📜

२. विभङ्गमातिका

इदानि धम्मसङ्गणीमातिकानन्तरं विभङ्गमातिकाय अत्थवण्णना अनुप्पत्ता. तस्सा पन –

अत्थतो धम्मभेदेन, विभङ्गनयदस्सना;

पाळिमुत्तनया चापि, होति संवण्णनानयो.

सा पनेसा अट्ठारसन्नं विभङ्गानं आदिम्हि ठपिता अट्ठारसविधा होति – खन्धविभङ्गमातिका-आयतन-धातु-सच्च-इन्द्रिय-पच्चयाकार-सतिपट्ठान-सम्मप्पधान-इद्धिपादबोज्झङ्ग-मग्गङ्गझान-अप्पमञ्ञा-सिक्खापद-पटिसम्भिदा-ञाण-खुद्दकवत्थु-धम्महदयविभङ्गमाति

खन्धविभङ्गमातिकत्थवण्णना

तत्थ आदिभूताय खन्धविभङ्गमातिकाय अत्थतो ताव – पञ्चक्खन्धाति एत्थ पञ्चाति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दस्सेति. खन्धाति परिच्छिन्नधम्मनिदस्सनं. तत्रायं खन्ध-सद्दो सम्बहुलेसु ठानेसु निपतति रासिम्हि गुणे पण्णत्तियं रुळ्हियन्ति. तत्थ ‘‘महाउदकक्खन्धो’’तिआदीसु (सं. नि. ५.१०३७; अ. नि. ४.५१; ५.४५; ६.३७) हि रासितो खन्धो नाम. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.३५५) गुणतो. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्तिआदीसु (सं. नि. ४.२४१) पण्णत्तितो. ‘‘विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदीसु (ध. स. ६३) एकम्पि चित्तं रुळ्हितो खन्धो नाम, स्वायमिध रासितो अधिप्पेतो. रासट्ठो हि खन्ध-सद्दो, कोट्ठासट्ठोतिपि वत्तुं वट्टति. लोकस्मिं हि इणं गहेत्वा चोदियमाना ‘‘द्वीहि खन्धेहि दस्साम , तीहि खन्धेहि दस्सामा’’ति वदन्ति, तस्मा खन्धोति कोट्ठासोति वुत्तं होति. रूपक्खन्धोति एत्थ रुप्पतीति रूपं, सीतुण्हादीहि पसिद्धाकारेन रुप्पति घट्टीयति, पीळियतीति अत्थो. वुत्तं हेतं भगवता –

‘‘रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पती’’तिआदि (सं. नि. ३.७९).

रूपञ्च तं खन्धो चाति रूपक्खन्धो, रूपरासि रूपकोट्ठासोति अत्थो. वेदनाक्खन्धादीसुपि एसेव नयोति अयं तावेत्थ अत्थतो संवण्णनानयो.

धम्मभेदतो पनेत्थ हेट्ठा कुसलत्तिके विभत्ता अतीतादिभेदभिन्ना सब्बे रूपधम्मा रूपक्खन्धो नाम. तथा चतुभूमका वेदनासञ्ञायो वेदनाक्खन्धो नाम, सञ्ञाक्खन्धो नाम. वेदनासञ्ञा पन ठपेत्वा सेसा फस्सादयो पञ्ञास चेतसिका सङ्खारक्खन्धो नाम. पञ्चसु खन्धेसु निब्बानमेव असङ्गहितं, उपादानक्खन्धेसु पन सब्बे लोकुत्तरधम्मा. अयमेव हि खन्धेहि उपादानक्खन्धानं विसेसो. खन्धा अविसेसतो वुत्ता, उपादानक्खन्धा सासवोपादानियभावेन विसेसेत्वा. इध पन अविसेसेन वुत्तत्ता निब्बानं ठपेत्वा अवसेसा सब्बे धम्मा सङ्गहं गच्छन्तीति अयं धम्मभेदतो संवण्णनानयो.

विभङ्गनयदस्सनाति विभङ्गपाळिया आगतअत्थनयदस्सनतो. विभङ्गपाळियं हि सुत्तन्तभाजनीयं अभिधम्मभाजनीयं पञ्हापुच्छकन्ति तीहि नयेहि खन्धविभङ्गो विभत्तो. तथा आयतनविभङ्गादयो. केवलं हि इन्द्रियविभङ्गे, सिक्खापदविभङ्गे च सुत्तन्तभाजनीयं नत्थि. पच्चयाकारविभङ्गे पञ्हापुच्छकं नत्थि. ञाणविभङ्गादीसु पन तीसु तयोपि नया न सन्ति. तेसु हि ञाणविभङ्गो एकविधतो पट्ठाय याव दसविधा विभत्तो, खुद्दकवत्थुविभङ्गो एकविधतो पट्ठाय याव द्वासट्ठिपभेदा विभत्तो, धम्महदयविभङ्गो पन सब्बसङ्गहादीहि दसहि वारेहि विभत्तो, तस्मा तेसं तेसं नयानं मुखमत्तदस्सनवसेन तत्थ तत्थ संवण्णना भविस्सन्ति. तत्रिदं खन्धविभङ्गे तिण्णं नयानं मुखमत्तदस्सनं. सेय्यथिदं – सुत्तन्तभाजनीये ताव रूपक्खन्धो –

‘‘तत्थ कतमो रूपक्खन्धो? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो’’ति (विभ. २) –

एवं उद्दिसित्वा वित्थारतो विभत्तो, तथा वेदनाक्खन्धादयोपि. तत्थ नियकज्झत्तं नाम अज्झत्तरूपं अज्झत्तं नाम, ततो अञ्ञं परपुग्गलगतं, अविञ्ञाणञ्च बहिद्धा नाम, तथा वेदनादयोपि. पसादविसयरूपं पन ओळारिकं नाम, सेसं सुखुमं नाम. अनिट्ठरूपं हीनं नाम, इट्ठरूपं पणीतं नाम.

ननु इट्ठानिट्ठं नाम पाटेक्कं पटिविभत्तं नाम नत्थि, एकं एकच्चस्स इट्ठं होति मनापं, तदेव अञ्ञस्स च अनिट्ठं होति. वत्थादीनि हि सूकरादीनं नप्पियानि होन्ति, न मनुस्सादीनं, तेसञ्च वत्थाभरणादीनि पियानि, न सूकरादीनन्ति, तस्मा रुचिवसेनेव इट्ठानिट्ठता गहेतब्बा? न, इट्ठानिट्ठानं पाटेक्कं विभत्तत्ता. कुसलकम्मजं हि कुसलविपाकविसयोव इट्ठं नाम, अकुसलकम्मजं अकुसलविपाकविसयोव अनिट्ठं नाम, सञ्ञाविपल्लासेन पन कोचि इट्ठमेव बुद्धरूपादिं जवनक्खणे अनिट्ठतो मनसि करोति, अनिट्ठञ्च निरयग्गिसत्थविसादिं इट्ठतो मनसि करोति. जवनेहि एव विपल्लासभावो, न विपाकेहीति विपाकवसेन इट्ठानिट्ठं नियतं वेदितब्बं.

सम्मोहविनोदनिया पन विभङ्गट्ठकथाय –

‘‘सुखसम्फस्सं हि गूथकललं चक्खुद्वारघानद्वारेसु अनिट्ठं, कायद्वारे इट्ठं होति. चक्कवत्तिनो मणिरतनेन पोथियमानस्स, सुवण्णसूले उत्तासियमानस्स च मणिरतनसुवण्णसूलानि चक्खुद्वारे इट्ठानि होन्ति, कायद्वारे अनिट्ठानी’’ति (विभ. अट्ठ. ६) –

एवं द्वारवसेन एकस्सेव वत्थुनो इट्ठता, अनिट्ठता च वुत्ता. सा च एकक्खणे न युत्ता एककलापगतभूतोपादायरूपानं एकसामग्गियमुप्पत्तितो. न हि भूतेसु अकुसलवसेन अनिट्ठेसु उप्पज्जन्तेसु तदुपादायरूपादिकुसलेन इट्ठानि उप्पज्जन्ति, भिन्नक्खणे पन इट्ठानि मणिरतनादीनि तेहि पोथियमानस्स अकुसलपच्चयेन उतुना अनिट्ठानि विपरिणमन्ति, कुसलपच्चयेन अनिट्ठानि गूथकललादीनि इट्ठानीति, अयं नो अत्तनोमति. एवं विभत्तेसु च इट्ठानिट्ठेसु तं तं रूपं उपादायुपादाय हीनं, पणीतञ्च दट्ठब्बं. सुखुमं पन रूपं दूरेरूपं नाम, ओळारिकं सन्तिकेरूपं नाम. तं तं वा पन रूपं उपादायुपादाय रूपं दूरे सन्तिके दट्ठब्बं. सेसं वुत्तनयमेव.

वेदनादीसु पन अकुसला वेदना ओळारिका, इतरा सुखुमा. कुसलाकुसला ओळारिका, अब्याकता सुखुमा. दुक्खा वेदना ओळारिका, इतरा सुखुमा. सुखदुक्खा वा ओळारिका, इतरा सुखुमा. असमापन्नस्स वा वेदना ओळारिका, समापन्नस्स सुखुमा. सासवा ओळारिका , अनासवा सुखुमा. तं तं वा पन वेदनं उपादायुपादाय ओळारिकसुखुमता दट्ठब्बा. अकुसला वेदना कुसलाब्याकताहि दूरे, ता च ताय दूरेति एवं जातिसभावपुग्गलभूमिभेदतो वुत्तनयेन दूरेवेदना दट्ठब्बा, कुसला वेदना कुसलाय सन्तिकेति एवं जातिआदिसामञ्ञतो सन्तिकेवेदना दट्ठब्बा. तं तं वा पन वेदनं उपादायुपादाय वेदना दूरेसन्तिके दट्ठब्बा. एवं सञ्ञाक्खन्धादीसुपि यथानुरूपं ओळारिकसुखुमतादयो वेदितब्बाति. अयमेत्थ सङ्खेपो, वित्थारो पन विभङ्गपाळिअट्ठकथासु (विभ. ८ आदयो; विभ. अट्ठ. ८ आदयो) गहेतब्बोति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीयनये रूपक्खन्धस्स ताव एकविधादितो याव एकादसविधा रूपकण्डे वुत्तनयेन वेदितब्बा. वेदनाक्खन्धो पन एकविधो फस्ससम्पयुत्तो, दुविधो सहेतुकदुकवसेन, तिविधो कुसलत्तिकवसेन, चतुब्बिधो चतुभूमकवसेन, पञ्चविधो सभावभेदेन, छब्बिधो छद्वारिकवसेन, सत्तविधो सत्तविञ्ञाणसम्पयोगवसेन, अट्ठविधो तेसु कायविञ्ञाणसम्पयुत्तं सुखदुक्खवसेन द्विधा भिन्दित्वा, नवविधो तेसु मनोविञ्ञाणसम्पयुत्तं कुसलत्तिकवसेन तिधा भिन्दित्वा, दसविधो तेसु कायविञ्ञाणसम्पयुत्तं दुविधा, मनोविञ्ञाणसम्पयुत्तञ्च तिधा भिन्दित्वाति एवं सहेतुकदुकमूलं पठमवारं वत्वा पुन कुसलत्तिकट्ठाने वेदनात्तिकपीतित्तिकसनिदस्सनत्तिकवज्जिते सब्बत्तिके योजेत्वा याव दसविधा, अपरेपि अट्ठारस वारा वुत्ता. यथा चेत्थ सहेतुकदुकमूलिका सब्बत्तिकयोजना, एवं हेतुसम्पयुत्तदुकादीसु अनुरूपदुकमूलिकापि सरणदुकपरियोसाना पच्चेकं सब्बत्तिकयोजनापि वेदितब्बाति अयं दुकमूलको योजनानयो. यथा च एकेकदुकेन सब्बत्तिकयोजनावसेन दुकमूलको नयो वुत्तो, एवं एकेकत्तिकेन यथानुरूपं सब्बदुकयोजनावसेन तिकमूलको, तदुभयमिस्सकवसेन उभतोवड्ढनको च नयो वेदितब्बो. यथा चेत्थ वेदनाक्खन्धे, एवं सञ्ञाक्खन्धादीसुपि यथारहं दुकमूलकादिनया वेदितब्बाति अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनये पन पञ्चन्नं खन्धानं कति कुसला, कति अकुसला, कति अब्याकता, कति सुखाय वेदनाय सम्पयुत्ता…पे… कति सरणा, कति अरणाति? रूपक्खन्धो अब्याकतो, चत्तारो खन्धा सिया कुसला, सिया अकुसला, सिया अब्याकता, रूपं, वेदना च वेदनात्तिके न वत्तब्बा, सेसा तिधापि होन्ति, रूपं नेवविपाकनविपाकधम्मधम्मं, सिया उपादिन्नुपादानियं, सिया अनुपादिन्नुपादानियं, असंकिलिट्ठसंकिलेसिकं, सेसा चत्तारो खन्धा तीहि तिकेहि तिधापि होन्ति. रूपं अवितक्कअविचारं, तयो खन्धा तिधापि होन्ति, सङ्खारक्खन्धो तिधा च न वत्तब्बो च. रूपं न वत्तब्बं, वेदना सिया पीतिसहगता, न वत्तब्बा, तयो तिधा च न वत्तब्बा च. रूपं नेवदस्सनेननभावनायपहातब्बं, नदस्सनेननभावनायपहातब्बहेतुकं, नेवाचयगामिनअपचयगामि, नेवसेखंनासेखं, परित्तं, सेसा तिधापि होन्ति. परित्तारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधा च न वत्तब्बा च. रूपं मज्झिमं, अनियतं, सेसा तिधापि. मग्गारम्मणत्तिके च रूपं अनारम्मणं, सेसा तिधापि वा न वत्तब्बा. उप्पन्नातीतत्तिकेसु पञ्चपि तिधा होन्ति. अतीतारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधा च न वत्तब्बा च. अज्झत्तत्तिके पञ्चपि तिधा होन्ति. अज्झत्तारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधापि न वत्तब्बा च. चत्तारो खन्धा अनिदस्सनअप्पटिघा, रूपक्खन्धो तिधापि होति.

