता, येवापनकेसु थिनमिद्धानं सम्भवो, नियतता च विसेसो. तत्थ थिननता थिनं, मिद्धनता मिद्धं, अनुस्साहनसंसीदनता, सत्तिविघातो चाति अत्थो. तत्थ थिनं अनुस्साहलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनतापच्चुपट्ठानं, पचलायिकानिद्दापच्चुपट्ठानं वा, उभयम्पि अरतितन्दिविजम्भिकादीसु अयोनिसोमनसिकारपदट्ठानं. दुतियं.
ततिये सब्बोपि विनिच्छयो पठमाकुसले वुत्तनयोव. केवलं दिट्ठिया अभावो, येवापनकेसु मानस्स सम्भवो, अनियतता च, सङ्गहवारे तिवङ्गिकमग्गता च विसेसो, सेसं तादिसमेव. तत्थ मञ्ञतीति मानो. सो उण्णतिलक्खणो, सम्पग्गहरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो, उम्मादो विय दट्ठब्बो. ततियं.
यथा च ततिये, एवं चतुत्थेपि. थिनमिद्धञ्चेत्थ ससङ्खारता च अधिका, सेसं तादिसमेव. चतुत्थं.
पञ्चमछट्ठसत्तमट्ठमेसु सोमनस्सट्ठाने उपेक्खासम्भवो, पीतिया च अभावो, ततो एव सङ्गहवारे चतुरङ्गज्झानता च विसेसो, सेसं सब्बं पठमदुतियततियचतुत्थचित्तसदिसमेव.
लोभमूला निट्ठिता.
दोसमूलवण्णना
दोसमूला पन द्विधा दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारं, तथा ससङ्खारं. एवं सम्पयोगतो. धम्मुद्देसादितो पन पठमे ताव पठमाकुसले वुत्तेसु पीतिलोभदिट्ठियो वज्जेत्वा दोसं ¶ , येवापनकेसु अनियतानि ¶ इस्सामच्छरियकुक्कुच्चानि, सोमनस्सट्ठाने दोमनस्सञ्च पक्खिपित्वा एकवीसति धम्मा होन्ति. येवापनका चेत्थ सत्त. तत्थ दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. सो चण्डिक्कलक्खणो पहटासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो, विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. इस्सायना इस्सा. सा परसम्पत्तीनं उसूयनलक्खणा, तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना, सञ्ञोजनन्ति दट्ठब्बा. मच्छेरभावो मच्छरियं. तं लद्धानं वा लभितब्बानं वा अत्तनो सम्पत्तीनं निगूहनलक्खणं, तासञ्ञेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्चुपट्ठानं, कटुकञ्चुकतापच्चुपट्ठानं वा, अत्तसम्पत्तिपदट्ठानं, चेतसो विरूपभावोति दट्ठब्बं. कुच्छितं कतं कुकतं, तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं, दासब्यमिव दट्ठब्बं. सङ्गहवारे दुक्खेन सद्धिं चतुरङ्गज्झानता, दोमनस्सेन पञ्चिन्द्रियता, तिवङ्गिकमग्गता, दोसमोहवसेन द्विहेतुकता च वेदितब्बा. सेसो पन सब्बो विनिच्छयो पठमाकुसले वुत्तसदिसो एव. यथा च पठमे, एवं दुतियेपि, ससङ्खारता पन थिनमिद्धेहि सद्धिं नवयेवापनकता च विसेसो, सेसं तादिसमेव.
दोसमूला निट्ठिता.
मोहमूलवण्णना
मोहमूलापि द्विधा उपेक्खासहगतं विचिकिच्छासम्पयुत्तं, तथा उद्धच्चसम्पयुत्तन्ति. तत्थ पठमे धम्मुद्देसतो ताव फस्सपञ्चकं वितक्को विचारो वीरियं एकग्गता जीवितं अहिरिकं अनोत्तप्पं मोहो विचिकिच्छाति सरूपेनागता चुद्दस ¶ , उद्धच्चं मनसिकारोति येवापनका द्वे चाति सोळस धम्मा होन्ति, एकग्गता चेत्थ चित्तट्ठितिमत्ता, इन्द्रियमग्गबलभावं न सम्पापुणाति. ततो एव सङ्गहवारे समाधिं वज्जेत्वा उपेक्खाय सद्धिं चत्तारि इन्द्रियानि, द्वे ¶ मग्गङ्गानि, तीणि बलानि होन्ति. मोहो पनेत्थ एकोव हेतु. सेसो पनेत्थ सब्बो विनिच्छयो वुत्तनयो एव.
तत्थ विगता चिकिच्छा एतिस्साति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसभावपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना, पटिपत्तिअन्तरायकराति दट्ठब्बा. यथा च विचिकिच्छासम्पयुत्ते, एवं उद्धच्चसम्पयुत्तेपि. केवलं विचिकिच्छाय अभावो, अधिमोक्खस्स च भावो, ततो एव बलवतरसमाधिता, तेनेव सङ्गहवारे समाधिना सद्धिं पञ्चिन्द्रियता, तिवङ्गिकमग्गता, चतुब्बलता च होति. उद्धच्चञ्चेत्थ सरूपेनेव निद्दिट्ठं, अधिमोक्खमनसिकारा द्वे येवापनकवसेनाति अयं विसेसो, सेसं तादिसमेव. इमानि पन द्वे चित्तानि नानाविसये, एकविसये च असण्ठहनतो पवट्टनकानि. उद्धच्चसहगतं हि लद्धाधिमोक्खताय लद्धपतिट्ठं एकारम्मणेयेव पतिट्ठाय पतिट्ठाय पवट्टति चतुरस्समणि विय, इतरं नानारम्मणेसु वट्टमणि वियाति दट्ठब्बं. उद्धच्चसहगतञ्च ठपेत्वा सेसा एकादस पटिसन्धिं जनेन्तीति वेदितब्बं.
विसयादिप्पभेदतो पनेते द्वादसपि वत्थारम्मणवसेन ताव छब्बिधा होन्ति. तेसु लोभमोहमूला पन दस पञ्चद्वारे हदयवत्थुं निस्सायेव, मनोद्वारे निस्साय वा अनिस्साय वा जवनकिच्चं साधयमाना छब्बिधा. तथा दोसमूला निस्सायेव पन पवत्तन्ति. लोभमूला पन ¶ अदिन्नादानकाममिच्छाचारमुसावादपेसुञ्ञसम्फप्पलापाभिज्झासङ्खातानं छन्नं कम्मपथानं वसेन छब्बिधा. दिट्ठिसम्पयुत्ता पनेत्थ मिच्छादिट्ठिवसेनापीति सत्तविधा होन्ति. दोसमूला पन पाणाभिपातादिन्नादानमुसावादपेसुञ्ञफरुससम्फप्पलापब्यापादवसेन सत्तविधा होन्ति. दसन्नम्पि पनेसं द्वारकम्मवसेन चेव वीमंसावज्जिताधिपतित्तयवसेन च कुसले वुत्तनयेन विभागो वेदितब्बो. एकन्तहीनत्ता हीनत्तिकभेदो नत्थि. आरम्मणाधिपति पनेत्थ लोभमूलेसु एव, न इतरेसु, मोहमूलेसु पन सहजाताधिपतिपि नत्थि, तथा कम्मपथभेदोपि. न हि पवट्टमानं कञ्चि अधिपतिं करोति. दोसो वा सविसयं, विचिकिच्छाचित्तञ्च पटिपत्तिमन्तरायकरत्तेन दुच्चरितहेतुभूतम्पि पाणातिपातादीनं दोसलोभमूलचित्तेहेव सन्निट्ठापनियतो कम्मपथभेदं न गच्छति, पुब्बभागे एव पन हेतु होति. तेनेवस्स अपायहेतुता पठममग्गवज्झताति दट्ठब्बं. अतीतादिभेदतो पन द्वादसन्नं पच्चेकमनन्तता, सेसो च विनिच्छयो कुसलाधिकारे वुत्तनयेनेव वेदितब्बोति.
अकुसला धम्मा निट्ठिता.
अब्याकतपदत्थो
अहेतुककुसलविपाकवण्णना
अब्याकता ¶ पन धम्मा जातितो चतुब्बिधा विपाककिरियरूपनिब्बानवसेन. तत्थ विपाकाब्याकता धम्मा जातितो च द्विधा होन्ति कुसलाकुसलविपाकवसेन. तत्थ कुसलविपाका भूमितो चतुब्बिधा कामरूपारूपावचरलोकुत्तरविपाकवसेन. तत्थ कामावचरविपाका अहेतुका सहेतुकाति दुविधा. तत्थ अलोभादिसहजातहेतुविरहिता अहेतुका. ते सम्पयोगवत्थारम्मणादिभेदतो ¶ अट्ठविधा. सेय्यथिदं – उपेक्खासहगतं चक्खुविञ्ञाणं, तथा सोतघानजिव्हाविञ्ञाणं, सुखसहगतं कायविञ्ञाणं, उपेक्खासहगता मनोधातु, सोमनस्ससहगता मनोविञ्ञाणधातु, तथा उपेक्खासहगता चाति. चक्खुविञ्ञाणादीनि हि चत्तारि चक्खुपसादादीसु चतूसु उपादायरूपेसु उपादायरूपानं घट्टनानिघंसस्स पिचुपिण्डे पिचुपिण्डस्सेवातिदुब्बलताय उपेक्खावेदनासम्पयुत्तानेव होन्ति. कायविञ्ञाणं पन कायिन्द्रिये फोट्ठब्बभूतत्तयघट्टनानिघंसस्स अधिकरणिमत्थके ठपितपिचुपिण्डे कूटपहारस्सेव बलवताय पसादनिस्सयेसुपि भूतेसु पटिघातसम्भवतो सुखसहगतं होति, मनोधातु अत्तनो गहणदुब्बलताय अतिइट्ठेपि उपेक्खासहगताव, मनोविञ्ञाणधातु पन अतिइट्ठे सोमनस्ससहगता, इट्ठमज्झत्ते उपेक्खासहगताति अयं सम्पयोगतो विनिच्छयो.
धम्मुद्देसादितो पन चक्खुविञ्ञाणे ताव फस्सपञ्चकं, एकग्गता, जीवितन्ति सरूपेनागता सत्त, येवापनकवसेन मनसिकारो एको चाति अट्ठ धम्मा होन्ति. सङ्गहतो पनेत्थ खन्धायतनधातुआहारिन्द्रियवसेन पञ्चेवसङ्गहा. तत्थ चक्खुविञ्ञाणधातुधम्मधातुवसेन धातुसङ्गहो, मनो उपेक्खाजीवितिन्द्रियवसेन इन्द्रियसङ्गहो च वेदितब्बो. सेसं वुत्तनयमेव. एत्थ च विज्जमानापि वेदना झानङ्गतं न गच्छति, इन्द्रियं पन होति. एकग्गता इन्द्रियमग्गङ्गबलभावम्पि न गच्छति अतिदुब्बलत्ता. वितक्कपच्छिमकं हि झानं, हेतुपच्छिमको मग्गो, बलञ्च. यथा चेत्थ, एवं सोतघानजिव्हाकायविञ्ञाणेसुपि. केवलं पन सङ्गहवारे सोतविञ्ञाणधातुआदिवसेन धातुसङ्गहो, कायविञ्ञाणे वेदनापरिवत्तनञ्च विसेसो. यथा ¶ चेत्थ, एवं मनोधातुयापि. केवलं पन वितक्कविचारा द्वे येवापनका च अधिमोक्खोति तयो धम्मा अधिका. सङ्गहवारे मनोधातुधम्मधातुवसेन धातुसङ्गहो, वितक्कविचारुपेक्खेकग्गताहि चतूहि झानङ्गसङ्गहो च विसेसो. पाळियं पनेत्थ किञ्चापि झानङ्गसङ्गहो ¶ न उद्धटो, तथापि सवितक्केसु नियमेन झानङ्गतासम्भवतो गहेतब्बोव. यथा चेत्थ, एवं मनोविञ्ञाणधातुद्वयेपि. सोमनस्ससहगतताय पनेत्थ पीति अधिका, सङ्गहवारे च पञ्चङ्गज्झानता, वेदनापरिवत्तनं, उभयत्थापि मनोविञ्ञाणधातुधम्मधातुवसेन धातुसङ्गहो च विसेसो, सेसं तादिसमेव.
विसयादिप्पभेदतो पन चक्खुविञ्ञाणादीनि पञ्च यथाक्कमं चक्खादिएकेकमेव वत्थुं निस्साय पच्चुप्पन्ने, इट्ठे च रूपादिएकेकारम्मणे एव किरियमनोधातुअनन्तरं आलोकाकासवायुजलपथवीसहकारीनि पसादकादीनि दस्सनसवनघायनसायनफुसनकिच्चानि साधयमानानि चक्खुद्वारादीसु एकेकस्मिं एव विपच्चन्ति. एवमेतेसं वत्थुद्वारारम्मणकिच्चानि विसुं नियतानि. ठानं पन तेसं पञ्चन्नम्पि एकमेव, तेन नेसं न भेदो. मनोधातु पन हदयवत्थुं निस्सायेव पच्चुप्पन्नेसु रूपादीसु पञ्चसुपि आरम्मणेसु पञ्चविञ्ञाणानन्तरं सम्पटिच्छनकिच्चं साधयमाना पञ्चसुपि द्वारेसु पवत्तति, सोमनस्ससहगता मनोविञ्ञाणधातु पन हदयवत्थुं निस्सायेव अतिइट्ठे पच्चुप्पन्ने पञ्चारम्मणे विपाकमनोधातुअनन्तरं सन्तीरणकिच्चं, छसुपि द्वारेसु छसु बलवकामावचरारम्मणेसु अतीतादीसु जवनानन्तरं तदारम्मणकिच्चञ्च साधयमाना विपच्चति. एवमेतिस्सा द्वारारम्मणकिच्चट्ठानानि अनिबद्धानि, ततो तेहि भेदो होति, वत्थु पन तत्थेव निबद्धं, ततो न भेदो, एवमुपेक्खासहगतायपि. केवलं ¶ पनेसा द्वारविनिमुत्तापि हुत्वा सुगतियं जच्चन्धबधिरजच्चुम्मत्तकादीनं पटिसन्धिकाले पुरिमचुतिचित्तानन्तरं कम्मबलेनोपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तेसु अञ्ञतरं अतीतादिभेदं छब्बिधम्पि कामावचरारम्मणमारब्भ पटिसन्धिकिच्चं, तदनन्तरतो पट्ठाय यावतायुकं भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्च, वुत्तनयेन सन्तीरणतदारम्मणकिच्चानि च साधयमाना इमेसु पञ्चसु ठानेसु विपच्चतीति अयं विसेसो, सेसं तादिसमेव.
एत्थ च वधबन्धादिवसप्पवत्ते अनिट्ठारम्मणे खन्तिपटिसङ्खानादिवसेन कुसलुप्पत्तितो तन्निब्बत्तानं पटिसन्धिआदिविञ्ञाणानं कम्मनिमित्तञ्चे आरम्मणं होति, अनिट्ठेनेव तेन भवितब्बं. एवं इट्ठविसये उप्पन्नानं कुसलविपाकानं अनिट्ठारम्मणेसु अनुप्पत्तितो कम्मगतिनिमित्तमेव तेसं आरम्मणं होतीति विञ्ञायति. विचारेत्वा यथा अविरोधो होति, तथा गहेतब्बं. एवं इट्ठविसये उप्पन्नकुसलतो निब्बत्तानम्पि पटिसन्धिआदिविञ्ञाणानं कम्मनिमित्तारम्मणताय ¶ अविरोधो ञातब्बो. अतीतादिभेदतो पन अट्ठन्नम्पि पच्चेकमनन्तरता हेट्ठा वुत्तनयेन गहेतब्बा.
अहेतुककुसलविपाका निट्ठिता.
सहेतुककुसलविपाकवण्णना
अलोभादिविपाकहेतुसम्पयुत्ता पन सहेतुका, ते सम्पयोगतो कामावचरकुसला विय अट्ठविधा. सोमनस्सञाणादिसम्पयोगो पनेत्थ आगमनादितो वेदितब्बो. तिहेतुकं हि कामावचरकुसलं तिहेतुकद्विहेतुकपटिसन्धियो दत्वा पवत्ते छसु द्वारेसु सोळस विपाकानि देति, दुहेतुकं पन कुसलं दुहेतुकाहेतुकपटिसन्धियो दत्वा पवत्ते छसु द्वारेसु तिहेतुकरहितानि ¶ द्वादस विपाकानि देति. असङ्खारिकससङ्खारिकभावो पनेत्थ पच्चयविसेसतोपि होति. बलवपच्चयेनापि हि उप्पन्नं असङ्खारिकं होति, दुब्बलेनापि इतरं. केचि पन असङ्खारिकेन ससङ्खारविपाकानं, ससङ्खारिकेन च असङ्खारिकानं उप्पत्तिं न इच्छन्ति. यस्मा पनेतानि पटिसन्धिदायकतो अञ्ञेनापि कम्मेन पवत्ते अकुसलविपाकानि पवत्तन्ति, पट्ठाने च ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) वुत्तं, तस्मा अहेतुकपटिसन्धिकस्स पुग्गलस्स सुगतियं पवत्ते सहेतुकानिपि विपाकानि पवत्तन्ति. दुग्गतियं, पन रूपावचरभूमियञ्च अहेतुकानेव पवत्तन्ति. तेसुपि अतिइट्ठे आरम्मणे सोमनस्ससहगतानि, इट्ठमज्झत्ते उपेक्खासहगतानीति एवं आगमनादितो सम्पयोगभेदो वेदितब्बो.
धम्मुद्देसादितो पन याव सुञ्ञतवारपरियोसाना कामावचरकुसलसदिसोव सब्बो विनिच्छयो, केवलञ्चेत्थ येवापनकेसु करुणामुदिता न सन्ति सत्तारम्मणत्ता. एकन्तपरित्तारम्मणा हि कामावचरविपाका. विरतियोपेत्थ लोकियेसु एकन्तकुसलसभावत्ता न सन्ति. ‘‘पञ्चसिक्खापदा कुसला एवा’’ति (विभ. ७१५ आदयो) हि वुत्तं. फस्सादयो चेत्थ ¶ विपाकत्ता आदासे मुखनिमित्तं विय निरुस्साहसन्ता, कुसला पन मुखं विय सउस्साहा. सङ्गहवारे च पञ्चङ्गिको मग्गो होति, अयं विसेसो. सेसं तादिसमेव.
विसयादिप्पभेदतो पन य्वायं कुसलेसु कम्मद्वारपुञ्ञकिरियाधिपतीहि भेदो वुत्तो, सो इध नत्थि अविञ्ञत्तिजनकतो, अविपाकधम्मतो, तथा अप्पवत्तितो च. हीनत्तिकभेदो पन अत्थि हीनमज्झिमप्पणीतानं कुसलानं विपाकत्ता ¶ , तथा द्वारारम्मणादिभेदो. एते हि हदयवत्थुं निस्साय द्वारविनिमुत्ता हुत्वा देवमनुस्सेसु द्विहेतुकतिहेतुकानं हेट्ठा वुत्तनयेन पटिसन्धिभवङ्गचुतिकिच्चानि, छद्वारे छसु आरम्मणेसु तदारम्मणकिच्चञ्च साधयमाना एवं चतूसु ठानेसु विपच्चन्ति. एवमेतेसं द्वारारम्मणकिच्चट्ठानानि अनिबद्धानि, ततो तेहि भेदो होति. वत्थु पन तत्थेव निबद्धं, ततो न भेदो. अतीतादिभेदतो पनेत्थापि अनन्तता वुत्तनया एवाति.
कामावचरसहेतुककुसलविपाका निट्ठिता.
रूपावचरविपाकवण्णना
रूपावचरविपाकापि सम्पयोगभेदतो अत्तनो कुसला विय पञ्चविधा होन्ति. सब्बो चेत्थ विनिच्छयभेदो कुसले वुत्तनयो एव. विपाकभावतो पनेत्थ यथा हत्थिआदीनं छाया तंसदिसा, एवं कुसलागमनतो च झानङ्गादिसम्पयुत्तधम्मसमायोगो, पटिपदादिभेदो च होति. अपिचेत्थ तिविधाय पठमज्झानभूमिया पठमज्झानविपाका, तथा दुतियज्झानभूमिया दुतियज्झानविपाका ततियज्झानविपाका च, ततियज्झानभूमिया चतुत्थज्झानविपाका, वेहप्फलपञ्चसुद्धावासवसेन छब्बिधाय चतुत्थज्झानभूमिया पञ्चमज्झानविपाका च वुत्तनयेन पटिसन्धिभवङ्गचुतिकिच्चानि साधयमाना हदयवत्थुं निस्साय द्वारविनिमुत्ताव कम्मनिमित्तसङ्खातपञ्ञत्तारम्मणा हुत्वा विपच्चन्तीति अयं विसेसो, सेसं तादिसमेव.
रूपावचरविपाका निट्ठिता.
अरूपावचरविपाकवण्णना
एवं ¶ अरूपावचरविपाकापि आरम्मणभेदतो अत्तनो कुसला विय चतुब्बिधा होन्ति. विनिच्छयो च सब्बो कुसले ¶ वुत्तनयोव. कुसलतो चेत्थ विसेसो रूपावचरविपाके वुत्तनयेन वेदितब्बो. केवलं पनेत्थ कम्मनिमित्तभूतपञ्ञत्तारम्मणो आकासानञ्चायतनविपाको पठमारुप्पभूमियं, तथा महग्गतारम्मणो विञ्ञाणञ्चायतनविपाको दुतियारुप्पभूमियं, कम्मनिमित्तभूतपञ्ञत्तारम्मणो आकिञ्चञ्ञायतनविपाको ततियारुप्पभूखियं, महग्गतारम्मणो नेवसञ्ञानासञ्ञायतनविपाको चतुत्थारुप्पभूमियञ्च अवत्थुका वुत्तनयेन पटिसन्धिभवङ्गचुतिकिच्चानि साधयमानाव पवत्तन्तीति अयमेव विसेसो.
अरूपावचरविपाका निट्ठिता.
लोकुत्तरविपाकवण्णना
तथा लोकुत्तरविपाकापि अत्तनो कुसला विय तंतंमग्गफलत्ता चतुब्बिधा, झानङ्गयोगभेदतो पच्चेकं पञ्च पञ्च कत्वा वीसतिविधाव होन्ति. विनिच्छयो चेत्थ कुसले वुत्तनयोव. केवलं सङ्गहवारे सोतापत्तिमग्गफलं सकदागामिमग्गफलं अनागामिमग्गफलन्ति इमेसं तिण्णं अञ्ञिन्द्रियं, अरहत्तफलस्स च अञ्ञाताविन्द्रियं पञ्ञिन्द्रियट्ठाने गहेत्वा अट्ठिन्द्रियता, बोज्झङ्गमग्गङ्गादिबोधिपक्खियधम्मा, पटिपदादिभेदो च मग्गागमनवसेनेव होतीति वेदितब्बो. अधिपतिभेदोपेत्थ लब्भति. लोकुत्तरकुसला हि अत्तनो फलानं अनन्तरुप्पत्तितो, जवनवुत्तितो च अधिपतिं विधातुं सक्कोन्ति, लोकिया पन विपरीततो न सक्कोन्ति. तेनाहु पोराणा ‘‘विपाके अधिपती नत्थि ठपेत्वा लोकुत्तर’’न्ति (ध. स. अट्ठ. ५०५). विमोक्खभेदतो पनेते मग्गागमनतो तिविधा होन्ति सुञ्ञतअनिमित्तअप्पणिहितविमोक्खवसेन. मग्गा हि विपस्सनागमनतो ‘‘सुञ्ञतो अप्पणिहितो’’ति द्वे नामानि लभित्वा सगुणारम्मणतो परियायेन ¶ अनिमित्तातिपि वुच्चन्ति, तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो अत्तनो अनन्तरफलानं निप्परियायतो तीणिपि नामानि देन्ति. अपरभागे पन फलसमापत्तिभूतानं न देन्ति. तत्थ विपस्सनागमनतोव मग्गे वुत्तनयेन ¶ दुविधो नामलाभो वेदितब्बो. ते च न मग्गा विय एकचित्तक्खणिका, मग्गवीथियं पन द्वत्तिक्खत्तुं, फलसमापत्तिवीथियं सकलम्पि दिवसं अप्पनाजवनवसेनेव निरन्तरं महग्गतजवनानि विय पवत्तन्तीति अयं विसेसो.
लोकुत्तरविपाका निट्ठिता.
अकुसलविपाका पन कामावचराव, लोभादिसम्पयुत्तहेतु अभावतो अहेतुका एव च होन्ति. ते सम्पयोगतो उपेक्खासहगतं चक्खुविञ्ञाणं, तथा सोतघानजिव्हाविञ्ञाणानि, तथा दुक्खसहगतं कायविञ्ञाणं, उपेक्खासहगता मनोधातु, तथा मनोविञ्ञाणधातूति सत्तविधा. विनिच्छयो पनेस सब्बत्थ तादिसाहेतुककुसलविपाकेसु वुत्तनयो एव. केवलं पनानिट्ठारम्मणता, कायविञ्ञाणस्स दुक्खसहगतता, उपेक्खासहगतमनोविञ्ञाणधातुया उद्धच्चवज्जिताकुसलपच्चया चतूसु अपायेसु पटिसन्धिभवङ्गचुतिकिच्चानि, सुगतियञ्च सन्तीरणतदारम्मणकिच्चानि च साधनवसेन पवत्ति च विसेसो, सेसं तादिसमेव.
अकुसलविपाका निट्ठिता.
निट्ठिता च विपाकाब्याकता.
अहेतुककिरियावण्णना
किरियाब्याकता पन कामरूपारूपावचरवसेन तिविधा. तत्थ कामावचरकिरिया अहेतुका सहेतुकाति दुविधा. तत्थ सहजातहेतुविरहिता अहेतुका. ता ¶ सम्पयोगादितो तिविधा उपेक्खासहगता मनोधातु, सोमनस्ससहगता मनोविञ्ञाणधातु, तथा उपेक्खासहगताति. किरियाति करणमत्तं, किच्चमत्तन्ति अत्थो. सब्बेसुयेव हि किरियचित्तेसु यं आवज्जनकिच्चद्वयं, तं अजवनवुत्तितो मोघपुप्फं विय. यं जवनवुत्तिकं, तं निरानुसयसन्तानप्पवत्तितो छिन्नमूलरुक्खपुप्फं विय अफलं होति. तंतंआवज्जनजवनकिच्चसाधनवसेन पवत्तत्ता पन किच्चमत्ततं उपादाय ‘‘किरिया’’ति वुत्तं. तत्थ मनोधातुया विपाकमनोधातुयं वुत्तनयेन ¶ सब्बो विनिच्छयो वेदितब्बो. केवलं पन पञ्चद्वारे इट्ठेसु वा अनिट्ठेसु वा पञ्चारम्मणेसु पञ्चपसादे घट्टितेसु उप्पन्नभवङ्गुपच्छेदानन्तरं तमेव पञ्चारम्मणमारब्भ हदयवत्थुं निस्सायेवावज्जनकिच्चं साधयमाना पञ्चसुपि द्वारेसु पवत्ततीति अयं विसेसो.
मनोविञ्ञाणधातुद्वयम्पि यथाक्कमं कुसलविपाकाहेतुकमनोविञ्ञाणधातुद्वयसदिसं, वीरियं पनेत्थ अधिकं, वीरियूपत्थम्भोव समाधि बलवा होति. ततो एवेत्थ सङ्गहवारे वीरियसमाधिमनोसोमनस्सजीवितिन्द्रियानं पञ्चन्नं वसेन इन्द्रियसङ्गहो होति, इधापि बलसङ्गहो नत्थेव. यं पनेत्थ पदभाजनीये समाधिवीरियानं निद्देसे ‘‘समाधिबलं वीरियबल’’न्ति (ध. स. ५७०-५७२) बलवेवचनं वुत्तं, तं इतराहेतुकचित्तसम्पयुत्तेहि इमेसं बलवतरतादस्सनत्थं परियायतो वुत्तं. ततो एव हि सङ्गहवारे ‘‘द्वे बलानि होन्ती’’ति न वुत्तं, तस्मा अहेतुकेसु निप्परियायतो बलं नत्थि एवाति गहेतब्बं.
विसयादिप्पभेदतो पनेत्थ सोमनस्ससहगता ताव हदयवत्थुञ्ञेव निस्साय पञ्चद्वारे वोट्ठब्बनकिच्चाय च, मनोद्वारे अनुळारेसु छसु कामावचरारम्मणेसु आवज्जनकिच्चाय ¶ च मनोविञ्ञाणधातुया अनन्तरं जवनकिच्चं साधयमाना खीणासवानञ्ञेव हसितं उप्पादेन्ती पवत्तति. हसितं हि सोमनस्ससहगतकामावचरेहेव जवनेहि, तेसु असेखानं पञ्चहि किरियाजवनेहि, सेखानं पन कुसलेहि चेव दिट्ठिविप्पयुत्तलोभमूलेहि चाति छहि, पुथुज्जनानं दिट्ठिसम्पयुत्तेहि चाति अट्ठहीति तेरसहि चित्तेहि उप्पज्जति. उपेक्खासहगता पन पञ्चद्वारे हदयवत्थुञ्ञेव निस्साय सन्तीरणकिच्चाय विपाकमनोविञ्ञाणधातुया अनन्तरं वोट्ठब्बनकिच्चं, मनोद्वारे सब्बेसु छसुपि आरम्मणेसु सवत्थुका, अवत्थुका वा भवङ्गचलनानन्तरं आवज्जनकिच्चं साधयमाना पवत्तति. अयं हि तीसु भवेसु कस्सचि सचित्तकपुग्गलस्स न किस्मिञ्चि विसये न उप्पज्जति, सब्बञ्ञुतञ्ञाणसदिसं महागमनं नामेतं चित्तन्ति अयं विसेसो, सेसं तादिसमेव.
अहेतुककिरिया निट्ठिता.
सहेतुककामावचरकिरियावण्णना
अलोभादिकिरियाहेतुसम्पयुत्ता ¶ पन सहेतुका, ते सम्पयोगतो कुसला विय अट्ठविधा. सब्बोपेत्थ विनिच्छयो कुसलेसु वुत्तनयो एव. केवलं पनेत्थ विरतियो न सन्ति, कुसला च सेखपुथुज्जनानं वुत्तनयेन छसु द्वारेसु वत्थुं निस्साय वा अनिस्साय वा जवनकिच्चं साधयमाना पवत्तन्ति, इमे पन असेखानन्ति अयं विसेसो. कामावचरकिरिया.
रूपावचरकिरियावण्णना
रूपावचरकिरिया च कुसला विय पञ्चविधा. विनिच्छयो च तत्थ वुत्तनयो एव. केवलं हि कुसला सेखपुथुज्जनानं पञ्ञत्तारम्मणा ¶ , अभिञ्ञावसेन पवत्तं पञ्चमज्झानं सब्बारम्मणञ्च हुत्वा मनोद्वारे हदयवत्थुञ्ञेव निस्साय जवनकिच्चं साधयमाना पवत्तन्ति, इमे पन असेखानन्ति अयमेव विसेसो. रूपावचरकिरिया.
अरूपावचरकिरियावण्णना
अरूपावचरकिरिया च कुसला विय चतुब्बिधा. विनिच्छयो च तत्थ वुत्तनयो एव. केवलं हि कुसला सेखपुथुज्जनानं सवत्थुका, अवत्थुका वा हेट्ठा वुत्तनयेन यथायोगं पञ्ञत्तिमहग्गतारम्मणा मनोद्वारे जवनकिच्चं सायेमाना पवत्तन्ति, इमे पन असेखानन्ति अयं विसेसो. अरूपावचरकिरिया.
किरियाब्याकता निट्ठिता.
पकिण्णककथावण्णना
एत्थ ¶ ठत्वा सब्बे चित्तचेतसिकधम्मे जातिसङ्गहादितो समोधानेत्वा पकिण्णककथा वत्तब्बा. यथावुत्तानि हि चित्तानि कुसलानि एकवीसति, अकुसलानि द्वादस, विपाकानि छत्तिंस, किरियानि वीसति चाति सब्बानिपि एकूननवुतिविधानि, लोकुत्तरानं झानङ्गयोगभेदतो चत्तालीसविधत्ता एकवीससतं वा होन्ति. तेसु कामावचरानि चतुपञ्ञास, रूपावचरानि पन्नरस, अरूपावचरानि द्वादस, लोकुत्तरानि अट्ठ, चत्तालीसं वा. कामावचरेसु च कुसलानि अट्ठ, विपाकानि तेवीसति, किरियानि एकादस, अहेतुकानि अट्ठारस. सेसानि पन चतुभूमकानिपि सहेतुकानि. तेसु च जातितो चित्तगणना पुब्बे वुत्ताव ¶ . चेतसिका पन सद्धा सति हिरीओत्तप्पं अलोभो अदोसो कायपस्सद्धादयो द्वादस, तत्रमज्झत्तता अमोहो अप्पमञ्ञाद्वयं, विरतित्तयञ्च मोहो अहिरिकं अनोत्तप्पं उद्धच्चञ्च लोभो दिट्ठि दोसो विचिकिच्छा च मानो इस्सा मच्छरियं कुक्कुच्चं थिनं मिद्धञ्च फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियञ्च मनसिकारो च वितक्को विचारो पीति वीरियं छन्दो अधिमोक्खो चाति द्वेपञ्ञास होन्ति.
तत्थ तत्रमज्झत्तता, अप्पमञ्ञाद्वयं, मानादीनि छ, मनसिकारो छन्दो अधिमोक्खो चाति द्वादस धम्मा यथाठाने येवापनका एव, विरतित्तयं, उद्धच्चञ्च कत्थचि येवापनका. तेसु च तत्रमज्झत्तता मनसिकारो छन्दो अधिमोक्खो उद्धच्चं विरतियोति इमे ठपेत्वा सेसा अट्ठ यथाठाने अनियता एव, विरतियो पन कत्थचि अनियता, इमे पन एकादस ठपेत्वा सेसा एकचत्तालीस धम्मा नियता एव. तत्थ सद्धादयो पञ्चवीसति धम्मा कुसलाब्याकतायेव, मोहादयो चुद्दस अकुसला एव, फस्सादयो तेरस कुसलाकुसलाब्याकता तिजातिका. एकन्ततो हि कुसला वा अब्याकता वा धम्मा नत्थि, कुसलचित्तसम्पयुत्तसमये पन कुसला, अब्याकतचित्तसम्पयुत्तसमये अब्याकता च होन्ति. मोहादयो पन सरूपेनेव अकुसला, इतरे च तंसम्पयोगेन सब्बेपि चेते अत्थना सम्पयुत्तचित्तभेदेन भेदवन्तोव होन्तीति वेदितब्बा.
तेसु हि सद्धादयो एकूनवीसति सब्बेसु कुसलेसु चेव सहेतुकाब्याकतेसु चाति एकूनसट्ठिचित्तेसु उप्पज्जन्ति, ततो पच्चेकं एकूनसट्ठिप्पभेदा च होन्ति. एवमञ्ञेपि ञातब्बा ¶ . अमोहो तेसु ञाणविप्पयुत्तानि द्वादस ¶ ठपेत्वा सेसेसु, अप्पमञ्ञा पन कामावचरेसु सहेतुककिरियकुसलेसु चेव पञ्चमज्झानवज्जितरूपावचरेसु चाति अट्ठवीसतिचित्तेसु, विरतियो पन कामावचरकुसलेसु, लोकुत्तरेसु चाति सोळससु. एवमेते पञ्चवीसति धम्मा कुसलाब्याकतेसु उप्पज्जनतो कुसलाब्याकता नाम जाता. अकुसलेसु पन मोहादयो चत्तारो द्वादससुपि अकुसलचित्तेसु उप्पज्जन्ति, लोभो अट्ठसु लोभमूलेसु, दिट्ठि तत्थ दिट्ठिसम्पयुत्तेसु, मानो दिट्ठिविप्पयुत्तेसु, दोसो इस्सा मच्छरियं कुक्कुच्चं पटिघसम्पयुत्तेसु, थिनमिद्धं पञ्चसु ससङ्खारिकेसु, विचिकिच्छा विचिकिच्छासम्पयुत्ते एवाति. एवमेते चुद्दसपि सयं अकुसलत्ता, अकुसलेस्वेव उप्पज्जनतो च अकुसला नाम.
इतरेसु च फस्सादयो सत्त धम्मा सब्बचित्तेसु, न हि तं चित्तमत्थि, यं इमेसु एकेनापि विना उप्पज्जति. सब्बत्थका हि एते. वितक्कादयो पन यथायोगिका. तेसु हि वितक्को ताव द्विपञ्चविञ्ञाणवज्जितकामावचरेसु चेव एकादससु पठमज्झानिकरूपावचरलोकुत्तरेसु चाति पञ्चपञ्ञासचित्तेसु उप्पज्जति. विचारो पन तेसु चेव तथा दुतियज्झानिकचित्तेसु चाति छसट्ठिचित्तेसु. पीति चतुत्थज्झानिकवज्जितसोमनस्ससहगतेसु. वीरियं द्विपञ्चविञ्ञाणमनोधातुसन्तीरणत्तिकवज्जितेसु. छन्दो अहेतुकमोमूहवज्जितेसु. अधिमोक्खो द्विपञ्चविञ्ञाणविचिकिच्छायुत्तवज्जितेसु. एवमेते तेरस कुसलाकुसलाब्याकतेसु उप्पज्जनतो तिजातिका नाम जाता. सम्पयुत्तचित्तभेदेन चेसं पच्चेकं गणनाभेदोपि वेदितब्बो. यथा हि चित्तं सलक्खणतो एकविधम्पि सम्पयोगावत्थादिभेदेनेव भिन्नं, तथा चेतसिकापि पच्चेकन्ति ञातब्बा, विसेसं पन नेसं वक्खाम.
वत्थुसङ्गहे ¶ पन नेसं चित्तेसु ताव कामावचरविपाकमनोधातुहसितानि, दोससम्पयुत्तपटिघरूपावचरपठममग्गानि चाति तेचत्तालीस चित्तानि हेट्ठा वुत्तनयेन यथासकं वत्थूनि निस्सायेव उप्पज्जन्ति, अरूपावचरविपाकानि पन अनिस्सायेव, सेसानि द्वेचत्तालीस निस्सायपि, आरुप्पेसुपि उप्पज्जनतो अनिस्सायपि. अरूपीनं हि छपि वत्थूनि न सन्ति, रूपीनं पन घानादीनि तीणि, सब्बत्थ च तंतंवत्थुरहितानं सब्बत्थ नियतविञ्ञाणानिपि, असञ्ञीनं पन सब्बानिपि वत्थुविञ्ञाणानि न सन्ति. तेसं हि जीवितनवकमेव रूपं पटिसन्धि, पवत्तियं भवङ्गं, मरणकाले चुति च हुत्वा पवत्तति. यथा चेत्थ चित्तानं, एवं तंसम्पयुत्तचेतसिकानम्पि वत्थुतो सङ्गहभेदो वेदितब्बो. अयं पन विसेसो – तेसु हि दोसो इस्सा ¶ मच्छरियं कुक्कुच्चञ्च हदयवत्थुं निस्साय कामलोके एव उप्पज्जति. करुणामुदिता पन रूपलोकेपि, न अरूपे. तत्थ हि रूपावचरपुब्बभागानिपि न उप्पज्जन्ति, सेसा पन सब्बे निस्सायपि अनिस्सायपि तीसुपि भवेसु उप्पज्जन्ति. तत्थ हि फस्सादयो सत्त छपि वत्थूनि, इतरे पन हदयमेवाति, सेसं चित्तसमं.
किच्चद्वारसङ्गहे पन नेसं चित्तं यथा च चुद्दसहि किच्चेहि छद्वारिकद्वारविनिमुत्तभावेन, एवं पवत्तिक्कमो वेदितब्बो. यदा हि कुसलाकुसलबलेन तीसु भूमीसु सत्ता निब्बत्तन्ति, तदा तेसं मरणकाले येभुय्येन छन्नं द्वारानमञ्ञतरस्मिं पच्चुपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तानमञ्ञतरं गहेत्वा उपेक्खासहगतविपाकाहेतुकमनोविञ्ञाणधातुद्वयञ्चेव अट्ठ महाविपाकानि, नव रूपारूपविपाकानि चेति एकूनवीसति चित्तानि हेट्ठा वुत्तनयेन यथासकभूमीसु पटिसन्धि हुत्वा उप्पज्जन्ति, तानेव भवङ्गचुतिवसेन द्वारविनिमुत्तानि नाम होन्ति. मरणकाले हि ¶ सत्तानं असञ्ञिसत्तविरहितानं भवन्तरे पटिसन्धिजनकं अतीतं कम्मं वा तंकम्मकरणकाले विसयोपकरणादिभूतं रूपादिछब्बिधम्पि अतीतादिभेदं कालविनिमुत्तञ्च कम्मनिमित्तं वा उपपज्जमानभवानुरूपं कप्परुक्खमातुकुच्छिनिरयग्गिजालादिगतिनिमित्तं वा कम्मबलेन यथारहं छन्नं द्वारानमञ्ञतरस्मिं सायन्हे पब्बतच्छाया पथवियं विय चित्तसन्ताने अल्लीयमानं उपट्ठाति. एवं उपट्ठिते च तस्मिं आरम्मणे कम्मबलेन निरन्तरं पवत्तमानचित्तसन्तानस्स आयुक्खयकम्मक्खयउभयक्खयउपच्छेदककम्मानमञ्ञतरेन पच्चासन्नमरणस्स तस्स तस्स वीथिचित्तभवङ्गानन्तरं चुतिचित्तं होति, तदनन्तरं कम्मकम्मनिमित्तादीसु यथागहितं आरब्भ यथारहं तीसु भवेसु यं किञ्चि पटिसन्धिचित्तं भवन्तरे पठमचित्तं हुत्वा उप्पज्जति.
तत्थ च दुहेतुकाहेतुकचुतियानन्तरं दस कामावचरपटिसन्धियोव होन्ति, न इतरा, कामावचरतिहेतुकाय चुतिया सब्बापि होन्ति, रूपावचराय पन चुतियापि अहेतुकपटिसन्धिरहिता, अरूपावचराय चुतिया हेट्ठिमवज्जितारुप्पपटिसन्धियो चेव कामावचरतिहेतुकपटिसन्धियो च, असञ्ञीनं पन रूपचुतितो भवन्तरे गहितपुब्बं कम्मादिमेवारब्भ अहेतुकरहिता कामावचरपटिसन्धियोव होन्ति, न इतरा. पुथुज्जनानं, पन सोतापन्नसकदागामीनञ्च चुतिया सुद्धावासेसु पटिसन्धि न होति, सेखानं द्विहेतुकाहेतुकासञ्ञिपटिसन्धियो, असेखानं पन सब्बापि पटिसन्धियो न होन्ति. ते हि चुतितो ¶ निरुपधिसेसनिब्बानेन अनुपादापरिनिब्बानप्पत्ता नाम होन्ति. एवं गहितपटिसन्धिनिरोधतो परं तदेव चित्तं तस्मिञ्ञेवारम्मणे भवङ्गं हुत्वा चुतिपरियोसानं असति वीथिचित्तुप्पादे सुपिनम्पि अदिस्वा निद्दोक्कमनकालादीसु ¶ अपरिमाणसङ्खम्पि नदीसोतं विय निरन्तरं पवत्तति. एवं एकूनवीसतिविञ्ञाणानं पटिसन्धिभवङ्गचुतिवसेन पवत्तिक्कमो वेदितब्बो.
एवं पन वत्तमाने भवङ्गसन्ताने यदा इन्द्रियपरिपाकमागम्म सभागपच्चयन्तरसहितं अतिमहन्तं रूपारम्मणं चक्खुद्वारे घट्टेति, तदा घट्टनानुभावेन द्विक्खत्तुं तत्थ भवङ्गचलनं होति, तदनन्तरं भवङ्गं वोच्छिन्दित्वा तस्मिं रूपारम्मणे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तथा तदनन्तरं चक्खुविञ्ञाणद्वये यथारहमेकं दस्सनकिच्चं, तदनन्तरं विपाकमनोधातुद्वया अञ्ञतरं सम्पटिच्छनकिच्चं, तदनन्तरं विपाकमनोविञ्ञाणधातुत्तया अञ्ञतरं सन्तीरणकिच्चं, तदनन्तरं उपेक्खासहगतकिरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं, तदनन्तरं एकूनतिंसकामावचरजवनेसु यं किञ्चि यथारहं सत्तक्खत्तुं, छक्खत्तुं, मरणकालादीसु पञ्चक्खत्तुमेव वा जवनकिच्चं साधयमानं, तदनन्तरं एकादससु तदारम्मणकिच्चेसु महाविपाकसन्तीरणेसु यथारहमेकं सकिं, द्विक्खत्तुं वा तदारम्मणकिच्चं साधयमानं उप्पज्जित्वा निरुज्झति, तदनन्तरं भवङ्गसन्तति एव पवत्तति. एवं चक्खुद्वारे सत्तकिच्चानि छचत्तालीस चित्तानि सम्भवन्ति.
यदा पन वुत्तनयेन सद्दारम्मणादीनि सोतद्वारादीसु घट्टेन्ति, तदापि चक्खुद्वारे विय पच्चेकञ्च छचत्तालीसेव भवन्ति. केवलं हेत्थ आवज्जनानन्तरं चक्खुविञ्ञाणट्ठाने सोतविञ्ञाणादिद्वयानि यथाक्कमं सवनादिकिच्चानि साधयमानानि उप्पज्जन्तीति. एवं पञ्चद्वारे अतिमहन्ते पञ्चारम्मणे चतुपञ्ञास कामावचरचित्तानेव सम्भवन्ति. केचि पनेत्थ ‘‘ससङ्खारिकजवनानि पञ्चद्वारे न उप्पज्जन्ति पुब्बप्पयोगासम्भवा, मनोद्वारेयेवेतानि उप्पज्जन्ती’’ति वदन्ति.
महन्ते ¶ पन तदारम्मणवज्जितानि. विसयस्स जवनसमकालमेव अतीतत्ता जवनावसाने भवङ्गं होति. परित्ते पन जवनम्पि नत्थि. वोट्ठब्बनं हेत्थ जवनट्ठाने ठत्वा द्वत्तिक्खत्तुं पवत्तित्वा निरुज्झति, ततो परं भवङ्गं होति. अयं पन वारो ‘‘दिट्ठं विय मे ¶ , सुतं विय मे’’तिआदिकथनकाले लब्भति. अतिपरित्ते पन वोट्ठब्बनप्पादा असण्ठहनतो भवङ्गचलनमत्तमेव, न आवज्जनादीनि. आवज्जनेन हि भवङ्गे आवट्टिते वोट्ठब्बनं अप्पत्वा अन्तरा चक्खुविञ्ञाणानन्तरं चित्तं भवङ्गं ओतरिस्सतीति नेतं ठानं विज्जति, नापि अप्पवत्तमाने विसये पञ्चद्वारिकवीथिचित्तानि पवत्तन्तीति. अयं पञ्चद्वारे विसयप्पवत्तिभेदेन चित्तप्पवत्तिनियमो.
मनोद्वारे पन छसु आरम्मणेसु आपाथगतेसु वुत्तनयेन भवङ्गचलनमनोद्वारावज्जनानन्तरं कुसलाकुसलफलनावज्जनकिरियचित्तेसु पञ्चपञ्ञासजवनकिच्चेसु यं किञ्चि कामावचरारम्मणमारब्भ पवत्तति, ततो पभुति कामावचरारम्मणे तदारम्मणं होति. अप्पनाजवने अयं पवत्तिक्कमो – समथविपस्सनाकम्मट्ठानिकानं हि यथासकविसये उप्पादितपुब्बभागभावनानं ‘‘इदानि अप्पना उप्पज्जिस्सती’’ति भवङ्गचलनावज्जनावसाने ञाणसम्पयुत्तकामावचरजवनेसु अञ्ञतरस्मिं यथारहं परिकम्मोपचारानुलोमगोत्रभुनामेन चतुक्खत्तुं, तिक्खत्तुमेव वा उप्पज्जित्वा निरुद्धे चतुत्थं, पञ्चमं वा महग्गतजवनेसु यं किञ्चि पठमकप्पनाभिञ्ञाभूतं एकवारमेव, झानसमापत्तिभूतं अनन्तवारम्पि जवति. लोकुत्तरजवनेसु पन कुसलानि एकसन्ताने एकवारमेव जवन्ति, तदनन्तरं यथासकं फलचित्तञ्च द्वत्तिवारं, फलसमापत्तिवीथियं फलमेव अनन्तवारम्पि जवति, निरोधसमापत्तियं पन अनुपुब्बनिरोधवसेन ¶ पठमज्झानतो यावाकिञ्चञ्ञायतना यथाक्कमं आवज्जनपरिकम्मादिवसेनेव समापज्जित्वा वुट्ठितस्स गोत्रभुतो अनन्तरं चतुत्थारुप्पजवने द्विक्खत्तुं जवित्वा निरुद्धे यथापरिच्छिन्नकालञ्च चित्तं न उप्पज्जति, वुट्ठानकाले च आवज्जनपरिकम्मचित्तनियामेन अनागामिफलं, अरहत्तफलं वा यथारहमेकवारमेव उप्पज्जति. तत्थ च कुसलगोत्रभुतो अनन्तरं कुसलञ्चेव आदितो फलत्तयञ्च अप्पेति, किरियागोत्रभुतो किरियं, अरहत्तफलञ्च. तत्थापि सोमनस्ससहगततो सोमनस्ससहगतमेव, उपेक्खासहगततो च उपेक्खासहगतमेव अप्पेति. असेखानमेव चेत्थ अरहत्तफलकिरियाजवनानि, यथासकं सेखानमेव सेसलोकुत्तरानि, सेखपुथुज्जनानमेव कुसलाकुसलानि, तिहेतुकानमेव अप्पना होन्ति, अयं जवननियमो.
अप्पनाजवनतो परं पन तदारम्मणं नत्थि. जवनारम्मणेसु हि कामावचरभूतेस्वेव कामावचरपटिसन्धिकानमेव अतिमहन्ते, विभूते च विसये तदारम्मणमुप्पज्जति. अतिइट्ठे पनारम्मणे ¶ सन्तीरणकिरियाजवनतदारम्मणानि सोमनस्ससहगतानि, इट्ठमज्झत्ते, अनिट्ठे च उपेक्खासहगतानि होन्ति. यदा पन दोमनस्सानन्तरं सोमनस्सस्स पट्ठाने पटिक्खित्तत्ता सोमनस्सपटिसन्धिकस्स अतिइट्ठादीसु पटिघे जविते तदारम्मणभवङ्गानि न उप्पज्जन्ति, तदा अञ्ञं परिचितपुब्बं परित्तारम्मणमारब्भ अनावज्जनम्पि निरोधतो वुट्ठहन्तस्स सामञ्ञफलं विय अन्तरा उपेक्खासहगतसन्तीरणं उप्पज्जति, तमनन्तरित्वा भवङ्गं होतीति अयं तदारम्मणनियमो.
एवं पन भवङ्गानन्तरं छद्वारे आवज्जनादीनि वीथिचित्तानि. इति यावतायुकं इमिनाव कमेन चित्तनियामतो विञ्ञाणानि पवत्तन्ति. वीथिचित्तानन्तरं, पन भवङ्गानन्तरं वा सब्बपच्छिमं ¶ तं एकूनवीसतिविधं भवङ्गमेव तस्मिञ्ञेवारम्मणे चुतिकिच्चञ्च साधयमानं पवत्तति, तस्मिं निरुद्धे सत्तो चुतो नाम होति. ततोपि चुतितो पुन पटिसन्धिभवङ्गवीथिचुतियोति एवं पुनप्पुनं चित्तसन्तानं यन्तयुत्तगोणो विय भवादीसु यावानुपादाय आसवेहि न विमुच्चति, तावाविच्छिन्नं पवत्तति एव. एवं पवत्तमाने च चित्तसन्ताने ‘‘त्वं भवङ्गं नाम होति, त्वं तदनन्तरं आवज्जनं…पे… त्वं तदनन्तरं तदारम्मणं नाम होति, त्वं पन भवङ्ग’’न्तिआदिना नियामको कत्ता नाम नत्थि, चित्तनियामेनेवेतं पवत्तति.
पञ्चविधो हि नियामो – बीजनियामो उतुनियामो कम्मनियामो धम्मनियामो चित्तनियामोति, तत्थ अङ्कुरपण्णदण्डपुप्फफलादिक्कमेन तेसं तेसं बीजानं अञ्ञोञ्ञविसदिसरुक्खतिणगच्छलतादिसन्ताने अत्तना सदिसफलदानं बीजनियामो नाम. तस्मिं तस्मिं समये तेसं तेसं रुक्खानं एकप्पहारेन पुप्फफलपल्लवानं गहणं उतुनियामो नाम. तस्स तस्स वा कुसलाकुसलकम्मस्स तंतंसदिसासदिसरूपारूपविपाकदानं, कम्मसरिक्खकविपाकदानञ्च कम्मनियामो नाम. बोधिसत्तानं पटिसन्धिग्गहणे, मातुकुच्छितो अभिनिक्खमने, अभिसम्बोधिधम्मचक्कप्पवत्तनादीसु च द्वत्तिंस पुब्बनिमित्तानि धम्मनियामो नाम. यथावुत्तेन भवङ्गावज्जनादिकिच्चक्कमेनेव चित्तप्पवत्ति चित्तनियामो नाम. इमिना पन चित्तनियामेन यथाक्कमं किच्चवन्तेसु चेतेसु चित्तेसु द्विपञ्चविञ्ञाणमनोधातुजवनानि यथासम्भवं एककिच्चट्ठानानि, सेसानि पन द्वितिचतुपञ्चकिच्चट्ठानानि, तानि च पुब्बे वुत्तानि, सुविञ्ञेय्यानि च. एवं एकद्वारिकादीनि च. यथा च चित्तानं, एवं तंसम्पयुत्तचेतसिकानम्पि ¶ किच्चद्वारवसेन सङ्गहो वेदितब्बो. अयं पन विसेसो – किच्चतो हि सब्बत्थका ताव सत्त चित्तं विय चुद्दस किच्चानि करोन्ति. वितक्कविचाराधिमोक्खा ¶ पन तयो दस्सनादिपञ्चकिच्चानि वज्जेत्वा नव, वीरियं ततो सम्पटिच्छनसन्तीरणानि वज्जेत्वा सत्त, पीति वोट्ठब्बनावज्जनानिपि वज्जेत्वा सन्तीरणेन सद्धिं छ, विरतिअप्पमञ्ञावज्जिता पन वीसति कुसलाब्याकता चेव छन्दो च सन्तीरणम्पि वज्जेत्वा पञ्च, ततो अप्पमञ्ञा तदारम्मणम्पि वज्जेत्वा चत्तारि, विरतियो पन कुसला जवनकिच्चमेव करोन्ति. द्वारतो च विरतियो मनोद्वारिका एव, तथा करुणामुदिता, द्वारविनिमुत्ता च पन होन्ति. मनोद्वारे एव हि दुच्चरितविरमणं सत्तपञ्ञत्तिग्गहणञ्च होति. अकुसला पन छद्वारिका, तत्थापि मानइस्सामच्छरियकुक्कुच्चानि मनोद्वारिकानेवाति केचि. अवसेसा छद्वारिका चेव द्वारविनिमुत्ता च. सेसं चित्तसदिसमेव. आरम्मणसङ्गहो पन नेसं परित्तारम्मणत्तिके आवि भविस्सतीति. अयं पकिण्णककथा.
चित्तुप्पादकण्डवण्णना निट्ठिता.
अब्याकतपदं पन नेव ताव निट्ठितं. अब्याकतेसु हि विपाकाब्याकतं, किरियाब्याकतञ्च विभत्तं, रूपाब्याकतं, पन निब्बानाब्याकतञ्च अवसिट्ठं. तत्थ रूपाब्याकतं ताव भूमितो कामावचरमेव, न भिन्नं, तथा सम्पयोगतोपि असम्भवो एव. सारम्मणधम्मानमेव, हि अञ्ञमञ्ञसम्पयोगो, न इतरेसन्ति. धम्मुद्देसतो पनेतं अट्ठवीसतिविधं होति. सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातु चक्खु सोतं घानं जिव्हा कायो रूपं सद्दो गन्धो रसो इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं हदयवत्थु कायविञ्ञत्ति वचीविञ्ञत्ति आकासो रूपस्स लहुता मुदुता कम्मञ्ञता रूपस्स उपचयो सन्तति जरता अनिच्चता कबळीकारो आहारोति. पदभाजनीये पनेत्थ किञ्चापि हदयवत्थु न आगतं, उपरि पन पट्ठानपाळियं ¶ ‘‘यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ती’’तिआदिना (पट्ठा. १.१.८) सरूपेनेव आगमिस्सतीति तं इध गहितं. केचि पन मिद्धरूपं बलरूपं सम्भवरूपं जातिरूपं रोगरूपन्ति इमानिपि पञ्च गहेत्वा ‘‘तेत्तिंस रूपानि होन्ती’’ति वदन्ति, ते तेसं अभावं, अन्तोगधभावञ्च वत्वा पटिक्खिपितब्बा. इमेसु हि मिद्धं रूपमेव न होति अरूपधम्मत्ता नीवरणानं. मिद्धेनेव हि पचलायिकाकारेन रूपप्पवत्ति होति, बलरूपं पन वायोधातुया अन्तोगधं तंसभावत्ता, सम्भवरूपं आपोधातुया, जातिरूपं ¶ उपचयसन्ततीसु, रोगरूपञ्च जरताअनिच्चतासु पविसति सप्पच्चयसमुट्ठितरूपविकारभेदेसु रोगब्यपदेसतोति सब्बं रूपं अट्ठवीसतिविधमेव होति. अयं धम्मुद्देसतो विनिच्छयो.
लक्खणादितो पनेत्थ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. पग्घरणलक्खणा आपोधातु, ब्रूहनरसा, सङ्गहपच्चुपट्ठाना. उण्हत्तलक्खणा तेजोधातु, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वित्थम्भनलक्खणा वायोधातु, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. चतस्सोपि चेता सेसभूतत्तयपदट्ठाना. रूपाभिघातारहभूतप्पसादलक्खणं, दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं. इदं पन यदेतं अक्खिकूपके पतिट्ठितं नहारुसुत्तकेन मत्थलुङ्गेन आबद्धमंसयुत्तं, यत्थ सेतम्पि अत्थि कण्हम्पि लोहितम्पि चत्तारिपि महाभूतानि, यञ्च सेम्हुस्सदत्ता सेतं, पित्तुस्सदत्ता कण्हं, रुहिरुस्सदत्ता लोहितकं, पथवुस्सदत्ता पत्थिण्णं होति, आपुस्सदत्ता पग्घरति, तेजुस्सदत्ता ¶ परिदय्हति, वायुस्सदत्ता परिब्भमति, यञ्च लोके नीलपखुमसमाकिण्णं कण्हसुक्कमण्डलविचित्तं नीलुप्पलदलसन्निभं दीघं पुथुलं चक्खूति वुच्चति, तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिदेसे सत्तसु पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय सत्त अक्खिपटलानि ब्यापेत्वा धारणनहापनमण्डनबीजनकिच्चाहि चतूहि धातीहि खत्तियकुमारो विय सन्धारणाबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं आयुना अनुपालियमानं वण्णगन्धरसादीहि परिवुतं उतुचित्ताहारेहि उपत्थम्भियमानं पमाणतो ऊकासिरमत्तं चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. वुत्तम्पि चेतं धम्मसेनापतिना –
‘‘येन चक्खुपसादेन, रूपानि मनुपस्सति;
परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति.
सद्दाभिघातारहभूतप्पसादलक्खणं, सोतुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं ¶ . इदं पन ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातुआदीहि कतूपकारानुपालनपरिवारोपत्थम्भं सोतविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
गन्धाभिघातारहभूतप्पसादलक्खणं, घायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं ¶ . इदञ्च ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे वुत्तप्पकारोपकारानुपालनपरिवारोपत्थम्भं घानविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
रसाभिघातारहभूतप्पसादलक्खणा, सायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा जिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना. एसा च ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे वुत्तप्पकारोपकारानुपालनपरिवारोपत्थम्भा जिव्हाविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति.
फोट्ठब्बाभिघातारहभूतप्पसादलक्खणो, फुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणो वा कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो. अयं पन इमस्मिं काये यावता उपादिन्ना पथवीआपोकोट्ठासा होन्ति, तत्थ सब्बत्थ कप्पासपटले स्नेहो विय अनुगतो वुत्तप्पकारोपकारानुपालनपरिवारोपत्थम्भो कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानो तिट्ठति. केचि (ध. स. अट्ठ. ६००) पन ‘‘तेजाधिकानं भूतानं पसादो चक्खु, विवरवायुआपपथविअधिकानं सोतघानजिव्हाकाया’’ति वदन्ति. अपरे (ध. स. अ. ६००) ‘‘तेजोसभावं चक्खु, आकासपथविआपवायुसभावा सोतघानजिव्हाकाया’’ति वदन्ति. ‘‘तेजादिसहकारित्ता, तेजादिगुणरूपादिविसयत्ता चा’’ति कारणञ्च यथाक्कमं वदन्ति. ते च वत्तब्बा – को पनेवमाह ‘‘सहकारिसभावेहेव इन्द्रियेहि भवितब्ब’’न्ति, ‘‘रूपादयो वा तेजादीनं ¶ गुणा’’ति. अविनिब्भोगेसु हि भूतेसु ‘‘अयं इमस्स गुणो, अयं इमस्स गुणो’’ति न लब्भा वत्तुन्ति. अथापि वदेय्युं ‘‘तेजादिअधिकेसु सम्भारेसु रूपादीनं अधिकभावदस्सनतो ¶ इच्छितब्बमेतं ‘रूपादयो तेजादीनं गुणा’’’ति, ते वत्तब्बा इच्छेय्याम, यदि आपाधिकस्स आसवस्स गन्धतो पथविअधिके कप्पासे गन्धो अधिकतरो सिया, तेजाधिकस्स च उण्होदकस्स वण्णतोपि सीतूदकस्स वण्णो परिहायेथ. यस्मा पनेतं उभयम्पि नत्थि, तस्मा पहायेथ तमेतेसं निस्सयभूतानं विसेसकप्पनं. यथा अविसेसेपि एककलापे भूतानं रूपरसादयो अञ्ञमञ्ञं विसदिसा होन्ति, एवं चक्खुपसादादयोपीति गहेतब्बमेतं. किं पनेसं विसेसकारणं नत्थीति? नो नत्थि. किं पन तन्ति? कम्ममेव नेसं असाधारणं कारणं जनकतण्हाजनितानं भूतानं विसेसतो. भूतविसेसे हि सति पसादोव नुप्पज्जति. समानानं हि भूतानं पसादो, न विसमानानन्ति पोराणा. एवं कम्मविसेसतो विसेसवन्तेसु चेतेसु चक्खुसोतानि असम्पत्तविसयग्गाहकानि अत्तनो निस्सयं अनल्लीननिस्सयेव विसये विञ्ञाणहेतुत्ता. घानजिव्हाकाया पन सम्पत्तविसयग्गाहका निस्सयवसेन चेव सयञ्च अत्तनो निस्सयं अल्लीने एव विसये विञ्ञाणहेतुत्ता.