चत्तारो खन्धा नहेतू, सङ्खारक्खन्धो सिया हेतु, सिया न हेतु. रूपं अहेतुकं, हेतुविप्पयुत्तं, सेसा द्विधापि. तयो खन्धा सिया सहेतुका चेव न च हेतू, सिया न वत्तब्बा च, सङ्खारक्खन्धो द्विधा च न वत्तब्बो च, रूपं न वत्तब्बमेव. तथा अनन्तरदुकेपि. रूपं नहेतुअहेतुकं, तयो द्विधापि, सङ्खारक्खन्धो द्विधा च न वत्तब्बो च. पञ्चपि सप्पच्चया, सङ्खता, चत्तारो अनिदस्सना, अप्पटिघा, रूपं द्विधापि. रूपं रूपी, सेसा अरूपिनो. रूपं लोकियं, सेसा द्विधापि. पञ्चपि केनचि विञ्ञेय्या, न च केनचि विञ्ञेय्या च. चत्तारो नो आसवा, सङ्खारा द्विधापि, न वत्तब्बा च. रूपं सासवो, आसवविप्पयुत्तो , सेसा द्विधापि. रूपं सासवा चेव नो च आसवा, तयो तथा च न वत्तब्बा च. सङ्खारो द्विधा च न वत्तब्बो च. रूपं न वत्तब्बमेव, तयो सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा, सङ्खारो द्विधा च न वत्तब्बो च. रूपं आसवविप्पयुत्तं सासवञ्च, सेसा द्विधा च न वत्तब्बा च. इमिना नयेन संयोजनगोच्छकादीसुपि योजना वेदितब्बा. केवलं हि परामाससम्पयुत्तदुके रूपं परामासविप्पयुत्तं, तयो द्विधापि, सङ्खारो द्विधापि, दिट्ठिवसेन न वत्तब्बो च. ततिये एत्तकमेव विसेसो. रूपं अनारम्मणं, सेसा सारम्मणा. विञ्ञाणं चित्तं, सेसा नो चित्ता. तयो चेतसिका, द्वे अचेतसिका. तयो चित्तसम्पयुत्ता, रूपं चित्तविप्पयुत्तं. विञ्ञाणं न वत्तब्बं. तथा चित्तसंसट्ठदुकेपि. तयो चित्तसमुट्ठाना, विञ्ञाणं नो चित्तसमुट्ठानं. रूपं द्विधापि. तथा अनन्तरदुकद्वयेपि. तयो चित्तसंसट्ठसमुट्ठाना, द्वे नो चित्तसंसट्ठसमुट्ठाना. तथा अनन्तरदुकद्वयेपि. विञ्ञाणं अज्झत्तिकं, तयो बाहिरा, रूपं द्विधापि. चत्तारो नो उपादा. रूपं द्विधापि. पञ्चपि सिया उपादिन्ना, सिया अनुपादिन्ना, नो उपादाना.

किलेसगोच्छको वुत्तनयोव. रूपं नेवदस्सनेननभावनाय पहातब्बं, सेसा द्विधापि. एवं यावपीतिदुका योजना वेदितब्बा.

रूपं न वेदना, न सुखा, न सुखसहगता, सेसा द्विधापि. तथा अनन्तरदुकेपि. रूपं कामावचरं, सेसा द्विधापि. एवं याव सरणदुका योजना वेदितब्बा. अयं पञ्हापुच्छकनयो.

इमे पन नया वित्थारतो पाळिअट्ठकथाहि ञातब्बा. अत्थविनिच्छयो च नेसं धम्मसङ्गणीमातिकत्थसंवण्णनाय वुत्तानुसारेन ञातब्बो. इतो परं अतिरेकं अवत्वा अपुब्बमेव वण्णयिस्सामाति अयं विभङ्गनयदस्सनतो संवण्णनानयो.

इदानि पनेत्थ –

कमतोनूनाधिकतो, दट्ठब्बसमभेदतो;

पाळिमुत्तनयो ञेय्यो, खन्धकोसल्लमिच्छता.

तत्थ कमतोति एत्थ उप्पत्तिक्कमो पहानक्कमो पटिपत्तिक्कमो भूमिक्कमो देसनाक्कमोति बहुविधेसु कमेसु खन्धानं देसनाक्कमोव युज्जति, न इतरे, असम्भवा. अभेदेन हि पञ्चसु खन्धेसु अत्तग्गाहपतितं वेनेय्यजनं समूहघनविनिब्भोगदस्सनेन अत्तग्गाहतो मोचेतुकामो भगवा हितकामो तस्स तस्स जनस्स सुखग्गहणत्थं चक्खुआदीनं विसयभूतं ओळारिकं पठमं रूपक्खन्धं देसेसि, ततो इट्ठानिट्ठविसयसंवेदकं ओळारिकं वेदनं, यं वेदेति, तं सञ्जानातीति एवं वेदनाविसयस्स आकारग्गाहिकं सञ्ञं, सञ्ञावसेनाभिसङ्खारके सङ्खारे, तेसं वेदनादीनं निस्सयाधिपतिभूतं विञ्ञाणन्ति अयं तावेत्थ कमो.

अनूनाधिकतोति कस्मा पन भगवता पञ्चेव खन्धा वुत्ता अनूना अनधिकाति? सब्बसङ्खतसभागेकसङ्गहतो, अत्तत्तनियग्गाहवत्थुस्स एतप्परमतो, अञ्ञेसञ्च तदवरोधतो. अनेकप्पभेदेसु हि सङ्खतधम्मेसु सभागवसेन सङ्गय्हमानेसु रूपं रूपसभागेकसङ्गहवसेन एको खन्धो होति, वेदना वेदनासभागेकसङ्गहवसेन एको खन्धो होति. एस नयो सञ्ञादीसुपि, तस्मा सब्बसङ्खतसभागेकसङ्गहतो पञ्चेव वुत्ता. एतपरमञ्चेतं अत्तत्तनियग्गाहवत्थु, यदिदं रूपादयो पञ्च, तस्मा अत्तत्तनियग्गाहवत्थुस्स एतपरमतोपि पञ्चेव वुत्ता. येपि चञ्ञे सीलादयो पञ्च धम्मक्खन्धा वुत्ता, तेपि सङ्खारक्खन्धपरियापन्नत्ता एत्थेव अवरोधं गच्छन्ति, तस्मा अञ्ञेसं तदवरोधतोपि पञ्चेव वुत्ताति अयं अनूनाधिकतो.

दट्ठब्बसमभेदतोति दट्ठब्बभेदतो, उपमाभेदतो च. तत्थ दट्ठब्बभेदतो ताव पञ्चुपादानक्खन्धा सामञ्ञतो उक्खित्तासिकपच्चत्थिकतो, भारतो, खादकतो, अनिच्चदुक्खअनत्तसङ्खातवधकतो च दट्ठब्बा. विसेसतो पन फेणपिण्डं विय रूपं दट्ठब्बं, उदकबुब्बुळमरीचिककदलिक्खन्धमाया विय यथाक्कमं वेदनादयो दट्ठब्बा. यथा हि फेणपिण्डो विमद्दासहो, सो च पत्तथालकादिअत्थं गहितोपि तमत्थं न साधेति, भिज्जति, एवं रूपम्पि विमद्दासहं, तञ्च सुभादिवसेन गहितम्पि न तथा तिट्ठति, असुभादियेव होति.

यथा वा फेणपिण्डो अनेकसन्धिघटितो बहुन्नं उदकसप्पादिपाणकानं आवासो, आदितो चेस बदरपक्कमत्तो हुत्वा अनुपुब्बवड्ढनको उट्ठितमत्तोपि चेस भिज्जति, थोकं गन्त्वापि, समुद्दं पत्वा पन अवस्समेव भिज्जति , एवं रूपम्पि छिद्दावछिद्दं अनेकसन्धिघटितं असीतिकिमिकुलवोकिण्णं, आदितो चेतं कललमत्तं हुत्वा अनुपुब्बवड्ढनकं, कललमत्तेपि चेतं भिज्जति, अब्बुदादिभावेपि आयुक्खयं पत्वा अवस्समेव भिज्जति. एवं फेणपिण्डसदिसं दट्ठब्बं.

यथा पन बुब्बुळो मुहुत्तरमणीयो अगय्हुपगो न चिरट्ठितिकोव, एवं वेदनापि. यथा च बुब्बुळो उदकतलं, उदकबिन्दुं, उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा गहणवातञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति, एवं वेदनापि वत्थुं, आरम्मणं, किलेसजल्लं, फस्ससङ्घट्टनञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जतीति सा बुब्बुळसदिसा दट्ठब्बा.

यथा पन मरीचिका जलासयादिभावेन विप्पलम्भिका, एवं सञ्ञापि निच्चादिभावेनाति मरीचिसदिसा दट्ठब्बा. यथा पन कदलिक्खन्धो अगय्हुपगो बहुवट्टिसमोधानो, एवं सङ्खारक्खन्धोपि अगय्हुपगोनिच्चादिसारविरहितो, फस्सादिबहुधम्मसमोधानो च होतीति सो कदलिक्खन्धसदिसो दट्ठब्बो. यथा पन माया असुवण्णरजतादिरूपानिपि तथा गाहापेत्वा महाजनं वञ्चेति, एवं विञ्ञाणम्पि अनिच्चादिरूपं तेनेव चित्तेन आगच्छन्तं विय निच्चादितो च गाहापेत्वा वञ्चेतीति तं मायासदिसं दट्ठब्बं. वुत्तञ्च –

‘‘फेणपिण्डूपमं रूपं, वेदना बुब्बुळूपमा;

मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा;

मायूपमञ्च विञ्ञाणं, देसितादिच्चबन्धुना’’ति. (सं. नि. ३.९५);

अयमेत्थ दट्ठब्बभेदो.

उपमाभेदतो च पन गिलानसालूपमो रूपुपादानक्खन्धो, गेलञ्ञूपमो वेदनुपादानक्खन्धो, गेलञ्ञसमुट्ठानूपमो सञ्ञुपादानक्खन्धो, असप्पायसेवनूपमो सङ्खारुपादानक्खन्धो , गिलानूपमो विञ्ञाणुपादानक्खन्धो. अपिच चारककारणअपराधकारणकारकअपराधिकूपमा एते भाजनभोजनब्यञ्जनपरिवेसकभुञ्जकूपमा चाति अयमेत्थ उपमाभेदो. एवं पाळिमुत्तकविनिच्छयनयो ञेय्यो.

खन्धविभङ्गमातिकत्थवण्णना निट्ठिता.

आयतनविभङ्गमातिकत्थवण्णना

आयतनविभङ्गमातिकाय पन अत्थतो ताव – द्वादसायतनानीति एत्थ आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनानि. चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति उपट्ठहन्ति घटेन्ति वायमन्ति, ते च पन आयभूते धम्मे एतानि तनोन्ति वित्थारेन्ति, इदञ्च अतीव आयतं संसारदुक्खं नयन्तेव, पवत्तयन्तीति वुत्तं होति, तस्मा ‘‘आयतनानी’’ति वुच्चन्ति.

अपिच निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जाभिदेसट्ठेन, कारणट्ठेन च सासने, लोके च ‘‘आयतन’’न्ति वुच्चन्ति. चक्खुआदीसु हि ते ते चित्तचेतसिका धम्मा तदायत्तवुत्तिताय निवसन्ति, तेसु च आकरभूतेसु आकिण्णा वत्थारम्मणवसेन च समोसरन्ति, चक्खादयोव नेसं सञ्जातिदेसो, कारणञ्च, तस्मा निवासट्ठानादिना अत्थेन चक्खादीनि आयतनानीति वेदितब्बानि.

चक्खायतनन्तिआदीसु चक्खतीति चक्खु, रूपं अस्सादेति, विभावेति चाति अत्थो. रूपयतीति रूपं. वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. सुणातीति सोतं. सप्पतीति सद्दो, उदाहरीयतीति अत्थो. घायतीति घानं. गन्धयतीति गन्धो, अत्तनो वत्थुं सूचयतीति अत्थो. जीवितं अव्हायतीति जिव्हा. रसन्ति तं सत्ताति रसो, अस्सादेन्तीति अत्थो. कुच्छितानं सासवधम्मानं आयोति कायो, उप्पत्तिदेसो. फुसीयतीति फोट्ठब्बं. मनतीति मनो. अत्तनो लक्खणं धारेन्तीति धम्मा. चक्खु च तं यथावुत्तेनत्थेन आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ सब्बम्पि विञ्ञाणं मनायतनं नाम. चेतसिकसुखुमरूपनिब्बानानि धम्मायतनं नाम. सेसानि सुविञ्ञेय्यानि. इमेसु च आयतनेसु अतीतादिभेदभिन्ना, कालविनिमुत्ता च लोकियलोकुत्तरा सब्बे नामरूपधम्मा, पञ्ञत्तियो च सङ्गहिताति वेदितब्बा. ‘‘जाति द्वीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता’’तिआदिवचनतो (धातु. ७१) हि रूपारूपलक्खणानं जातिजराभङ्गानं सङ्खारक्खन्धधम्मायतनधम्मधातूसु सङ्गहितत्ता इतरासम्पि पञ्ञत्तीनं यथारहं तत्थ सङ्गहितभावो वेदितब्बोति अयमेत्थ धम्मभेदो.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव ‘‘चक्खुं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मं. रूपा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा…पे… धम्मा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा’’ति (विभ. १५४) एवं विसयिविसयायतनवसेन आयतनानि वुत्तानीति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन पसादविसयायतनानि ताव ‘‘तत्थ कतमं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’तिआदिना (विभ. १५६) रूपकण्डे (ध. स. ५९७) वुत्तनयेन विभत्तानि. मनायतनं पन एकविधतो पट्ठाय यावदसविधा वेदनाक्खन्धे वुत्तनयेन विभत्तं. धम्मायतनं पन ‘‘तत्थ कतमं धम्मायतनं? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं असङ्खता च धातू’’ति (विभ. १६७) उद्दिसित्वा ‘‘तत्थ कतमो वेदनाक्खन्धो’’तिआदिना (विभ. १६७) वेदनाक्खन्धादीसु वुत्तनयेन विभत्तं. सुखुमरूपनिब्बानानि रूपकण्डे वुत्तनयानेवाति अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनयं पन इतो परं वित्थारतो अदस्सेत्वा तिकदुकानं आदिअन्तेहि चेव विसेसत्थदीपकेहि च तिकदुकेहि योजेत्वा दस्सयिस्साम, सेसेहिपि तिकदुकेहि योजनानयो खन्धे वुत्तनयेन सक्का ञातुन्ति. कथं द्वादसन्नं आयतनानं कति कुसला…पे… कति अरणाति? दसायतना अब्याकता, द्वायतना सिया कुसला, सिया अकुसला, सिया अब्याकता. वेदनात्तिके दसायतनानि न वत्तब्बानि, मनायतनं तिधापि, धम्मायतनं तिधा न वत्तब्बञ्च…पे… रूपायतनं सनिदस्सनसप्पटिघं, नवायतनानि अनिदस्सनसप्पटिघानि, मनायतनधम्मायतनानि अनिदस्सनअप्पटिघानि, एकादसायतनानि न हेतू, धम्मायतनं सिया हेतु, सिया न हेतु…पे… एकादसायतनानि सप्पच्चयानि, धम्मायतनं सिया सप्पच्चयं, सिया अप्पच्चयं…पे… दसायतनानि रूपं, मनायतनं अरूपं, धम्मायतनं द्विधापि…पे… दसायतनानि अरणानि, द्वायतनानि सिया सरणानि, सिया अरणानीति अयं पञ्हापुच्छकनयो.

इदानि पन –

कमतो तावत्ततो च, तेसं दट्ठब्बभेदतो;

पाळिमुत्तनयेनेत्थ, विञ्ञातब्बो विनिच्छयो.

तत्थ कमतोति इधापि देसनाक्कमोव युज्जति. अज्झत्तिकेसु हि आयतनेसु सनिदस्सनसप्पटिघविसयत्ता चक्खायतनं पाकटन्ति पठमं देसितं, ततो अनिदस्सनसप्पटिघविसयानि सोतायतनादीनि. अथ वा दस्सनानुत्तरियसवनानुत्तरियहेतुभावतो बहूपकारत्ता चक्खुसोतायतनानि पठमं देसितानि, ततो घानायतनादीनि तीणि, पञ्चन्नम्पि पन गोचरविसयत्ता अन्ते मनायतनं, चक्खायतनादीनं गोचरत्ता तेसं अनन्तरं रूपायतनादीनि. अपिच विञ्ञाणुप्पत्तिकारणववत्थानतोपि अयमेतेसं कमो वेदितब्बो. वुत्तं हेतं ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्ति (म. नि. ३.४२१; सं. नि. ४.६०, ११३; महानि. १०७) अयं तावेत्थ कमो.

तावत्ततोति तावभावतो. इदं वुत्तं होति – चक्खादयोपि हि धम्मा एव, एवं सति धम्मायतनमिच्चेव अवत्वा कस्मा द्वादसायतनानि वुत्तानीति चे? छविञ्ञाणकायुप्पत्तिया द्वारारम्मणववत्थानतो अयमेतेसं भेदो होतीति द्वादस वुत्तानि. चक्खुविञ्ञाणवीथिपरियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेवारम्मणं. तथा इतरानि इतरेसं. छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसोव उप्पत्तिद्वारं, असाधारणञ्च धम्मायतनं आरम्मणन्ति. इति छन्नं विञ्ञाणकायानं उप्पत्तिद्वारारम्मणववत्थानतो द्वादस वुत्तानीति अयमेत्थ तावत्तता.

दट्ठब्बभेदतोति एत्थ पन सब्बानि चेतानि आयतनानि अनागमनतो, अनिग्गमनतो च दट्ठब्बानि. न हि तानि पुब्बे उदया कुतोचि आगच्छन्ति, नपि उद्धं वया कुहिञ्चि गच्छन्ति , अथ खो पुब्बे उदया अप्पटिलद्धसभावानि उद्धं वया परिभिन्नसभावानि, पुब्बन्तापरन्तवेमज्झे पच्चयायत्तवुत्तिताय अवसानि पवत्तन्ति, तस्मा अनागमनतो, अनिग्गमनतो च दट्ठब्बानि. तथा निरीहतो, अब्यापारतो च. न हि चक्खुरूपादीनं एवं होति ‘‘अहो वत अम्हाकं सामग्गियं विञ्ञाणं नाम उप्पज्जेय्या’’ति, न च तानि विञ्ञाणुप्पादनत्थं द्वारभावेन, वत्थुभावेन, आरम्मणभावेन वा ब्यापारमापज्जन्ति, अथ खो धम्मतावेसा यं चक्खुरूपादिसामग्गियं चक्खुविञ्ञाणादीनि सम्भवन्ति, तस्मा निरीहतो, अब्यापारतो च दट्ठब्बानि. अपिच अज्झत्तिकानि सुञ्ञो गामो विय दट्ठब्बानि धुवसुभसुखत्तभावविरहितत्ता, बाहिरानि गामघातकचोरा विय. तथा अज्झत्तिकानि छपाणका विय दट्ठब्बानि, बाहिरानि तेसं गोचरा वियाति अयमेत्थ दट्ठब्बभेदो. एवं पाळिमुत्तनयेनेत्थ विञ्ञातब्बो विनिच्छयो.

आयतनविभङ्गमातिकत्थवण्णना निट्ठिता.

धातुविभङ्गमातिकत्थवण्णना

धातुविभङ्गमातिकाय पन अत्थतो ताव – अट्ठारस धातुयोति एत्थ विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातु. लोकिया हि धातुयो कारणभावेन ववत्थिता. अनेकप्पकारं संसारदुक्खं विदहन्ति निप्फादेन्ति, सत्तेहि च धीयन्ते धारीयन्ति, दुक्खविधानमत्तमेव चेता, एताहि च कारणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति, यथाविहितञ्च दुक्खं एतास्वेव धीयति ठपीयतीति एतेहि अत्थेहि यथासम्भवं ‘‘धातुयो’’ति वुच्चन्ति.

यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्ञमञ्ञं विसभागलक्खणपरिच्छिन्नेसु धातुसमञ्ञा, एवमेतेसुपि पञ्चक्खन्धसङ्खातस्स अत्तभावस्स चक्खादीसु धातुसमञ्ञा वेदितब्बा. लोकियलोकुत्तरसाधारणत्थवसेन पन अत्तनो सभावं धारेन्तीति धातुयो. निज्जीवमत्तानमेतं अधिवचनं, तस्मा यथावुत्तेनत्थेन चक्खु च तं धातु चाति चक्खुधातु. एवं सेसेसुपीति अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ आयतनेसु वुत्तनयेन वेदितब्बो. अपिच पञ्चद्वारावज्जनसम्पटिच्छनद्वयविञ्ञाणं मनोधातु नाम. पञ्चविञ्ञाणमनोधातुवज्जितं पन सब्बम्पि विञ्ञाणं मनोविञ्ञाणधातु नाम. सेसं सुविञ्ञेय्यमेव.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव – ‘‘पथवीधातु आपो तेजो वायो आकासविञ्ञाणधातू’’ति छ धातुयो उद्दिसित्वा आदितो पञ्च अज्झत्तिकबाहिरवसेन, पच्छिमा च छ विञ्ञाणवसेन विभत्ता, अपरापि ‘‘सुखधातु दुक्खसोमनस्सदोमनस्सुपेक्खाअविज्जाधातू’’ति छ धातुयो उद्दिसित्वा तथा तथा विभत्ता, पुन अपरापि ‘‘कामधातु ब्यापादविहिंसानेक्खम्मअब्यापादअविहिंसाधातू’’ति छ धातुयो उद्दिसित्वा, एवं तीहि छक्केहि पच्चेकं तेभूमका अट्ठारस धातुयो सरूपतो, लक्खणाहारतो, निस्सयविसयपयोगविनाभावादितो च वुत्ताति वेदितब्बाति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन सरूपेनेव अट्ठारस धातुयो उद्दिसित्वा पसादविसयधातुयो आयतने वुत्तनयेन विभत्ता, सत्त विञ्ञाणधातुयो पन –

‘‘तत्थ कतमा चक्खुविञ्ञाणधातु? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चित्तं…पे… चक्खुविञ्ञाणधातु. अयं वुच्चति चक्खुविञ्ञाणधातु…पे… कायविञ्ञाणधातु.

‘‘तत्थ कतमा मनोधातु? चक्खुविञ्ञाणधातुया…पे… कायविञ्ञाणधातुया…पे… निरुद्धसमनन्तरा उप्पज्जति चित्तं…पे… सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जति चित्तं…पे… अयं वुच्चति मनोधातु.

‘‘तत्थ कतमा धम्मधातु? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु…पे… अयं वुच्चति धम्मधातु.

‘‘तत्थ कतमा मनोविञ्ञाणधातु…पे… मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति चित्तं…पे… अयं वुच्चति मनोविञ्ञाणधातू’’ति (विभ. १८४) –

एवं विभत्ता. तत्थ सब्बधम्मेसु वा पन पठमसमन्नाहारोति एत्थ पञ्चविञ्ञाणविसयेसु सब्बधम्मेसूति एवं अत्थो गहेतब्बो. मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तराति एत्थ पन पि-कारो सम्पिण्डनत्थो, तस्मा मनोधातुयापि सन्तीरणवोट्ठब्बनादिमनोविञ्ञाणधातुयापीति एवमत्थो गहेतब्बो. मनञ्च पटिच्चातिआदीसु मनोद्वारे भवङ्गमनञ्चेव चतुभूमकधम्मारम्मणञ्च पटिच्च सहावज्जनकजवनं निब्बत्ततीति अत्थो. अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनये पन अट्ठारसन्नं धातूनं कति कुसला…पे… कति अरणाति? सोळस धातुयो अब्याकता, द्वे धातुयो तिधापि होन्ति…पे… दस धातुयो नेवविपाकनविपाकधम्मधम्मा, पञ्च धातुयो विपाका, मनोधातु सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा, द्वे धातुयो तिधापि होन्ति. दस धातुयो उपादिन्नुपादानिया, सद्दधातुयो अनुपादिन्नुपादानिया, पञ्च धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, द्वे धातुयो तिधापि…पे… दस धातुयो सिया उप्पन्ना, सिया उप्पादिनो, सद्दधातु सिया उप्पन्ना, सिया अनुप्पन्ना, सिया न वत्तब्बा उप्पादिनोति, छ धातुयो तिधापि. धम्मधातु तिधाव…पे… रूपधातु सनिदस्सनसप्पटिघा, नव धातुयो अनिदस्सनसप्पटिघा, अट्ठ धातुयो अनिदस्सनअप्पटिघा. सत्तरस धातुयो न हेतू, धम्मधातु द्विधाव…पे… सोळस धातुयो अरणा, द्वे धातुयो द्विधापीति अयं पञ्हापुच्छकनयो.

इदानि पनेतासं –

कमतावत्ततो दट्ठब्बा, पच्चयानं विभागतो;

धातूनमिध विञ्ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव इधापि देसनाक्कमोव युज्जति. सो च पनायं हेतुफलानुपुब्बववत्थानवसेन वुत्तो. चक्खुधातु रूपधातूति इदं हि द्वयं हेतु, चक्खुविञ्ञाणधातूति इदं फलं. एवं सब्बत्थ. अयं तावेत्थ कमो.

तावत्ततो पन या इध सुत्तन्तभाजनीये तीहि छक्केहि वुत्ता धातुयो चेव, तेसु तेसु सुत्ताभिधम्मपदेसेसु ‘‘आभाधातु…पे… अनेकधातुनानाधातुलोको’’तिआदिना आगता चाति अञ्ञापि बहुधातुयो दिस्सन्ति, तासम्पि वसेन परिच्छेदं अवत्वा कस्मा अट्ठारसेव वुत्ताति? तासम्पि तदन्तोगधत्ता.

अपिच विजाननसभावे विञ्ञाणे जीवसञ्ञीनं तस्सा चक्खुविञ्ञाणादिभेदेन अनेकतं, चक्खुरूपादिपच्चयायत्तवुत्तिताय अनिच्चतञ्च पकासेत्वा तस्मिं दीघरत्तानुसयितजीवसञ्ञासमूहननत्थञ्च अट्ठारसेव वुत्ता. किञ्च भिय्यो – वेनेय्यज्झासयवसेन च. वेनेय्या हि अरूपमूळ्हो रूपमूळ्हो उभयमूळ्होति तिविधा होन्ति. तेसं तिण्णम्पि यथाक्कमं नातिसङ्खेपवित्थारतो अरूपभेदविभाविनी खन्धदेसना, रूपभेदविभाविनी आयतनदेसना, तदुभयभेदविभाविनी धातुदेसना सप्पायाति वेनेय्यज्झासयवसेन अट्ठारसेव वुत्ताति. वुत्तञ्च –

‘‘सङ्खेपवित्थारनयेन तथा तथा हि,

धम्मं पकासयति एस यथा यथास्स;

सद्धम्मतेजविहतं विलयं खणेन,

वेनेय्यसत्तहदयेसु तमो पयाती’’ति. (विभ. अट्ठ. १८३);

अयमेत्थ तावत्तता.