केचि पन ‘‘चक्खुसोतानिपि सम्पत्तविसयग्गाहकानेव, दूरे ठितेसुपि चन्दरूपादीसु सीघयायिनयनरंसिसञ्ञोगेन, सद्दानञ्च परम्परायागन्त्वा सोतबिले घट्टनेन विञ्ञाणुप्पत्तितो. तेनेव हि कुट्टादिअन्तरितेसु, विच्छिद्दपब्बतलेणादिगतेसु च रूपसद्देसु विञ्ञाणं न ¶ उप्पज्जती’’ति वदन्ति. तेसम्पि हि चक्खुनो दूरासन्नेसु चन्दरुक्खादीसु अनुपलक्खितकालभेदेन रंसिसमायोजनसामत्थियं, सद्दानम्पि दूरासन्नानं अविदितताभेदं आगन्त्वा सोतबिलघट्टनसामत्थियं विञ्ञाणुप्पत्तिहेतुभूतं उपगन्तब्बं. ततो परं तत्थेव ठितानञ्ञेव विञ्ञाणुप्पादनसामत्थियोपगमनं. कुट्टलेणादिअन्तरितानञ्च रूपसद्दानं सहकारिपच्चयविरहतो अनापाथगमनं. इतरथा तेसम्पि तादिसेसु इन्द्रियसञ्ञोगं न धावितब्बं. गमननिवारणम्पि उप्पत्तिनिवारणमेव, तथेव सहकारिपच्चयविरहतो यादिसेव तेसं इन्द्रियसञ्ञोगो होति, तादिसे विञ्ञाणुप्पत्ति होतीति गहेतब्बं.
चक्खु ताव दूरे ठितानं चन्दादीनम्पि गहणतो असम्पत्तग्गाहकं होतु, सोतं पन दूरे रुक्खं छिन्दन्तानं, वत्थं धोवन्तानञ्च दूरतोव पञ्ञायमानकायविकारादिना सद्धिं सद्दं गहेतुं असमत्थताय कथं सणिकं ववत्थापयमानं तं असम्पत्तग्गाहकं होतीति? तत्थापि च कुठारिवत्थादीनं पठमनिपातसद्दानं मन्दताय यथा हत्थछिज्जमानसाखापलासचलनादिसमुट्ठितमन्दसद्दानं परम्परायागमनं नत्थि, तथा अनापाथगमनम्पि, पच्छा पन घट्टनानिघंसस्स बलवताय ¶ उप्पन्नमहासद्दानं आगमनं विय तत्थेव ठितानञ्ञेव आपाथगमनं होति, इतरथा दूरासन्नादिववत्थानानि न सियुं गन्धादीनं विय, तस्मा असम्पत्तगोचरानेवेतानि, घानादीनि च सम्पत्तगोचरानीति वेदितब्बानि.
अहिसुंसुमारपक्खिकुक्कुरसिङ्गालसदिसानि चेतानि. यथा हि अहि नाम बहिसित्तसम्मट्ठट्ठाने नाभिरमति, तं विहाय तिणपण्णगहनवम्मिकादिविसमज्झासयोव होति, एवं ¶ चक्खुपि सम्मट्ठभित्तिआदिं विहाय इत्थिपुरिसपुप्फलताचित्तादिविसमज्झासयं होति. यथा च सुंसुमारोपि बहि चरणं विहाय उदके बिलज्झासयो होति, एवं सोतम्पि वातपानच्छिद्दादिबिलज्झासयं होति. यथा हि गिज्झादिपक्खीपि भूमिरुक्खादिं विहाय आकासे पक्खन्दनज्झासयो होति, एवं घानम्पि उद्धग्गं हुत्वा गन्धपवेसकवाताकड्ढनत्थं आकासज्झासयं होति. यथा कुक्कुरो बहिगामचारं विहाय आमिसगवेसी गामज्झासयो महानसादिनिन्नचित्तो होति, एवं जिव्हापि आपज्झासया होति. यथा च सिङ्गालो बहिसुसानचारं विहाय मंसगवेसी सुसानज्झासयो होति, एवं कायोपि अनुपादिन्नं सुखसम्फस्ससयनादिं लभित्वापि उपादिन्नज्झासयो होति. अञ्ञं हि उपादिन्नकं अलभमाना सत्ता अत्तनो जण्णुकानि उरन्तरं पवेसेत्वा हत्थतले सीसं कत्वापि निपज्जन्ति. आलोकविवरवायुजलपथविपच्चयानि चेतानि विञ्ञाणुप्पादकानि. एवमेतेसं पञ्चन्नं पसादानं लक्खणरसपच्चुपट्ठानपदेसनिस्सयगोचरज्झासयप्पच्चयभेदेन ववत्थानं वेदितब्बं.
चक्खुपटिहननलक्खणं रूपं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरभावपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं, यथा चेतस्स, एवं सब्बेसम्पि उपादारूपानं पदट्ठानं वेदितब्बं, विसेसं पन वक्खाम. तयिदं रूपं नीलपीतलोहितोदातकाळमञ्जिट्ठसामछायातपआलोकन्धकारादिवसेन अनेकविधं. केचि पन ‘‘अन्धकारो नाम आलोकाभावमत्तो एव, ततो एव तत्थ गतरूपानि न दिस्सन्ती’’ति वदन्ति, तं न युत्तं. यथा हि नीलमेघमणिआदीनं छाया आलोकविसदिसा वण्णायतनभूता होति, एवं भित्तिच्छदनभूमिपब्बतादिच्छाया च घनीभूता घटरूपादिच्छादनतो आलोकविसदिसो अन्धकारोति ¶ दट्ठब्बो, सोतपटिहननलक्खणो सद्दो, सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. सो गीतभेरिसद्दादिवसेन अनेकविधो. घानपटिहननलक्खणो गन्धो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. सो मूलगन्धसारगन्धादिवसेन अनेकविधो ¶ . जिव्हापटिहननलक्खणो रसो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. सो मूलरसतचरसादीनं वसेन अनेकविधो.
इत्थिभावलक्खणं इत्थिन्द्रियं, इत्थीति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. पुरिसभावलक्खणं पुरिसिन्द्रियं, पुरिसोति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. उभिन्नम्पेसं इत्थिपुरिसलिङ्गादीनं कारणभावो न सरसतो अत्थि केनचि पच्चयेन नेसं पच्चयभावस्स पट्ठाने अनागतत्ता, अत्तनो पन जनकपच्चयभूतआगमनतोव. इत्थिपुरिसानं पटिनियतलिङ्गनिमित्तकुत्ताकप्पभावानुगुणरूपानम्पि नियमेन उप्पज्जनतो, लिङ्गनिमित्तादिवोहारानञ्च तप्पधानतो पच्चयभावो, इन्द्रियभावो च परियायतो वुत्तो. तेनेव हि इत्थिउभतोब्यञ्जनकस्स पुरिसिन्द्रियाभावेपि पुरिसलिङ्गनिमित्तादिब्यञ्जनं, पुरिसउभतोब्यञ्जनकस्स इत्थिन्द्रियाभावेपि इत्थिलिङ्गनिमित्तादिब्यञ्जनञ्च पुरिमकम्मतो एव उप्पज्जति. यदि हि नेसं तंतंइन्द्रियेनेव पटिनियतब्यञ्जनानि उप्पज्जेय्युं, दुतियब्यञ्जनस्स अभावो आपज्जति. न हि तेसं भावद्वयं अत्थि. यदि सिया, सब्बदापि ब्यञ्जनद्वयस्स भावप्पसङ्गो सिया. इत्थिउभतोब्यञ्जनकस्स हि इत्थिन्द्रियमेव विज्जति, न इतरं. तस्स पन यदा इत्थियं रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पातुभवति, इत्थिब्यञ्जनं पटिच्छन्नं होति. तथा इतरस्स इतरं. यस्मा पनेसं एकमेव इन्द्रियं नियतं ¶ , तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हाति. यथा तेसं उभतोब्यञ्जनकानं कम्मसहायं रागचित्तमेव ब्यञ्जनकारणं, न भावो, एवं पकतित्थिपुरिसानम्पि भावद्वयजनककम्मादिपच्चयो एव तंतंलिङ्गनिमित्तादिकारणन्ति गहेतब्बं. उभयम्पि चेतं पठमकप्पिकानं पवत्ते समुट्ठाति, ततो अपरभागे पटिसन्धियमेव, सब्बेसं पन पवत्ते एव परिवत्तति. इमेसु च पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनं, तस्मा पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाति. इत्थिलिङ्गं पन अन्तरधायन्तं दुब्बलाकुसलेन अन्तरधायति, इतरं बलवकुसलेन पतिट्ठाति. एवं उभयम्पि सुगतियं अकुसलेनेव अन्तरधायति, कुसलेनेव पतिट्ठाति. कायप्पसादो विय च सकलसरीरब्यापकमेव, न च कायप्पसादादीनं ठितोकासे तिट्ठति.
यदि एवं न सब्बत्थ कायभाविन्द्रियानीति? नेवं परमत्थतो सब्बत्थ, विनिब्भुजित्वा पनेसं ¶ ओकासभेदं पञ्ञापेतुं न सक्का रूपरसादीनं विय. न हि परमत्थतो रूपे रसो अत्थि. यदि सिया, रूपग्गहणेनेव गहणं गच्छेय्य. एवं कायभाविन्द्रियानि परमत्थतो न सब्बत्थ, न च सब्बत्थ नत्थि विवेचेतुं असक्कुणेय्यताय हेट्ठा वुत्तलक्खणादिववत्थानतोपि चेसं असम्मिस्सता देसतो न विवेकाभावेपि. न केवलञ्च इमानेव, सब्बानिपि रूपानि असम्मिस्सानेव होन्ति. यथा हि पञ्चवण्णेन कप्पासेन वट्टिं कत्वा दीपे जलिते किञ्चापि जाला एकाबद्धा विय होन्ति, तस्स तस्स पन अंसुनो पाटियेक्कं जाला अञ्ञमञ्ञं असम्मिस्साव. एवं कायभाविन्द्रियादीनि एकस्मिं ठाने समोसटानिपि भिन्नट्ठानेसु हेट्ठुपरियादिवसेन नत्थि, तानिपि असम्मिस्सानेव होन्ति.
सहजरूपानं ¶ अनुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. अत्थिक्खणे एव चेतं सहजरूपानि अनुपालेति उदकं विय उप्पलादीनि, न भङ्गक्खणे सयं भिज्जमानत्ता, यथासकं पच्चयुप्पन्नेपि च धम्मे पालेति धाती विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको वियाति दट्ठब्बं.
मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थु, तासञ्ञेव धातूनं धारणरसं, उब्बहनपच्चुपट्ठानं. इदं पन हदयवत्थु यदेतं अन्तोसरीरे द्विन्नं थनानं मज्झे बाहिरपत्तानि अपनेत्वा अधोमुखट्ठपितरत्तपदुममकुलसण्ठानं बहि मट्ठं, अन्तो कोसातकीफलस्स अब्भन्तरसदिसं, पञ्ञवन्तानं थोकं विकसितं, मन्दपञ्ञानं मकुळितं, हदयमंसयमकं परिक्खिपित्वा वक्कयकनकिलोमकपिहकादयो तिट्ठन्ति. तस्स ससम्भारहदयमंसस्स अन्तो पुन्नागट्ठिपतिट्ठानमत्ते आवाटके सण्ठितं अद्धपसतमत्तलोहितं सण्ठाति. तञ्च रागचरितस्स रत्तं, दोसचरितस्स काळकं, मोहचरितस्स मंसधोवनउदकसदिसं, वितक्कचरितस्स कुलत्थयूसवण्णं, सद्धाचरितस्स कणिकारपुप्फवण्णं, बुद्धिचरितस्स अच्छं विप्पसन्नं अनाविलं पण्डरं परिसुद्धं निद्धोतजातिमणि विय जुतिमन्तं होति, ब्यापेत्वा सन्धारणादिकिच्चेहि भूतेहि कतूपकारं आयुना अनुपालियमानं वण्णादिपरिवुतं उतुचित्ताहारेहि उपत्थम्भियमानं मनोधातुमनोविञ्ञाणधातूनञ्चेव तंसम्पयुत्तानञ्च वत्थुभावं साधयमानं तिट्ठति.
अभिक्कमादिप्पवत्तकचित्तसमुट्ठानवायोधातुया सहजरूपकायसन्थम्भनसन्धारणचलनस्स पच्चयाकारविकारलक्खणा कायविञ्ञत्ति, अधिप्पायप्पकासनरसा, कायविप्फन्दनहेतुभावपच्चुपट्ठाना ¶ , चित्तसमुट्ठानवायोधातुपदट्ठाना. वचीभेदप्पवत्तकचित्तसमुट्ठानपथवीधातुया उपादिन्नघट्टनस्स ¶ पच्चयाकारविकारलक्खणा वचीविञ्ञत्ति, अधिप्पायप्पकासनरसा, वचीघोसस्स हेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानपथवीधातुपदट्ठाना. उभोपेता कायविप्फन्दनवचीघोसेहि सयं विञ्ञेय्यत्ता, अधिप्पायविञ्ञापनतो च ‘‘कायवचीविञ्ञत्तियो’’ति वुच्चन्ति. चक्खुसोतपथस्मिं हि ठत्वा केनचि हत्थविकारसीसुक्खिपनादिकायविकारे, सद्दे वा कते तथापवत्तरूपसद्दायतनानि चक्खुसोतविञ्ञेय्यानि, न तानि विञ्ञत्तियो, चित्तसमुट्ठितकलापगताय पन वायोधातुया सहजातरूपकायसन्धारणचलनादीनं पच्चयभूतो विकारो कायविञ्ञत्ति, तथा चित्तसमुट्ठितपथवीधातुया उपादिन्नघट्टनस्स पच्चयभूतो आकारविकारो वचीविञ्ञत्ति. न च ता चक्खुसोतविञ्ञेय्या, ता पन मनोद्वारिकजवनेहि तालपण्णादिसञ्ञाय उदपानादीनि विय यथागहितकायविकारवचीघोसानुसारेन तिरच्छानानम्पि विञ्ञेय्या, तदनुसारेनेव ‘‘इदञ्चिदञ्च एस कारेति, वदति चा’’ति अधिप्पायो च विञ्ञेय्यो होति, तस्मा सयं विञ्ञेय्यतो, अधिप्पायविञ्ञापनतो च ‘‘विञ्ञत्तियो’’ति वुच्चन्ति.
तत्थ च मनोद्वारिकजवनवीथियं सत्तसु कामावचरजवनेसु कायविञ्ञत्तिजनकेसु पुरिमेहि छहि जवनेहि समुट्ठितवायोधातुयो उपत्थम्भनसन्धारणकिच्चमेव कातुं सक्कोन्ति, अभिक्कमादिं पन निप्फादेतुं न सक्कोन्ति. सत्तमजवनसमुट्ठिता पन हेट्ठा छहि जवनेहि समुट्ठितवायोधातुयोपत्थम्भं लभित्वा सत्तहि युगेहि आकड्ढितब्बभारं सकटं सत्तमयुगयुत्तगोणो विय इतरछयुगयुत्तगोणोपत्थम्भं लभित्वा रूपकायस्स अभिक्कमपटिक्कमादिं कारेतुं सक्कोति, एवं वचीविञ्ञत्तिजनकेपि सत्तमजवनेहि समुट्ठिताय पथवीधातुयापि उपादिन्नघट्टनस्स ¶ पच्चयभावो वेदितब्बो. इध पन पुरिमजवनसमुट्ठिताय उपत्थम्भकत्तं, सत्तमजवनसमुट्ठिताय चलनपच्चयत्तञ्च नत्थि तेसं वायोधातुकिच्चत्ता, पुरिमसहगता पन पच्छिमा पथवीधातु उपादिन्नघट्टनसमत्था होति, सेसं तादिसमेव. चित्तसमुट्ठितकाये पन वायोधातुया चलन्ते तदुपत्थम्भिततेसमुट्ठानिकानम्पि चलनतो सकलकायस्स अभिक्कमादयो होन्ति उदके गच्छन्ते तत्थ पतिततिणपण्णानि वियाति दट्ठब्बं.
रूपपरिच्छेदलक्खणा आकासधातु, रूपपरियन्तप्पकासनरसा, रूपमरियादपच्चुपट्ठाना, असम्फुट्ठभावपच्चुपट्ठाना, छिद्दविवरभावपच्चुपट्ठाना वा, परिच्छिन्नरूपपदट्ठाना, याय परिच्छिन्नेसु रूपेसु ‘‘इदमितो उद्धं, अधो, तिरिय’’न्ति च होति.
अदन्धतालक्खणा ¶ रूपस्सलहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना. अथद्धतालक्खणा रूपस्समुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना. सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा रूपस्सकम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञतारूपपदट्ठाना. एता पन तिस्सोपि अञ्ञमञ्ञं न विजहन्ति, गरुथद्धअकम्मञ्ञरूपपटिपक्खभावेन च समुट्ठितानं उतुचित्ताहारजानं लहुमुदुकम्मञ्ञभूतानं रूपानं विकारताय च परियायतो गरुथद्धाकम्मञ्ञभावविनोदनकिच्चा वुत्ता, न पन सभावतो सयं अविज्जमानत्ता.
आचयलक्खणो रूपस्सउपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो, परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो. पवत्तिलक्खणा रूपस्ससन्तति, अनुप्पबन्धनरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धकरूपपदट्ठाना ¶ . उभयम्पेतं जातिरूपस्सेवाधिवचनं. सम्पिण्डितानं हि चतुसमुट्ठानिकरूपानं पठमुप्पत्ति उपचयो नाम, उपरूपरुप्पत्ति सन्तति नाम. तेनेव तासं पदभाजनीये ‘‘यो रूपस्स उपचयो, सा रूपस्स सन्तती’’ति (ध. स. ६४२) वुत्तं, आकारनानत्ततो पन विसुं उद्दिट्ठा.
रूपपरिपाकलक्खणा रूपस्सजरता, उपनयनरसा, सभावानपगमेपि नवभावापगमपच्चुपट्ठाना वीहिपुराणभावो विय, परिपच्चमानरूपपदट्ठाना. खणे खणे भिज्जमानापि चेसा उपादिन्नेसु खण्डदन्तादितो, अनुपादिन्नेसु रुक्खलतादीसु वण्णविकारादितो च अन्तरन्तरा च सुविञ्ञेय्यविकारत्ता ‘‘पाकटजरा, सवीचिजरा’’ति च वुच्चति, मणिकनकचन्दसूरियादीसु दुविञ्ञेय्यत्ता, निरन्तरत्ता च ‘‘अपाकटजरा, अवीचिजरा’’ति वुच्चति. ईदिसेसु हि कप्पविनासादिकाले विकारतो जरा पञ्ञायेय्य. सब्बदापि पन अपञ्ञायमानविकारत्ता अरूपधम्मेसु जरा पटिच्छन्नजरा नाम. न च तत्थ वण्णविकारादयो जरा तेसं चक्खुविञ्ञेय्यतो. न हि जरा चक्खुविञ्ञेय्या, मनोविञ्ञेय्या पन होति. यथा ओघेन परिभिन्नभूमिआदिदस्सनेन अदिट्ठोपि ओघो सुविञ्ञेय्यो होति, एवं विकारदस्सनेन जराति गहेतब्बं.
परिभेदलक्खणा रूपस्सअनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठाना. न केवलञ्चेतानि उपचयादिचतूहि गहितानि जातिजरामरणानि रूपधम्मानमेव ¶ , अरूपधम्मानम्पि होन्तियेव. एतानि च इमेसं सत्तानं अरञ्ञप्पवेसकपविट्ठपरिपातकपतितघातकचोरेहि यथाक्कमं सदिसानीति दट्ठब्बानि.
ओजालक्खणो ¶ कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा आहरितब्बवत्थुपदट्ठानो. अयं लक्खणादितो विनिच्छयो.
सङ्गहतो पन सब्बम्पेतं रूपं खन्धतो एकविधं रूपक्खन्धोव होति, तथा अहेतुकं सप्पच्चयं सङ्खतं लोकियं सासवं सञ्ञोजनीयं ओघनीयं योगनीयं नीवरणीयं परामट्ठं संकिलेसिकं अनारम्मणं अप्पहातब्बन्तिआदिना च एकविधं, तं पुन भूतोपादायवसेन दुविधं, तथा निप्फन्नानिप्फन्नादिवसेन च. तत्थ पथवीआदीनि चत्तारि महाभूतानि भूतरूपं नाम, सेसं उपादारूपं नाम. पथवीआदयो सत्तरस, कबळीकारो आहारो चेति अट्ठारसविधम्पि परमत्थतो विज्जमानत्ता निप्फन्नरूपं नाम, इतरं अनिप्फन्नरूपं नाम. चक्खादयो पञ्च पसादा, भावद्वयं, जीवितिन्द्रियन्ति अट्ठविधम्पि इन्द्रियरूपं नाम, इतरं अनिन्द्रियं. तानि इन्द्रियानि चेव हदयञ्चाति नवविधम्पि उपादिन्नं, इतरं अनुपादिन्नं, पञ्च पसादा, चत्तारो रूपसद्दगन्धरसा, आपोधातुविवज्जितभूतत्तयञ्चाति द्वादसविधम्पि ओळारिकरूपं, सन्तिकेरूपं, सप्पटिघरूपञ्च, सेसं सुखुमरूपं, दूरेरूपं, अप्पटिघरूपञ्च. पसादा, हदयञ्च वत्थुरूपं, इतरं अवत्थुरूपं. पसादा, विञ्ञत्तिद्वयञ्च द्वाररूपं, इतरं अद्वारं. पसादा अज्झत्तिकरूपं, गोचरग्गाहिकरूपञ्च, इतरं बाहिरं, अगोचरग्गाहिकरूपञ्च. चत्तारि भूतरूपानि, रूपगन्धरसओजा चाति इदं सुद्धट्ठकं अविनिब्भोगरूपं नाम, इतरं विनिब्भोगरूपं.
चक्खु नचक्खूति एवमादिवसेन च दुविधं होति. पुन तं सनिदस्सनत्तिकवसेन तिविधं होति. तत्थ रूपायतनं सनिदस्सनसप्पटिघं, सेसमोळारिकरूपं अनिदस्सनसप्पटिघं, सब्बम्पि सुखुमरूपं अनिदस्सनअप्पटिघं. तथा कम्मजादित्तिकवसेन. तत्थ नवविधं उपादिन्नरूपं, सुद्धट्ठकं, आकासो च कम्मजं नाम, विञ्ञत्तिद्वयं, लहुतादित्तयञ्च सद्दो ¶ च अकम्मजं नाम, उपचयादिचतुब्बिधं लक्खणरूपं अजं नाम. सुद्धट्ठकं, आकासो, विञ्ञत्तिद्वयं, लहुतादित्तयं, सद्दो च चित्तजं नाम, तदवसेसं लक्खणरूपविरहितं अचित्तजं नाम, लक्खणरूपं अजं नाम. सुद्धट्ठकं, आकासो, लहुतादित्तयञ्च आहारजं नाम, सेसं लक्खणवज्जितं ¶ अनाहारजं नाम, लक्खणं अजं नाम. सुद्धट्ठकं, आकासो, लहुतादित्तयं, सद्दो च उतुजं नाम, सेसं लक्खणविरहितं अनुतुजं नाम, लक्खणं अजं नाम. लक्खणानि हि जायमानजीयमानपरिभिज्जमानधम्मानं सभावताय कुतोचि जातिवोहारं न लभन्ति भेसम्पि जातिआदिप्पसङ्गतो. न हि ‘‘जाति जायति, जरा जीरति, मरणं मीयती’’ति वोहरितुं युत्तं अनवट्ठानतो. तदवसेसानं पन आकासविञ्ञत्तादिअनिप्फन्नानं यदिपि परमत्थतो अविज्जमानताय न कुतोचि उप्पत्ति अत्थि, तथापि तथा तथा पवत्तरूपं उपादाय नेसं विज्जमानवोहारस्सेव हेतुसमुप्पन्नवोहारस्सापि विरोधाभावतो सहेतुकता वुत्ता. यं पन पाळियं ‘‘रूपायतनं…पे… रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो. इमे धम्मा चित्तसमुट्ठाना’’तिआदीसु (ध. स. १२०२) जातियापि कुतोचि जातत्तं वुत्तं, तं रूपजनकपच्चयानं किच्चानुभावलक्खणे दिट्ठत्ता रूपुप्पत्तिक्खणे विज्जमानतं सन्धाय वुत्तं, जरामरणानं पन रूपुप्पत्तिक्खणे अभावतो न वुत्तं. ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) इदं पन जरामरणसीसेन तथापवत्तविञ्ञाणनामरूपादीनमेव गहितत्ता वुत्तन्ति वेदितब्बं. यं तं रूपं अज्झत्तिकं, तं उपादा, यं तं रूपं बाहिरं, तं अत्थि उपादा, अत्थि नो उपादाति एवमादिना नयेनापि तिविधं होति.
पुन ¶ तं सब्बं दिट्ठसुतमुतविञ्ञातवसेन चतुब्बिधं होति. तत्थ रूपायतनं दिट्ठं नाम, सद्दो सुतं नाम, गन्धरसफोट्ठब्बानि पत्वाव गहेतब्बतो मुतं नाम, सेसं मनसा विञ्ञातब्बतो विञ्ञातं नाम. तथा रूपरूपचतुक्कादिवसेन चतुब्बिधं, तत्थ अट्ठारसविधं निप्फन्नं रूपरूपं नाम, आकासो परिच्छेदरूपं नाम, विञ्ञत्तिद्वयं, लहुतादित्तयञ्च विकाररूपं नाम, उपचयादिचतुब्बिधं लक्खणरूपं नाम. तथा हदयवत्थु वत्थु, न द्वारं नाम, विञ्ञत्तिद्वयं द्वारं, न वत्थु नाम, चक्खादयो पञ्च पसादा वत्थु चेव द्वारञ्च नाम, सेसं नेव वत्थु न द्वारं नामाति एवमादिना नयेन चतुब्बिधं.
तं पुन एकजादिवसेन पञ्चविधं. नवविधं हि उपादिन्नरूपं कम्मेनेव, विञ्ञत्तिद्वयञ्च चित्तेनेव उप्पज्जनतो एकजं नाम, सद्दो उतुचित्तेहि उप्पज्जनतो द्विजं नाम, लहुतादित्तयं उतुचित्ताहारेहि उप्पज्जनतो तिजं नाम, सुद्धट्ठकं, आकासो च चतूहिपि उप्पज्जनतो चतुज्जं नाम, लक्खणानि अजं नाम. एवमादिना पञ्चविधं होति.
तं पुन चक्खुसोतघानजिव्हाकायमनइन्द्रियविञ्ञेय्यवसेन छब्बिधं. सत्तविञ्ञाणधातुविञ्ञेय्यवसेन ¶ सत्तविधं. तदेव मनोविञ्ञाणधातुविञ्ञेय्यं भूतोपादायवसेन द्विधा कत्वा अट्ठविधं होति. तत्थ हि आपोधातु मनोविञ्ञाणेनेव विञ्ञेय्यं भूतरूपं नाम, इतरं पसादसहितसुखुमरूपं मनोविञ्ञाणविञ्ञेय्योपादायरूपं नाम. तदेव पुन मनोविञ्ञाणविञ्ञेय्योपादायरूपं इन्द्रियानिन्द्रियवसेन द्विधा कत्वा नवविधं होति. तं पुन पसादविसयआपोधातुभावहदयजीवितपरिच्छेदविकारलक्खणआहारवसेन दसविधं होति.
तदेव पुन चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं ¶ रसायतनं फोट्ठब्बायतनं धम्मायतनन्ति एवं आयतनतो एकादसविधं होति, तथा धातुवसेन. तत्थ आपोधातुविवज्जितभूतत्तयं फोट्ठब्बायतनं फोट्ठब्बधातु ‘‘कायविञ्ञेय्यं, कायविञ्ञाणविञ्ञेय्य’’न्ति च वुच्चति, सुखुमरूपं धम्मायतनं धम्मधातूति, तदेव पसादसहितं ‘‘मनोविञ्ञेय्यं, मनोविञ्ञाणविञ्ञेय्य’’न्ति च वुत्तं. सेसं सुविञ्ञेय्यमेव.
कस्मा पनेत्थ आपोधातुविवज्जितानञ्ञेव भूतानं फोट्ठब्बता वुत्ता, ननु आपोधातुपि सीतवसेन फुसित्वा वेदितब्बाति? न सीतस्सापि तेजोधातुत्ता. उण्हमेव हि सीतन्ति ब्यपदिस्सति. कठिनाकठिनतं उपादाय रुक्खादिविरळच्छाया विय, तं वा उपादाय सन्दच्छायादि, अञ्ञथा कस्सेतं सीतत्तं सभावं सिया. ‘‘आपोधातुया’’ इति चे. यदि एवं उण्होदकादीसु आपत्तं न सिया आपोतेजानञ्च सहपवत्तानं विरुद्धलक्खणत्ता, न च सा तेजोसन्निधाने सीतत्तं विहाय तिट्ठति. न हि सभावा केनचि सहभावेन तंसभावं जहन्ति अभावापत्तितो, नापिस्सा सीतभावं मुञ्चित्वा अपरसभावो अत्थि, येन सहभावो युज्जेय्य. यदि सिया ‘‘आपो सीतत्त’’न्ति, भावद्वयं सिया अञ्ञोञ्ञविलक्खणसभावत्ता भावस्स, अथापि न सीतत्तं, आपोधातुया सरूपं सीतगुणो, सो च उण्हसन्निधाने विगच्छति, गुणीरूपमेव तिट्ठतीति चे? तदा तहिं सयं अफोट्ठब्बाव आपोधातु, न नियतफस्सवतीति च सिया, यो च सीतफस्सो गुणोति सुवुत्तो, सो अम्हेहि तेजोधातुविसेसोति.
अयमेव विसेसोति चे, ननु सीतत्तं, उण्हत्तञ्च अञ्ञोञ्ञविरुद्धं, कथं तेजोधातुया सभावं सियाति? नायं दोसो एककलापे तेसं सम्भवाभावतो, भिन्नकलापेसु ¶ पन पवत्तियं आलोकन्धकारनीलपीतादीनं वण्णायतनता विय तेजोधातुत्तं न विरुज्झतीति. यदि आपोधातुया न सीतत्तं सरूपं, किं पनस्सा सरूपन्ति? द्रवता. यदि एवं द्रवतापि फुसित्वा ¶ ञातब्बतो फोट्ठब्बं सियाति? न सीतादिं फुसित्वा मनसाव वण्णं दिस्वा ञातब्बतो. अन्धकारे सयन्ता हि अतिसीतलताय पत्तादिं फुसित्वा ‘‘उदकं एत्था’’ति आसङ्किता होन्ति, उदकं वा फुसित्वा सप्पादिसञ्ञिनो, तस्मा अफोट्ठब्बमेव आपोधातु, इतरभूतत्तयमेव फोट्ठब्बन्ति गहेतब्बं.
किं पनेतं भूतत्तयं एकतो आरम्मणं कत्वा कायविञ्ञाणं उप्पज्जितुं सक्कोति, न सक्कोतीति? न सक्कोति. कस्मा? आभुजितवसेन वा उस्सदवसेन वा तेसु एकमेवारम्मणं कत्वा उप्पज्जनतो. आभुजितवसेन हि ओदनथालियं सित्थं गहेत्वा थद्धमुदुभावं वीमंसन्तस्स, उण्होदकभाजने वा हत्थं ओतारेत्वा उण्हभावं वीमंसन्तस्स, उण्हसमये वा वातपानं विवरित्वा वातेन सरीरं पहरापेन्तस्स च तत्थ तत्थ किञ्चापि इतरं भूतत्तयम्पि अत्थि, यथाभुजितं पन तंतंपथवीतेजोवायोधातुमेव यथाक्कमं आरब्भ कायविञ्ञाणं उप्पज्जति. एवं आभुजितवसेन आरम्मणं करोति नाम. उस्सदवसेन पन भुञ्जनसमये सक्खरं डंसन्तस्स, मग्गे वा अग्गिं अक्कमन्तस्स, बलववातेन वा कण्णसक्खलियम्पि पहरन्तस्स च तत्थ तत्थ किञ्चापि इतरभूतत्तयम्पि अत्थि, यथाउस्सदं पन तंतंपथवीतेजोवायोधातुमेवारब्भ यथाक्कमं कायविञ्ञाणं उप्पज्जति. अग्गिम्हि वा निमुग्गसकलसरीरस्स यदिपि एकप्पहारेन अग्गिना कायो घट्टीयति, यस्मिं यस्मिं पन ठाने कायप्पसादो उस्सन्नो होति, यत्थ यत्थ वा पन विसयघट्टनानिघंसो बलवा होति, तत्थ तत्थेव पठमं कायविञ्ञाणं ¶ उप्पज्जति, पच्छा इतरट्ठानेसु. खणपरित्तताय पन सहसा परिवत्तित्वा उप्पज्जनवसेन एकप्पहारेन सकलसरीरं डय्हमानं विय खायति. न हि एकस्मिं खणे बहूनि विञ्ञाणानि उप्पज्जन्ति, ब्यापेत्वा वा एकं. एकेकस्मिं पन अविनिब्भोगे कायदसके एकमेव कायविञ्ञाणं उस्सदवसेन उप्पज्जति, एवं इतरवत्थूसुपि विञ्ञाणानं अविनिब्भोगे पदेसे एकेकानमेव उप्पत्ति वेदितब्बा. एवं उस्सदवसेन आरम्मणं करोति नाम.
केन पन चित्तस्स आरम्मणसङ्कन्ति होतीति? अज्झासयतो, विसयाधिमत्ततो वा. नानाठानेसु हि चित्तपटिमादीनि पस्सितुकामस्स पठमं एकट्ठाने दिस्वा ततो इतरट्ठानेसु च रूपानि पस्सितुं सरसेनावज्जनं उप्पज्जति. एवं अज्झासयतो सङ्कन्ति होति. रूपारम्मणं पन महन्तम्पि पस्सन्तस्स सब्बतूरियनिग्घोसे उट्ठिते तं वा सुणन्तस्स मनुञ्ञामनुञ्ञे अधिमत्तगन्धरसफोट्ठब्बे ¶ इन्द्रियेसु घट्टिते इतरितरे चित्तं सङ्कमति, एवं विसयाधिमत्ततो सङ्कन्ति होतीति अयमेत्थ सङ्गहतो विनिच्छयो. सुञ्ञतो, पन अतीतादिवसेन पच्चेकं अनन्तप्पभेदतो च विनिच्छयो चित्तविभत्तियं वुत्तनयानुसारेन यथानुरूपं वेदितब्बो.
समुट्ठानतो, पनेत्थ भवयोनीसु पवत्तिक्कमतो च पकिण्णककथा वेदितब्बा – चतुसमुट्ठानिकानि हि रूपानि उप्पज्जमानानि द्वीसु भवेसु चतूसु योनीसु दसकादिकलापवसेनेव पटिसन्धिप्पवत्तीसु यथासम्भवं समुप्पज्जन्ति. तत्थ कम्मजेसु ताव वीसतिया कामावचरकुसलाकुसलेहि कामलोकेयेव संसेदजानं, ओपपातिकानञ्च छ वत्थूनि, भावद्वये अञ्ञतरं, जीवितञ्चाति अट्ठ रूपानि यथासम्भवं पटिसन्धितो पट्ठाय पातुभवन्ति. तानि च सुद्धट्ठकं, जीवितञ्च जीवितनवकं, तदेव नवकं चक्खुना सह ¶ चक्खुदसकं, सोतेन सोतदसकं, घानेन घानदसकं, जिव्हाय जिव्हादसकं, कायेन कायदसकं, हदयवत्थुना वत्थुदसकं, भावञ्ञतरेन भावदसकञ्चाति नव कलापा हुत्वा उप्पज्जन्ति. नपुंसकानं पनेत्थ भावदसकं नत्थि, तथा जच्चन्धादीनं चक्खुसोतघानदसकानि. एवं अण्डजजलाबुजानम्पि, तेसं पन पटिसन्धिचित्तेन सह कायवत्थुभावदसकानेव उप्पज्जन्ति, ततो पवत्तिकाले जीवितनवकचक्खुदसकादीनि यथानुरूपं उप्पज्जन्ति. रूपभवे पन घानदसकादित्तयं, भावदसकद्वयं, उदरग्गिनवकञ्च नत्थि, सेसानि पञ्चहि रूपावचरकुसलकम्मेहि पटिसन्धितो पभुति उप्पज्जन्ति. अञ्ञञ्ञीनं पन पञ्चमज्झानकुसलेन जीवितनवकमेव. एवं कामरूपावचरकम्मसमुट्ठिता नव रूपकलापा द्वीसु भवेसु चतूसु योनीसु यथासम्भवं पटिसन्धितो पट्ठाय याव चुतिचित्तोपरिसत्तरसमचित्तस्स ठिति, ताव चित्तस्स उप्पादठितिभङ्गसङ्खातेसु तीसु खणेसु निरन्तरं अज्झत्तसन्ताने एव उप्पज्जन्ति, ततो पभुति अनुप्पज्जित्वा चुतिचित्तेन सह निरुज्झन्ति.
चित्तजानि पन पञ्चवोकारभवे द्विपञ्चविञ्ञाणआरुप्पविपाकवज्जितपञ्चसत्ततिचित्तेहि अत्तनो अत्तनो उप्पत्तिक्खणे एव समुट्ठापितानि पठमभवङ्गमुपादाय चुतिचित्तपरियोसानं अज्झत्तसन्ताने एव सुद्धट्ठकं, तदेव कायविञ्ञत्तिया सह कायविञ्ञत्तिनवकं, वचीविञ्ञत्तिसद्देहि वचीविञ्ञत्तिदसकं, लहुतादित्तयेन लहुतादेकादसकं, कायविञ्ञत्तिलहुतादीहि द्वादसकं, वचीविञ्ञत्तिसद्दलहुतादीहि तेरसकञ्चाति छ कलापा हुत्वा यथायोगं पवत्तन्ति. रूपजनकचित्तेसु चेत्थ सोमनस्ससहगतकामावचरजवनानि इरियापथविञ्ञत्तिहसनसहितं ¶ सब्बं चित्तजरूपं समुट्ठापेन्ति, सेसकामावचरजवनाभिञ्ञावोट्ठब्बनानि हसनवज्जं, अप्पनाजवनानि च इरियापथादिविरहितमेव, यथापवत्तं पन इरियापथं ¶ अविनस्समानं उपत्थम्भेन्ति. सेसानि पन रूपावचरविपाकमनोधातुतदारम्मणानि एकूनवीसति तम्पि न करोन्ति, सुद्धट्ठकं, सद्दनवकं, लहुतादेकादसकं, सद्दलहुतादिद्वादसकञ्चाति चत्तारो कलापे उप्पादेन्ति, तत्थापि सब्बेसम्पि पटिसन्धिचित्तानि, अरहन्तानं चुतिचित्तानि, अरूपभवूपपन्नानि च न किञ्चि रूपं समुट्ठापेन्ति, आरुप्पविपाकद्विपञ्चविञ्ञाणानि सब्बथा न उप्पादेन्तीति.
आहारजानि पन कामभवे एव अज्झोहटाहारे ठितेन ठितिप्पत्तेन ओजासङ्खातेन आहारेन समुट्ठितानि अज्झत्तसन्ताने एव सुद्धट्ठकं, लहुतादेकादसकञ्चाति द्वे कलापा हुत्वा यावतायुकं पवत्तन्ति, न रूपभूमियं. उतुजानि अज्झत्तिकबाहिरेन तेजोधातुसङ्खातेन ठितिप्पत्तेन उतुना अज्झत्तसन्ताने समुट्ठितानि सुद्धट्ठकं, सद्दनवकं, लहुतादेकादसकं, सद्दलहुतादेकादसकं, सद्दलहुतादिद्वादसकञ्चाति चत्तारो कलापा हुत्वा यावतायुकं, बहिद्धा पन पथवीपब्बतदेवब्रह्मविमानादीसु सुद्धट्ठकं, समुद्दघोसादिसद्दनवकञ्चाति द्वे कलापाव हुत्वा पवत्तन्ति. आकासलक्खणानि चेत्थ सब्बकलापेसु विज्जमानानिपि कलापसङ्गहे वोहाराभावा न गणीयन्ति. पटिसन्धिक्खणे चेत्थ उतुचित्ताहारजानि न होन्ति, न सब्बत्थापि उप्पत्तिक्खणे जरामरणानीति एवं चतुसमुट्ठानिकरूपस्स भवयोनीसु, पटिसन्धिप्पवत्तीसु च पवत्तिक्कमो वेदितब्बो.
अपिच द्वाचत्तालीसाय कोट्ठासानं वसेनापि चेत्थ तस्स अज्झत्तं, महाभूतादिवसेन बहिद्धा च पवत्ति एवं वेदितब्बा – अज्झत्तिका हि केसा लोमा…पे… करीसं मत्थलुङ्गन्ति इमे वीसति पथवाधिककोट्ठासा, पित्तं…पे… मुत्तन्ति इमे द्वादस आपाधिककोट्ठासा, येन च सन्तप्पति, येन ¶ च जीरति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मापरिणामं गच्छतीति इमे चत्तारो तेजाधिककोट्ठासा, उद्धंगमो अधोगमो कुच्छिसयो कोट्ठासयो अङ्गमङ्गानुसारी अस्सासपस्सासो चाति इमे छ वायुअधिककोट्ठासाति द्वेचत्तालीस कोट्ठासा होन्ति. तेसु उदरियं करीसं पुब्बो मुत्तन्ति इमे चत्तारो कोट्ठासा उतुजा. एवमेतेसु एकेकं उतुजट्ठकमेव होति, सेदो अस्सु खेळो सिङ्घाणिकाति इमे चत्तारो उतुचित्तजा, तेसु एकेकस्मिं द्वे द्वे अट्ठका होन्ति. असितादिपरिपाचको ¶ तेजो कम्मजोव, तत्थ जीवितनवकमेव. अस्सासपस्सासो पन चित्तजोव, तत्थ चित्तजसद्दनवकमेव. इमे दस कोट्ठासे ठपेत्वा सेसा द्वत्तिंस चतुजा.
तत्थ अट्ठसु तेजोवायोकोट्ठासेसु एकेकस्मिं जीवितनवकञ्चेव तीणि च उतुचित्ताहारजट्ठकानि होन्ति, वायोकोट्ठासेसु चेत्थ उतुचित्तजसद्दनवकम्पि होति, सेसेसु चतुवीसतिया कोट्ठासेसु केसलोमनखदन्तानं मंसविनिमुत्तट्ठानं ठपेत्वा सब्बत्थ द्वे कायभावदसकानि, तीणि च अट्ठकानि, मंसमुत्तेसु पन केसादीसु उतुजट्ठकमेव होति. तानि च यथावुत्तदसकनवकट्ठकानि सकलसरीरब्यापीसु तचमंसरुहिरादीसु, अब्यापीसु च केसादीसु कोट्ठासेसु अविनिब्भोगे एकस्मिं अणुपदेसे होन्तीति पच्चेकं अनन्तापरिमाणा, अनन्तधातुपच्चयत्ता तेसं सरीरस्मिं हि परमाणुभेदसञ्चुण्णानि अनन्तानि चत्तारि महाभूतानि चेव सउपादारूपानि च अञ्ञोञ्ञपच्चयभूतानि अज्झत्तं द्वाचत्तालीसकोट्ठाससरीरारोहपरिणाहसण्ठानादिना, बहिद्धा च पथवीपब्बतादिना च आकारेन यथापच्चयं समुप्पन्नानि. मायाकारादयो विय न बालजनप्पबोधकानि होन्ति.
पथवीधातु ¶ चेत्थ सुखुमसञ्चुण्णा रजभूता एव आपोधातुया सङ्गहिता, तेजोधातुया अनुपालिता, वायोधातुया वित्थम्भिता, वण्णादीहि परिवारिता न विकिरियमाना अज्झत्तं इत्थिपुरिसमिगपक्खिदेवब्रह्मादिसरीरभावं, बहिद्धा च पथवीपब्बतरुक्खदेवब्रह्मलोकचन्दसूरियनक्खत्तमणिकनकादिभावञ्च उपगच्छति, यूसगता बन्धनभूता पनेत्थ आपोधातु पथवीपतिट्ठिता. अवसेसानुपालनवित्थम्भनपरिपाचनपरिवारिता न पग्घरति, अपग्घरमाना पीणितभावं दस्सेति, उसुमत्तगता तेजोधातु सेसधातुपतिट्ठानसङ्गहवित्थम्भनपरिवारिता इमं कायं परिपाचेति, वण्णसम्पत्तिञ्चस्स अपूतिभावञ्च साधेति, वायोधातु वित्थम्भनसमुदीरणसभावा सेसधातुपतिट्ठानसङ्गहानुपालनपरिवारिता वित्थम्भेति चालेति, सरीरविमानादीनं गमनादिपदवीतिहरणादीनं ठितिञ्च सम्पादेति. चतस्सोपि चेता सम्भूय पथवीअधिकताय केसादिभावं, पथवीपब्बतादिभावञ्च, आपाधिकताय पित्तादिभावं, समुद्दजलादिभावञ्च, वायुअधिकताय उद्धङ्गमवातादिभावं, पथवीसन्धारकवातादिभावञ्च, तेजाधिकताय परिपाचकग्गिआदिभावं, नरकग्गिआदिभावञ्च साधेन्ति, यासं पकोपेन रोगजरामरणञ्चेव कप्पविनासादयो च होन्ति. एवमेतासं चुण्णविचुण्णानं धातूनं सञ्चयत्ता पच्चेकं ¶ अनन्तापरिमाणा कलापा एव अज्झत्तिककोट्ठासा होन्ति, तथा बाहिरानि रूपानि. तानि च तेन तेन पच्चयेन तथातथाकारेन समुदिताव उप्पज्जन्ति चेव उप्पज्जिस्सन्ति च.
यदि पठमं धातुयो अणुरूपेन ठत्वा पच्छा संयुज्जन्ति, तथा ठाने विनियोगाभावतो अपरेनापि परियायेन चेत्थ कम्मजं कम्मपच्चयं कम्मपच्चयउतुसमुट्ठानं, आहारजं ¶ आहारपच्चयं आहारपच्चयउतुसमुट्ठानं, उतुजं उतुपच्चयं उतुपच्चयउतुसमुट्ठानं, चित्तजं चित्तपच्चयं चित्तपच्चयउतुसमुट्ठानन्ति एवं समुट्ठानभेदो वेदितब्बो. तत्थ उपादिन्नरूपं कम्मजं नाम, मंसमुत्तकेसलोमदन्तसिङ्घाणिकादि कम्मपच्चयं नाम, सम्पत्तिकरमहामेघपथवीपब्बतादि, चक्करतनदेवविमानादि च कम्मपच्चयउतुसमुट्ठानं नाम. आहारतो समुट्ठितं सुद्धट्ठकं आहारजं नाम, कबळीकारो आहारो आहारजस्स जनको हुत्वा कम्मजस्स अनुपालको होतीति तदनुपालितं कम्मजरूपं आहारपच्चयं नाम, विसभागाहारं सेवित्वा आतपे गच्छन्तस्स काळकुट्ठादीनि उप्पज्जन्ति, इदं आहारपच्चयउतुसमुट्ठानं नाम. कम्मजउतुतो समुट्ठितं सुद्धट्ठकं उतुजं नाम, तस्मिं उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं उतुपच्चयं नाम, तस्मिम्पि उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं उतुपच्चयउतुसमुट्ठानं नाम. एवं उपादिन्नके तिस्सो एव सन्ततियो घट्टेतुं सक्कोन्ति, अनुपादिन्नके पन वलाहको उतुजं नाम, वुट्ठिधारा उतुपच्चयं नाम, देवे पन वुट्ठे पथवी गन्धं मुञ्चति, बीजानि विरुहन्तीति एवं यं अनन्तं सन्ततिवसेन पवत्तं, एतं उतुपच्चयउतुसमुट्ठानं नाम. चित्ततो समुट्ठितं सुद्धट्ठकादि चित्तजं नाम, चित्तेन पच्छाजातपच्चयभावेन उपत्थम्भितो कायो चित्तपच्चयं नाम, अभिञ्ञाचित्तेन बहिद्धा समुट्ठापितहत्थिअस्सादिकं चित्तपच्चयउतुसमुट्ठानं नाम. पकिण्णककथा.
रूपाब्याकतं निट्ठितं.
निब्बानाब्याकतवण्णना
निब्बानाब्याकतं पन भूमितो लोकुत्तरमेव, धम्मतोपि च एकमेव, भेदो नत्थि, लक्खणादितो पन सन्तिलक्खणं ¶ निब्बानं, निवत्तिलक्खणं, असङ्खतलक्खणं वा, अच्चुतिरसं ¶ , अनिमित्तपच्चुपट्ठानं, असङ्खतताय पनस्स कारकहेतुविरहतो पदट्ठानं नत्थि, पापकहेतुवसेन पनेतं ‘‘दुक्खनिरोधगामिनिपटिपदा’’तिआदिवचनतो (विभ. २०६) ‘‘अरियमग्गपदट्ठान’’न्ति वत्तुं वट्टति. सङ्गहतो पन भेदाभावा खन्धेसु सङ्गहं न गच्छति, आयतनादीसु धम्मायतनधम्मधातूसु सङ्गहं गच्छति. सुञ्ञतो पन अत्तसुञ्ञं, सलक्खणधारणतो अनत्तकं धम्ममत्तं, असङ्खतताय वा अच्चन्तत्ता च अनिच्चतासुञ्ञं, दुक्खतासुञ्ञं, रागादिसुञ्ञं, निमित्तसुञ्ञन्ति पवत्तं सुञ्ञन्ति गहेतब्बं.
भेदतो पन सन्तिलक्खणादिसभावतो एकविधम्पि कारणपरियायतो सउपादिसेसनिब्बानधातु, अनुपादिसेसनिब्बानधातु चेति दुविधं होति. सरसवसेन पन परिकप्पिताकारभेदतो सुञ्ञतं अनिमित्तं अप्पणिहितन्ति तिविधं होति. सङ्खतधम्मभेदमुपादाय पटिक्खिपितब्बाकारतो न चित्तं, न चेतसिकं, न रूपं, न अतीतं, न अनागतं, न पच्चुप्पन्नं, न मग्गो, न फलन्तिआदिना अनन्तप्पकारं होति.
निब्बानाब्याकतं निट्ठितं.
एवं इमस्मिं कुसलत्तिके अवुत्तो सभावधम्मो नाम नत्थि. असभावधम्मेसु पनेत्थ किञ्चापि रूपधम्मानं परिच्छेदाकासलक्खणानि एव वुत्तानि, कसिणादिपटिभागनिमित्तानि पन कसिणुग्घाटिमाकासो, विञ्ञाणाभावो, निरोधसमापत्ति, तिस्सो नामपुग्गलउपादापञ्ञत्तियो, अरूपधम्मानं अनिच्चतादिलक्खणादयो च न वुत्ता, तथापि तेसम्पि सभावधम्मब्यतिरेकाभावतो गहणं होति, तस्मा अयं तिको निप्पदेसत्तिकोति वेदितब्बो ¶ . यथा चेत्थ, एवं इतो परेसुपि तिकदुकेसु पञ्ञत्तिग्गहणाभावेपि निरवसेसपरमत्थग्गहणेनेव निप्पदेसता, विपरियायतो सप्पदेसता च वेदितब्बा. यत्थ पन सम्मुतिग्गहणं अत्थि, तत्थ वक्खाम.
रूपनिब्बानकण्डो निट्ठितो.
इति मोहविच्छेदनिया
अभिधम्ममातिकत्थसंवण्णनाय
कुसलत्तिकसंवण्णना निट्ठिता.
वेदनात्तिकादिवण्णना
इदानि ¶ कुसलत्तिकानन्तरं वेदनात्तिकादीनं अत्थवण्णना अनुप्पत्ता, यस्मा पन य्वायं कुसलत्तिकस्स –
‘‘अत्थतो भूमिभेदा च, पच्चेकं सम्पयोगतो;
उद्देसतो च धम्मानं, लक्खणादिविभागतो’’ति. –
आदिना मातिकं निक्खिपित्वा ‘‘कुसला ताव धम्मा भूमितो चतुब्बिधा होन्ति कामावचरा…पे… लोकुत्तरा’’तिएवमादिना विनिच्छयनयो वुत्तो, सो एव सेसत्तिकदुकानम्पि यथायोगं होति. यथा हि एत्थ, एवं ‘‘सुखाय वेदनाय सम्पयुत्ता ताव धम्मा भूमितो तिविधा होन्ति कामावचरा रूपावचरा लोकुत्तरा’’तिआदिना अनुक्कमेन सब्बत्तिकदुकानम्पि पण्डितेहि सक्का विनिच्छयनयं सल्लक्खेतुं, तस्मा तं वित्थारनयं वज्जेत्वा निक्खेपकण्डे, अत्थुद्धारकण्डे च वुत्तानुसारतो नातिसङ्खेपवित्थारनयेन वेदनात्तिकादीनं तिकदुकानं –
पदत्था तंसरूपा च, नवत्तब्बविभागतो;
विनिच्छयो विजानीयो, तत्थ तत्थ यथारहं.
तत्थ ¶ वेदनात्तिके पदत्थतो ताव ‘‘सुखाय वेदनाया’’तिआदीसु सुख-सद्दो सुखवेदनासुखमूलसुखारम्मणसुखहेतुसुखपच्चयट्ठानअब्याबज्झनिब्बानादीसु दिस्सति. अयं हि ‘‘सुखस्स च पहाना’’तिआदीसु (दी. नि. १.२३२; ध. स. १६५; विभ. ५९४) सुखवेदनाय दिस्सति. ‘‘सुखो बुद्धानमुप्पादो’’तिआदीसु (ध. प. १९४) सुखमूले. ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं, यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२; इतिवु. २२) सुखहेतुम्हि. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं, याव सुखा सग्गा (म. नि. ३.२५५). न ते सुखं पजानन्ति, ये न पस्सन्ति नन्दन’’न्ति (सं. नि. १.११) आदीसु सुखपच्चयट्ठाने. ‘‘दिट्ठधम्मसुखविहारा ¶ एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्याबज्झे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (ध. प. २०३-२०४; म. नि. २१५, २१७) निब्बाने. इध पनायं सुखवेदनायमेव दट्ठब्बो.
वेदना-सद्दो ‘‘विदिता वेदना उप्पज्जन्ती’’तिआदीसु (म. नि. ३.२०८) वेदयितस्मिं येव वत्तति. दुक्ख-सद्दो दुक्खवेदनादुक्खवत्थुदुक्खारम्मणदुक्खपच्चयदुक्खपच्चयट्ठानादीसु दिस्सति. अयं हि ‘‘दुक्खस्स च पहाना’’तिआदीसु (दी. नि. १.२३२; ध. स. १६५; विभ. ५९४) दुक्खवेदनायं दिस्सति. ‘‘जातिपि दुक्खा’’तिआदीसु (दी. नि. २.३८७; विभ. १९०) दुक्खवत्थुस्मिं. ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) दुक्खारम्मणे. ‘‘दुक्खो पापस्स उच्चयो’’तिआदीसु (ध. प. ११७) दुक्खपच्चये. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं, याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) दुक्खपच्चयट्ठाने. इध पनायं दुक्खवेदनायमेव दट्ठब्बो.
वचनत्थो ¶ पनेत्थ – सुखयति सत्तं, सुट्ठु वा खादति, खनति च कायचित्ताबाधन्ति सुखा, कायिकचेतसिकानं सुखसोमनस्सानमेतं अधिवचनं. दुक्खयतीति दुक्खा, कायिकचेतसिकानं दुक्खदोमनस्सानमेतं अधिवचनं. न दुक्खा न सुखाति अदुक्खमसुखा, उपेक्खायेतं अधिवचनं. म-कारो पदसन्धिकरो. एवं तीहि पदेहि पञ्चविधापि वेदना गहिता. सब्बापि आरम्मणरसं वेदियन्ति अनुभवन्तीति वेदना. यो पनायं तीसुपि पदेसु सम्पयुत्त-सद्दो, तस्सत्थो – समं पकारेहि युत्ताति सम्पयुत्ता, कतरेहि पकारेहीति? ‘‘अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं वुत्तेहि इमेहि एकुप्पादतादीहि चतूहि पकारेहि. उक्कट्ठनिद्देसो चेस. आरुप्पे हि विनापि एकवत्थुकभावं सम्पयोगो लब्भतीति. सेसं वुत्तत्थमेव. अयं तावेत्थ पदत्थतो विनिच्छयो.
तंसरूपाति तस्स पदत्थस्स सरूपमत्तदस्सनतो. तत्थ सुखसहगतं कायविञ्ञाणं, सोमनस्ससहगतानि अट्ठारस कामावचरचित्तानि, पठमदुतियततियचतुत्थज्झानिकानि चतुचत्तालीस रूपावचरलोकुत्तरचित्तानि चाति तेसट्ठि चित्तानि सुखाय वेदनाय सम्पयुत्ता नाम ¶ . तथा दुक्खसहगतं कायविञ्ञाणं, द्वे दोमनस्ससहगतानि चाति तीणि चित्तानि दुक्खाय वेदनाय सम्पयुत्ता नाम. सेसानि उपेक्खासहगतानि पञ्चपञ्ञास चित्तानि अदुक्खमसुखाय वेदनाय सम्पयुत्ता नाम. यथा च चित्तानं सुखादिसम्पयोगो, एवं तंचित्तसम्पयुत्तानं चेतसिकानम्पि. न केवलञ्च एत्थेव, इतो परेसुपि तिकदुकेसु चित्तवसेनेव तंसम्पयुत्तचेतसिकानम्पि सङ्गहो वेदितब्बो ¶ . यत्थ पन विसेसो होति, तत्थ वक्खाम. इध पन चेतसिकेसु सप्पीतिकानि वेदनावज्जितानि छ चेतसिकानि एव पञ्चहिपि वेदनाहि सम्पयुत्तानि, इतरानि पन कायिकसुखदुक्खवज्जिताहि तीहेव. तेसु च पीतिवज्जिता पञ्च यथायोगिका चेव मोहो अहिरिकं अनोत्तप्पं उद्धच्चं थिनं मिद्धञ्चाति इमे एकादस यथायोगं तीहिपि. तत्थापि वितक्कविचारा महग्गतलोकुत्तरभूताय सुखाय एव, पीति पन सब्बत्थ सुखाय एव, दोसइस्सामच्छेरकुक्कुच्चानि दुक्खाय एव, विचिकिच्छा उपेक्खाय एव, सेसानि अट्ठवीसतिसोमनस्सुपेक्खाहि एव वेदनाहि सम्पयुत्तानि, तत्थापि करुणामुदिता महग्गतभूताय सुखाय एवाति अयं विसेसो. सेसं चित्तसम्पयोगसदिसं. अयं सरूपतो विनिच्छयो.
नवत्तब्बविभागतोति इमस्मिं तिके सब्बा वेदना सब्बं रूपं निब्बानं सम्मुतियोति इमे धम्मा ‘‘सुखाय वेदनाय सम्पयुत्ता’’ति वा ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’ति वा ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’ति वा न वत्तब्बा. न हि वेदना वेदनाय सम्पयुत्ता होति रूपादयो वा, तस्मा इमे इमस्मिं तिके न लब्भन्ति. अयञ्च सप्पदेसत्तिको होति. यथा चेत्थ, एवं इतो परेसुपि तिकदुकेसु नवत्तब्बयोजना. यं यस्मिञ्च न वुत्तं अत्थि, तस्स सप्पदेसता वेदितब्बा. इतो परं पन यत्थ असङ्गहिता धम्मा होन्ति, तत्थ तेसं विभागं दस्सेत्वा ‘‘इमे नवत्तब्बा’’ति एत्तकमेव वक्खाम, तेनस्स सप्पदेसतापि ञातब्बा. यत्थ पन असङ्गहिता नत्थि, तं निप्पदेसन्ति वक्खाम. तेन तत्थ नवत्तब्बाभावोपि विञ्ञातब्बो. सब्बत्थ पन मातिकं अनुद्धरित्वाव पदत्थं, तंसरूपविभागञ्च वक्खाम. अयं नवत्तब्बविभागतो विनिच्छयो.
वेदनात्तिकं निट्ठितं.
विपाकत्तिके ¶ अञ्ञमञ्ञविसिट्ठानं कुसलाकुसलानं पाकाति विपाका, विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनं. किञ्चापि अरूपधम्मा विय रूपधम्मापि कम्मसमुट्ठाना ¶ अत्थि, अनारम्मणत्ता पन ते कम्मसरिक्खका न होन्तीति सारम्मणा अरूपधम्माव कम्मसरिक्खत्ता विपाकाति वुत्ता बीजसरिक्खकं फलं विय. यथा हि सालिबीजतो निक्खन्तसीसमेव सालिफलन्ति वुच्चति, न अङ्कुरादीनि, तानि पन ‘‘सालिजातानि, सालिनिब्बत्तानि चा’’ति वुच्चन्ति, एवं कम्मसदिसा अरूपधम्माव ‘‘विपाका’’ति वुच्चन्ति, रूपधम्मा पन कम्मजा ‘‘उपादिन्ना’’ति वुच्चन्ति. विपाकधम्मधम्माति विपाकसभावा धम्मा. यथा हि जातिजरासभावा सत्ता ‘‘जातिधम्मा जराधम्मा’’ति वुच्चन्ति, एवं विपाकजनकट्ठेन विपाकसभावा विपाकपकतिका धम्माति अत्थो. ततियपदं उभयसभावपटिक्खेपवसेन वुत्तं, अयं पदत्थो.
तत्थ चतूसु भूमीसु छत्तिंस विपाकचित्तानि विपाका नाम, तथा एकवीसति कुसलानि, द्वादस अकुसलानि चाति तेत्तिंस विपाकधम्मधम्मा नाम, तीसु भूमीसु वीसति किरियचित्तानि, सब्बञ्च रूपं, निब्बानञ्चाति इमे नेवविपाकनविपाकधम्मधम्मा नाम. चेतसिकेसु पन चुद्दस अकुसला विपाकधम्मधम्मा एव, विरतियो सिया विपाका, सिया विपाकधम्मधम्मा, तदवसेसा पन सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्माति चित्तं विय तिविधा होन्तीति अयं विसेसो, सेसं चित्तसमं, इदञ्च निप्पदेसत्तिकन्ति वेदितब्बं.
विपाकत्तिकं निट्ठितं.
आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन कम्मुना आदिन्ना फलभावेन गहिताति उपादिन्ना, आरम्मणभावं उपगन्त्वा उपादानसम्बन्धेन उपादानानं हिताति उपादानिया, उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. उपादिन्ना च ¶ ते उपादानिया चाति उपादिन्नुपादानिया, सासवकम्मनिब्बत्तानं रूपारूपधम्मानमेतं अधिवचनं. इमिना नयेन सेसपदद्वयेपि पटिसेधसहितो अत्थो वेदितब्बो.