दट्ठब्बतो पनेता सब्बापि सङ्खता धातुयो पुब्बन्तापरन्तविवित्ततो, धुवसुभसुखत्तभावसुञ्ञतो, पच्चयायत्तवुत्तितो च दट्ठब्बा. विसेसतो पनेत्थ भेरितलं विय चक्खुधातु दट्ठब्बा, दण्डो विय रूपधातु, सद्दो विय चक्खुविञ्ञाणधातु. तथा तिस्सोपि चेता यथाक्कमं आदासतलमुखमुखनिमित्तानि विय. तथा तिलयन्तचक्कतेलानि विय, अधरारणीउत्तरारणीअग्गी विय च दट्ठब्बा. एस नयो सोतधातुआदीसुपि. मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातुआदीनं पुरेचरानुचरा विय दट्ठब्बा. धम्मधातुयं पन वेदना सल्लसूलमिव , सञ्ञा रित्तमुट्ठि विय, सङ्खारा विसरुक्खमिव, सुखुमरूपं खुरचक्कं विय, असङ्खता धातु खेमन्तभूमि विय च दट्ठब्बा, मनोविञ्ञाणधातु पन मक्कटो विय, अस्सखळुङ्को विय, यत्थकामनिपातितो वेहासक्खित्तदण्डो विय, रङ्गनटो विय च दट्ठब्बा. अयमेत्थ दट्ठब्बता.

पच्चयानंविभागतो पनेत्थ चक्खुविञ्ञाणधातुया चक्खु निस्सयपच्चयो, रूपं आरम्मणपच्चयो, किरियामनोधातु अनन्तरपच्चयो, तयो अरूपिनो खन्धा सहजातपच्चयो. एवं सोतविञ्ञाणादीसुपि. मनोविञ्ञाणधातुया पन मनोधातु अनन्तरपच्चयो, धम्मधातु आरम्मणपच्चयो, सम्पयुत्तनिस्सयसहजातादिपच्चयोति अयं पच्चयविभागो. एवं विञ्ञेय्यो पाळिमुत्तविनिच्छयो.

धातुविभङ्गमातिकत्थवण्णना निट्ठिता.

सच्चविभङ्गमातिकत्थवण्णना

सच्चविभङ्गमातिकाय पन अत्थतो ताव – चत्तारि अरियसच्चानीति एत्थायं सच्च-सद्दो अनेकेसु अत्थेसु दिस्सति. सेय्यथिदं – ‘‘सच्चं भणे न कुज्झेय्या’’तिआदीसु (ध. प. २२४) वाचासच्चे. ‘‘सच्चे ठिता समणब्राह्मणा’’तिआदीसु (जा. २.२१.४३३) विरतिसच्चे. ‘‘कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसलावदाना’’तिआदीसु (सु. नि. ८९१) दिट्ठिसच्चे. ‘‘एकं हि सच्चं, न दुतियमत्थी’’तिआदीसु (सु. नि. ८९०) परमत्थसच्चे, निब्बाने चेव मग्गे च. ‘‘चतुन्नं अरियसच्चानं कति कुसला’’तिआदीसु (विभ. २१६) अरियसच्चे. स्वायमिधापि अरियसच्चे वत्तति. केनट्ठेन सच्चानि? तथट्ठेन. कोयं तथट्ठो नाम? यो पञ्ञाचक्खुना उपपरिक्खमानानं मायाव विपरीतो, मरीचीव विसंवादको, तित्थियानं अत्था विय अनुपलब्भमानसभावो च न होति, अथ खो बाधनप्पभवसन्तिनिय्यानभूतेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होति. अयं तथट्ठो सच्चट्ठोति वेदितब्बो. वुत्तञ्च –

‘‘इति तच्छाविपल्लासभूतभावं चतूसुपि;

दुक्खादीस्वविसेसेन, सच्चट्ठं आहु पण्डिता’’ति (विभ. अट्ठ. १८९; सारत्थ. टी. महावग्ग ३.१४).

अरियानि च तानि सच्चानि चाति अरियसच्चानि. अरियानीति उत्तमानि, अविसंवादकानीति अत्थो. अरियेहि बुद्धादीहि पटिविज्झितब्बानि सच्चानि, अरियस्स वा सम्मासम्बुद्धस्स सन्तकानि सच्चानि तेन उप्पादितत्ता, पकासितत्ता च, अरियभावकरानि वा सच्चानि तेसं अभिसम्बुद्धत्ता अरियभावसिद्धितोति अरियसच्चानि. ‘‘दुक्खं अरियसच्च’’न्तिआदीसु पन दु-इति अयं सद्दो कुच्छिते दिस्सति. कुच्छितं हि पुत्तं ‘‘दुपुत्तो’’ति वदन्ति. खं-सद्दो पन तुच्छे. तुच्छं हि आकासं ‘‘ख’’न्ति वुच्चति. इदञ्च पठमसच्चं कुच्छितं अनेकोपद्दवाधिट्ठानतो, तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो, तस्मा कुच्छितत्ता, तुच्छत्ता च ‘‘दुक्ख’’न्ति वुच्चति. सं-इति च अयं सद्दो ‘‘समागमो, समेत’’न्तिआदीसु संयोगं दीपेति. -इति अयं सद्दो ‘‘उप्पन्नं उदित’’न्तिआदीसु उप्पत्तिं. अय-सद्दो पन कारणं दीपेति. इदञ्च दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणन्ति ‘‘दुक्खसमुदयो’’ति वुच्चति.

ततियसच्चं पन यस्मा नि-सद्दो अभावं, रोध-सद्दो चारकं दीपेति, तस्मा अभावो एत्थ, एतस्मिं वा अधिगते संसारचारकसङ्खातस्स दुक्खनिरोधस्स सब्बगतिसुञ्ञत्ता, तप्पटिपक्खत्ता चाति ‘‘दुक्खनिरोध’’न्ति वुच्चति, दुक्खस्स वा अनुप्पादनिरोधपच्चयत्ता. चतुत्थं पन यस्मा एतं दुक्खनिरोधं गच्छति, सत्तं वा तं गमयति आरम्मणवसेन तदभिमुखत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया, तस्मा ‘‘दुक्खनिरोधगामिनी पटिपदा’’ति वुच्चति.

अपिच दुक्खादीनं चत्तारो चत्तारो अत्था विभत्ता तथा अवितथा अनञ्ञथा, ये दुक्खादीनि अभिसमेन्तेहि अभिसमेतब्बा. यथाह –

‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो …पे… निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो…पे… मग्गस्स निय्यानट्ठो हेत्वट्ठो दस्सनट्ठो आधिपतेय्यट्ठो…पे… अनञ्ञथा’’ति (पटि. म. २.८).

एवं विभत्तानं चतुन्नं चतुन्नं अत्थानं वसेन दुक्खादीनि वेदितब्बानि. अयं तावेत्थ पदत्थो.

धम्मभेदतो पन तण्हावज्जिता सब्बलोकियधम्मा, संकिलेसिकवज्जिता वा दुक्खसच्चं नाम, तण्हा पन सब्बा अकुसला वा लोकियकुसला वा धम्मा समुदयसच्चं नाम, निब्बानं निरोधसच्चं नाम, लोकुत्तरकुसलचित्तसम्पयुत्तानि अट्ठमग्गङ्गानि दुक्खनिरोधगामिनी पटिपदा अरियसच्चं नाम. इमेहि पन मग्गङ्गेहि सम्पयुत्ता चित्तचेतसिका धम्मा चेव सामञ्ञफलानि चेत्थ असङ्गहितानीति वेदितब्बानि. तानि हि ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) वचनतो सङ्खारदुक्खसङ्गहितानिपि. याय परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन न होन्ति, दुक्खं अरियसच्चन्ति न वुच्चन्ति, तानि ठपेत्वा सब्बे लोकियलोकुत्तरधम्मा सङ्गहिताति दट्ठब्बा. अयं धम्मभेदो.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये दुक्खसच्चं ताव –

‘‘तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति, तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (विभ. १९०) –

उद्दिसित्वा विभत्तं. तत्थ दुक्खं तिविधं होति दुक्खदुक्खं विपरिणामदुक्खं सङ्खारदुक्खन्ति. तत्थ दुक्खदुक्खं दुविधं परियायदुक्खं निप्परियायदुक्खन्ति. तत्थ कायिकचेतसिकदुक्खदोमनस्सवेदना निप्परियायदुक्खं नाम, तदवसेसा पन दुक्खदुक्खस्स वत्थुभूता पञ्चुपादानक्खन्धा परियायदुक्खं नाम. सुखसोमनस्सवेदना विपरिणामदुक्खं नाम. सब्बे पन पञ्चुपादानक्खन्धा, सब्बसङ्खता वा सङ्खारदुक्खं नाम. इमेसं तिण्णं दुक्खानं वसेन यथायोगं तीसु भवेसु जातिआदीनं दुक्खदुक्खता वेदितब्बा. कामभवस्मिं हि जाति ताव सयं न दुक्खा, अपायगतिमनुस्सगतिआदीसु पन निरयग्गिसन्तापादिमूलकं, गब्भोक्कन्तिकादिमूलकं, जिघच्छापिपासादिमूलकञ्च दुक्खं तस्स सब्बस्स कायिकचेतसिकदुक्खस्स वत्थुभावेन परियायतो दुक्खन्ति. तथा जरामरणादयोपि. केवलं जरा कायदुब्बलतामूलस्स, पुत्तदारादिपरिभवमूलस्स च, मरणं पन मारणन्तिकवेदनाभूतस्स, निरयादिगतिनिमित्तदस्सनमूलस्स च दुक्खस्स वत्थुभावतो, सोकादयो सोकादिमूलस्स कायिकचेतसिकदुक्खस्स वत्थुभावत्ता चेव सयं दुक्खत्ता च दुक्खाति वेदितब्बा. विपरिणामदुक्खसङ्खारदुक्खता चेसं पसिद्धायेव. एवं कामभवे जातिआदीनं तीहिपि दुक्खेहि दुक्खता वेदितब्बा. रूपारूपभवेसु पन यस्मा सोकपरिदेवदुक्खदोमनस्सुपायासा न सन्ति, तस्मा तत्थ जातिआदीनं विपरिणामदुक्खसङ्खारदुक्खवसेन च दुक्खता वेदितब्बा, न दुक्खदुक्खवसेनाति अयं दुक्खसच्चे नयो.

समुदयसच्चं पन ‘‘कामतण्हा भवतण्हा विभवतण्हा’’ति (विभ. २०३) तत्तकमेव उद्दिसित्वा ‘‘सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जती’’ति (विभ. २०३) पुच्छित्वा छन्नं छन्नं इन्द्रियविसयविञ्ञाणफस्सवेदनासञ्ञाचेतनातण्हावितक्कविचारानं विसयभूतानं वसेन तण्हाय ‘‘एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति एवं उप्पत्तिं पकासेत्वा वित्थारतो विभत्तं.

निरोधसच्चं पन ‘‘तस्सा एव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति (विभ. २०४) वत्वा पुन ‘‘सा खो पनेसा तण्हा कत्थ निरुज्झमाना निरुज्झती’’ति (विभ. २०४) पुच्छित्वा समुदयसच्चे वुत्तइन्द्रियादीनं वसेन पटिलोमतो तण्हाय निरोधं पकासेत्वा वित्थारतो विभत्तं. तत्थ असेसविरागनिरोधोतिआदीनि पदानि निब्बानवेवचनानि. निब्बानं हि आगम्म तण्हा असेसा विरज्जति, निरुज्झति, चजीयति, पटिनिस्सज्जीयति, मुच्चति, न अल्लीयति, तस्मा ‘‘असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति वुच्चति. एकमेव हि निब्बानं, नामानि पनस्स सब्बसङ्खतानं नामपटिपक्खवसेन अनेकानि होन्ति.

ननु पाटेक्कं निब्बानं नाम नत्थि, किलेसक्खयमत्तमेव निब्बानं, तेनेव च तासु तासु सुत्ताभिधम्मदेसनासु ‘‘रागक्खयो दोसक्खयो’’तिआदिना (सं. नि. ४.३१४) वुत्तन्ति चे? न, अरहत्तनिब्बानानं एकतापज्जनतो. अरहत्तम्पि हि ‘‘यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो, इदं वुच्चति अरहत्त’’न्ति (सं. नि. ४.३१४) रागादीनं परिक्खयन्ते उप्पन्नत्ता उपचारेन अरहत्तं रागक्खयादिभावेन वुच्चति, तथा रागादीनं खयहेतुत्ता निब्बानम्पि रागक्खयादिभावेन वुत्तन्ति गहेतब्बं. इतरथा निब्बानस्स बहुत्तं आपज्जति रागादीनं बहुन्नं खयस्सापि बहुत्ता. सब्बकिलेसानम्पि खयस्स एकत्तेन पठममग्गेन दिट्ठिआदीनं खये सब्बकिलेसक्खयो आपज्जति, ओळारिकत्तञ्चस्स सिया तिरच्छानानम्पि उप्पन्नरागक्खयस्स पाकटत्तेन निब्बानप्पत्तितो, गोत्रभूक्खणेपि च रागादिक्खयो होति गोत्रभुनो निब्बानविसयत्ता, मग्गस्स पन निब्बानारम्मणताअप्पसङ्गो. न हि अत्तना खेपियमानकिलेसक्खयमारब्भ मग्गो उप्पज्जति, अभावो चस्स आपज्जति रागादिक्खयभूतस्स पन अभावस्स पक्खवसेन तुच्छरूपत्ता, तस्सापि भावत्ताभावाव विवेकलक्खणं न सिया, सङ्खतता चस्स सिया. न हि कदाचि उपलब्भमानं असङ्खतं भवितुमरहति सब्बेसम्पि अहेतुकत्तापत्तितो, सङ्खतत्तेपि चस्स न निब्बानत्तं उप्पत्तिजराभङ्गसमङ्गिताय दुक्खत्ता, तथा च अभावस्सापि अभावो, अनवट्ठानञ्च खीणानम्पि रागादीनं पुन उप्पज्जनं येसं तेसमेव अभावो अभावस्स विनट्ठत्ता.