तत्थ द्वत्तिंस लोकियविपाकचित्तानि, नव कम्मजकलापा च उपादिन्नुपादानिया नाम. अवसेसलोकियचित्तानि चेव अकम्मजरूपकलापा च अनुपादिन्नुपादानिया नाम. लोकुत्तरचित्तनिब्बानानि अनुपादिन्नअनुपादानिया नाम. किञ्चापि खीणासवानं उपादानक्खन्धा ¶ ‘‘अम्हाकं मातुलत्थेरो’’तिआदिना वदन्तानं परेसं उपादानस्स आरम्मणपच्चया होन्ति, मग्गफलनिब्बानानि पन दिवसं सन्तत्तअयोगुळो विय मक्खिकाहि तेजुस्सदत्ता उपादानेहि अनुपादिन्नानेव. असंकिलिट्ठअसंकिलेसिकेसुपि एसेव नयो. चेतसिकेसु पन कुसला अनुपादिन्नुपादानिया एव, करुणामुदिता सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया विरतियो पन सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया, सेसा चित्तं विय तिविधा होन्ति, इदञ्च निप्पदेसत्तिकन्ति वेदितब्बं. उपादिन्नुपादानियत्तिकं.
संकिलेसेतीति संकिलेसो, विबाधति उपतापेतीति अत्थो. संकिलेसेन सम्पयुत्ता संकिलिट्ठा, संकिलेससहगताति अत्थो. अत्तानं आरम्मणं कत्वा पवत्तनेन संकिलेसं अरहन्ति, संकिलेसे वा नियुत्ता तस्स आरम्मणभावं अनतिक्कमनतोति संकिलेसिका, संकिलेसस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. संकिलिट्ठा च ते संकिलेसिका चाति संकिलिट्ठसंकिलेसिका. सेसपदद्वयं पुरिमत्तिके वुत्तनयेनेव वेदितब्बं.
तत्थ द्वादस अकुसलचित्तुप्पादा संकिलिट्ठसंकिलेसिका नाम. सेसलोकियचित्तानि चेव सब्बं रूपञ्च ¶ असंकिलिट्ठसंकिलेसिका नाम. लोकुत्तरचित्तानि, निब्बानञ्च असंकिलिट्ठअसंकिलेसिका नाम. चेतसिकेसु पन अकुसला संकिलिट्ठसंकिलेसिकाव, करुणामुदिता असंकिलिट्ठअसंकिलेसिकाव, सेसकुसलाब्याकता सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिकाति तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. संकिलिट्ठसंकिलेसिकत्तिकं.
सम्पयोगवसेन वत्तमानेन सह वितक्केन सवितक्का, तथा सह विचारेन सविचारा, सवितक्का च ते सविचारा चाति सवितक्कसविचारा. उभयरहिता अवितक्कअविचारा. वितक्कविचारेसु विचारोव मत्ता पमाणमेतेसन्ति विचारमत्ता, विचारतो उत्तरिं वितक्केन सद्धिं सम्पयोगं न गच्छन्तीति अत्थो. अवितक्का च ते विचारमत्ता चाति अवितक्कविचारमत्ता.
तत्थ द्विपञ्चविञ्ञाणवज्जितकामावचरचित्तानि चेव एकादस महग्गतलोकुत्तरपठमज्झानिकचित्तानि ¶ च तंसम्पयुत्तेसु वितक्कविचारे ठपेत्वा सेसा च सवितक्कसविचारा नाम. तेसु वितक्को एकादस दुतियज्झानिकमहग्गतलोकुत्तरानि च तंसम्पयुत्तेसु विचारं ठपेत्वा सेसा च अवितक्कविचारमत्ता नाम. दुतियज्झानिकेसु विचारो, सेसा पञ्चचत्तालीस महग्गतलोकुत्तरचित्तानि, द्विपञ्चविञ्ञाणानि, तंसम्पयुत्ता च सब्बञ्च रूपं, निब्बानञ्च अवितक्कअविचारा नाम. अपिच कुसलचेतसिका सवितक्कसविचाराव, वितक्को अवितक्कविचारमत्तोव, विचारो पन दुतियज्झानिकेसु सिया अवितक्कअविचारो, सवितक्कचित्तेसु सिया न वत्तब्बो, अवसेसा पन सब्बे चेतसिका धम्मा तिधापि होन्ति. इमस्मिं पन तिके वितक्कसहजातो विचारोव न वत्तब्बो. वितक्कत्तिकं.
पीतिया ¶ सह एकुप्पादादिभावं गताति पीतिसहगता, पीतिसम्पयुत्ताति अत्थो. सेसपदद्वयेपि एसेव नयो. उपेक्खाति चेत्थ अदुक्खमसुखा वेदना वुत्ता. सा हि सुखदुक्खाकारप्पवत्तिं उपेक्खति मज्झत्ताकारसण्ठितत्ता तेनाकारेन पवत्ततीति उपेक्खा. इति वेदनात्तिकतो पदद्वयमेव गहेत्वा निप्पीतिकसुखस्स सप्पीतिकसुखतो विसेसदस्सनवसेन अयं तिको वुत्तो.
तत्थ पीति पञ्चविधा खुद्दिका खणिका ओक्कन्तिका उब्बेगा फरणाति. तत्थ खुद्दिका पीति सरीरे लोमहंसनमत्तमेव कातुं सक्कोति. खणिका पीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिका पीति समुद्दतीरं वीचि विय कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगा पीति बलवती होति कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणप्पत्ता. फरणाय पीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय, महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति. तत्थ फरणा रूपावचरलोकुत्तराव, सेसा कामावचराव.
सुखं पन कायिकं, चेतसिकञ्चेति दुविधं होति. सतिपि च नेसं कत्थचि अविप्पयोगे इट्ठारम्मणपटिलाभतुट्ठि पीति, पटिलद्धरसानुभवनं सुखं. यत्थ पीति, तत्थ सुखं. यत्थ सुखं, तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति, वनच्छायापवेसनउदकपरिभोगेसु विय सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं.
तत्थ ¶ सुखसहगता, उपेक्खासहगता च वेदनात्तिके वुत्ताव, सुखसहगतं पन कायविञ्ञाणं, महग्गतलोकुत्तरचतुत्थज्झानिकचित्ते च वज्जेत्वा सेसा पीतिसहगता नाम, तत्थ पीति न पीतिसहगता, सुखसहगताव होति ¶ , सुखं पन पीतिसहगतं नाम सिया न पीतिसुखसहगता. इमस्मिं तिके द्वे दोमनस्ससहगतचित्तुप्पादा, दुक्खसहगतं कायविञ्ञाणं, रूपं, निब्बानञ्च नवत्तब्बा. चेतसिकेसु पन पीति सुखसहगताव, विचिकिच्छा उपेक्खासहगताव, लोभदिट्ठिमाना, पञ्चवीसति कुसलाब्याकता च तिधापि होन्ति, चेतसिकसुखं सिया पीतिसहगतं, पठमदुतियततियज्झानिकेसु चतुत्थज्झानिकेसु सिया नवत्तब्बं, कायिकं पन सुखं दुक्खं दोमनस्सं सब्बा च उपेक्खा दोसो इस्सा मच्छरियं कुक्कुच्चञ्च नवत्तब्बाव, सेसा सत्तरस धम्मा सिया तिधापि होन्ति नवत्तब्बापि. सेसं सुविञ्ञेय्यमेव. पीतित्तिकं.
दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुत्तो. गोत्रभु पन किञ्चापि पठमतरं पस्सति, यथा पन रञ्ञो सन्तिकं केनचिदेव करणीयेन आगतो पुरिसो दूरतोव रथिकाय चरन्तं हत्थिक्खन्धगतं राजानं दिस्वापि ‘‘दिट्ठो ते राजा’’ति पुट्ठो दिस्वापि कातब्बकिच्चस्स अकतत्ता ‘‘न पस्सामी’’ति वदति, एवमेव निब्बानं दिस्वा कत्तब्बस्स किलेसप्पहानस्स अभावा ‘‘दस्सन’’न्ति न वुच्चति. तं हि ञाणं मग्गस्स आवज्जनट्ठाने तिट्ठति. भावनायाति सेसमग्गत्तयेन. सेसमग्गत्तयं हि पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, अदिट्ठपुब्बं कञ्चि न पस्सति, तस्मा ‘‘भावना’’ति वुच्चति. ततियपदं उभयपटिक्खेपवसेन वुत्तं.
तत्थ चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा, विचिकिच्छासहगतो चाति पञ्च दस्सनेन पहातब्बाव, उद्धच्चसहगतो भावनाय एव पहातब्बो, अवसेसा छ अकुसलचित्तुप्पादा अपायहेतुभावेन पवत्तितो, अप्पवत्तितो च सिया दस्सनेनपहातब्बा, सिया भावनायपहातब्बा, अकुसलवज्जिता ¶ पन सब्बे चित्तुप्पादा, रूपं, निब्बानञ्च नेवदस्सनेननभावनायपहातब्बा. चेतसिकेसु पन दिट्ठि विचिकिच्छा इस्सा मच्छरियं कुक्कुच्चं दस्सनेनपहातब्बाव, सेसा अकुसला सिया दस्सनेनपहातब्बा, सिया भावनायपहातब्बाति तिजातिका तेरसविधा होन्ति, वुत्तावसेसा नेवदस्सनेननभावनायपहातब्बाव. यं पन ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ¶ ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ती’’तिआदिना (चूळनि. अजितमाणवपुच्छानिद्देस ६) नयेन कुसलाब्याकतानम्पि पहानं अनुञ्ञातं, तं तेसं मग्गानं अभावितत्ता ये उप्पज्जेय्युं, ते उपनिस्सयपच्चयानं किलेसानं पहीनत्ता पहीनाति इमं परियायं सन्धाय वुत्तं, इदञ्च निप्पदेसत्तिकं. दस्सनेनपहातब्बत्तिकं.
दस्सनेन पहातब्बो हेतु एतेसन्ति दस्सनेनपहातब्बहेतुका. दुतियपदेपि एसेव नयो. ततियपदे पन नेवदस्सनेननभावनायपहातब्बो हेतु एतेसन्ति एवमत्थं अग्गहेत्वा नेवदस्सनेननभावनाय पहातब्बो हेतु एतेसं अत्थीति एवमत्थो गहेतब्बो. इतरथा हि अहेतुकानं अग्गहणं भवेय्य. हेतु एव हि तेसं नत्थि, यो दस्सनभावनाहि पहातब्बो सिया. सहेतुकेसुपि हेतुवज्जानं पहानं आपज्जति, न हेतूनं. हेतुयेव हि एतेसं नेवदस्सनेननभावनायपहातब्बोति वुत्तो, न ते धम्मा. उभयम्पि चेतं अनधिप्पेतं, तस्मा वुत्तनयेन अत्थो गहेतब्बो. इतो परं सब्बो विनिच्छयो अनन्तरत्तिकसदिसोव. केवलं चेतसिकेसु विचिकिच्छुद्धच्चसम्पयुत्तो मोहो दस्सनभावनाहि पहातब्बहेतुकेसु न पविसति सहजातस्स अञ्ञस्स हेतुनो अभावा, नेवदस्सनेननभावनायपहातब्बहेतुकेसु ¶ पन पविसति. लोभदोसमूलचित्तेसु पन हेतूसु मोहो लोभेन चेव दोसेन च सहेतुको, लोभदोसा च मोहेनेवाति इमे पहातब्बहेतुकपदे पविट्ठाति अयं विसेसो, सेसं तादिसमेवाति. दस्सनेनपहातब्बहेतुकत्तिकं.
कम्मकिलेसेहि आचीयतीति आचयो, पटिसन्धिचुतिगतिपवत्तिसङ्खातानं उपादिन्नक्खन्धानमेतं अधिवचनं. तस्स कारणं हुत्वा निप्फादनभावेन तं आचयं गच्छन्ति, यस्स वा पवत्तन्ति, तं पुग्गलं यथावुत्तमेव आचयं गमेन्तीति आचयगामिनो. ततो एव आचयसङ्खाता चया अपेतत्ता निब्बानं अपेतं चयाति अपचयो, तं आरम्मणं कत्वा पवत्तनतो अपचयं गच्छन्तीति अपचयगामिनो. अपिच पाकारं इट्ठकवड्ढकी विय पवत्तं आचिनन्ता गच्छन्तीति आचयगामिनो. तेनेव वड्ढकिना चितं चितं विद्धंसयमानो पुरिसो विय तदेव पवत्तं अपचिनन्ता गच्छन्तीति अपचयगामिनो. ततियपदं उभयपटिक्खेपेन वुत्तं.
तत्थ लोकियकुसलाकुसलानि आचयगामिनो नाम, चत्तारि मग्गानि अपचयगामिनो नाम ¶ , सब्बानि विपाकफलकिरियानि, रूपं, निब्बानञ्च नेवआचयगामिनो न अपचयगामिनो नाम. चेतसिकेसु पन अकुसला आचयगामिनो एव, करुणा मुदिता सिया आचयगामिनो, सिया नेवाचयगामिनो न अपचयगामिनो नाम, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. आचयगामित्तिकं.
तीसु सिक्खासु जाता, सत्तन्नं वा सेखानं एतेतिपि सेखा, अपरियोसितसिक्खत्ता सयमेव सिक्खन्तीतिपि सेखा. उपरि सिक्खितब्बाभावतो न सेखाति असेखा, वुद्धिप्पत्ता वा सेखातिपि असेखा. ततियपदं उभयपटिक्खेपेन वुत्तं.
तत्थ ¶ चत्तारि लोकुत्तरकुसलानि, हेट्ठिमानि च तीणि सामञ्ञफलानीति सत्त सेखा नाम, अरहत्तफलं असेखा नाम, लोकियचित्तानि, रूपं, निब्बानञ्च नेवसेखा नासेखा नाम. चेतसिकेसु पन अकुसला च अप्पमञ्ञा च नेवसेखा नासेखा एव, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. सेखत्तिकं.
समन्ततो खण्डितत्ता अप्पमत्तकं परित्तन्ति वुच्चति ‘‘परित्तं गोमयपिण्ड’’न्ति (सं. नि. ३.९६) आदीसु विय. कामावचरधम्मा हि अप्पानुभावताय परित्ता वियाति परित्ता. किलेसविक्खम्भनसमत्थताय, महन्तविपुलफलताय, दीघसन्तानताय च महन्तभावं गता, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गता पटिपन्नातिपि महग्गता. पमाणकरा धम्मा रागादयो पमाणं नाम, आरम्मणतो वा सम्पयोगतो वा नत्थि एतेसं पमाणं, पमाणस्स च पटिपक्खाति अप्पमाणा.
तत्थ चतुपञ्ञास कामावचरचित्तानि, रूपञ्च परित्ता नाम, सत्तवीसति रूपारूपावचरचित्तानि महग्गता नाम, लोकुत्तरचित्तानि, निब्बानञ्च अप्पमाणा नाम. चेतसिकेसु पन अकुसला परित्ता एव, अप्पमञ्ञा परित्तमहग्गता एव, विरतियो परित्तअप्पमाणा एव, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. परित्तत्तिकं.
परित्तं आरम्मणं एतेसन्ति परित्तारम्मणा. सेसपदद्वयेपि एसेव नयो. सयं परित्ता वा होन्तु महग्गता वा, परित्तादिधम्मे आरब्भ पवत्ता तदारम्मणाति वुच्चन्ति.
तत्थ ¶ तेवीसति कामावचरविपाका, किरियामनोधातुअहेतुकजवनञ्च परित्तारम्मणाव, विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनकुसलविपाककिरियानि महग्गतारम्मणाव, अट्ठ लोकुत्तरचित्तानि अप्पमाणारम्मणाव, अकुसलचित्तानि ¶ च अट्ठ ञाणविप्पयुत्तजवनानि च सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया नवत्तब्बारम्मणताय न वत्तब्बा, न कदाचि अप्पमाणारम्मणा, अट्ठ ञाणसम्पयुत्तकामावचरजवनानि, अभिञ्ञा, मनोद्वारावज्जनञ्चाति एकादस तिधापि होन्ति नवत्तब्बापि. तेसु च कुसलानि पञ्च अरहत्तमग्गफलवज्जितसब्बारम्मणानि. तत्थापि तंतंसेखानमेव यथासकं मग्गफलानि आरम्मणानि होन्ति, किरियानि छ सब्बथापि सब्बारम्मणानि, अभिञ्ञावज्जितरूपावचरानि चेव छ आकासानञ्चायतनआकिञ्चञ्ञायतनचित्तानि च नियमेन पञ्ञत्तारम्मणताय, रूपनिब्बानानञ्च अनारम्मणताय सब्बथा नवत्तब्बाति. चेतसिकेसु पन अकुसला अकुसलचित्तसदिसाव, विरतियो सिया परित्तारम्मणा, सिया अप्पमाणारम्मणा, करुणामुदिता नवत्तब्बाव, सेसा तिधापि होन्ति सिया नवत्तब्बाति. सेसं सुविञ्ञेय्यमेव. परित्तारम्मणत्तिकं.
हीनाति लामका, अकुसला धम्मा. हीनपणीतानं मज्झे भवाति मज्झिमा, अवसेसा तेभूमका रूपारूपधम्माव. उत्तमट्ठेन, अतप्पकट्ठेन च पणीता, लोकुत्तरचित्तनिब्बानानि. चेतसिकेसु पन अकुसला हीनाव, करुणामुदिता मज्झिमाव, सेसकुसलाब्याकता मज्झिमपणीताव, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. सेसं सुविञ्ञेय्यमेव. हीनत्तिकं.
‘‘हितसुखावहा मे भविस्सन्ती’’ति एवं आसीसितापि तथा अभावतो, असुभादीसुयेव सुभन्तिआदिविपरीतप्पवत्तितो च मिच्छा सभावाति मिच्छत्ता, विपाकदाने सति खन्धभेदानन्तरमेव विपाकदानतो नियता, मिच्छत्ता च ते नियता चाति मिच्छत्तनियता. वुत्तविपरीतेन अत्थेन सम्मा सभावाति सम्मत्ता, सम्मत्ता च ते नियता चाति सम्मत्तनियता. उभयथापि न नियताति अनियता.
आनन्तरिकभावेन ¶ पवत्तियं सिया मिच्छत्तनियता, अञ्ञथा पवत्तियं सिया अनियता. अहेतुकअकिरियनत्थिकदिट्ठीसु हि अञ्ञतरा दिट्ठि यस्स नियता, तं बुद्धसतम्पि विबोधेतुं ¶ न सक्कोति. येन च अनन्तरे एव अत्तभावे फलदानतो आनन्तरिकेसु मातुघातकपितुघातकअरहन्तघातकसङ्घभेदकलोहितुप्पादकसङ्खातेसु पञ्चसु कम्मेसु एकम्पि कम्मं पटिघचित्तेन कतं होति, सो सिनेरुप्पमाणेपि सुवण्णथूपे कत्वा सकलचक्कवाळं पूरेत्वा निसिन्नसम्बुद्धप्पमुखं सङ्घं यावजीवं चतूहि पच्चयेहि उपट्ठहित्वापि तेन कुसलेन आनन्तरिकस्स विपाकं पटिबाहितुं न सक्कोति, आनन्तरिकेन पन अधिकेन आनन्तरिकं पटिबाहति, तस्मा नियतमिच्छादिट्ठि आनन्तरिका च मग्गफलानं, महग्गतानञ्च पटिबाहकताय अनन्तरमेव निरये विपाकदानतो मिच्छत्तनियता च जाता, चत्तारो पन मग्गा सम्मत्तनियता नाम, सेसचित्तरूपनिब्बानानि अनियता नाम. चेतसिकेसु पन मोहो अहिरिकं अनोत्तप्पं उद्धच्चं लोभो दिट्ठि दोसो थिनं मिद्धन्ति इमे नव सिया मिच्छत्तनियता, सिया अनियता, सेसअकुसला, करुणा, मुदिता च अनियता एव, सेसकुसलाब्याकता सिया सम्मत्तनियता, सिया अनियता, तिजातिका पन तिधापि होन्ति, इदञ्च निप्पदेसत्तिकन्ति. मिच्छत्तत्तिकं.
निब्बानं मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो, अरियमग्गो, सो आरम्मणमेतेसन्ति मग्गारम्मणा. लोकियो अट्ठङ्गिकोपि मग्गो पच्चयट्ठेन एतेसं हेतूति मग्गहेतुका, मग्गसम्पयुत्ता धम्मा. मग्गे वा हेतूति मग्गहेतू, अलोभादयो. ते एतेसं हेतूति मग्गहेतुका. सम्मादिट्ठि सयं मग्गो चेव हेतु च, इति मग्गभूतो हेतु एतेसन्ति मग्गहेतुका, लोकुत्तराव ¶ . अभिभवित्वा पवत्तनट्ठेन मग्गो अधिपति आरम्मणभूतो, सहजातो वा एतेसन्ति मग्गाधिपतिनो, तदुभयं.
तत्थ रूपावचरचतुत्थज्झानकुसलकिरिया च अभिञ्ञाभूता, मनोद्वारावज्जनञ्च सिया मग्गारम्मणा, सिया नवत्तब्बा, अरियानं हि चेतोपरियअनागतंसञाणानि परेसञ्ञेव मग्गचित्तस्स जाननकाले मग्गारम्मणानि, पुब्बेनिवासञाणमनोद्वारावज्जनानि पन अत्तनो, परेसञ्चापि तदञ्ञारम्मणकाले पन नवत्तब्बानि, चेतोपरियञाणस्स पन नियमेन परचित्तविसयत्ता तेन अत्तना अधिगतमग्गं अरिया आलम्बितुं न सक्कोन्ति, अनागतंसञाणेन पन अत्तनो अनागते उप्पज्जनकस्स उपरिमग्गस्स अविसयत्ता न सक्कोन्ति. अरिया हि यथासकं, हेट्ठिमञ्च मग्गफलं जानितुं सक्कोन्ति, न उपरिमं. तानि पन अभिञ्ञाजवनानि मग्गेन असहजातत्ता न मग्गहेतुकानि. मग्गं गरुंकत्वा अप्पवत्तनतो ¶ न मग्गाधिपतीनि. न हि तानि किञ्चि आरम्मणं अधिपतिं करोन्ति, अन्तमसो लोकुत्तरमपि. कस्मा? अत्तनो महग्गतताय राजानं दिस्वा तस्स मातापितरो विय, मनोद्वारावज्जनं पन अत्तनो अहेतुकताय राजानं दिस्वा खुज्जचेटकादयो विय. चत्तारि मग्गट्ठचित्तानि सब्बदा मग्गहेतुका एव, तानेव च वीमंसावीरियानं अधिपतिभावेन पवत्तियं सिया मग्गाधिपतिनो, इतरेसं छन्दचित्तानं अधिपतिभावेन पवत्तियं सिया नवत्तब्बा, अट्ठ ञाणसम्पयुत्तकामावचरजवनानि सिया मग्गारम्मणा, सिया मग्गाधिपतिनो, सिया नवत्तब्बा. तानि हि अत्तना, परेहि च पटिविद्धमग्गपच्चवेक्खणकाले मग्गारम्मणा, अत्तनो मग्गं गरुंकत्वा पच्चवेक्खणकाले मग्गाधिपतिनो च तथाअप्पवत्तियं नवत्तब्बा च होन्ति. अरिया हि परेसं मग्गफलानि पच्चवेक्खन्ता ¶ गरुं करोन्तापि अत्तनो मग्गफलानि विय गरुं न करोन्ति, अपि सम्मासम्बुद्धानं. तेसु सोतापन्नो सोतापन्नानमेव मग्गफलानि जानितुं सक्कोति, नाञ्ञेसं, सकदागामी पन सकदागामीनम्पि, न अनागामिअरहन्तानं, अनागामी पन अनागामीनम्पि, न अरहन्तानं, अरहा पन सब्बेसम्पि मग्गफलानि जानाति, सोभनलोकियचित्तरूपनिब्बानानि नवत्तब्बानेव. चेतसिकेसु पन विरतियो लोकुत्तरकुसले मग्गसदिसाव, अञ्ञत्थ नवत्तब्बा, करुणा, मुदिता, अकुसला च नवत्तब्बा, सेसा तिधापि होन्ति नवत्तब्बा च. सेसं सुविञ्ञेय्यमेवाति. मग्गारम्मणत्तिकं.
उप्पन्नाति एत्थ वत्तमानभूतापगतओकासकतभूमिलद्धवसेन उप्पन्ना अनेकप्पभेदा होन्ति. तत्थ सब्बम्पि उप्पादजराभङ्गसमङ्गीसङ्खातं सङ्खतं वत्तमानुप्पन्नं नाम, आरम्मणरसं अनुभवित्वा निरुद्धं अनुभूतापगतसङ्खातं कुसलाकुसलञ्च उप्पादादित्तयं अनुप्पत्वा निरुद्धं भूतापगतसङ्खातं, सेससङ्खतञ्च भूतापगतुप्पन्नं नाम, ‘‘यानिस्स तानि पुब्बेकतानि कम्मानी’’ति एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथाकतोकासञ्च विपाकं अनुप्पन्नम्पि एकंसेन उप्पज्जनकतो ओकासकतुप्पन्नं नाम, तासु तासु भूमीसु असमूहतं अकुसलं भूमिलद्धुप्पन्नं नाम. एत्थ च विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा भूमि नाम, तेसु खन्धेसु उप्पत्तारहकिलेसजाता भूमिलद्धं नाम, तेहि किलेसेहि सा भूमि लद्धा होतीति एवमेतेसु उप्पन्नेसु इध वत्तमानुप्पन्ना अधिप्पेता.
तत्रायं वचनत्थो – पुब्बन्ततो उप्पादतो पट्ठाय याव भङ्गा पन्ना गता पवत्ताति उप्पन्ना, पच्चुप्पन्नाति ¶ अत्थो ¶ . न उप्पन्नाति अनुप्पन्ना. परिनिट्ठितकारणेकदेसत्ता अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो, उभयेनापि अनागताव दस्सिता. अयं हि तिको द्विन्नं अद्धानं वसेन पूरेत्वा दस्सितो. लद्धोकासस्स हि कम्मस्स विपाको उप्पादी नाम. यदि पन आयूहितकुसलाकुसलं कम्मं सब्बं विपाकं ददेय्य, अस्स ओकासो न भवेय्य. तं पन दुविधं होति धुवविपाकं, अद्धुवविपाकञ्च. तत्थ पञ्चानन्तरिकअट्ठसमापत्तिचतुत्थमग्गादि धुवविपाकं नाम. तं पन कम्मं खणप्पत्तम्पि अत्थि अप्पत्तम्पि. तत्थ खणप्पत्तं उप्पन्नं नाम, अप्पत्तं अनुप्पन्नं नाम. तस्स दुविधस्स च विपाको दुविधो होति खणप्पत्तो च अप्पत्तो च. तत्थ खणप्पत्तो उप्पन्नो नाम, अप्पत्तो चित्तानन्तरे वा उप्पज्जतु, कप्पसतसहस्सातिक्कमे वा धुवपच्चयट्ठेन उप्पादी नाम होति. मेत्तेय्यस्स बोधिसत्तस्स मग्गो अनुप्पन्नो नाम होति, फलं उप्पादी नाम. तत्थ चतूसु भूमीसु विपाको, कम्मजरूपञ्च वत्तमानुप्पन्ना नाम, उप्पज्जनारहा उप्पादिनो नाम, न पन वत्तब्बा ‘‘अनुप्पन्ना’’ति. कुसलाकुसलकिरिया, कम्मजरूपञ्च सिया उप्पन्ना, सिया अनुप्पन्ना, न पन वत्तब्बा ‘‘उप्पादिनो’’ति. चेतसिकेसु पन अकुसला अकुसलचित्तसदिसाव, सेसा दुविधापि होन्ति, अतीता, पनेत्थ निब्बानञ्च नवत्तब्बा. सेसं सुविञ्ञेय्यमेवाति. उप्पन्नत्तिकं.
अत्तनो सभावं, उप्पादादिक्खणं वा पत्वा तं अतिक्कमित्वा इता गता पत्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना, सब्बे सङ्खता नामरूपधम्मा. न सङ्खतधम्मेसु तेकालिकभावं अप्पत्तो नाम अत्थि, सब्बेपि ते तिधा होन्ति. निब्बानं पनेत्थ नवत्तब्बन्ति. अतीतत्तिकं.
अतीतं आरम्मणं एतेसन्ति अतीतारम्मणा. सेसपदद्वयेपि एसेव नयो.
तत्थ ¶ कुसलविपाककिरियावसेन छब्बिधानि विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनानि हेट्ठा अतीतसमापत्तिं आरब्भ पवत्तितो अतीतारम्मणानि, द्विपञ्चविञ्ञाणमनोधातुयो पच्चुप्पन्नारम्मणाव, सेसा एकादस कामावचरविपाका, अहेतुकहसनचित्तञ्च तिधापि होन्ति, सेसकामावचरकिरियकुसलाकुसला च अभिञ्ञाभूतरूपावचरचतुत्थज्झानकुसलकिरिया च तिधापि होन्ति नवत्तब्बा च. तेसु कामावचरानं अतीतादीसु छसु आरम्मणेसु पवत्तिविभागो हेट्ठा वुत्तोव. नवत्तब्बता पन तेसु ञाणविप्पयुत्तजवनकुसलानं ¶ पञ्ञत्तारम्मणवसेनेव, न निब्बानारम्मणवसेन, तेसुपि तिहेतुकजवनावज्जनानं मग्गफलरूपारूपज्झानानं, पुरेचारिकभावेनापि निब्बानचतुक्कज्झानविसयानञ्च पच्चवेक्खणभावेनापि नवत्तब्बता वेदितब्बा, अभिञ्ञानं पन इद्धिविधञाणस्स ताव कायवसेन चित्तं परिणामेत्वा कायसन्निस्सितं कत्वा दिस्समानेन कायेन गच्छन्तस्स अतीतं पादकज्झानचित्तं आरब्भ पवत्तनतो अतीतारम्मणं, ‘‘अनागतेसु रूपानि एवं होन्तू’’ति अधिट्ठहन्तस्स अनागतारम्मणं, कायं पन चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गमनकाले, अज्झत्तं कुमारवण्णादीनं, बहिद्धापासादकूटागारादीनञ्च पच्चुप्पन्नानं निम्मानकाले च पच्चुप्पन्नारम्मणञ्च ताव होतीति एवं इद्धिविधस्स छब्बिधम्पि अज्झत्तिकं, बाहिरञ्च तेकालिकं आरम्मणं होतीति वेदितब्बं.
दिब्बसोतस्स कुच्छिगतं अज्झत्तिकं, बाहिरञ्च पच्चुप्पन्नं सद्दायतनमेवारम्मणं. चेतोपरियञाणस्स अतीते सत्तदिवसब्भन्तरे, अनागते सत्तदिवसब्भन्तरे च परेसञ्ञेव चित्तं अतीतञ्च अनागतञ्चारम्मणं होति. सत्तदिवसातिक्कमे पनेतं परचित्तं जानितुं न सक्कोति. अतीतंसअनागतंसञाणानं ¶ हि एस विसयो, न एतस्स. पच्चुप्पन्नचित्तजाननकाले पनस्स पच्चुप्पन्नमारम्मणं होति.
पच्चुप्पन्नञ्च नामेतं तिविधं खणपच्चुप्पन्नं सन्ततिपच्चुप्पन्नं अद्धापच्चुप्पन्नञ्चाति. तत्थ उप्पादट्ठितिभङ्गप्पत्तं खणपच्चुप्पन्नं नाम. सन्ततिपच्चुप्पन्नं पन दुविधं रूपारूपवसेन. तत्थ आतपट्ठाना आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे वा वसित्वा दिवा आतपट्ठानं ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम. द्वे तयो जवनवारा अरूपसन्तति नाम, तदुभयं सन्ततिपच्चुप्पन्नन्ति वेदितब्बं. एकभवपरिच्छिन्नं अद्धापच्चुप्पन्नं नाम. इमस्मिं पन चेतोपरियञाणविसये कतिपयजवनवारा अद्धापच्चुप्पन्नं नाम. तत्थ खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं न होति आवज्जनेन सद्धिं निरुज्झनतो. न हि आवज्जनजवनानं एत्थ भिन्नारम्मणता युत्ता. रूपसन्ततिपच्चुप्पन्नं पन कतिपयजवनवारपरिच्छिन्नं अद्धापच्चुप्पन्नं अस्स आरम्मणं होति. इद्धिमा हि परस्स चित्तं जानितुकामो आवज्जेति, तं आवज्जितक्खणे पच्चुप्पन्नचित्तमारम्मणं कत्वा तेनेव सह निरुज्झति. ततो तदेव निरुद्धं चित्तमालम्बित्वा चत्तारि, पञ्च वा जवनानि उप्पज्जन्ति, तेसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरजवनानि ¶ . तेसञ्च एकारम्मणत्तेपि इद्धिचित्तमेव परस्स चित्तं जानाति, न इतरानि. यथा चक्खुद्वारवीथियं चक्खुविञ्ञाणमेव रूपं पस्सति, न इतरानि, तेसु च आवज्जनमेव निप्परियायतो पच्चुप्पन्नारम्मणं, इतरानि पन अद्धासन्ततिवसेन परियायतोति गहेतब्बं, एवमेतस्स अतीतानागतपच्चुप्पन्नं चित्तमेवारम्मणं होति, तञ्च खो परस्सेव, न अत्तनो.
पुब्बेनिवासञाणं पन नामगोत्तकसिणपञ्ञत्तादिअनुस्सरणे, निब्बानानुस्सरणे च नवत्तब्बारम्मणं, सङ्खतधम्मानुस्सरणे ¶ अतीतारम्मणमेव. तस्स हि अतीतेसु सासवानासवेसु, अज्झत्तिकबाहिरेसु च धम्मेसु अनारम्मणं नाम नत्थि, बुद्धानं सब्बञ्ञुतञ्ञाणसमगतिकं होति. यथाकम्मूपगञाणस्स अज्झत्तिकं, बाहिरञ्च अतीतं कुसलाकुसलचेतनामत्तमेव. ‘‘चेतोपरियञाणस्स चित्तमेवारम्मणं होति, न तंसम्पयुत्तधम्मा’’ति अट्ठकथासु वुत्तं, पट्ठाने पन ‘‘कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०४) वुत्तत्ता चेतोपरियञाणयथाकम्मूपगञाणानं चित्तसम्पयुत्तापि चेतनासम्पयुत्तापि चत्तारो खन्धा आरम्मणं होन्ति एवाति दट्ठब्बं.
दिब्बचक्खुञाणस्स पन अज्झत्तिकं, बाहिरञ्च पच्चुप्पन्नं वण्णायतनमेवारम्मणं. अनागतंसञाणस्स छब्बिधम्पि अनागतमेव अज्झत्तञ्च बाहिरञ्चारम्मणं, इदम्पि पुब्बेनिवासञाणं विय अनागते सब्बञ्ञुतञ्ञाणसदिसन्ति. एवं अभिञ्ञानं अतीतानागतपच्चुप्पन्नेसु, नवत्तब्बेसु च अज्झत्तिकबाहिरेसु छसु आरम्मणेसु यथायोगं पवत्ति वेदितब्बा. सेसानि पन्नरस रूपावचरचित्तानि, आकासानञ्चायतनआकिञ्चञ्ञायतनकुसलविपाककिरियानि, अट्ठ लोकुत्तरचित्तानि, रूपनिब्बानानि च नवत्तब्बानि. चेतसिकेसु पन अप्पमञ्ञा नवत्तब्बाव. सेसं सुविञ्ञेय्यमेव. अतीतारम्मणत्तिकं.
‘‘एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामा’’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ताति अज्झत्ता. अज्झत्त-सद्दो पनायं गोचरज्झत्ते नियकज्झत्ते अज्झत्तज्झत्ते विसयज्झत्तेति चतूसु अत्थेसु दिस्सति. ‘‘अज्झत्तरतो ¶ समाहितो’’तिआदीसु (ध. प. ३६२) हि अयं गोचरज्झत्ते दिस्सति. ‘‘अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु ¶ (दी. नि. २.३७३) नियकज्झत्ते. ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म. नि. ३.३०४) अज्झत्तज्झत्ते. ‘‘अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. ३.१८७) विसयज्झत्ते, इस्सरियट्ठानेति अत्थो. फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम. इध पनायं नियकज्झत्ते वत्तति, तस्मा अत्तनो सन्ताने पवत्ता पाटिपुग्गलिका रूपारूपधम्मा इध अज्झत्ताति वेदितब्बा. ततो बहिभूता इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा रूपारूपपञ्ञत्तियो बहिद्धा नाम, ततियपदं तदुभयवसेन वुत्तं.
तत्थ सब्बानि चित्तचेतसिकानि इन्द्रियबद्धरूपं तिधा होन्ति, अनिन्द्रियबद्धरूपं, निब्बानपञ्ञत्तियो च बहिद्धाव. इमस्मिं हि तिके कुसलत्तिके अलब्भमाना पञ्ञत्तियोपि लब्भन्ति ठपेत्वा आकिञ्चञ्ञायतनारम्मणं, तदेव इध नवत्तब्बं. तेनेव हि भगवता अनन्तरत्तिके ‘‘कसिणादिपञ्ञत्तारम्मणानि कामरूपावचरादिचित्तानि बहिद्धारम्मणानि, आकिञ्चञ्ञायतनञ्च नवत्तब्ब’’न्ति वुत्तं, इदञ्च निप्पदेसत्तिकं. अज्झत्तत्तिकं.
यथावुत्ते अज्झत्तादिके आरम्मणं कत्वा पवत्तानं वसेन अयं तिको वुत्तो. तत्थ छब्बिधानि विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनचित्तानि अज्झत्तारम्मणानेव, आकासानञ्चायतनत्तयं, रूपावचरलोकुत्तरचित्तानि च बहिद्धारम्मणानेव, वोट्ठब्बनवज्जिता अहेतुकमहाविपाका तिधापि होन्ति, अवसेसा पन आकिञ्चञ्ञायतनवज्जितानि आवज्जनजवनानि, अभिञ्ञा च सिया तिधापि होन्ति, आकिञ्चञ्ञायतनारम्मणस्स आवज्जनपरिकम्मपच्चवेक्खणादिभावप्पवत्तियं सिया नवत्तब्बाति. तेसं ¶ अज्झत्तादिआरम्मणता अनन्तरत्तिके, हेट्ठा च वुत्तनयानुसारेन ञातब्बा, आकिञ्चञ्ञायतनत्तयं, पन रूपनिब्बानानि च नवत्तब्बाव. चेतसिकेसु पन अप्पमञ्ञाविरती बहिद्धारम्मणाव, सेसा तिधापि होन्ति नवत्तब्बा च. सेसं सुविञ्ञेय्यमेव. अज्झत्तारम्मणत्तिकं.
दट्ठब्बभावसङ्खातेन सह निदस्सनेनाति सनिदस्सना, पटिहननभावसङ्खातेन सह पटिघेनाति सप्पटिघा, सनिदस्सना च ते सप्पटिघा चाति सनिदस्सनसप्पटिघा, रूपायतनमेव. नीलादिभेदमुपादाय पन बहुवचननिद्देसो. नत्थि एतेसं दट्ठब्बभावसङ्खातं निदस्सनन्ति अनिदस्सना, अनिदस्सना च ते वुत्तनयेन सप्पटिघा चाति अनिदस्सनसप्पटिघा, ¶ सेसानि ओळारिकरूपानि. ततियपदं उभयपटिक्खेपेन वुत्तं, सुखुमरूपचित्तचेतसिकनिब्बानानि अनिदस्सनअप्पटिघा नाम, इदञ्च निप्पदेसत्तिकन्ति वेदितब्बं. सनिदस्सनत्तिकं.
तिकमातिकत्थवण्णना निट्ठिता.
अभिधम्मदुकमातिकत्थवण्णना
दुकमातिकाय पन हेट्ठा अनागतपदत्थवण्णनंयेव करिस्साम. हेतुगोच्छके ताव हेतू धम्माति एत्थ हेतुहेतु पच्चयहेतु उत्तमहेतु साधारणहेतूति चतुब्बिधा हेतू. तत्थ अलोभादयो छ धम्मा हेतुहेतू नाम, उपादारूपादीनं महाभूतादयो पच्चयहेतू नाम, विपाकुप्पत्तियं कुसलाकुसलं, इट्ठानिट्ठारम्मणञ्च उत्तमहेतू नाम, सङ्खारादीनं अविज्जादयो साधारणहेतू नाम. इध पन हेतुहेतु अधिप्पेतो. हेतू धम्माति मूलट्ठेन हेतुसङ्खाता धम्मा, ‘‘हेतुधम्मा’’तिपि पाठो, सोयेवत्थो. न हेतूति तेसञ्ञेव पटिक्खेपवचनं.
तत्थ ¶ अलोभो अदोसो अमोहोति कुसलाब्याकता तयो, लोभो दोसो मोहोति अकुसला तयो चाति इमे छ धम्मा हेतू नाम. इमे ठपेत्वा अवसेसा चेतसिका, सब्बानि च चित्तानि, रूपनिब्बानानि चाति इमे धम्मा न हेतू नाम, इदञ्च निप्पदेसदुकन्ति वेदितब्बं. हेतुदुकं पठमं.
सम्पयोगतो पवत्तेन सह हेतुनाति सहेतुका. तथेव पवत्तो नत्थि एतेसं हेतूति अहेतुका.
तत्थ अहेतुकचित्तवज्जितानि एकसत्तति चित्तानि सहेतुका नाम. तेसु द्वे मोहमूलानि मोहेनेव सहेतुकानि, अट्ठ लोभमूलानि लोभमोहेहि द्वीहि, द्वे दोसमूलानि दोसमोहेहि, द्वादस ञाणविप्पयुत्तकुसलाब्याकतानि अलोभादोसेहि, सेसानि सत्तचत्तालीस अलोभादीहि तीहिपि सहेतुकानीति, मोहमूलेसु पन मोहो, द्विपञ्चविञ्ञाणं, मनोधातु, सन्तीरणत्तयं, वोट्ठब्बनं, हसितुप्पादकानि अट्ठारस चित्तानि, रूपनिब्बानानि चाति इमे धम्मा अहेतुका नाम. चेतसिकेसु पन लोभदोसा, विचिकिच्छा च मोहेनेव सहेतुका, दिट्ठिमानो ¶ लोभमोहेहि द्वीहि, इस्सामच्छरियकुक्कुच्चानि दोसमोहेहि, मोहो पन सिया लोभेन, सिया दोसेनाति द्वीहि सहेतुकोपि मोहमूलेसु अहेतुकोपि, थिनमिद्धानि सिया लोभमोहेहि, सिया दोसमोहेहीति तीहिपि सहेतुकानि, अहिरिकानोत्तप्पउद्धच्चानि तथा च केवलमोहेन च, अमोहो पन अलोभादोसेहेव द्वीहि, अलोभो सिया अदोसामोहेहि, सिया अदोसेनाति ¶ द्वीहि, अदोसो सिया अलोभामोहेहि, सिया अलोभेनाति द्वीहि, सेसा पन द्वावीसति कुसलाब्याकता सिया तीहि, सिया द्वीहिपि हेतूहि सहेतुका, छन्दो पन यथायोगं तीहि, पीतिदोसवज्जितेहि पञ्चहि सिया सहेतुकापि अहेतुकापि, सेसा एकादस तिजातिका छहि हेतूहि सहेतुकापि अहेतुकापि, वेदना चेत्थ दोमनस्सभूता द्विहेतुकाव, सोमनस्सउपेक्खा यथायोगं दोसवज्जितेहि पञ्चहि सहेतुकापि अहेतुकापि, सुखदुक्खभूता अहेतुकाव, इदञ्च निप्पदेसदुकन्ति. दुतियं.
एकुप्पादादिताय हेतुना सम्पयुत्ताति हेतुसम्पयुत्ता. हेतुना विप्पयुत्ताति हेतुविप्पयुत्ता. अयं हेतुसम्पयुत्तदुको अनन्तरे वुत्तसहेतुकदुकेन अत्थतो निन्नानाकरणो. सहेतुकदुको एव हि भगवता देसनाविलासेन, तथा बुज्झनकपुग्गलानं वा अज्झासयवसेन हेतुसम्पयुत्तदुकभावेनापि वुत्तो. एवं उपरिपि समानत्थदुकानं वचने कारणं वेदितब्बं. ततियं.
चतुत्थादयो पन यस्मा पठमदुकदुतियततियदुकेसु पठमपदेन योजेत्वा द्वे दुका, पठमदुके च पच्छिमपदं दुतियदुकेन योजेत्वा एकं दुकन्ति तयो दुका देसिता, तस्मा तेसं पदत्थो वुत्तनयोव.
तत्थ च यथेव ‘‘हेतू चेव धम्मा सहेतुका च, सहेतुका चेव धम्मा न च हेतू’’ति अयं दुको सम्भवति, तथा ‘‘हेतू चेव धम्मा अहेतुका च, अहेतुका चेव धम्मा न च हेतू’’ति अयम्पि सम्भवति. इमिना नयेन हेतुसम्पयुत्तदुकेन योजनायपि एको ¶ लब्भति. यथा च ‘‘न हेतू खो पन धम्मा सहेतुकापि, अहेतुकापी’’ति अयं लब्भति, तथा ‘‘हेतू खो पन धम्मा सहेतुकापि, अहेतुकापी’’ति अयम्पि. यथा चेत्थ सहेतुकदुके द्वे दुका, एवं हेतुसम्पयुत्तदुकेपि ‘‘न हेतू खो पन धम्मा हेतुसम्पयुत्तापि, हेतुविप्पयुत्तापी’’ति च ‘‘हेतू खो पन धम्मा हेतुसम्पयुत्तापि, हेतुविप्पयुत्तापी’’ति च द्वे दुका लब्भन्तीति अपरेपि पञ्च दुका हेतुगोच्छके योजेतुं सक्का. ते पन भगवता वुत्तानुसारेनेव सक्का ञातुन्ति छसु एव ¶ सङ्गहिताति वेदितब्बा. तत्थ ये ताव एकस्मिं चित्ते द्वे तयो हेतू एकतो उप्पज्जन्ति, ते हेतू चेव अञ्ञोञ्ञापेक्खाय सहेतुका च नाम. सहेतुकचित्तेसु पन हेतुं ठपेत्वा सेसा चित्तचेतसिका धम्मा सहेतुका चेव न च हेतू नाम. इमस्मिं दुके सब्बे अहेतुकधम्मा न वत्तब्बा. चेतसिकेसु पन हेतुवज्जिता अकुसला चेव कुसलाब्याकता च, छन्दो च सहेतुको चेव न हेतु एव, सेसा तिजातिका, तथा नवत्तब्बा च, मोहो पन हेतु चेव सहेतुको च नवत्तब्बो च. चतुत्थं.
अनन्तरदुकोपि इमिना दुकेन सब्बथापि सदिसोवाति. पञ्चमं.
सहेतुकचित्तेसु हेतुवज्जिता चित्तचेतसिका धम्मा नहेतू सहेतू नाम, अहेतुकचित्तरूपनिब्बानानि नहेतू अहेतुका नाम. इमस्मिं पन दुके छ हेतू न वत्तब्बा. सेसं सुविञ्ञेय्यमेवाति. छट्ठं.
हेतुगोच्छकं निट्ठितं.
सत्तसु ¶ चूळन्तरदुकेसु अत्तनो निप्फादकेन सह पच्चयेनाति सप्पच्चया, चित्तचेतसिकरूपानि. नत्थि एतेसं उप्पादे वा ठितियं वा पच्चयो अहुत्वा भवनस्सेवाभावाति अप्पच्चया, निब्बानमेव. देसनाय पनेत्थ परमताय सोतपतितवसेन बहुवचननिद्देसो कतो. एवं सनिदस्सनादीसुपि. इदञ्च इतो परानि छ च निप्पदेसदुकानीति वेदितब्बानि. ततो परञ्च यत्थ ‘‘इमे न वत्तब्बा’’ति न वक्खाम, तं निप्पदेसन्ति गहेतब्बं. सप्पच्चयदुकं.
पच्चयेहि समागन्त्वा कताति सङ्खता. न सङ्खताति असङ्खता. इदञ्च सब्बथा सप्पच्चयदुकसदिसमेव. सप्पच्चयसङ्खतउभयदुकं सब्बथा सदिसमेव. सङ्खतदुकं.
रूपायतनं सनिदस्सनं नाम. सेसरूपचित्तचेतसिकनिब्बानानि अनिदस्सना नाम. सनिदस्सनदुकं.
पसादविसयरूपानि ¶ द्वादस सप्पटिघा नाम. सेसरूपचित्तचेतसिकनिब्बानानि अप्पटिघा नाम. सप्पटिघदुकं.
अविनिब्भोगवसेन रूपं एतेसं अत्थीति रूपिनो, रुप्पनलक्खणं वा रूपं, तं एतेसं अत्थीति रूपिनो, भूतोपादायरूपमेव. न रूपिनो अरूपिनो, चित्तचेतसिकनिब्बानानि. रूपिदुकं.
लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं, तस्मिं परियापन्नभावेन लोके नियुत्ताति लोकिया, पञ्चुपादानक्खन्धा. ततो लोकतो तत्थ अपरियापन्नभावेन उत्तिण्णाति लोकुत्तरा, अरियमग्गफलनिब्बानानि. चेतसिकेसु पनेत्थ यं वत्तब्बं, तं असेखत्तिके वुत्तनयेन वेदितब्बं. लोकियदुकं.
केनचि ¶ विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणादिना वा विजानितब्बा. केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणादिना वा न केनचि विजानितब्बानि. एवं हि सति द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति. पदभाजनीयस्मिम्पि ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’ति (ध. स. ११०१) एत्तकं एकदुकन्ति अग्गहेत्वा ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या, ये वा पन ते धम्मा सोतविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या’’ति (ध. स. ११०१) अयमेको दुकोति वेदितब्बो. तस्स पन रूपं चक्खुविञ्ञेय्यं, सद्दो न चक्खुविञ्ञेय्योति अयमत्थो. एवं सेसेसुपि दुकपरिच्छेदो ञातब्बो. तत्थ रूपायतनं चक्खुना वा चक्खुविञ्ञाणेन वा विञ्ञेय्यं नाम. सेसरूपारूपधम्मा तेनेव चक्खुना वा चक्खुविञ्ञाणेन वा केनचि नविञ्ञेय्या. एवं सोतघानजिव्हाकायतब्बिञ्ञाणमूलिकासुपि चतूसु योजनासु विभागो यथानुरूपं ञातब्बो. रूपादयो पन पञ्चविसया मनोधातुत्तयेन केनचि विञ्ञेय्या. सेसरूपारूपधम्मा तेनेव मनोधातुत्तयेन केनचि नविञ्ञेय्या. किञ्चापि सामञ्ञतो मनोविञ्ञाणेन अविञ्ञेय्यस्स अभावतो पाळियं मनोविञ्ञाणविञ्ञेय्यवसेन दुको न वुत्तो, तथापि विसेसतो वत्तब्बोव. तथा हि छब्बिधापि कामावचरधम्मा कामावचरविपाकादिना मनोविञ्ञाणेन केनचि विञ्ञेय्या, रूपारूपावचरलोकुत्तरपञ्ञत्तियो तेनेव केनचि नविञ्ञेय्या. तथा कामरूपारूपावचरपञ्ञत्तियो अकुसलादिना ¶ केनचि विञ्ञेय्या, लोकुत्तरा तेनेव केनचि नविञ्ञेय्या. तथा निब्बानं लोकुत्तरेन केनचि विञ्ञेय्यं ¶ , सेसलोकियलोकुत्तरा तेनेव केनचि नविञ्ञेय्याति इमिना नयेन रूपारूपावचरादिभेदेन मनोविञ्ञाणेन केनचि विञ्ञेय्याविञ्ञेय्यधम्मा यथायोगं योजेतब्बा. एवं सब्बे धम्मा केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या नाम. इमस्मिञ्च दुके पञ्ञत्तियोपि लब्भन्तीति वेदितब्बाति. केनचिविञ्ञेय्यदुकं.
चूळन्तरदुका निट्ठिता.
आसवगोच्छके आसमन्ततो सवन्तीति आसवा, चक्खुतोपि…पे… मनतोपि सवन्ति, पवत्तन्तीति वुत्तं होति. धम्मतो यावगोत्रभुं, ओकासतो यावभवग्गा सवन्तीति वा आसवा, एते धम्मे, एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं आ-कारो. चिरपारिवासियट्ठेन मदिरादिआसवा वियातिपि आसवा. यदि च चिरपारिवासियट्ठेन आसवा, एते एव भवितुं अरहन्ति. अनादित्ता आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. ततो अञ्ञे नो आसवा नाम.
तत्थ कामासवो भवासवो दिट्ठासवो अविज्जासवोति इमे चत्तारो आसवा नाम. तत्थ अट्ठसु लोभसहगतचित्तेसु उप्पन्नो सब्बोपि लोभो कामासवो नाम. अट्ठसालिनियं पन ‘‘पञ्चकामगुणिको रागो कामासवो’’ति (ध. स. अट्ठ. ११०२) च, ‘‘दिट्ठिसहजातो रागो कामासवो न होति, दिट्ठिरागो नाम होती’’ति (ध. स. अट्ठ. ११०५) च, ‘‘यो ब्रह्मानं विमानकप्परुक्खाभरणेसु छन्दरागो उप्पज्जति, सो कामासवो न होति पञ्चकामगुणिकस्स रागस्स इधेव पहीनत्ता’’ति च वुत्तं. पाळियं पन ‘‘कामासवो अट्ठसु लोभसहगतेसु ¶ चित्तुप्पादेसु उप्पज्जती’’ति (ध. स. १४६५) च, ‘‘कामासवं पटिच्च दिट्ठासवो अविज्जासवो’’ति (पट्ठा. ३.३.१) च वुत्तत्ता भवासवं ठपेत्वा अवसेसो सब्बोपि लोभो कामासवोति पञ्ञायति दिट्ठिसम्पयुत्तरागस्स, ब्रह्मानं वत्थाभरणादीसु रागस्स च भवासवत्ताभावा. दिट्ठिविप्पयुत्तरागो एव हि रूपारूपभवपत्थनावसेन पवत्तियं भवासवो होति ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’तिआदिवचनतो (यम. २.अनुसययमक.२), न च कामासवभवासवविनिमुत्तो लोभो अत्थि. यदि सिया, ‘‘लोभो सिया आसवो, सिया नो आसवो’’ति पाळियं वत्तब्बो भवेय्य, ‘‘दिट्ठिविप्पयुत्तलोभेन सम्पयुत्तो ¶ अविज्जासवो सिया आसवसम्पयुत्तो, सिया आसवविप्पयुत्तो’’ति च वत्तब्बो सिया. पदभाजनीये च कामासवनिद्देसे आगतस्स ‘‘कामेसु कामच्छन्दो’’ति (ध. स. ११०३) इमस्स पदस्स अट्ठसालिनियं ‘‘पञ्चकामगुणेसु कामच्छन्दो’’ति (ध. स. अ. ११०३) अत्थो वुत्तो, तस्स पन पदस्स वत्थुकामेसु किलेसकामोतिपि अत्थयोजना सक्का कातुं तेभुमकस्स धम्मस्स वत्थुकामत्ता, तत्थ सब्बत्थ रागस्स च किलेसकामत्ता. वुत्तं हेतं धम्मसेनापतिना महानिद्देसे –
‘‘कतमे वत्थुकामा? मनापिका रूपा…पे… सब्बेपि कामावचरा धम्मा, सब्बेपि रूपावचरा धम्मा, सब्बेपि अरूपावचरा धम्मा…पे… इमे वुच्चन्ति वत्थुकामा.
‘‘कतमे किलेसकामा? छन्दो कामो रागो कामो…पे… यो कामेसु कामच्छन्दो कामरागो ¶ कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं…पे… इमे वुच्चन्ति किलेसकामा’’ति (महानि. १).
अपिचेत्थ ‘‘कामोघो कामयोगो’’तिआदिना किलेसकामस्स कामोघादिभावं वदता धम्मसेनापतिना वत्थुकामत्तविसयस्स रागस्स आसवादिभावो अनुञ्ञातो, न पञ्चकआमगुणिकस्सेव रागस्स. न च ओघासवेसु कोचि विसेसो अत्थि. अट्ठसालिनियम्पि हि उपादानगोच्छकस्स पदभाजनीये ‘‘कामेसु कामच्छन्दो’’ति (ध. स. १२२०) इमस्स ‘‘वत्थुकामेसु कामच्छन्दो’’ति (ध. स. अ. १२२०) अयमेवत्थो वुत्तो. ततो अञ्ञेसु हेतुगन्थकिलेसगोच्छकेसु लोभस्सेव अनवसेसपरियादानं वुत्तं, न इतरगोच्छकेसु. तेसु च लोभस्स पाळिअनुसारतो ओलोकियमाने किलेसकाममत्तको. अनवसेसलोभपरियादानं पञ्ञायति. वीमंसित्वा गहेतब्बं.
चतूसु पन दिट्ठिगतविप्पयुत्तचित्तेसु उप्पन्नो रूपारूपभवेसु छन्दरागभावेन, कामज्झोसाननिकन्तिभावेन ¶ च पवत्तो लोभो भवासवो नाम. अट्ठसालिनियं पन ‘‘सस्सतदिट्ठिसहजातो रागो भवासवो’’ति (ध. स. अट्ठ. ११०२) वुत्तं. पाळियं पन ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतेसू’’ति (ध. स. १४६५) नियमितत्ता न सक्का गहेतुं, अधिप्पायो पन गवेसितब्बो. द्वासट्ठिपभेदा सब्बापि दिट्ठि दिट्ठासवो नाम. अट्ठवत्थुको सब्बोपि मोहो अविज्जासवो नाम. तेसु दिट्ठासवो पठमेन मग्गेन पहीयति, कामासवो ¶ चतूहिपीति वत्तुं युत्तं, ‘‘ततियेना’’ति पन वुत्तं. भवासवो, अविज्जासवो च चतुत्थेन पहीयति. इमेसञ्च कामासवभवासवानं लोभसभावत्ता सभावतो तयो धम्मा विभागतो चत्तारो आसवा नाम जाता. इमे ठपेत्वा सेसा लोकियलोकुत्तरा सब्बे धम्मा नो आसवा नाम. आसवदुकं पठमं.
अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा, सब्बे लोकियधम्मा. एवं पवत्तमाना नत्थि एतेसं आसवाति अनासवा, नव लोकुत्तरधम्माव. चेतसिका पनेत्थ लोकियदुके वुत्तसदिसाव. सासवदुकं दुतियं.
ततियादीनं चतुन्नं दुकानं पदत्थो वुत्तनयोव. सेसमेत्थ हेतुगोच्छके वुत्तनयेन वेदितब्बं. अयं पन विसेसो – यथा तत्थ ‘‘न हेतू खो पन धम्मा सहेतुकापि, अहेतुकापी’’ति अयं ओसानदुको पठमदुके दुतियपदं दुतियदुकेन योजेत्वा वुत्तो, एवमिध ‘‘नो आसवा खो पन धम्मा सासवापि, अनासवापी’’ति न वुत्तो. अयञ्च तत्थ तत्थ वुत्तनयेन इह सङ्गहितोति वेदितब्बो. यथा चेत्थ, एवं सञ्ञोजनगोच्छकादीसुपि यथानुरूपं ञातब्बं.
तत्थ द्वादस अकुसलचित्तुप्पादा आसवसम्पयुत्ता नाम. दोसमोहमूलचित्तेसु मोहो, कुसलाब्याकतचित्तरूपनिब्बानानि च आसवविप्पयुत्ता नाम. चेतसिकेसु पन मोहं ठपेत्वा सेसा अकुसला आसवसम्पयुत्ताव, मोहो पन तिजातिको च द्विधापि होति, सेसा आसवविप्पयुत्ता एवाति. ततियं.
चत्तारो ¶ आसवा आसवा चेव सासवा च नाम. तदवसेसा लोकियधम्मा सासवा चेव नो च आसवा नाम. इध पन लोकुत्तरा न वत्तब्बा. चेतसिकेसु पन आसवाति वुत्तेहि ¶ सेसा अकुसला, करुणामुदिता च सासवा चेव नो च आसवा एव, सेसा तथा च न वत्तब्बा च. चतुत्थं.
ये पन लोभमूलेसु लोभमोहा, लोभदिट्ठिमोहो चाति द्वे तयो एकतो कत्वा उप्पज्जन्ति, ते आसवा चेव आसवसम्पयुत्ता च नाम. द्वादस अकुसलचित्तानि चेव आसववज्जिता तंसम्पयुत्ता च आसवसम्पयुत्ता चेव नो च आसवा नाम. इध पन आसवविप्पयुत्ता न वत्तब्बा. चेतसिकेसु पन आसववज्जिता अकुसला आसवसम्पयुत्ता चेव नो च आसवा एव, मोहो सिया आसवो चेव आसवसम्पयुत्तो च, सिया न वत्तब्बो, तिजातिका सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा, कुसलाब्याकता न वत्तब्बाव. सेसं सुविञ्ञेय्यमेव. पञ्चमं.
लोकुत्तरवज्जिता आसवविप्पयुत्ता सासवा नाम. लोकुत्तरा आसवविप्पयुत्ता अनासवा नाम. इध पन आसवसम्पयुत्ता न वत्तब्बाव. चेतसिकेसु पन करुणामुदिता आसवविप्पयुत्ता सासवा एव, मोहो तथा च न वत्तब्बो च, सेसकुसलाब्याकता द्विधापि होन्ति, तिजातिका द्विधापि न वत्तब्बाव, मोहवज्जिता पन अकुसला न वत्तब्बाव. छट्ठं.
आसवगोच्छकं निट्ठितं.
संयोजनगोच्छके ¶ यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजना. ततो अञ्ञे नो संयोजना.
तत्थ कामरागसंयोजनं भवरागपटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियअविज्जासंयोजनन्ति इमे दस धम्मा संयोजना नाम. तेसु कामभवदिट्ठिअविज्जासंयोजनानि आसवगोच्छके वुत्तनयानेव. ‘‘अनत्थं मे अचरि, चरति, चरिस्सति, पियस्स मे अनत्थं अचरि, चरति, चरिस्सति, अप्पियस्स मे अत्थं अचरि, चरति, चरिस्सती’’ति (ध. स. १०६६) एवं वुत्तेहि नवहि आकारेहि सत्तेसु, अट्ठानकोपवसेन सङ्खारेसु च उप्पज्जमानो सब्बोपि दोसो पटिघसंयोजनं नाम.
‘‘सेय्योहमस्मि ¶ , सदिसोहमस्मि, हीनोहमस्मी’’ति एवं तीहि आकारेहि पवत्तो सब्बो मानो मानसंयोजनं नाम. तत्थ सेय्यस्सेव सतो पुग्गलस्स ‘‘सेय्योहमस्मि, सदिसो, हीनो’’ति च तिधा मानो उप्पज्जति, तथा सदिसहीनानम्पि. तत्थ सेय्यस्स सेय्यमानोव याथावमानो. तथा सदिसस्स सदिसमानो, हीनस्स हीनमानो च. तिण्णम्पि इतरे द्वे द्वे माना अयाथावमानाति ञातब्बा.
सत्थुधम्मसङ्घसिक्खासु, पुब्बन्तापरन्ततदुभयपटिच्चसमुप्पन्नेसु च कङ्खतावसेन पवत्ता सब्बापि विचिकिच्छा विचिकिच्छासंयोजनं नाम.
गोसीलगोवतादीहि सुद्धीति गहणाकारप्पवत्ता दिट्ठि एव सीलब्बतपरामाससंयोजनं नाम.