अपिच कारणन्तरेन वा भावे उप्पन्ने रागादीनं न काचि हानि होति. न हि अञ्ञस्सुप्पत्तियं अञ्ञं विगच्छति. अभावो भावस्स विरोधि, विरोधिसन्निधाने च इतरं विगच्छतीति चे? किमिदं विगमनं नाम. यदि तम्पि भावरूपं, समानदोसता चस्स सिया अनवट्ठानञ्च, न च अत्थसिद्धि. यदि तुच्छरूपं, किं पठममेवस्स तुच्छरूपताय उपगताय दूरम्पि गन्त्वा उपगन्तब्बाति सिद्धा, रागादिक्खयभूतस्स निब्बानस्स तुच्छरूपताय अभावो, न च अभावो एव निब्बानं. अतीतानागतदोसानमभावे निब्बानप्पत्तिया अभावतो वत्तमानानञ्च अभावो नाम. अभावो नाम न किलेसविगममत्तो, अपि तु अनुप्पत्तिभावेन. अच्चन्तविगमो निब्बानेनापि सम्पादीयतीति चे? न, तस्स कारणभावा. विपस्सना कारणमिति चे? न, अत्तादिविकप्पजनकसङ्खतधम्मदस्सनेन विना अनत्तादिविकप्पभूताय विपस्सनाय अनुप्पत्तितो. यदि हि उप्पज्जेय्य, ताय सब्बेपि सत्ता विमुत्ता एव सियुं, नो च कदाचि न पुच्छेय्य विरुद्धधम्मदस्सनाभावा. न हि दस्सनं विना विकप्पो सम्भवति, न च अत्ताति विकप्पजनकरूपादिदस्सनमेव तब्बिरुद्धविकप्पजनकं होति. बुद्धानञ्च परम्परोपदेसेन रूपादीसु विपस्सनाविकप्पो उप्पज्जतीति चे? न, तेसम्पि विरुद्धदस्सनाभावेन विपस्सनाविकप्पानुप्पत्तितो. न हि यादिसाय कारणसामग्गिया यादिसं कारियं उप्पज्जति, तादिसाय एव तब्बिरुद्धं उप्पज्जति अहेतुकत्तप्पसङ्गतो. न च विरुद्धदस्सनाभावेन एकस्स विपस्सनाविकप्पजनकसामत्थियाभावतो तादिसानं परम्परायपि तब्भावो, तदुपदेसो च सम्भवति. तिलक्खणूपदेसनानन्तरिकताय पन बुद्धानं निब्बानसच्छिकिरिया सिद्धि, तेनेवस्स किलेसानमच्चन्तप्पहानस्स, विपस्सनोपदेससामत्थियस्स च सिद्धीति निब्बानमेव तदुभयकारणं, नाञ्ञन्ति गहेतब्बं.

कस्मा पन निब्बानदस्सनेन रागादीनं अच्चन्तप्पहानं, तिलक्खणञ्च होति. न हि अञ्ञस्स दस्सनेन इतररागप्पहानं, तिलक्खणञाणञ्च युत्तन्ति? न, असङ्खतदस्सनेन सङ्खतस्स वा दोसस्स वा पाकटत्ता. दिट्ठअच्चन्तसुखानं हि वट्टसुखे, तन्निस्सयारम्मणादीसु च सुखाभिमानो, वट्टाभिरति च पहीयति दिट्ठपरतीरस्स नाविकस्स नावायेकदेसे सुखाभिमानाभिरतियो विय. अपिच सङ्खतधम्मेसु अल्लिना रागादयो असङ्खतधम्मे सण्ठातुं न सक्कोन्ति अग्गिक्खन्धे विय मक्खिका, थले विय च जलचरा, निब्बानदस्सनेन पहीनदोसस्स चित्तस्स याथावतो तेसु सङ्खतेसु तिलक्खणदस्सनं सम्भवति भेसज्जालेपेन विहतकाचतिमिरादिदोसस्स चक्खुनो घटादिरूपदस्सनं विय, दिट्ठदोसेसु चस्स सङ्खारेसु न पुन रागादीनमुप्पत्ति ञाता सुचिभावे विय वच्चकूपेति वेदितब्बं.

कस्मा पन केसञ्चि सत्तानं एव निब्बानसच्छिकिरियासम्भवो, न सब्बेसन्ति? अनादिबुद्धपरम्परोपदेससापेक्खत्ता, तेसञ्च उपदेसकानं सब्बत्थ सब्बदा अभावतो, सोतूनञ्च खणसम्पत्तिया अच्चन्तदुल्लभत्ता, चक्कवाळानञ्च अनन्तत्ता, तस्मा केचि एव बुद्धुप्पादकाले तिलक्खणोपदेसलाभेन निब्बानं सच्छिकरोन्ति, न सब्बेति गहेतब्बं.

कथं पनेत्थ रागादीनं अच्चन्तविगमो निब्बानेन साधीयतीति? न ताव सो, अतीतानागतानं तेसमिदानि अभावा, पुब्बे च तस्स विज्जमानत्ता, वत्तमानानं सरसनिरोधतो. कथञ्चस्स तुच्छरूपस्स निब्बानस्स हेतुत्ते यथावुत्तदोसानमवसरोति चे? न, तस्स भावरूपत्ता. पुब्बभागपटिपत्तिया हि निब्बानमारब्भ अनुसयाजननभावेन उप्पन्नमग्गा एव किलेसानमनुप्पादनिरोधो तदुप्पत्तिया आयतिं उप्पज्जनारहानं अनुप्पत्तितो अग्गिसन्निधाने अङ्कुराजनकभावेन उप्पन्नसालिक्खन्धस्स बीजताभावरूपता विय. न हि अभावो नाम कोचि परमत्थतो अत्थि, यो कारणेन जनीयति तब्बिरुद्धक्खणुप्पादनभावोवुप्पादनं अनेकक्खणुप्पादनेन खन्धकाराभावुप्पादनं विय, तस्मा किलेसानं अनुप्पत्तिनिरोधसङ्खातस्स अरियमग्गस्स उपनिस्सयत्ता उपनिस्सयोपचारेन निब्बानं ‘‘असेसविरागनिरोधो’’तिआदिना वुत्तं. सरूपेनेव कस्मा न वुत्तन्ति चे? अभिसुखुमत्ता, अनुपलद्धपुब्बत्ता च, सुखुमता चस्स भगवतो अप्पोस्सुक्कतावचनतो, अरियेन चक्खुना पस्सितब्बतो च वेदितब्बा.

एत्थ पन परवादी आह – ‘‘नत्थेव निब्बानं अनुपलब्भनीयतो’’ति. न अनुपलब्भनीयं तस्स सिद्धत्ता. उपलब्भति हि तं तदनुरूपपटिपत्तिया अरियेहि. अपिच निब्बानं नत्थीति न वत्तब्बं सब्बसत्तानं विरुद्धधम्मानं भावेन अपवग्गाभावप्पसङ्गतो. न च तं युत्तं उण्हादिपटिपक्खस्स सीतादिनो विय भवपटिपक्खस्स निब्बानस्सपि अवस्संभावा. वुत्तञ्च –

‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बक’’न्ति. (बु. वं. २.११) –

आदि. अच्चन्तनिरोधहेतुनो विपस्सनोपदेसस्स दस्सनतो च अत्थेव निब्बानं तं विना तस्सासम्भवतोति वुत्तोवायमत्थो. तदेतं पुरिमाय कोटिया अभावतो अप्पभवं, ततोव अजरामरणं, निच्चञ्च होतीति अणुआदीनम्पि निच्चभावपत्ति निब्बानस्सेव निच्चत्ताति चे? न, भिन्नाधिकरणत्तेन हेतुलक्खणस्सानुपपत्तितो. अणुआदीनम्पि असङ्खतता इति चे? न, असङ्खततासिद्धितो असङ्खतानञ्चानेकत्तानुपपत्तितो. यदि हि असङ्खतं नाम भवेय्य, एकेनेव भवितब्बं देसकालसभावभेदस्स कारणभेदकत्ता, भिन्नसभावानम्पि अहेतुकत्ते अतिप्पसङ्गतो.

सङ्खतेहि सभावभिन्नस्स निब्बानस्स कथं अहेतुकताति चे? असङ्खतसभावेन सङ्खतसभावेहि भिन्नस्स कारणानपेक्खत्ता. असङ्खतत्ते हि समाने भवसभावभेदो कारणभेदं सूचयति , तस्मा एकमेव निच्चं भवितुमरहति, तञ्च यथावुत्तयुत्तितो, सब्बञ्ञुवचनतो च परमत्थतो विज्जमानं निब्बानमेव. वुत्तं हेतं भगवता ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (इतिवु. ४३). अयं दुक्खनिरोधसच्चे नयो.

इतरं पन ‘‘सम्मादिट्ठि…पे… सम्मासमाधी’’ति उद्दिसित्वा वित्थारतो विभत्तं. विनिच्छयो पनेत्थ मग्गङ्गविभङ्गे आवि भविस्सतीति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन –

‘‘चत्तारि सच्चानि दुक्खं दुक्खसमुदयो दुक्खनिरोधो दुक्खनिरोधगामिनी पटिपदा. तत्थ तण्हा दुक्खसमुदयो. अवसेसा सासवधम्मा…पे… दुक्खं. तण्हाय पहानं दुक्खनिरोधो. अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा’’ति (विभ. २०६) –

वत्वा अट्ठ मग्गङ्गानि वित्थारतो निद्दिसित्वा ‘‘अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता’’ति (विभ. २०६ आदयो) एवं पठमवारे चत्तारि सच्चानि विभत्तानि. तानि पुन अपरेहिपि ‘‘तण्हा, अवसेसा च किलेसा समुदयो, तथा तण्हा, अवसेसा च किलेसा, अवसेसा च अकुसला समुदयो, तथा तण्हा, अवसेसा च किलेसा, अवसेसा च अकुसला, तीणि च कुसलमूलानि, सासवानि समुदयो, तथा तण्हा, अवसेसा च किलेसा, अवसेसा च अकुसला, तीणि च कुसलमूलानि, सासवानि, अवसेसा च सासवकुसलधम्मा समुदयो. अवसेसा सासवधम्मा दुक्खं, तस्स तस्स समुदयस्स पहानं निरोधो, अट्ठङ्गिको मग्गो पटिपदा’’ति इमेहि वारेहि विभत्तानि. तत्थ ‘‘अरियसच्चानी’’ति अवत्वा निप्पदेसतो पच्चयसङ्खातं समुदयं दस्सेतुं ‘‘सच्चानी’’ति वुत्तं. अरियसच्चेसु हि तण्हाव समुदयो, न इतरे. न च केवलं तण्हाव दुक्खं समुदानेति, अवसेसा कुसलाकुसलापि पच्चयं समुदानेन्तियेवाति तेपि समुदयतो दस्सेतुं ‘‘सच्चानि’’त्वेव वुत्तं. ततो परं यस्मा अट्ठङ्गिको मग्गोव पटिपदाति. सम्पयुत्ता पन फस्सादयो सब्बेपि धम्मा पटिपदा एव, तस्मा तं नयं दस्सेतुं सब्बसङ्गाहिकवारेपि सब्बानि विभत्तानि . एत्थ हि अरियधनानेव सङ्गहितानि. सेसं सदिसमेवाति अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनये पन चतुन्नं अरियसच्चानं कति कुसला…पे… कति अरणा? समुदयसच्चं अकुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं तिधापि. समुदयो सवितक्कसविचारो, निरोधो अवितक्कअविचारो, मग्गो तिधापि, दुक्खं तिधापि, न वत्तब्बं च. तीणि सच्चानि अनिदस्सनअप्पटिघानि, दुक्खं तिधापि. समुदयो हेतु, निरोधो न हेतु, सेसा द्विधापि. द्वे सच्चानि लोकियानि, मग्गनिरोधा लोकुत्तरा. समुदयसच्चं सरणं, द्वे सच्चानि अरणानि, दुक्खं दुविधापि. अयं पञ्हापुच्छकनयो. इदानि पनेत्थ –

कमतोनूनाधिकतो, लक्खणादीहि सुञ्ञतो;

ञाणकिच्चोपमा ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव इधापि देसनाक्कमोव युज्जति. एत्थ ओळारिकत्ता, सब्बसत्तसाधारणत्ता च सुविञ्ञेय्यन्ति दुक्खसच्चं पठमं वुत्तं, ततो तस्सेव हेतुदस्सनत्थं समुदयसच्चं, ततो ‘‘हेतुनिरोधा भवनिरोधो’’ति ञापनत्थं निरोधसच्चं, तदधिगमुपायदस्सनत्थं अन्ते मग्गसच्चं. भवसुखस्सादगधितानं संवेगजननत्थं पठमं दुक्खमाह, ततो ‘‘भवं नेव अहेतुकं आगच्छति, न इस्सरनिम्मानादिना होति, इतो पन होती’’ति ञापनत्थं समुदयसच्चं, ततो सहेतुकेन दुक्खेन अभिभूतत्ता संविग्गमानसानं तन्निस्सरणदस्सनेन अस्सासजननत्थं निरोधं, ततो निरोधसम्पापकं मग्गन्ति अयमेत्थ कमो.

अनूनाधिकतो पन कस्मा चत्तारि एव सच्चानीति चे? ततो अञ्ञस्स असम्भवतो, अञ्ञतरस्स च अनपनेय्यतो. अपिच पवत्तिमाचिक्खन्तो भगवा सहेतुकं आचिक्खति, निवत्तिञ्च सउपायं. इति पवत्तिनिवत्तितदुभयहेतूनं एतपरमतो चत्तारि एव वुत्तानीति अयमेत्थानूनाधिकतो.

लक्खणादीहि पनेत्थ लक्खणतो बाधनलक्खणं दुक्खसच्चं, सन्तापनरसं, पवत्तिपच्चुपट्ठानं. पभवलक्खणं समुदयसच्चं, अनुपच्छेदकरणरसं, पलिबोधपच्चुपट्ठानं. सन्तिलक्खणं निरोधसच्चं, अच्चुतिरसं, अनिमित्तपच्चुपट्ठानं. निय्यानलक्खणं मग्गसच्चं, किलेसपहानकरणरसं, वुट्ठानपच्चुपट्ठानं. अपिच पवत्तिपवत्तकनिवत्तिनिवत्तकलक्खणानि पटिपाटिया, तथा सङ्खततण्हाअसङ्खतदस्सनलक्खणानि चाति इमानेत्थ लक्खणानि.

सुञ्ञतो पनेतानि यथाक्कमं वेदककारकनिब्बुतगमकाभावतो सुञ्ञानि. वुत्तञ्च –

‘‘दुक्खमेव हि, न कोचि दुक्खितो,

कारको न, किरियाव विज्जति;

अत्थि निब्बुति, न निब्बुतो पुमा,

मग्गमत्थि, गमको न विज्जती’’ति. (विभ. अट्ठ. १८९);

अथ वा –

धुवसुभसुखत्तसुञ्ञं,

पुरिमद्वयमत्तसुञ्ञममतपदं;

धुवसुभसुखअत्तविरहितो,

मग्गो इति सुञ्ञतो तेसु. (विभ. अट्ठ. १८९);

निरोधसुञ्ञानि वा तीणि. निरोधो च सेसत्तयसुञ्ञो. फलसुञ्ञो वा हेत्थ हेतु समुदयमग्गेसु दुक्खनिरोधानं अभावा पकतिवादीनं पकति विय. हेतुसुञ्ञञ्च फलं दुक्खसमुदयानं, निरोधमग्गानञ्च असमवाया, न हेतुसमवेतं हेतुफलं. हेतुफलसमवायवादीनं द्विअणुकादीनि वियाति अयमेत्थ सुञ्ञता.

ञाणकिच्चतोति एत्थ दुविधं सच्चञाणं अनुबोधञाणं, पटिवेधञाणञ्च. तत्थ अनुबोधञाणं लोकियं, तं अनुस्सवादिवसेन निरोधे, मग्गे च पवत्तति. पटिवेधञाणं लोकुत्तरं, तं सच्चावबोधपटिपक्खकिलेसे खेपेन्तं निरोधमारम्मणं कत्वा किच्चतो चत्तारिपि सच्चानि पटिविज्झति. यं पनेतं लोकियं, तत्थ दुक्खञाणं परियुट्ठानाभिभवनवसेन पवत्तमानं सक्कायदिट्ठिं निवत्तेति, समुदयञाणं उच्छेददिट्ठिं, निरोधञाणं सस्सतदिट्ठिं, मग्गञाणं अकिरियदिट्ठिं. दुक्खञाणं वा तेसु धुवसुभसुखत्तभावरहितेसु खन्धेसु धुवसुभसुखत्तभावसञ्ञासङ्खातं फले विप्पटिपत्तिं, समुदयञाणं ‘‘इस्सरपधानकालसभावादीहि लोको पवत्तती’’ति अकारणे कारणाभिमानप्पवत्तं हेतुम्हि विप्पटिपत्तिं, निरोधञाणं अरूपलोकादीसु अपवग्गग्गाहभूतं निरोधे विप्पटिपत्तिं, मग्गञाणं कामसुखल्लिकअत्तकिलमथानुयोगप्पभेदे अविसुद्धिमग्गे विसुद्धिमग्गग्गाहवसेन पवत्तं उपाये विप्पटिपत्तिं निवत्तेति. इदमेत्थ ञाणकिच्चं.

उपमातो पनेत्थ भारो विय हि दुक्खसच्चं दट्ठब्बं, भारादानमिव समुदयसच्चं, भारनिक्खेपनमिव निरोधसच्चं, भारनिक्खेपनुपायो विय मग्गसच्चं. अपिच रोगतन्निदानतदुपसमभेसज्जेहि, ओरिमतीरमहोघपारिमतीरतंसम्पापकोपायेहि चाति एवमादीहि यथाक्कमं योजेत्वापि एतानि उपमातो वेदितब्बानि. अयमेत्थ उपमा. एवं ञेय्यो पाळिमुत्तविनिच्छयो.

सच्चविभङ्गमातिकत्थवण्णना निट्ठिता.

इन्द्रियविभङ्गमातिकत्थवण्णना

इन्द्रियविभङ्गमातिकाय पन अत्थतो ताव – द्वावीसति इन्द्रियानीति एत्थ इन्द्रियट्ठसम्भवतो इन्द्रियानि. को पनेस इन्द्रियट्ठो नामाति? इन्दलिङ्गट्ठो, इन्ददेसितट्ठो, इन्ददिट्ठट्ठो, इन्दसिट्ठट्ठो, इन्दजुट्ठट्ठो च, सो सब्बोपि इध यथायोगं युज्जति. कुसलाकुसलं कम्मं इन्दो नाम कम्मेसु कस्सचि इस्सरियाभावतो, तेनेवेत्थ कम्मसञ्जनितानि ताव इन्द्रियानि अत्तनो जनककम्मं उल्लिङ्गेन्ति, तेन च सिट्ठानीति इन्दलिङ्गट्ठेन, इन्दसिट्ठट्ठेन च इन्द्रियानि. सम्मासम्बुद्धो पन परमिस्सरियभावतो इन्दो, ततो सब्बानिपेतानि इन्द्रियानि भगवता यथाभूततो पकासितानि, अभिसम्बुद्धानि चाति इन्ददेसितट्ठेन, इन्ददिट्ठट्ठेन च इन्द्रियानि. तेनेव भगवता कानिचि गोचरासेवनाय, कानिचि भावनासेवनाय सेवितानीति इन्दजुट्ठट्ठेनपि इन्द्रियानि. अपिच आधिपच्चसङ्खातेन इस्सरियट्ठेनापि एतानि इन्द्रियानि.

चक्खुन्द्रियन्तिआदीसु चक्खादीनं पदत्थो हेट्ठा पकासितो. पच्छिमेसु पन तीसु पुब्बभागे अनञ्ञातं अमतं पदं, चतुसच्चधम्मं वा जानिस्सामीति एवं पटिपन्नस्स उप्पज्जनतो , इन्द्रियट्ठसम्भवतो च अनञ्ञातञ्ञस्सामीतिन्द्रियं. आजाननतो अञ्ञा एव इन्द्रियन्ति अञ्ञिन्द्रियं. अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञाणकिच्चस्स खीणासवस्स इन्द्रियन्ति अञ्ञाताविन्द्रियं. तत्थ च पसादिन्द्रियानन्तरं चक्खुविञ्ञाणादिवीथिचित्तप्पवत्तियं रूपादीनं नियतभावस्स, अत्तनो तिक्खमन्दतानुविधानस्स च आपादनतो आधिपच्चं वेदितब्बं. मनिन्द्रियादीनं पन अत्तनो अत्तनो विजाननादिलक्खणे आधिपच्चं वेदितब्बं. सेसं सुविञ्ञेय्यमेव. अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ जीवितिन्द्रियं रूपारूपवसेन द्विधा. सुखिन्द्रियादीनि पञ्च वेदनाभावतो एकधम्मो, तथा पञ्ञिन्द्रियादीनि चत्तारि अमोहभावतो. सेसानि पन इन्द्रियानि एकेकधम्मा एवाति एवं परमत्थतो सोळस धम्माव द्वावीसतिन्द्रियभावेन देसितानि. सेसानि पनेत्थ चेतसिकरूपनिब्बानानि असङ्गहितानीति अयं धम्मभेदो.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीयं नाम न गहितं. कस्मा? सुत्तन्ते इमाय पटिपाटिया द्वावीसतिया इन्द्रियानं अनागतत्ता. सुत्तन्तस्मिं हि कत्थचि द्वे इन्द्रियानि कथितानि, कत्थचि तीणि, कत्थचि पञ्च, एवं पन निरन्तरं द्वावीसति आगतानि नाम नत्थि. अभिधम्मभाजनीयेपि विसेसो नत्थि.

पञ्हापुच्छकनये पन द्वावीसतिया इन्द्रियानं कति कुसला…पे… कति अरणाति? अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं, दोमनस्सिन्द्रियं अकुसलं, सद्धासतिपञ्ञाअञ्ञिन्द्रियानि चत्तारि कुसलाब्याकतानि, मनजीवितसोमनस्सउपेक्खावीरियसमाधिन्द्रियानि छ तिधापि, सेसानि दस अब्याकतानि. छ इन्द्रियानि सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ताति, तीणि तिधापि, जीवितं तिधा च न वत्तब्बञ्च, द्वादसिन्द्रियानि न वत्तब्बानि एव. तीणि विपाकानि, द्वे विपाकधम्मधम्मानि, रूपिन्द्रियानि सत्त नेवविपाकनविपाकधम्मधम्मानि, अञ्ञिन्द्रियं सिया विपाकं, सिया विपाकधम्मधम्मं, नविन्द्रियानि तिधापि. नविन्द्रियानि उपादिन्नुपादानियानि, दोमनस्सिन्द्रियं अनुपादिन्नुपादानियं, तीणि अनुपादिन्नअनुपादानियानि, नव तिधापि. दोमनस्सिन्द्रियं सवितक्कसविचारं, उपेक्खिन्द्रियं तथा च अवितक्कअविचारञ्च, नव अवितक्कअविचारानि, एकादस तिधापि. सत्त रूपिन्द्रियानि चेव सुखदुक्खदोमनस्सिन्द्रियानि चाति दस परित्तानि, पच्छिमानि तीणि अप्पमाणानि, सेसानि नव तिधाव. तत्थ च सोमनस्सिन्द्रियं रूपावचरवसेनेव महग्गतं, तदवसेसानि अरूपावचरवसेनापीति वेदितब्बं. पञ्चिन्द्रियानि अनिदस्सनसप्पटिघानि, सत्तरस अनिदस्सनअप्पटिघानेव.

पञ्ञिन्द्रियादीनि चत्तारि हेतू, सेसा न हेतू…पे… दोमनस्सिन्द्रियं सरणं, मनजीवितसोमनस्सउपेक्खावीरियसमाधिन्द्रियानि द्विधापि, सेसानि पन्नरस अरणानेवाति अयं पञ्हापुच्छकनयो.

इन्द्रियेसु पनेतेसु, पाळिमुत्तविनिच्छयो;

कमतो दानि विञ्ञेय्यो, तत्थ कोसल्लमिच्छता.

कमतोति अयम्पि देसनाक्कमोव. तत्थ अज्झत्तधम्मे परिञ्ञाय अरियभूमिपटिलाभो होतीति अत्तभावपरियापन्नानि चक्खुन्द्रियादीनि पठमं देसितानि. सो मनुस्सत्तभावो यं धम्मं उपादाय ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा सङ्खं गच्छति, ‘‘अयं सो’’ति निदस्सनत्थं ततो इत्थिन्द्रियं, पुरिसिन्द्रियञ्च. सो दुविधोपि जीवितिन्द्रियपटिबद्धवुत्तीति ञापनत्थं ततो जीवितिन्द्रियं. याव तस्स पवत्ति, ताव एतेसं वेदयितानं अनिवत्ति. यञ्च किञ्चि वेदयितं, सब्बं तं सुखं दुक्खन्ति ञापनत्थं ततो सुखिन्द्रियादीनि. तन्निरोधत्थं पन एते धम्मा भावेतब्बाति पटिपत्तिदस्सनत्थं ततो सद्धादीनि. ‘‘इमाय पटिपत्तिया एस धम्मो पठमं अत्तनि पातुभवती’’ति पटिपत्तिया अमोघभावदस्सनत्थं ततो अनञ्ञातञ्ञस्सामीतिन्द्रियं. तस्सेव फलत्ता, ततो अनन्तरं भावेतब्बत्ता च ततो अञ्ञिन्द्रियं. इतो परं भावनाय इमस्स अधिगमो, अधिगते च पन इमस्मिं नत्थि किञ्चि उत्तरि करणीयन्ति ञापनत्थं अन्ते परमस्सासभूतं अञ्ञाताविन्द्रियं देसितन्ति एवं कमतो पाळिमुत्तविनिच्छयनयो विञ्ञेय्यो.

इन्द्रियविभङ्गमातिकत्थवण्णना निट्ठिता.

पच्चयाकारविभङ्गमातिकत्थवण्णना

पच्चयाकारविभङ्गमातिकाय पन अत्थतो ताव – अविज्जापच्चयातिआदीसु अविन्दियं कायदुच्चरितादिं विन्दति पटिलभति, विन्दियं वा कायसुचरितादिं न विन्दति, धम्मानं वा यथासभावं अविदितं करोति, अन्तविरहिते वा संसारे सत्ते जवापेति, अविज्जमानेसु वा जवति, विज्जमानेसु वा न जवतीति अविज्जा. पटिच्च फलमेति एतस्माति पच्चयो, धम्मानं उप्पत्तिया, ठितिया च उपकारको धम्मो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा अविज्जापच्चया. सङ्खतमभिसङ्खरोन्तीति सङ्खारा.