तदवसेसा दिट्ठि दिट्ठिसंयोजनन्ति गहेतब्बं.
परलाभसक्कारगरुकारमाननवन्दनपूजनादीसु ¶ असहनाकारेन पवत्ता इस्सा इस्सासंयोजनं नाम. आवासमच्छरियं कुललाभवण्णधम्ममच्छरियन्ति पञ्चविधं मच्छरियं मच्छरियसंयोजनं नाम. सकलारामेपि हि परिवेणोवरकादीसु वा वसन्तो तत्थ अञ्ञस्स वत्तसम्पन्नस्स पेसलस्स भिक्खुनो आगमनं न इच्छति, आगतस्सापि खिप्पं गमनञ्ञेव इच्छति, इदं आवासमच्छरियं नाम. भण्डनकारकादीनं पन तत्थ वासं अनिच्छतो आवासमच्छरियं नाम न होति.
अत्तनो पन उपट्ठाककुले वा ञातिकुले वा अञ्ञस्स पेसलस्स उपसङ्कमनं अनिच्छतो कुलमच्छरियं होति, पापपुग्गलस्स अनिच्छतो पन न होति. सो हि तेसं पसादभेदाय पटिपज्जतीति.
अत्तना लभनट्ठाने चतुपच्चयं लभन्ते सीलवन्ते दिस्वा ‘‘मा लभन्तू’’ति चिन्तेन्तस्स लाभमच्छरियं होति. यो पन सद्धादेय्यं विनिपातेति, पूतिभावम्पि गच्छन्तं अञ्ञस्स न देति ¶ , तं लभन्तं दिस्वा ‘‘सचे इमं अञ्ञो सीलवा लभेय्य, परिभोगं गच्छेय्या’’ति चिन्तेन्तस्स मच्छरियं नाम नत्थि.
वण्णो नाम अत्तना सदिसो सरीरवण्णोपि गुणवण्णोपि. तत्थ ‘‘रूपवा पासादिको’’ति परस्स सरीरवण्णं, ‘‘सीलवा, धुतवा’’तिआदिना गुणवण्णञ्च अत्तनो वण्णभणनट्ठाने वुच्चमानं असहन्तस्स दुविधं वण्णमच्छरियं नाम होति, अपेसलं पन विपन्नं पसंसित्वा परिसासु उपत्थम्भेन्तं दिस्वा पापगरहिताय असहन्तस्स न होति.
धम्मोति परियत्तियेव, न पटिवेधो अरियानं तत्थ मच्छरियाभावा. परियत्तिं पन गुळ्हगन्थं अञ्ञेसं अकथेतुकामस्स धम्ममच्छरियं नाम होति, धम्मानुग्गहेन पन लोलस्स ¶ , कालेन समणो, कालेन निगण्ठादि च हुत्वा विचरन्तस्स पवेणिआगतं तन्तिं ‘‘सण्हसुखुमं धम्मन्तरं भिन्दित्वा आलुळिस्सति, अम्हाकं समयं भिन्दिस्सती’’ति च न देन्तस्स, पुग्गलानुग्गहेन वा पकतिया सठस्स मायाविनो ‘‘सण्हसुखुमधम्मं उग्गण्हित्वा अञ्ञं ब्याकरित्वा नस्सिस्सती’’ति न देन्तस्स च धम्ममच्छरियं न होति. यथा च भिक्खूनं, एवं गहट्ठानम्पि पञ्चविधं मच्छरियं यथानुरूपं ञातब्बं. सङ्खेपतो पन गहट्ठपब्बजितानं अत्तसम्पत्तिनिगूहनलक्खणं मच्छरियं नामाति गहेतब्बं.
इमेसु च संयोजनेसु दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियानि सोतापत्तिमग्गेन पहीयन्ति, पटिघो अनागामिमग्गेन, कामरागो चतूहिपीति वत्तब्बं, ‘‘ततियेना’’ति पन वुत्तं. मानभवरागअविज्जा अरहत्तमग्गेन. तत्थ च अयाथावमानो पठममग्गेन पहीयतीति दट्ठब्बो, इमेसं कामरागभवरागानं लोभसभावत्ता दिट्ठिसीलब्बतपरामासानं मिच्छादिट्ठिसभावत्ता सभावतो अट्ठेव धम्मा दस संयोजना नाम जाता. इमे दस ठपेत्वा सेसा लोकियलोकुत्तरधम्मा नो संयोजना नाम. सेसं आसवदुकसदिसं. संयोजनदुकं पठमं.
आरम्मणभावं उपगन्त्वा संयोजनसंवड्ढनेन संयोजनानं हिताति संयोजनिया, सासवधम्मा एव. तथा नीवरणियाति एत्थापि. न संयोजनिया असंयोजनिया, अनासवा. सेसं सासवदुकसदिसमेव. दुतियं.
ततियादयोपि ¶ आसवगोच्छके ततियादिसदिसा एव, विसेसमत्तमेवेत्थ वक्खाम. तत्थ हि द्वादसाकुसलचित्तानि संयोजनसम्पयुत्ता नाम, उद्धच्चसहगतो मोहो, सेसचित्तरूपनिब्बानानि संयोजनविप्पयुत्ता नाम. सेसं सममेव. ततियं.
दस ¶ संयोजनानि संयोजना चेव संयोजनिया च नाम. तदवसेसलोकियधम्मा संयोजनिया चेव नो च संयोजना नाम. सेसं सुविञ्ञेय्यमेव. चतुत्थं.
ये पन उद्धच्चविरहितेसु एकादससु अकुसलचित्तेसु विचिकिच्छामोहा दोसमोहा दोसइस्सामोहा दोसमच्छरियमोहा लोभमानमोहा लोभदिट्ठिमोहा चाति द्वे तयो एकतो उप्पज्जन्ति, ते संयोजना चेव संयोजनसम्पयुत्ता च नाम. द्वादसाकुसलचित्तानि चेव संयोजनवज्जिततंसम्पयुत्ता च संयोजनसम्पयुत्ता चेव नो च संयोजना नाम. सेसमिध अनन्तरदुकञ्च आसवगोच्छके पञ्चमछट्ठदुकसदिसमेव. केवलं आसवपदट्ठाने संयोजनपदमेव विसेसो. पञ्चमछट्ठदुकानि.
संयोजनगोच्छकं निट्ठितं.
गन्थगोच्छके यस्स संविज्जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ततो अञ्ञे नो गन्था.
तत्थ अभिज्झाकायगन्थो, ब्यापादो, सीलब्बतपरामासो, इदंसच्चाभिनिवेसो कायगन्थोति इमे चत्तारो धम्मा गन्था नाम. तत्थ अभिज्झा एव नामकायं वुत्तनयेन गन्थेतीति अभिज्झाकायगन्थो. एवं सेसेसुपि. सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं, मोघमञ्ञ’’न्ति इमिना आकारेन अभिनिविसनतो सीलब्बतपरामासविरहिता सब्बापि दिट्ठि इदंसच्चाभिनिवेसो नाम. सेसा वुत्तत्थाव. इमेसु च पच्छिमा द्वे गन्था पठमेन मग्गेन पहीयन्ति, ब्यापादो ततियेन, अभिज्झा चतूहिपि. इमे च सभावतो तयो धम्मा चत्तारो ¶ गन्था नाम जाता. इमे पन ठपेत्वा सेसा सब्बे धम्मा नो गन्था नाम. गन्थदुकं पठमं.
आरम्मणकरणवसेन ¶ गन्थेहि गन्थितब्बाति गन्थनिया. न गन्थनिया अगन्थनिया. सेसं सासवदुकसदिसमेव. दुतियं.
मोहमूलवज्जितानि दस अकुसलचित्तानि, दिट्ठिविप्पयुत्तचित्तेसु लोभं, दोसमूलेसु च दोसं ठपेत्वा तंसम्पयुत्ता च गन्थसम्पयुत्ता नाम. यथावुत्तो लोभो, दोसो, मोहमूलानि, कुसलाब्याकतानि चित्तानि, रूपनिब्बानानि च गन्थविप्पयुत्ता नाम. चेतसिकेसु पन दिट्ठिमानइस्सामच्छरियकुक्कुच्चथिनमिद्धानि गन्थसम्पयुत्ता एव. दोसविचिकिच्छा, कुसलाब्याकता च गन्थविप्पयुत्ता एव, सेसा द्विधापि होन्ति. ततियं.
चत्तारो गन्था गन्था चेव गन्थनिया च नाम. तदवसेसा लोकिया गन्थनिया चेव नो च गन्था नाम. तथा चेतसिकेसु गन्थवज्जिता अकुसला, अप्पमञ्ञा च, सेसा चेतसिका पन तथा च न वत्तब्बा च, इध पन लोकुत्तरा न वत्तब्बा. चतुत्थं.
दिट्ठि गन्थाचेव गन्थसम्पयुत्ता च नाम. लोभो तथा च न वत्तब्बो च, गन्थसम्पयुत्तेसु गन्थे ठपेत्वा सेसा गन्थसम्पयुत्ता चेव नो च गन्था नाम. इध पन गन्थविप्पयुत्ता न वत्तब्बा. चेतसिकेसु पन मानइस्सामच्छरियकुक्कुच्चथिनमिद्धानि गन्थसम्पयुत्ता चेव नो च गन्था एव, मोहाहिरिकानोत्तप्पउद्धच्चानि तिजातिका च सिया, तथा नवत्तब्बा च, सेसा न वत्तब्बा. सेसं सुविञ्ञेय्यमेव. पञ्चमं.
लोकुत्तरवज्जिता गन्थविप्पयुत्ता गन्थनिया नाम. लोकुत्तरा पन गन्थविप्पयुत्ता अगन्थनिया नाम. इध पन गन्थसम्पयुत्ता न वत्तब्बा. चेतसिकेसु पन दोसो विचिकिच्छा ¶ करुणा मुदिता गन्थविप्पयुत्ता गन्थनिया एव, मोहाहिरिकानोत्तप्पउद्धच्चलोभा तथा न वत्तब्बा च, सेसा कुसलाब्याकता द्विधापि होन्ति, तिजातिका पन द्विधापि न वत्तब्बा च, सेसा अकुसलापि न वत्तब्बा च. छट्ठं.
गन्थगोच्छकं निट्ठितं.
ओघयोगगोच्छकानि सब्बथा आसवगोच्छकसदिसानि. पदत्थमत्तमेव, हेत्थ नाममत्तञ्च विसेसो ¶ . तत्थ यस्स संविज्जन्ति, तं वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा. आरम्मणं कत्वा अतिक्कमनीयतो ओघेहि अतिक्कमितब्बाति ओघनिया. तथा योगनियाति एत्थापि. वट्टस्मिं योजेन्तीति योगा. सेसं तादिसमेव.
ओघयोगगोच्छकानि निट्ठितानि.
नीवरणगोच्छके चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा. तत्थ कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं अविज्जानीवरणन्ति इमे छ नीवरणा नाम. तत्थ थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय चित्तस्स घनभावो, थद्धताति अत्थो. मेधतीति मिद्धं, अकम्मञ्ञभावो, पचलायिकभावकरोति अत्थो. इदञ्च सेखपुथुज्जनानं निद्दाय पुब्बभागे, अपरभागे च पचलायनहेतुकं उप्पज्जति, न निद्दोक्कमनकाले. खीणासवानम्पि हि करजकायस्स दुब्बलभावेन असम्मिस्सभवङ्गसन्ततिवसेन निद्दोक्कमनं होति, तं पन तेसं थिनमिद्धहेतुकं न होति, इतरेसमेव होति.
केचि ¶ पन रूपमेव ‘‘मिद्ध’’न्ति वदन्ति, तं न युत्तं, ‘‘थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति अरूपधम्मेहि सम्पयोगवचनतो अरूपमेव. अकुसलञ्च ‘‘थिनमिद्धनीवरणस्स पहीनत्ता’’तिआदिपहानवचनतो. अकुसला एव हि पहातब्बा, तस्मा आरुप्पेपि चेतं उप्पज्जति. ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति न पुरेजातपच्चया’’ति (पट्ठा. ३.८.८) एतस्स विभङ्गे ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धउद्धच्चअविज्जानीवरण’’न्ति (पट्ठा. ३.८.८) सब्बं वित्थारेतब्बं. ‘‘सोप्पं पचलायिका’’ति (ध. स. ११६३) पदभाजनीये पनस्स फलूपचारेन वुत्तन्ति वेदितब्बं. थिनं मिद्धञ्चाति इदं द्वयं नीवरणट्ठाने एकनीवरणं वुत्तं, तथा उद्धच्चकुक्कुच्चञ्चाति इदं द्वयं. तत्थ कुक्कुच्चन्ति ‘‘अकतं वत मे कल्याणं, कतं पाप’’न्तिआदिना उप्पज्जमानो विप्पटिसारो. तेनेवस्स पदभाजनीये ‘‘चेतसो विप्पटिसारो मनोविलेखो’’ति च वुत्तं. ‘‘अकप्पिये कप्पियसञ्ञिता’’तिआदि पन कुक्कुच्चमूलदस्सनत्थं. एवंसञ्ञिताय हि कते वीतिक्कमे पच्छा ‘‘दुट्ठु मया कत’’न्ति सुदिन्नादीनं विय विप्पटिसारो उप्पज्जति. यं पन विनये ‘‘अथ खो आयस्मा सारिपुत्तो…पे… कुक्कुच्चायन्तो न पटिग्गहेसी’’ति (पाचि. २०४) कुक्कुच्चं आगतं, तं नीवरणकुक्कुच्चं ¶ . न हि अरहतो नीवरणं अत्थि, नीवरणवतिरूपकं पन ‘‘कप्पति, न कप्पती’’ति वीमंसनसङ्खातं विनयकुक्कुच्चं नामेतन्ति वेदितब्बं. सेसनीवरणानि वुत्तत्थानि एव. इमेसु च कुक्कुच्चविचिकिच्छा पठमेन मग्गेन पहीयन्ति, ब्यापादो ततियेन, थिनमिद्धुद्धच्चाविज्जा चतुत्थेन, कामच्छन्दो चतूहिपीति वत्तब्बं, ‘‘ततियेना’’ति पन वुत्तं. इमे च सभावतो अट्ठ धम्मा छ नीवरणा नाम जाता, इमे पन ठपेत्वा सेसा नो नीवरणा नाम. नीवरणदुकं पठमं.
दुतियं ¶ सासवदुकसदिसमेव. द्वादस अकुसलचित्तानि नीवरणसम्पयुत्ता नाम. सेसचित्तरूपनिब्बानानि नीवरणविप्पयुत्ता नाम. चेतसिकेसु अकुसला नीवरणसम्पयुत्ताव, कुसलाब्याकता नीवरणविप्पयुत्ताव, सेसा द्विधापि होन्ति. ततियं.
छ नीवरणा नीवरणा चेव नीवरणिया च नाम. सेसा लोकिया नीवरणिया चेव नो च नीवरणा नाम. लोकुत्तरा न वत्तब्बा. सेसं आसवगोच्छके चतुत्थसदिसमेव. चतुत्थं.
छ नीवरणा नीवरणा चेव नीवरणसम्पयुत्ता च नाम. तदञ्ञे नीवरणसम्पयुत्ता पन नीवरणसम्पयुत्ता चेव नो च नीवरणा नाम. तथा चेतसिकेसु नीवरणविरहिता अकुसला, तिजातिका पन तथा च न वत्तब्बा च, कुसलाब्याकता न वत्तब्बाव. इध पन नीवरणविप्पयुत्ता सब्बे न वत्तब्बा. पञ्चमं.
लोकुत्तरवज्जिता नीवरणविप्पयुत्ता नीवरणिया नाम. लोकुत्तरा नीवरणविप्पयुत्ता अनीवरणिया नाम. इध पन नीवरणसम्पयुत्ता न वत्तब्बा. चेतसिकेसु पन करुणामुदिता नीवरणविप्पयुत्ता नीवरणियाव, कुसलाब्याकता द्विधापि होन्ति, तिजातिका तथा च न वत्तब्बा च, अकुसला पन न वत्तब्बाव. छट्ठं.
नीवरणगोच्छकं निट्ठितं.
परामासगोच्छके धम्मानं यथाभूतं अनिच्चादिआकारं अतिक्कमित्वा ‘‘निच्च’’न्तिआदिवसेन ¶ पवत्तमाना परतो आमसन्तीति परामासा. मिच्छादिट्ठि. बहुवचननिद्देसे कारणं वुत्तमेव. तदञ्ञे सब्बे धम्मा नो परामासा नाम. परामासदुकं पठमं.
परामासेहि ¶ आरम्मणकरणवसेन परामट्ठत्ता परामट्ठा. सेसं आसवदुकसदिसमेव. दुतियं.
दिट्ठिसम्पयुत्तचित्तेसु दिट्ठिविरहिता धम्मा परामाससम्पयुत्ता नाम. सेसचित्तरूपनिब्बानानि परामासविप्पयुत्ता नाम. इध पन दिट्ठि न वत्तब्बा, सेसचेतसिकेसु पन मानदोसइस्सामच्छरियकुक्कुच्चविचिकिच्छा, कुसलाब्याकता च परामासविप्पयुत्ता एव, सेसा द्विधापि होन्ति. ततियं.
दिट्ठि एव परामासा चेव परामट्ठा च नाम. सेसलोकिया परामट्ठा चेव नो च परामासा नाम. इध पन लोकुत्तरा न वत्तब्बा. सेसं सुविञ्ञेय्यमेव. चतुत्थं.
इमस्मिं पन गोच्छके ‘‘परामासा चेव धम्मा परामाससम्पयुत्ता चा’’ति अयं दुको न लब्भति. न हि दिट्ठि दिट्ठिया सम्पयुज्जति. पच्छिमदुके लोकुत्तरवज्जिता परामासविप्पयुत्ता परामट्ठा नाम. लोकुत्तरा परामासविप्पयुत्ता अपरामट्ठा नाम. इध पन परामासो, तंसम्पयुत्ता च न वत्तब्बा. सेसं वुत्तनयमेव.
परामासगोच्छकं निट्ठितं.
महन्तरदुकेसु आरम्मणं अग्गहेत्वा अप्पवत्तितो सह आरम्मणेनाति सारम्मणा, चित्तचेतसिका. नत्थि आरम्मणमेतेसन्ति अनारम्मणा, रूपनिब्बानानि. सारम्मणदुकं.
चिन्तनट्ठेन चित्तं, चित्तताय वा चित्तं. तं हि वत्थुद्वारारम्मणकिच्चादिभेदतो, अतीतादिभेदतो च अत्तनो विचित्तताय चित्तन्ति वुच्चति चित्तकरणताय वा. लोकस्मिं हि चित्तकम्मतो उत्तरितरं चित्तं नाम नत्थि, तस्मिम्पि चरणं ¶ नाम चित्तं अतिचित्तं होति. यं वा पनञ्ञम्पि लोके सिप्पजातं, सब्बं तं चित्तेनेव करीयति. एवं तस्स तस्स चित्तस्स निप्फादकं ¶ चित्तम्पि तथेव चित्तं होति. यथा चिन्तितस्स वा अनवसेसस्स अनिप्फज्जनतो ततोपि चित्तमेव चित्ततरं, तथा यदेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कुसलाकुसलकम्मनानत्तं, तेन तासु गतीसु अपदद्विपदादिउच्चत्तनीचत्तादिनानत्तं, तस्मिं तस्मिं अत्तभावे दीघरस्सथूलाथूलसुवण्णदुब्बण्णादिलाभालाभादि चाति एवमादि अज्झत्तं चित्तं, बहिद्धा च पथवीपब्बततिणरुक्खलतादिदेवब्रह्मविमानकप्परुक्खादिभूतं कम्मपच्चयं चित्तं, तम्पि चित्तेनेव कतं, ततो चित्तमेव चित्ततरं चिन्तितनियामेन सब्बाकारस्स असम्भवतो. एवं चिन्तनट्ठेन, चित्तविचित्तट्ठेन, चित्तकरणट्ठेन च ‘‘चित्त’’न्ति विञ्ञाणं वेदितब्बं, तदेव विञ्ञाणं चित्तं नाम. चेतसिकरूपनिब्बानानि नो चित्ता नाम. चित्तदुकं.
अविप्पयोगवसेन चेतसि नियुत्ता चेतसिका, फस्सादयो द्विपञ्ञास धम्मा. चित्तरूपनिब्बानानि अचेतसिका नाम. चेतसिकदुकं.
चेतसिका एव चित्तसम्पयुत्ता नाम. रूपनिब्बानानि चित्तविप्पयुत्ता नाम, इध पन चित्तं न वत्तब्बं. चित्तसम्पयुत्तदुकं.
निरन्तरभावूपगमनताय उप्पादतो याव भङ्गाचित्तेन संसट्ठाति चित्तसंसट्ठा. एकतो वत्तमानापि निरन्तरभावं अनुपगमनताय चित्तेन विसंसट्ठाति चित्तविसंसट्ठा. सेसं अनन्तरदुकसदिसमेव. चित्तसंसट्ठदुकं.
समुट्ठहन्ति एतेनाति समुट्ठानं, चित्तं समुट्ठानं एतेसन्ति चित्तसमुट्ठाना, चेतसिकानि चेव चित्तजरूपकलापा च ¶ . चित्तं, पन अचित्तजरूपकलापा, निब्बानञ्च नो चित्तसमुट्ठाना नाम. चित्तसमुट्ठानदुकं.
सह भवन्तीति सहभुनो, चित्तेन सहभुनो चित्तसहभुनो, चेतसिकानि चेव कायवचीविञ्ञत्तियो च. चित्तं, पन विञ्ञत्तिवज्जितरूपनिब्बानानि च नो चित्तसहभुनो नाम. चित्तसहभुदुकं.
अनुपरिवत्तन्तीति ¶ अनुपरिवत्तिनो, किं अनुपरिवत्तन्ति? चित्तं, चित्तस्स अनुपरिवत्तिनो चित्तानुपरिवत्तिनो. सेसं अनन्तरदुकसदिसमेव. चित्तानुपरिवत्तिदुकं.
इतो परे पन तयो दुका चेतसिकदुकसदिसाव, केवलं पदत्थमत्तमेव विसेसो. तत्थ चित्तसंसट्ठा च ते चित्तसमुट्ठाना एव चाति चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तसहभुनो एव चाति चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तानुपरिवत्तिनो एव चाति चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. सेसं सुविञ्ञेय्यमेव.
तदनन्तरे पन अज्झत्तिकदुके अज्झत्तज्झत्तं अज्झत्तत्तिके वुत्तवसेन अज्झत्ताव अज्झत्तिका. पसादरूपचित्तसङ्खातानि छ अज्झत्तिकानि आयतनानि. ततो बहिभूता बाहिरा. सेसरूपचेतसिकनिब्बानपञ्ञत्तिसङ्खातानि छ बाहिरायतनानि, इध पन पञ्ञत्तियोपि लब्भन्ति. अज्झत्तिकदुकं.
उपादियन्तेव भूतानि, न भूता विय उपादियन्तीति उपादा, चतुवीसति उपादारूपानि एव. न उपादियन्तीति नो उपादा, चतुमहाभूतचित्तचेतसिकनिब्बानानि. उपादादुकं.
द्वत्तिंस लोकियविपाकचित्तानि, कम्मजरूपञ्च उपादिन्ना नाम. सेसलोकियलोकुत्तरानि, निब्बानञ्च अनुपादिन्ना नाम ¶ . सेसं उपादिन्नुपादानियत्तिके वुत्तानुसारेन ञातब्बं. उपादिन्नदुकं.
महन्तरदुका निट्ठिता.
उपादानगोच्छकेभुसं आदियन्तीति उपादाना, दळ्हग्गाहं गण्हन्तीति अत्थो. दळ्हत्थो हि एत्थ उप-सद्दो ‘‘उपायासो’’तिआदीसु विय. ततो अञ्ञे नो उपादाना. तत्थ कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति इमे उपादाना नाम. तत्थ वत्थुकामेसु उप्पन्नो किलेसकामोव वुत्तनयेन उपादानन्ति कामुपादानं. एवं सेसेसुपि. तत्थ वीसतिवत्थुका सक्कायदिट्ठि अत्तवादुपादानं नाम. सेसानि पुब्बे वुत्तानेव. पच्छिमानि पनेत्थ तीणि उपादानानि तथापवत्तदिट्ठि एव. तानि च पठमेन मग्गेन पहीयन्ति, कामुपादानं चतूहिपि ¶ . इमे च सभावतो द्वे धम्मा विभागतो चतुरुपादाना नाम जाता. इमे पन ठपेत्वा सेसा सब्बे धम्मा नो उपादाना नाम. उपादानदुकं पठमं.
उपादानियदुको संयोजनियदुकसदिसोव. दुतियं.
अट्ठलोभसहगतचित्तानि, तंसम्पयुत्तेसु दिट्ठिविप्पयुत्तलोभं ठपेत्वा सेसा च उपादानसम्पयुत्ता नाम. दिट्ठिविप्पयुत्तलोभदोसमोहमूलानि, कुसलाब्याकतानि च चित्तानि, रूपनिब्बानानि च उपादानविप्पयुत्ता नाम. चेतसिकेसु पन दिट्ठिमाना उपादानसम्पयुत्ताव, दोसइस्सामच्छरियकुक्कुच्चविचिकिच्छा, कुसलाब्याकता च उपादानविप्पयुत्ता एव. सेसा दुविधापि होन्ति. ततियं.
चत्तारि उपादानानि उपादाना चेव उपादानिया च नाम. तदवसेसा लोकिया उपादानिया चेव नोच ¶ उपादाना नाम. इध पन लोकुत्तरा न वत्तब्बा. सेसं वुत्तनयमेव. चतुत्थं.
पञ्चमछट्ठदुका पाठतो गन्थगोच्छके पञ्चमछट्ठदुकसदिसाव, केवलं पञ्चमदुके ‘‘चेतसिकेसु मानो उपादानसम्पयुत्तो चेव नो च उपादानो एव, मोहाहिरिकानोत्तप्पउद्धच्चथिनमिद्धानि तिजातिकानि तथा च न वत्तब्बा चा’’ति इदञ्च, छट्ठदुके ‘‘चेतसिकेसु दोसइस्सामच्छरियकुक्कुच्चविचिकिच्छा अप्पमञ्ञा उपादानविप्पयुत्ता उपादानिया एव, मोहाहिरिकानोत्तप्पउद्धच्चलोभथिनमिद्धानि तथा च न वत्तब्बानि चा’’ति एत्तकमेव पाठतो विसेसो, अत्थतो पन नाममत्तकोव विसेसो. सेसो सुविञ्ञेय्योव. पञ्चमछट्ठानि.
उपादानगोच्छकं निट्ठितं.
किलेसगोच्छके संकिलिट्ठत्तिके वुत्तनयेन पदत्थो वेदितब्बो. लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे दस धम्मा किलेसा नाम. इमे च वुत्तत्था एव, इध पन लोभो, हेतुगन्थनीवरणउपादानगोच्छकेसु लोभो च निप्पदेसतो चतुमग्गवज्झोपि एकेनेव कोट्ठासेन ठितो, सेसगोच्छकेसु सो सब्बोपि लोभो ‘‘कामासवो भवासवो’’तिआदिना ¶ द्वे द्वे कोट्ठासा हुत्वा ठितो, इमिना पन अट्ठकथावचनेनापि भवासवादिब्यतिरित्तो सब्बो चतुमग्गवज्झोपि रागो कामासवादीसु सङ्गहितो. कामच्छन्दनीवरणं पन भवरागोपि न पञ्चकामगुणिकरागमत्तोवाति पञ्ञायति, ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरण’’न्तिआदिपाळितो (पट्ठा. ३.८.८) चेतं दट्ठब्बं पञ्चकामगुणिकरागस्स रूपारूपभूमीसु अनुप्पज्जनतो. इमेसु ¶ च किलेसेसु दिट्ठिविचिकिच्छा पठमेन मग्गेन पहीयन्ति, दोसो ततियेन, लोभादयो चतूहिपि. इमे पन दस धम्मे ठपेत्वा सेसा नो किलेसा नाम. किलेसदुकं पठमं.
संकिलेसिकदुको सासवदुकसदिसोव. दुतियं.
संकिलिट्ठदुको, किलेससम्पयुत्तदुको चाति द्वेपि समानत्थाव. ते च नीवरणगोच्छके ततियदुकसदिसाव. ततियचतुत्थानि.
दस किलेसा किलेसा चेव संकिलेसिका च नाम. सेसा लोकियधम्मा संकिलेसिका चेव नो च किलेसा नाम. इध पन लोकुत्तरा न वत्तब्बा. सेसं नीवरणगोच्छके चतुत्थदुकसदिसमेव. पञ्चमं.
छट्ठसत्तमदुकानिपि अञ्ञमञ्ञं समानत्थानेव. तानि छट्ठसत्तमानि नीवरणगोच्छके यथाक्कमं पाठतो पञ्चमछट्ठदुकसदिसानि, अत्थतो पन नाममत्तकोव विसेसो. सेसो सुविञ्ञेय्यो. छट्ठसत्तमअट्ठमानि.
किलेसगोच्छकं निट्ठितं.
पिट्ठिदुकेसु आदितो चत्तारो दुका दस्सनेनपहातब्बत्तिके, दस्सनेनपहातब्बहेतुके च वुत्तनयेन वेदितब्बा. केवलं पन तत्थ पठमत्तिके वुत्तेसु दस्सनेनपहातब्बे धम्मे ठपेत्वा सेसा इध पठमदुकस्स दुतियपदे दस्सनेनपहातब्बेसु पविसन्ति, भावनायपहातब्बे ठपेत्वा सेसा इध दुतियदुके नभावनायपहातब्बेसु पविसन्ति. तत्थ च दुतियत्तिके वुत्तेसु दस्सनेनपहातब्बहेतुके ठपेत्वा ¶ सेसा इध ततियदुके नदस्सनेनपहातब्बहेतुके, भावनायपहातब्बहेतुके च ठपेत्वा सेसा इध चतुत्थदुके नभावनायपहातब्बहेतुकेसु पविसन्ति.
पदत्थो ¶ च दस्सनेन पहातब्बो हेतु एतेसं अत्थीति दस्सनेनपहातब्बहेतुका. एवं भावनायपहातब्बहेतुकाति एत्थापि अत्थो वेदितब्बो. एवं हि सति अहेतुकानं अग्गहणं सियाति एत्तकमेव विसेसो. तिकद्वयमेव हि भगवा देसनाविलासेन चत्तारो दुके कत्वा देसेसि. सेसं तादिसमेव. चत्तारो दुका निट्ठिता.
पञ्चपञ्ञाससवितक्कचित्तेसु वितक्कविरहिता चित्तचेतसिका धम्मा सवितक्का नाम. वितक्को, पन सेसचित्तरूपनिब्बानानि च अवितक्का नाम. पञ्चमं.
छसट्ठिया सविचारचित्तेसु विचारविरहिता धम्मा सविचारा नाम. विचारो, पन सेसचित्तरूपनिब्बानानि च अविचारा नाम. सेसं इध, अनन्तरे वुत्तदुके च वितक्कत्तिके वुत्तानुसारेन ञातब्बं. छट्ठं.
इतो परेसु सप्पीतिकदुको, पीतिसहगतदुको च समानत्थाव, ते च सुखसहगतउपेक्खासहगतदुका चाति चत्तारोपि दुका पीतित्तिके वुत्तनयाव. केवलं पनेतेसं दुकानं पठमं पदं तत्थ पविसति, पीतित्तिके इतरीतरपदद्वयसङ्गहिता, असङ्गहिता च सब्बे अत्था हेट्ठा वुत्तनयेनेत्थ दुकानं दुतियपदेसु अत्थतो सङ्गहिता, इमे च निप्पदेसदुकाति अयमेव विसेसो. सत्तमअट्ठमनवमदसमा.