इतो परं सङ्खारपच्चया विञ्ञाणन्तिआदीसु वुत्तं वुत्तनयेनेव वेदितब्बं. अवुत्तेसु पन विजानातीति विञ्ञाणं. नमतीति नामं, रुप्पतीति रूपं, नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति एकदेससरूपेकसेसनयेन वेदितब्बं. आये तनोति, आयतञ्च नयतीति आयतनं, छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एकसेसनयेन वेदितब्बं. फुसतीति फस्सो. वेदयतीति वेदना. परितस्सतीति तण्हा. उपादियतीति उपादानं. भवति, भावयति चाति भवो. जननं जाति. जीरणं जरा. मरन्ति एतेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयति, उप्पादट्ठितिवसेन द्विधा खणतीतिपि दुक्खं. दुम्मनस्स भावो दोमनस्सं. भुसो आयासो उपायासो. सम्भवन्तीति निब्बत्तन्ति. न केवलञ्च सोकादीहेव, अथ खो अविज्जापच्चया सङ्खारा सम्भवन्तीतिआदिना सब्बपदेहिपि सम्भवन्ति-सद्दस्स योजना कातब्बा. एवं हि पच्चयपच्चयुप्पन्नववत्थानं कतं होति.

एवन्ति निद्दिट्ठनयनिदस्सनं, तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स, सकलस्स वा, दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, न सुखसुभादीनं. समुदयोति निब्बत्ति, होतीति सम्भवति. अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ अविज्जाति सुत्तन्तपरियायेन दुक्खादीसु चतूसु, अभिधम्मपरियायेन पुब्बन्तादीहि सद्धिं अट्ठसु वा ठानेसु अञ्ञाणं. सङ्खारा पन पुञ्ञापुञ्ञानेञ्जाभिसङ्खारा तयो, कायवचीचित्तसङ्खारा तयो चाति छब्बिधा. तत्थ अट्ठ कामावचरकुसलचेतना, पञ्च रूपावचरकुसलचेतना चेति तेरस चेतना पुञ्ञाभिसङ्खारो नाम. द्वादस अकुसलचेतना अपुञ्ञाभिसङ्खारो नाम. चतस्सो अरूपावचरकुसलचेतना आनेञ्जाभिसङ्खारो नाम. इमेसं पन तिण्णं सङ्खारानं एव द्वारतो पवत्तिदस्सनत्थं अयं सङ्खारादित्तिको वुत्तो.

अट्ठ कामावचरकुसलचेतना चेव द्वादसाकुसलचेतना च कायद्वारे पवत्तियं कायसङ्खारो, वचीद्वारे पवत्तियं वचीसङ्खारो, एता चेव मनोद्वारे पवत्तियं, मनोद्वारे एव पवत्तनका रूपारूपकुसलचेतना च चित्तसङ्खारोति वुच्चन्ति. अभिञ्ञाचेतना, पनेत्थ उद्धच्चचेतना च परतो पटिसन्धिविञ्ञाणपच्चयभावे अपनेतब्बापि अविज्जापच्चया सम्भवतो इध गहेतब्बावाति अयं तिको पुरिमत्तिकमेव पविसतीति अत्थतो लोकियकुसलाकुसलचेतनाव अविज्जापच्चया सङ्खाराति वेदितब्बं. इदञ्च सुत्तन्तभाजनीयनयेन, अभिधम्मभाजनीयनयेन पन लोकियलोकुत्तरे एकेकचित्तक्खणे द्वादसङ्गस्स पटिच्चसमुप्पादस्स गहणतो सब्बापि चेतना सङ्खाराति वेदितब्बं. एवं विञ्ञाणनामरूपादीसुपि सब्बचित्तसम्पयुत्तवसेन च धम्मभेदो वेदितब्बो. सुत्तन्तभाजनीयनयेनेव पन दस्सयिस्साम.

सङ्खारपच्चया विञ्ञाणञ्च चक्खुविञ्ञाणादिछब्बिधं बात्तिंसलोकियविपाकविञ्ञाणमेव होति, लोकुत्तरानि पन वट्टकथाय न युज्जन्तीति न गहितानि. विञ्ञाणपच्चया नामरूपं पन सब्बलोकियविञ्ञाणसम्पयुत्ता तयो अरूपिनो खन्धा. रूपं सब्बानि भूतुपादायरूपानि. सळायतनं मनच्छट्ठानि इन्द्रियानि. फस्सो चक्खुसम्फस्सादिको छविपाकफस्सो, तथा वेदनापि. तण्हा रूपतण्हादिभेदतो छब्बिधो लोभो. उपादानं कामुपादानादितो चतुब्बिधा लोभदिट्ठियोव. भवो पन दुविधो कम्मभवो, उपपत्तिभवोति. तत्थ कम्मभवो तेभूमककुसलाकुसलचेतना च तंसम्पयुत्ता अभिज्झादयो च. उपपत्तिभवो पन कम्माभिनिब्बत्ता पञ्चपि खन्धा. सो पभेदतो कामरूपारूपभवा तयो, सञ्ञा असञ्ञा नेवसञ्ञानासञ्ञा भवा तयो, एकचतुपञ्चवोकारभवा तयोति नवविधो निद्दिट्ठो. जातिआदीनि पुब्बे वुत्तानि. तेसु जातिग्गहणेन विञ्ञाणनामरूपसळायतनफस्सवेदनाव गहिता तदविनाभावतो. तथा जरामरणग्गहणेनापि तेसञ्ञेव पाकभेदत्ता. सोकादयो पन जरामरणेन द्वादसमेन अङ्गेन एकसङ्खेपं कत्वा वुत्ता, न विसुं अङ्गभावेन. किमत्थन्ति चे? भवचक्कस्स अविच्छेददस्सनत्थं. सोकादितो हि अविज्जा सिद्धा होति अविज्जाविप्पयोगतो , अविज्जासमुप्पत्तितो च. जरामरणब्भाहतस्स हि बालस्सेव ते सम्भवन्ति, तेहि च अविज्जाय सिद्धाय पुन अविज्जापच्चया सङ्खाराति एवं हेतुफलपरम्पराय भवचक्कं अविच्छिन्नं, अनादिकं, अपरियन्तं, अपरियोसानञ्च होति.

यदि एवं, कस्मा अविज्जा आदितो वुत्ताति? पधानदस्सनत्थं पन आदितो वुत्ता. तिण्णं हि वट्टानं अविज्जा पधानो हेतु तस्सा भावे भावतो, निरोधेन च निरुज्झनतो. एवं अविज्जादीहि द्वादसहि अङ्गेहि सुत्तन्तभाजनीयनयेन सब्बे लोकियधम्माव पच्चयपच्चयुप्पन्नभावेन वुत्ताति वेदितब्बा. अभिधम्मपरियायेन पन लोकुत्तरापीति अयमेत्थ धम्मभेदो.

विभङ्गनयतो पनेत्थ पञ्हापुच्छकनयो नत्थि, सुत्तन्तभाजनीयनयापि धम्मभेदे वुत्तनयेनेव वित्थारतो विभत्ताति वेदितब्बो. अभिधम्मभाजनीये पन –

‘‘अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

‘‘अविज्जापच्चया सङ्खारो…पे… विञ्ञाणपच्चया नामं, नामपच्चया फस्सो…पे… समुदयो होति.

‘‘अविज्जापच्चया…पे… विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो…पे… समुदयो होति.

‘‘अविज्जापच्चया …पे… विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, छट्ठायतनपच्चया फस्सो…पे… समुदयो होती’’ति (विभ. २४३) –

एवं पच्चयचतुक्कं, पुन ‘‘अविज्जापच्चया सङ्खारो अविज्जाहेतुको’’तिआदिना (विभ. २४४) वुत्तनयेनेव हेतुचतुक्कं, पुन ‘‘अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो’’तिआदिना (विभ. २४५) सम्पयुत्तचतुक्कं, पुन ‘‘अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा’’तिआदिना (विभ. २४६) अञ्ञमञ्ञपच्चयचतुक्कन्ति एवं अविज्जामूलकानि चत्तारि चतुक्कानि वुत्तानि. एवं ‘‘सङ्खारपच्चया अविज्जा’’तिआदिना सङ्खारादिमूलकादिउपादानमूलकपरियोसानानि अट्ठसु पदेसु चत्तारि चत्तारि चतुक्कानीति बात्तिंस चतुक्कानि मातिकं कत्वा निक्खिपित्वा पुन अकुसलकुसलविपाककिरियचित्तेसु लोकियलोकुत्तरेसु एकेकस्मिं चित्ते यथानिक्खित्तेहि छत्तिंसबात्तिंसमातिकाचतुक्केहि वित्थारतो यथानुरूपं पच्चयाकारो विभत्तो. इदञ्च यस्मा न केवलं अयं पच्चयाकारो नानाचित्तेसु एव होति, एकचित्तेपि होतियेव. नापि वट्टचित्ते एव होति, तण्हाभावतो विवट्टचित्तेपि, तस्मा तं निप्पदेसतो एकचित्तक्खणिकं पच्चयाकारं दस्सेतुं वुत्तं. तेनेव हेत्थ ‘‘अविज्जापच्चया सङ्खारा’’ति अवत्वा ‘‘अविज्जापच्चया सङ्खारो’’ति एकवचनेन वुत्तं एकचित्तक्खणे बहुचेतनाभावा. तत्थ यदेतं पठमचतुक्कं, तत्थ पठमवारो नामरूपट्ठाने नामं, सळायतनट्ठाने छट्ठायतनञ्च गहेत्वा रूपारूपादिसब्बभवसाधारणवसेन, एकचित्तक्खणपरियापन्नधम्मग्गहणवसेन च रूपं छड्डेत्वा वुत्तो रूपस्स सब्बभवासाधारणत्ता, बहुचित्तक्खणिकत्ता च. दुतियो नामरूपट्ठाने नामं, ‘‘नामपच्चया फस्सो’’ति सळायतनट्ठाने फस्समेव गहेत्वा फस्सस्स सळायतनं विनापि पच्चयविसेससम्भवदस्सनवसेन चेव महानिदानसुत्तनयदस्सनवसेन (दी. नि. २.९५ आदयो) च वुत्तो. ततियो सळायतनट्ठाने छट्ठायतनमेव गहेत्वा गब्भसेय्यकानं अपरिपुण्णायतनानं, रूपभविकादीनञ्च वसेन वुत्तो. चतुत्थो ‘‘नामपच्चया सळायतनं, सळायतनपच्चया फस्सो’’ति एवं इतरायतनेहिपि सळायतनस्स विसेसतो फस्सपच्चयतंव दस्सेत्वा ओपपातिकानं, परिपुण्णायतनानं कामभविकानञ्च वसेन वुत्तो. एवं दुतियचतुक्कादीसुपि.

सब्बत्थापि चेत्थ यस्मा सोकादयो सब्बे एकचित्तक्खणे न सम्भवन्ति, सब्बस्मिञ्च चित्ते, भवे च नप्पवत्तन्ति, तस्मा न गहिता. जातिजरामरणानि पनेत्थ अरूपधम्मानं लक्खणमत्तानि, तानि च अचित्तक्खणमत्तानिपि समानानि चित्तक्खणे अन्तोगधत्ता परियायतो पच्चयुप्पन्ने कत्वा अङ्गपरिपूरणत्थं गहितानि. भवोति चेत्थ उपादानादिपच्चयविरहिता चत्तारो अरूपिनो खन्धा, तण्हापच्चया उपादानन्ति एत्थ कामुपादानं वज्जेत्वा तीणि उपादानानि एव गहेतब्बानि . द्विन्नम्पि एकलक्खणानं धम्मानं एकक्खणे असम्भवा लोभमूलविरहितेसु दोसमोहमूलेसु चेव कुसलाब्याकतेसु च चित्तेसु वेदनापच्चया पटिघं विचिकिच्छा उद्धच्चन्ति एवं तण्हाठाने यथायोगं पटिघादयो तयो. तेसु विचिकिच्छावज्जितेसु चेव दिट्ठिविप्पयुत्तेसु च उपादानट्ठाने अधिमोक्खो गहितो. विचिकिच्छाय पन सद्धिं अधिमोक्खस्सापि असम्भवा विचिकिच्छापच्चया भवोति च गहितो. उपादानट्ठाने च अधिमोक्खो च गहितो. लोकियानञ्चेत्थ कुसलाब्याकतानं उपनिस्सयवसेन अविज्जापच्चयता वुत्ता. लोकुत्तरानं पन यस्मा अप्पहीनाविज्जो अविज्जाय पहानत्थं, पटिप्पस्सम्भनत्थञ्च लोकुत्तरं भावेति, तस्मा समतिक्कमनवसेन अविज्जापच्चयता वुत्ता, न सहजातवसेन. तेनेव तेसं निद्देसवारेसु ‘‘तत्थ कतमा अविज्जा’’ति अविभजित्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’ति (विभ. २४०) विभत्तं. किरियधम्मानं पन केनचि परियायेन अविज्जामूलकत्तं नत्थीति ‘‘सङ्खारपच्चया विञ्ञाण’’न्तिआदिना सङ्खारमूलकादिको नयो वुत्तो, न अविज्जामूलको. अपिच लोकियकुसलादीसु तेसं धम्मानं दुक्खसच्चपरियापन्नत्ता ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (विभ. २२५) एवं अप्पना कता, लोकुत्तरकुसलादीसु ‘‘एवमेतेसं धम्मान’’न्ति. अयं लोकियतो लोकुत्तरानं देसनाय विसेसोति अयं अभिधम्मभाजनीये नयो.

इदानि पच्चयनया, कारकादीहि सुञ्ञतो;

मूलद्धसन्धिसङ्खेपाकारवट्टविभागतो.

वारणोपमतोपेत्थ, गम्भीरनयभेदतो;

यथारहं विजानीयो, पाळिमुत्तविनिच्छयो.