तदनन्तरेसु कामावचराति एत्थ ‘‘हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तो करित्वा यं तस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना’’ति एवं (ध. स. १२८७) पाळियं परिच्छिन्नानं चतुन्नं अपायानं, मनुस्सानं, छन्नं देवलोकानञ्च वसेन ओकासतो एकादसविधो कामभवो ¶ ‘‘कामो’’ति वुच्चति उत्तरपदलोपेन यथा ‘‘रूपूपपत्तिया’’तिआदीसु रूपभवो ‘‘रूप’’न्ति. तस्मिं कामे अवचरन्ति पवत्तन्तीति कामावचरा. येभुय्यतो चेतं वुत्तं रूपारूपेसु चेतेसञ्च इध पवत्तितो ‘‘थलचरा’’तिआदीसु विय. कामभवसङ्खाते वा कामे पटिसन्धिं अवचारेन्तीतिपि कामावचरा, कुसलाकुसलानि ¶ . उद्धच्चसहगतचित्तं पन अब्याकतचित्तसदिसं. तदायत्तताय, आरम्मणकरणवसेन वा किलेसकामो एत्थ अवचरतीतिपि कामावचरं. कामञ्चेस रूपारूपावचरधम्मेसुपि अवचरति, रुळ्हितो पन ‘‘वदतीति वच्छो’’तिआदीसु विय इमे एव ‘‘कामावचरा’’ति वुच्चन्ति. अपिच कामतण्हा रूपतण्हा अरूपतण्हाति एत्थ वुत्तकामतण्हासङ्खातो कामो एत्थ अवचरतीतिपि कामावचरा. एवं ब्रह्मानं विमानाभरणादीसु छन्दरागस्सापि कामतण्हाभावो सिद्धो, रूपतण्हाविसयानम्पि च ब्रह्मानं कम्मजरूपादीनं कामतण्हायपि विसयताय कामावचरता सिद्धा होति. न रूपारूपावचरानं तदभावतो तदञ्ञे न कामावचरा. इमिना नयेन रूपावचरादिदुकानम्पि पदत्थो यथारहं ञातब्बो. तत्थ चतुपञ्ञास कामावचरचित्तानि, सब्बञ्च रूपं कामावचरा नाम. सेसचित्तनिब्बानानि न कामावचरा नाम. चेतसिकेसु वत्तब्बं परियापन्नदुके एव आवि भविस्सति. एकादसमं.
पन्नरस रूपावचरचित्तानि रूपावचरा नाम. सेसचित्तरूपनिब्बानानि न रूपावचरा नाम. द्वादसमं.
द्वादस अरूपावचरचित्तानि अरूपावचरा नाम. सेसचित्तरूपनिब्बानानि न अरूपावचरा नाम. तेरसमं.
तेभूमकवट्टे परियापन्ना अन्तोगधाति परियापन्ना, लोकियधम्माव. तत्थ न परियापन्नाति अपरियापन्ना, लोकुत्तरा. चेतसिकेसु पन कामावचरादिदुकानं चतुन्नम्पि ¶ साधारणो विनिच्छयो एवं वेदितब्बो – अकुसलचेतसिका कामावचराव, अप्पमञ्ञा कामरूपावचरा, विरतियो पन कामावचरपरियापन्ना, वितक्कविचारपीतियो पन कामरूपावचरपरियापन्ना, सेसा चतुभूमकाति. चुद्दसमं.
वट्टमूलं छिन्दन्ता निब्बानं आरम्मणं कत्वा वट्टतो नीयन्तीति निय्यानिका, चत्तारि लोकुत्तरमग्गचित्तानि. इमिना लक्खणेन न निय्यन्तीति अनिय्यानिका, सेसचित्तरूपनिब्बानानि. सेसं सुविञ्ञेय्यमेव. पञ्चदसमं.
चुतिया ¶ वा अत्तनो वा पवत्तिया अनन्तरं फलदाने नियतत्ता नियता, मिच्छत्तनियता, सम्मत्तनियता च. तथा अनियतत्ता अनियता, सेसधम्मा. सेसं वुत्तनयमेव. सोळसमं.
अञ्ञे धम्मे उत्तरन्ति अतिक्कमन्तीति उत्तरा, अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरा, लोकियाव. नत्थि एतेसं उत्तराति अनुत्तरा, लोकुत्तरा. सत्तरसमं.
रणन्ति कन्दन्ति एतेहीति रणा, येहि अभिभूता सत्ता नानप्पकारतो परिदेवन्ति, तेसं अकुसलमूलानं एतं अधिवचनं, तेहि सम्पयोगवसेन, पहानेकट्ठतावसेन च सह रणेहीति सरणा. एतेनाकारेन नत्थि एतेसं रणाति अरणा.
तत्थ द्वादस अकुसलचित्तानि सरणा नाम. सरणधम्मेसु चेत्थ लोभदोसमोहा रणा चेव सरणा च, तेसु लोभदोसा मोहेनेव सम्पयोगतो सरणा, तथा विचिकिच्छुद्धच्चसहगतचित्तं, तंसम्पयुत्ता च. मोहो पन तेसु सम्पयोगतो सरणो, दिट्ठिसम्पयुत्तरागेन, पन भवरागेन च रणभूतेन पहानेकट्ठतावसेनेव सरणो ¶ . लोभदोसमोहमूलसम्पयुत्तेसु पन मोहो लोभेन चेव दोसेन च, सेसा लोभमोहेन चेव दोसमोहेन च सम्पयोगतो सरणाति वेदितब्बा. सब्बानि कुसलाब्याकतचित्तानि, रूपनिब्बानानि च अरणा नाम. चेतसिकेसु पन अकुसला सरणाव, कुसलाब्याकता अरणाव, तिजातिका पन द्विधापि होन्तीति. अट्ठारसमं.
पिट्ठिदुका निट्ठिता.
अभिधम्मदुकमातिकत्थवण्णना निट्ठिता.
सुत्तन्तिकदुकमातिकत्थवण्णना
सुत्तन्तिकदुकेसु वेदेति, विविधेन वा आकारेन जानातीति विज्जा, विपस्सनाञाणमनोमयिद्धिछअभिञ्ञावसप्पवत्ता पञ्ञा, तस्मिं विज्जाभागे विज्जाकोट्ठासे विज्जासभावे ¶ वत्तन्तीति विज्जाभागिनो. ता एव विज्जा, तं वा विज्जं सम्पयोगवसेन भजन्तीतिपि विज्जाभागिनो, अट्ठविधविज्जासम्पयुत्तधम्मा. तासु या काचि एका विज्जा विज्जा, सेसा विज्जाभागिनोति एवं विज्जापि विज्जासम्पयुत्तधम्मापि विज्जाभागिनोत्वेव वेदितब्बा, इध पन विज्जासम्पयुत्ता धम्माव अधिप्पेता. न विजानातीति अविज्जा, चतुसच्चच्छादकवसेन चतुब्बिधो मोहो, तस्मिं अविज्जाभागे अविज्जाकोट्ठासे अविज्जासभावे वत्तन्तीति अविज्जाभागिनो. ता एव अविज्जा, तं वा अविज्जं सम्पयोगवसेन भजन्तीतिपि अविज्जाभागिनो, अविज्जासम्पयुत्तधम्मा. एवं अविज्जापि अविज्जासम्पयुत्तधम्मापि अविज्जाभागिनोत्वेव वेदितब्बा, इध पन अविज्जासम्पयुत्तधम्माव अधिप्पेता.
तत्थ अरहत्तमग्गचित्तं, पञ्ञाविरहिततंसम्पयुत्ता च विज्जाभागिनो च ञाणसम्पयुत्तकामावचरजवनानि, ञाणविरहिततंसम्पयुत्ता ¶ च विपस्सनाभावेन पवत्तियं विज्जाभागिनो, अञ्ञदा न वत्तब्बा. रूपावचरचतुत्थज्झानिकजवनचित्तानि, पञ्ञाविरहिततंसम्पयुत्ता च मनोमयिद्धिभावेन च पञ्चाभिञ्ञाभावेन च पवत्तियं विज्जाभागिनो, अञ्ञदा न वत्तब्बा. तत्थ द्वादसाकुसलचित्तानि, अविज्जाविरहिततंसम्पयुत्ता च अविज्जाभागिनोव, इध पन अविज्जा, सेसचित्तरूपनिब्बानानि च न वत्तब्बाव. चेतसिकेसु पन मोहअप्पमञ्ञा न वत्तब्बाव, सेसा कुसलाब्याकता सिया विज्जाभागिनो, सिया न वत्तब्बा, तिजातिका द्विधापि न वत्तब्बा च. सेसं सुविञ्ञेय्यमेव. पठमं.
पुन अनज्झोत्थरणवसेन किलेसन्धकारं विद्धंसेतुं असमत्थताय विज्जु उपमा एतेसन्ति विज्जूपमा, आदितो तीसु मग्गेसु ञाणंव. निस्सेसं विद्धंसनसमत्थताय वजिरं उपमा एतेसन्ति वजिरूपमा, अरहत्तमग्गे ञाणं. यथा हि मेघन्धकारे मग्गपटिपन्नस्स पटिच्छादनअन्धकारं विधमित्वा विज्जुया उप्पन्नक्खणे चातुदिसा मग्गा पाकटा होन्ति, विज्जुया निरुद्धाय पुन अन्धकारो ओत्थरित्वा मग्गं पटिच्छादेति, एवं विपस्सनायानिकस्स यथासकं सच्चच्छादककिलेसन्धकारं विधमित्वा तीसु मग्गेसु यथाक्कमं उप्पन्नेसु चत्तारि सच्चानि पाकटानि होन्ति, तेसु निरुद्धेसु पुन अवसिट्ठकिलेसन्धकारो चतुसच्चं पटिच्छादेति, तस्मा तीसु मग्गेसु पञ्ञा विज्जूपमा वुत्ता. यथा पन वजिरस्स अभेज्जो पासाणो नाम नत्थि, तञ्च निस्सेसतो वजिरं खेपेति, वजिरेन च गतमग्गे पासाणस्स पुन ¶ पाकतिकभावो नत्थि, एवं अरहत्तमग्गञाणस्स अवज्झकिलेसो नाम नत्थि, तञ्च निस्सेसतो अरहत्तमग्गञाणं खेपेति, तेन च खेपिते किलेसे अवसिट्ठकिलेसाभावतो तस्स पुन पच्चुदावत्तनं नाम नत्थि, तस्मा ¶ चतुत्थमग्गे पञ्ञा वजिरूपमा वुत्ता. पञ्ञा एव हेत्थ सिया विज्जूपमा, सिया न वत्तब्बा च होति. सेसचेतसिकचित्तरूपनिब्बानानि पन सब्बानि न वत्तब्बानेव. दुतियं.
बालेसु ठितत्ता, यत्थ ठिता तदुपचारेन बाला, बालकरत्ता वा बाला, द्वादसाकुसलचित्तानि. इध पन अहिरिकञ्च अनोत्तप्पञ्च बाला नाम. पण्डितेसु ठितत्ता पण्डिता, पण्डितकरत्ता वा पण्डिता, एकवीसति कुसलचित्तानि. इध पन हिरी च ओत्तप्पञ्च पण्डिता नाम. सेसचित्तरूपनिब्बानानि न वत्तब्बानि. सेसं सुविञ्ञेय्यमेव. ततियं.
कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, पभस्सरभावकरणा. सेसं सब्बं बालदुकसदिसमेव. चतुत्थं.
इध चेव सम्पराये च तपेन्तीति तपनीया. न तपनीया अतपनीया. सेसं बालदुकसदिसमेव. पञ्चमं.
‘‘सिरिवड्ढको धनवड्ढको’’तिआदयो विय वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम. नामधेय्यन्ति तेसं तेसं धम्मानं नामानि. तानि चतुब्बिधानि सामञ्ञनामं गुणनामं कित्तिमनामं ओपपातिकनामन्ति. तत्थ पठमकप्पिकेसु महाजनेन सम्मन्नित्वा ठपितत्ता ‘‘महासम्मतो’’ति रञ्ञो नामन्ति एवरूपं सामञ्ञनामं नाम. ‘‘धम्मकथिको पंसुकूलिको काळो रस्सो’’ति एवरूपं गुणतो आगतं, ‘‘भगवा अरहं सम्मासम्बुद्धो’’तिआदीनिपि तथागतस्स अनेकानि नामसतानि गुणनामं नाम. यं पन जातस्स कुमारस्स ञातका कप्पेत्वा पकप्पेत्वा ‘‘अयं असुको नामा’’ति नामं करोन्ति, इदं कित्तिमनामं ¶ नाम. या पन पुरिमपञ्ञत्ति अपरपञ्ञत्तियं निपतति, सेय्यथिदं – पुरिमकप्पेपि चन्दो चन्दो एव, एतरहिपि अनागतेपि चन्दो एव. तथा ‘‘सूरियो समुद्दो पथवी रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं निब्बान’’न्तिएवमादि ओपपातिकनामं नाम. तानि पुन विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ति विज्जमानेनअविज्जमानपञ्ञत्ति अविज्जमानेनविज्जमानपञ्ञत्ति ¶ विज्जमानेनविज्जमानपञ्ञत्ति अविज्जमानेनअविज्जमानपञ्ञत्तीति एवं नामपञ्ञत्तिवसेन छब्बिधानि होन्ति.
तत्थ परमत्थतो उपलब्भमाना यथावुत्तद्वासत्ततिविधा नामरूपधम्मा विज्जमाना नाम, तेसं पकारेहि ञापनतो पञ्ञत्ति विज्जमानपञ्ञत्ति नाम, ‘‘चित्तं फस्सो पथवी रूपं निब्बान’’न्तिआदयो परमत्थवाचका सद्दा. उपादिन्ननामरूपधम्मे पन उपादाय पञ्ञत्ता सत्तपुग्गलइत्थिपुरिसदेवमनुस्सतिरच्छानादिभेदा, अनुपादिन्नरूपधम्मे उपादाय पञ्ञत्ता भूमिपब्बतरुक्खसकटचन्दसूरियनक्खत्तदिसाकालकसिणादिभेदा च परमत्थतो अनुपलब्भमाना अविज्जमाना नाम, तेसं पञ्ञत्ति अविज्जमानपञ्ञत्ति नाम. तथा ‘‘अत्ता भूमी’’तिआदयो अत्थपञ्ञत्तिवाचका सद्दा च चित्तसन्ततिवण्णुपगन्तिआदि विज्जमानत्थवाचका सद्दा विज्जमानेनअविज्जमानपञ्ञत्ति नाम. ‘‘पुरिसस्स चित्तं, मेघवण्णो’’तिआदीसु अविज्जमानेनविज्जमानपञ्ञत्ति नाम. ‘‘चित्तलहुता पथवीगन्धो’’तिआदि विज्जमानेनविज्जमानपञ्ञत्ति नाम. ‘‘मनुस्ससरीरं रुक्खसाखा’’तिआदि अविज्जमानेनअविज्जमानपञ्ञत्ति नाम. एवं छब्बिधापि चेता अधिप्पायं विञ्ञापेतुकामताचित्तसमुट्ठापितसविञ्ञत्तिसद्दानुसारेन ञातसङ्केतस्स सोतविञ्ञाणवीथिअनन्तरं उप्पन्नेहि मनोद्वारिकविञ्ञाणेहि ‘‘इमस्सेदं नाम’’न्ति अनेकसद्देसु एकत्तमारोपेत्वा ववत्थापिता अत्थाभिमुखं नमनतो पकारेहि अत्थस्स ञापनतो ‘‘नामपञ्ञत्ती’’ति वुच्चन्ति, तेसं ¶ अधिवचनानं पथा अत्था अधिवचनपथा, सम्मुतिपरमत्थभेदा सब्बे धम्मा सद्दवचनीयसभावा. छट्ठं.
इतो परं द्वे दुका अधिवचनदुकसदिसाव, केवलं पदत्थमत्तमेव विसेसो. तत्थ अभिसङ्खरोन्तीति सङ्खाराति एवं निद्धारेत्वा सहेतुकं कत्वा वुच्चमाना निरुत्ति नाम, ‘‘तक्को वितक्को सङ्कप्पो’’ति एवं तेन तेन पकारेन ञापनतो पञ्ञत्ति नाम, यथावुत्तनामपञ्ञत्तियोव. न हि अधिवचननिरुत्तिपञ्ञत्तीसु अत्थतो कोचिपि भेदो अत्थि, निब्बत्तिनिमित्तभेददस्सनत्थं पन नेसं विभागेन पदत्थो दस्सितो. इमेसु च तीसु दुकेसु पञ्ञत्तिसहिता सब्बे धम्मा लब्भन्ति, अनन्तरे नामरूपदुके पञ्ञत्तिरहिताति इमे चत्तारो दुका इमेसु सुत्तन्तिकदुकेसु निप्पदेसा, सेसा पन अट्ठतिंसापि सप्पदेसाति वेदितब्बा. सत्तमट्ठमानि.
नामकरणट्ठेन, नमनट्ठेन, नामनट्ठेन च नामं, अरूपक्खन्धनिब्बानानि. तानि हि सब्बदापि ¶ वेदना सञ्ञा सङ्खारा विञ्ञाणं निब्बानन्ति ओपपातिकनामवसेन अत्तनो नामं करोन्ताव पवत्तन्ति चन्दसूरियादयो विय. न हि तेसं सामञ्ञगुणकित्तिमवसेन नामकरणकिच्चं अत्थीति. एवं नामकरणट्ठेन नामं वेदितब्बं. आरम्मणाभिमुखं पन नमनट्ठेन, अञ्ञमञ्ञं तत्थ नामनट्ठेन च चत्तारो अरूपक्खन्धाव नामं. निब्बानं पन आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मानं नामनट्ठेनेव नामं वेदितब्बं. रुप्पनट्ठेन रूपं, रूपक्खन्धो. नवमं.
अविज्जाति दुक्खादिपटिच्छादको सब्बो मोहो. भवतण्हाति भवपत्थनावसेन पवत्तो लोभो. तथा अप्पवत्तो पनेत्थ लोभो, सेसचेतसिकचित्तरूपनिब्बानानि च न वत्तब्बानि. इतो परं पन एवं नवत्तब्बविभागं अदस्सेत्वा पदत्थसरूपमत्तमेव दस्सयिस्साम, दस्सितावसेसा न वत्तब्बाति गहेतब्बा. दसमं.
भवो ¶ वुच्चति सस्सतं. ‘‘भविस्सति अत्ता च लोको चा’’ति सस्सतवसेन उप्पज्जनकदिट्ठि भवदिट्ठि नाम. विभवो वुच्चति उच्छेदो. ‘‘न भविस्सति अत्ता च लोको चा’’ति उच्छेदवसेन उप्पज्जनकदिट्ठि विभवदिट्ठि नाम. उभयेनापि मिच्छादिट्ठि गहिता. तथा अनन्तरेसुपि तीसु दुकेसु. एकादसमं.
खन्धपञ्चकं ‘‘अत्ता च लोको चा’’ति गहेत्वा ‘‘सस्सतो अत्ता च लोको चा’’ति पवत्ता दिट्ठि सस्सतदिट्ठि नाम. तथा ‘‘उच्छिज्जिस्सती’’ति पवत्ता दिट्ठि उच्छेददिट्ठि नाम. ‘‘अन्तवा’’ति पवत्ता अन्तवादिट्ठि नाम. ‘‘अनन्तवा’’ति पवत्ता अनन्तवादिट्ठि नाम. पुब्बन्तं अनुगता ब्रह्मजाले वुत्तनयेन अतीतकोट्ठासं आरम्मणं कत्वा पवत्ता अट्ठारसविधा पुब्बन्तानुदिट्ठि नाम. अपरन्तं अनुगता तत्थेव आगतनयेन अनागतकोट्ठासं आरम्मणं कत्वा पवत्ता चतुचत्तालीसविधा अपरन्तानुदिट्ठि नाम. अयमेत्थ सङ्खेपो, वित्थारो पन ब्रह्मजाले (दी. नि. १.२८), तदट्ठकथाय (दी. नि. अट्ठ. १.२८) च वेदितब्बो. द्वादसमतेरसमचुद्दसमानि.
अहिरिकदुकं, हिरिदुकञ्च सुविञ्ञेय्यमेव. पञ्चदसमसोळसमानि.
दुक्खं ¶ वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो, सहधम्मिकं दस्सेत्वा ओवदियमाने अनादरकारको पुग्गलो, तस्स कम्मं दोवचस्सं, तस्स भावो दोवचस्सता, अनादरवसेन पवत्ता द्वे पटिघचित्ता, तंसम्पयुत्ता च. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो, तस्स भावो पापमित्तता, पापपुग्गलेसु दळ्हभत्तिवसेन, कायचित्तेहि तंसेवनातन्निन्नतावसेन च पवत्तानि अट्ठ लोभचित्तानि. सत्तरसमं.
सोवचस्सता ¶ , कल्याणमित्तता च वुत्तपटिपक्खवसेन वेदितब्बा. अत्थतो पन तथापवत्तानि सहेतुककामावचरकुसलकिरियचित्तानि. अट्ठारसमं.
पञ्चसु, सत्तसु वा आपत्तीसु कुसलभावो आपत्तिकुसलता, सह वत्थुना तासं आपत्तीनं आपज्जनपरिच्छेदजाननवसेन पवत्ता कामावचरजवनपञ्ञा. आपत्तीहि वुट्ठाने कुसलभावो आपत्तिवुट्ठानकुसलता, वुट्ठानविधानेन सद्धिं आपत्तिवुट्ठानपरिच्छेदजाननवसेन पवत्ता यथावुत्तचित्तसम्पयुत्तपञ्ञाव. एकूनवीसतिमं.
समापज्जितब्बतो समापत्ति, तासु लोकियलोकुत्तरासु सवितक्कसविचारादीसु समापत्तीसु कुसलता समापत्तिकुसलता, सह परिकम्मेन अप्पनापरिच्छेदजाननवसेन पवत्ता पञ्ञा. समापत्तीहि वुट्ठाने कुसलभावो समापत्तिवुट्ठानकुसलता, यथापरिच्छिन्नकालेयेव ताहि वुट्ठानकपञ्ञा कामावचरजवनपञ्ञाव. वीसतिमं.
अट्ठारससु धातूसु कुसलभावो धातुकुसलता, सवनधारणपटिवेधपच्चवेक्खणपञ्ञा. तासञ्ञेव धातूनं मनसिकारे कुसलभावो मनसिकारकुसलता, तासं सम्मसनपटिवेधपच्चवेक्खणपञ्ञा. एस नयो आयतनकुसलतायपि. तत्थ हि सवनधारणपच्चवेक्खणा कामावचराव, पटिवेधो लोकुत्तरोव, सम्मसनं कामावचरलोकुत्तरं. अञ्ञमञ्ञं पटिच्च सहितं फलं उप्पादेतीति पटिच्चसमुप्पादो, अविज्जादीहि निद्दिट्ठो पच्चयसमूहो, तस्मिं द्वादसङ्गे अनुलोमपटिच्चसमुप्पादे कुसलभावो पटिच्चसमुप्पादकुसलता, ‘‘इमिना पच्चयेन इदं होती’’ति जाननवसेन पवत्ता लोकियजवनपञ्ञाव. एकवीसतिमद्वावीसतिमानि.
तिट्ठति ¶ ¶ एत्थ फलं तदायत्तवुत्तितायाति ठानं, कारणं, तस्मिं ठाने कुसलता ठानकुसलता. न ठाने कुसलता अट्ठानकुसलता. तेवीसतिमं.
उजुभावो अज्जवो. मुदुभावो मद्दवो. कायचित्तुजुकतामुदुकताद्वयं. चतुवीसतिमं.
अधिवासनसङ्खाता खमनं खन्ति, तथापवत्तकामावचरजवनानि. पापतो सुट्ठु ओरतो विरतोति सोरतो, तस्स भावो सोरच्चं. कायवचीमनोसंवरसीलसङ्खातानि लोकियलोकुत्तरजवनानि. पञ्चवीसतिमं.
सम्मोदकपियवादितासङ्खातो सखिलभावो साखल्यं, यथा परेहि सद्धिं अत्तनो छिद्दं विवरं न होति, एवं धम्मामिसेहि पटिसन्थरणं पटिच्छादनं पटिसन्थारो. आगन्तुकस्स हि पच्चुग्गमनपत्तचीवरपटिग्गहणआसनदानबीजनपादधोवनमक्खनादिना, पानीयेन आपुच्छनेन, काले आगतस्स यागुआदीनं, विकाले पानकादीनञ्च दानेन, पुनदिवसे पिण्डाय चरणट्ठानदस्सनपवेसननिक्खमनकालारोचनादिना च पब्बजिता, गहट्ठानञ्च विनये आगतनयेन यथानुरूपं आमिसपटिसन्थारो कातब्बो. आगन्तुकं पन उपसङ्कमित्वा ‘‘तुम्हे कतरभाणका’’ति अपुच्छित्वा ‘‘आचरियुपज्झाया वो कतरं गन्थं वळञ्जेन्ती’’ति पुच्छित्वा तस्स विसये पञ्हपुच्छनेन सचे न सक्कोति, सयं कथेत्वा दानेन, धम्मकथनपञ्हविस्सज्जनकम्मट्ठानकथनकुक्कुच्चदिट्ठिविनोदनादिना, परिवासादिविनयकम्मकरणेन, पब्बाजनउपसम्पदादिना च धम्मपटिसन्थारो कातब्बो. अयमेत्थ सङ्खेपो, वित्थारतो पनायं सद्धिं आनिसंसदीपकवत्थूहि अट्ठसालिनियं (ध. स. अट्ठ. १३५१) ञातब्बो. एतस्मिं दुविधे पटिसन्थारे कुसलभावो पटिसन्थारकुसलता, तथापवत्तकामावचरजवनानि एव. छब्बीसतिमं.
इन्द्रियेसु ¶ मनच्छट्ठेसु आपाथगतरूपादीसु आरम्मणेसु निमित्तगहणादिना इन्द्रियसंवरभेदसङ्खातो अगुत्तद्वारभावो इन्द्रियेसु अगुत्तद्वारता. पटिग्गहणपरिभोगवसेन भोजने मत्तं अजाननभावो भोजने अमत्तञ्ञुता, तथापवत्तअकुसलचित्तानि. सत्तवीसतिमं.
अनन्तरदुकेपि ¶ वुत्तपटिपक्खवसेन कामावचरसहेतुककुसलकिरियचित्तानि वेदितब्बानि. अट्ठवीसतिमं.
सतिविप्पवाससङ्खातो मुट्ठसतिभावो मुट्ठस्सच्चं, सब्बे अकुसला धम्मा, असम्पजाननभावो असम्पजञ्ञं, मोहो. एकूनतिंसतिमं.
अनन्तरदुके चतुभूमिका सतिपञ्ञाव वुत्ता. तिंसतिमं.
अप्पटिसङ्खाने अप्पटिवानसङ्खाते अकम्पियट्ठेन योनिसोदस्सनसङ्खातं पटिसङ्खानमेव बलन्ति पटिसङ्खानबलं, कामावचरपञ्ञाव. सत्तबोज्झङ्गादिभावनावसेन पवत्ता चतुभूमकधम्मा भावनाबलं. एकतिंसतिमं.
पच्चनीकधम्मे समेतीति समथो, सो तिविधो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ च पुब्बभागासु अट्ठसमापत्तीसु एकग्गता चित्तसमथो नाम, सम्मुखाविनयादि सत्तविधो अधिकरणसमथो नाम, निब्बानं सब्बसङ्खारसमथो नाम. इध पन चतुभूमको समाधि अधिप्पेतो. अनिच्चादिवसेन विविधेनाकारेन पस्सतीति विपस्सना, लोकियलोकुत्तरा विपस्सनापञ्ञाव. बात्तिंसतिमं.
समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तन्ति समथनिमित्तं. पग्गाहनिमित्तेपि एसेव नयो. चतुभूमकसमाधिवीरियानि एव. तेत्तिंसतिमं.
अनन्तरदुकेपि ¶ वीरियसमाधी एव वुत्ता. चतुत्तिंसतिमं.
सीलविनासिका असंवरसङ्खाता सीलस्स विपत्तीति सीलविपत्ति, तथापवत्ता अकुसलधम्मा. सम्मादिट्ठिया विपत्ति दिट्ठिविपत्ति, मिच्छादिट्ठि एव. पञ्चतिंसतिमं.
सोरच्चमेव सीलस्स सम्पादनतो सीलपरिपूरणतो सीलस्स सम्पदाति सीलसम्पदा. दिट्ठिपारिपूरिभूतं ¶ ञाणमेव दिट्ठिया सम्पदाति दिट्ठिसम्पदा. चतुभूमका सीलपञ्ञाव. तथा अनन्तरदुकेपि. छत्तिंसतिमं.
विसुद्धिभावं सम्पत्ता सीलसङ्खाता सीलस्स विसुद्धि सीलविसुद्धि. निब्बानसङ्खातं विसुद्धिं पापेतुं समत्था दस्सनसङ्खाता दिट्ठिया विसुद्धि दिट्ठिविसुद्धि. सत्तत्तिंसतिमं.
कम्मस्सकतासच्चानुलोमिकमग्गफलसम्पयुत्तपञ्ञा दिट्ठि विसुद्धि नाम. यथादिट्ठिस्स तदनुरूपं पधानं यथादिट्ठिस्स च पधानं नाम. अट्ठतिंसतिमं.
संवेगजनकानि जातिजराब्याधिमरणसङ्खातानि कारणानि संवेजनीयट्ठानानि नाम, तेसु जातिआदिपटिच्चसमुप्पन्नभयसङ्खातं संविजनं संवेगो नाम, तथापवत्तकुसलादि एव. एवं संवेगजातस्स योनिसो उपायेन पधानं संविग्गस्स योनिसो पधानं, लोकियलोकुत्तरवीरियमेव. एकूनचत्तालीसतिमं.
कुसलधम्मपूरणे असन्तुट्ठिभावो असन्तुट्ठिता. यो पन दानं दत्वा ततो तेन असन्तुट्ठो हुत्वा सरणगमनं आकङ्खति, ततो पञ्चसीलादिं, पब्बज्जं, बुद्धवचनानं उग्गण्हनं, समथविपस्सनं, ततो तेनापि असन्तुट्ठो अनुक्कमेन अरहत्तं गण्हाति, अयं असन्तुट्ठिता कुसलेसु धम्मेसु. अधिकुसलधम्मानं भावनाय उक्कण्ठमानो पधानं पटिवापेति निवत्तापेतीति पटिवानि, न पटिवानि ¶ अप्पटिवानि, तस्स भवो अप्पटिवानिता. अरहत्तं अप्पत्वा पधानस्मिं अनिवत्तनता अनोसक्कनता, तथापवत्तलोकियलोकुत्तरकुसला धम्मा. चत्तालीसतिमं.
विजाननतो विज्जा, पुब्बेनिवासचुतूपपातआसवक्खयञाणानि. विमुच्चनतो विमुत्ति, अट्ठ समापत्तियो, निब्बानञ्च. अट्ठ समापत्तियो हि आरम्मणे अधिमुच्चनतो, सयं विक्खम्भितकिलेसेहि विमुच्चनट्ठेन च विमुत्तीति वुत्ता, निब्बानं पन सब्बकिलेसेहि अच्चन्तविमुच्चनट्ठेन. एकचत्तालीसतिमं.
किलेसक्खयकरेसु ¶ चतूसु अरियमग्गेसु ञाणं खये ञाणं नाम. पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्नअरियफले ञाणं अनुप्पादे ञाणं नाम. सेसं सब्बत्थ सुविञ्ञेय्यमेव. द्वाचत्तालीसतिमं.
सुत्तन्तिकदुकमातिकत्थवण्णना निट्ठिता.
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
धम्मसङ्गणीमातिकत्थवण्णना निट्ठिता.