तत्थ पच्चयनयो सामञ्ञतो, विसेसतो चाति दुविधो होति. तत्थ तब्भावभाविमत्ततापकासको सामञ्ञतो पच्चयनयो. विसेसतो पन पट्ठाने आगतेसु हेतुपच्चयादिचतुवीसतिया पच्चयेसु यथानुरूपं पच्चयविसेसुप्पन्नमत्ततापकासको. सा च नेसं चतुवीसतिया पच्चयानं विभागता पट्ठानमातिकत्थसंवण्णनाय आवि भविस्सति. तत्थ सामञ्ञतो सङ्खारादयो अविज्जादिपच्चयभावे एव भाविनोति वेदितब्बा. यस्स हि चतूसु सच्चेसु, पुब्बन्तादीसु च अविज्जा अप्पहीना होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन तीसु भवेसु जातिजरारोगमरणादिअनेकादीनववोकिण्णं पुञ्ञफलसङ्खातं सङ्खारविपरिणामदुक्खं दुक्खतो अजानन्तो सुखसञ्ञाय पत्थेत्वा तीहि द्वारेहि पुञ्ञानेञ्जाभिसङ्खारे आरभति. समुदये अञ्ञाणेन दुक्खहेतुभूतेसुपि तण्हापरिक्खारेसु दुक्खहेतुकं आपायिकादिदुक्खं, दुक्खहेतुभूतेसु कामूपसेवनादीसु च आदीनवं अपस्सन्तो सुखहेतुसञ्ञाय चेव किलेसाभिभूतताय च तिविधेपि सङ्खारे आरभति. निरोधे, पन मग्गे च अञ्ञाणेन अनिरोधभूते गतिविसेसे निरोधसञ्ञी, निरोधस्स च वा अमग्गभूतेसुपि यञ्ञामरतपादीसुपि निरोधमग्गसञ्ञी हुत्वा तिविधेपि सङ्खारे आरभति. इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणेन ‘‘अहेतू अप्पच्चया सत्ता उप्पज्जन्ति, न होन्ति परं मरणा’’ति वा ‘‘अत्ताव जानाति वा न जानाति वा, सोव सङ्खारे सङ्खरोति, सोव पटिसन्धियं उप्पज्जति, तस्स अणुइस्सरादयो कललादिभावेन सरीरं सण्ठापेन्ता इन्द्रियानि सम्पादेन्ति, सोव इन्द्रियसम्पन्नो फुसति, वेदयति, तण्हियति, उपादानादीनि च करोती’’ति वा ‘‘सब्बे सत्ता नियतिसङ्गतिभवपरिणता’’ति वा विकप्पेति. सो एवं अविज्जाय अन्धीकतो –

‘‘यथापि नाम जच्चन्धो, नरो अपरिणायको;

एकदा याति मग्गेन, उम्मग्गेनापि एकदा.

‘‘संसारे संसरं बालो, तथा अपरिणायको;

करोति एकदा पुञ्ञं, अपुञ्ञमपि एकदा’’ति. (विभ. अट्ठ. २२६ सङ्गारपदनिद्देस) –

वुत्तनयेन तिविधे सङ्खारे अभिसङ्खरोतीति. किं पनेत्थ एकाव अविज्जा सङ्खारानं पच्चयो होति, ननु एकस्मा कारणा एकंव कारियं उप्पज्जति, अनेकं कारियं न उप्पज्जति, अनेकस्मा वा एकन्ति, अनेकस्मा कारणा अनेकं कारियं उप्पज्जतीति? सच्चं, पधानत्तपाकटत्तअसाधारणत्तदीपनत्थं पनेत्थ अनेकेसु कारणेसुपि एका अविज्जा एव पच्चयभावेन निद्दिट्ठा ‘‘फस्सपच्चया वेदना (उदा. ३), सेम्हसमुट्ठाना आबाधा’’तिआदीसु (अ. नि. १०.६०; महानि. ५; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) विय. अविज्जा हि पधानो हेतु, सङ्खारानं पाकटो, असाधारणो च तण्हादिहेतूनम्पि हेतुत्ता, न वत्थारम्मणादीनि खीणासवस्स तेसं सम्भवेपि सङ्खारानं अभावाति. एवं तावेत्थ वट्टसङ्खारानं अविज्जाय एव भावे भावो वेदितब्बो. तथा विञ्ञाणस्सापि उपचितकम्माभावे अभावतो, सब्बत्थ सब्बेसञ्च सब्बविपाकविञ्ञाणुप्पत्तिप्पसङ्गतो च सङ्खारानं एव भावे भावो वेदितब्बो. यथा चेत्थ, एवं उपरिपि नामरूपादीनं विञ्ञाणादिभावे भावो यथानुरूपं अनुभवयुत्तीहि ञातब्बोति अयं सामञ्ञतो पच्चयनयो.

विसेसतो पन अविज्जा पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन, उपनिस्सयपच्चयेन चाति द्विधा पच्चयो होति. सा हि अविज्जं आरब्भ सम्मसनादिवसेन उप्पत्तियं कामावचरानं, अभिञ्ञाचित्तेन समोहचित्तस्स जाननकाले रूपावचरानञ्च पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन पच्चयो होति, अविज्जासमतिक्कमनत्थाय पन अविज्जासम्मूळ्हताय कामरूपभवसम्पत्तियो पत्थेत्वाव कामरूपावचरपुञ्ञानि करोन्तस्स उपनिस्सयपच्चयेन पच्चयो होति. अपुञ्ञाभिसङ्खारानं पनेसा अविज्जं आरब्भ रागादीनं उप्पज्जनकाले आरम्मणादिपच्चयेन अविज्जासम्मूळ्हताय पाणातिपातादीनि करोन्तस्स निस्सयपच्चयेन, दुतियजवनादीनं अनन्तरूपनिस्सयासेवननत्थिविगतपच्चयेहि यं किञ्चि अकुसलं करोन्तस्स हेतुसहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहीति एवं अनेकधा पच्चयो होति, आनेञ्जाभिसङ्खारानं पन एकेन उपनिस्सयपच्चयेनेव पच्चयो होति.

सङ्खारपच्चया विञ्ञाणपदे पन तयोपि सङ्खारा विञ्ञाणस्स यथारहं तीसु भवेसु पटिसन्धिपवत्तीसु कम्मपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चया होन्ति. अभिधम्मभाजनीयनयेन सहजातस्स विञ्ञाणस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तकम्मत्थिअविगतादिपच्चयेहि पच्चया होन्ति.

विञ्ञाणपच्चया नामरूपपदे पन विञ्ञाणं विपाकभूतं, अविपाकभूतञ्च नामस्स केवलस्स वा रूपमिस्सकस्स वा पटिसन्धिपवत्तीसु सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकआहारइन्द्रियअत्थिअविगतपच्चयेहि यथारहं नवधा, अट्ठधा वा पच्चयो होति. पटिसन्धियं विपाकविञ्ञाणं वत्थुरूपस्स सहजातअञ्ञमञ्ञनिस्सयविपाकआहारइन्द्रियविप्पयुत्तअत्थि अविगतपच्चयेहि नवधा पच्चयो होति. ठपेत्वा पन वत्थुरूपं सेसरूपस्स तेहेव अञ्ञमञ्ञपच्चयरहितेहि अट्ठहि पच्चयो होति. अभिसङ्खारविञ्ञाणं पन एकवोकारपञ्चवोकारभवेसु कम्मजरूपस्स सुत्तन्तिकपरियायेन उपनिस्सयवसेन पच्चयो होति. पवत्तियं पन सब्बम्पि विञ्ञाणं तस्स तस्स नामरूपस्स यथारहं पच्चयो होति. तत्थ अरूपभवे विञ्ञाणं नामस्सेव, असञ्ञिभवे रूपस्सेव, पञ्चवोकारभवे नामरूपस्स पच्चयो होतीति वेदितब्बं. तेनेव नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति निब्बचनं कतन्ति.

नामरूपपच्चया सळायतनपदे पन नामं विपाकभूतं, अविपाकभूतञ्च अरूपभवे छट्ठायतनस्स अवकंसतो सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकअत्थिअविगतवसेन यथारहं सत्तधा पच्चयो होति. इतरेसं पनेतं पञ्चन्नं चक्खायतनादीनं पञ्चवोकारभवे पटिसन्धियं चतुमहाभूतसहायं हुत्वा सहजातनिस्सयविपाकविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेन चाति तेसं वसेन सब्बवारेसु उक्कंसावकंसो वेदितब्बो. पवत्ते पन चक्खादीनं पञ्चन्नं विपाकमविपाकम्पि नामं पच्छाजातविप्पयुत्तअत्थिअविगतवसेन चतुधा पच्चयो होतीति. एवं ताव नाममेव सळायतनस्स पच्चयो होतीति वेदितब्बं.

रूपं पन वत्थुभूतं पटिसन्धियं छट्ठायतनस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति. चतुमहाभूतरूपं चक्खादीनं पञ्चन्नं पटिसन्धियं, पवत्ते च सहजातनिस्सयअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति. रूपजीवितिन्द्रियं पन इन्द्रियअत्थिअविगतवसेन तिविधा. तथा आहारो आहारत्थिअविगतवसेन. सो च आहारूपजीवीनं पवत्तेयेव, नो पटिसन्धियं. तानि पन पञ्च चक्खायतनादीनि पञ्चविञ्ञाणसङ्खातस्स छट्ठस्स मनायतनस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा पच्चया होन्ति पवत्तेयेव, नो पटिसन्धियं. तथा पञ्चविञ्ञाणविरहितमनायतनस्स वत्थुरूपं निस्सयपुरेजातविप्पयुत्तअत्थिअविगतवसेन पञ्चधा पच्चयो होतीति. एवं रूपमेव छट्ठायतनस्स, सळायतनस्स च पच्चयो होतीति वेदितब्बं. खन्धत्तयवत्थुरूपसङ्खातं पन नामरूपं छट्ठायतनस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविप्पयुत्तविपाकअत्थिअविगतादिवसेन यथारहं पच्चयो होतीति. एवं नामञ्च रूपञ्च नामरूपञ्च यथारहं छट्ठायतनस्स, सळायतनस्स च पच्चयो होतीति वेदितब्बं.

सळायतनपच्चया फस्सपदे पन छट्ठायतनं विपाकं, अविपाकञ्च सब्बत्थ सम्पयुत्तफस्सस्स सहजातादिवसेन नवधा, अट्ठधा वा पच्चयो होति. चक्खायतनादीनि पञ्च यथाक्कमं पवत्ते चक्खुसम्फस्सादीनं पञ्चन्नं निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा, रूपायतनादीनि पञ्च तेसं आरम्मणपुरेजातअत्थिअविगतवसेन तिधा. मनोसम्फस्सस्स पन तानि, धम्मारम्मणञ्च तथा च आरम्मणाधिपतिमत्तेन चाति बहुधा पच्चया होन्ति. एवं छट्ठायतनञ्च सळायतनञ्च छब्बिधस्सापि फस्सस्स पच्चयो होतीति वेदितब्बं.

फस्सपच्चया वेदनापदे सब्बोपि फस्सो सहजातानं वेदनानं सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तअत्थिअविगतवसेन अट्ठधा, सत्तधा वा पच्चयो होति, असहजातानं उपनिस्सयवसेनेवाति.

वेदनापच्चया तण्हापदे विपाकवेदना अनुसयपतिताय तण्हाय उपनिस्सयवसेन, सहजातादिवसेन च पच्चयो होति. यस्मा पन –

दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति;

उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता;

तण्हाय पच्चया तस्मा, होन्ति तिस्सोपि वेदनाति. (विसुद्धि. २.६४४);

तण्हापच्चया उपादानपदे तण्हा असहजाता चतुन्नम्पि उपादानानं उपनिस्सयवसेन चेव अनन्तरादिवसेन च, सहजाता पन कामुपादानवज्जितानं तिण्णं हेतुसहजात अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतवसेन सत्तधा पच्चयो होति.

उपादानपच्चया भवपदे चतुब्बिधम्पि उपादानं असहजातस्स सब्बकम्मभवस्स चेव उपपत्तिभवस्स च उपनिस्सयवसेनेव पच्चयो होति, सहजातस्स पन कम्मभवस्स हेतुसहजातादिवसेन पच्चयो होति.

भवपच्चया जातिपदे भवोति कम्मभवोव अधिप्पेतो, सो च जातिया कम्मपच्चयउपनिस्सयपच्चयवसेन द्विधा पच्चयो होति.

जातिपच्चया जरामरणादिपदे जाति पन जरामरणानं, सोकादीनञ्च तब्भावभावीभावमत्ततो सुत्तन्तिकनयेन उपनिस्सयकोटियाव पच्चयो होतीति अयं तावेत्थ पच्चयनयो.

कारकादीहि सुञ्ञतो पनेते अविज्जादयो द्वादस धम्मा यस्मा एवं पच्चयपच्चयुप्पन्नभावेन अञ्ञमञ्ञं पटिबद्धा अञ्ञनिरपेक्खा हुत्वा अविच्छिन्ना अनादिका पवत्तन्ति, तस्मा ततो अञ्ञेन ब्रह्मादिना कारकेन, पकतिअणुकालादिहेतुना वा कारकवेदकरूपेन परपरिकप्पितेन अत्तना वा रहिता. न चेते अत्ता, न अत्तनि, न अत्तवन्तो, सुञ्ञा एते अत्तेन वा अत्तनियेन वा धुवभावेन वा सुभभावेन वा सुखभावेन वाति अयं कारकादीहि सुञ्ञता.

मूलद्धसन्धिसङ्खेपाकारवट्टविभागतोति एत्थ मूलतो ताव अविज्जा, तण्हा चाति द्वे धम्मा मूलन्ति वेदितब्बा. अद्धतो पनेत्थ अविज्जा, सङ्खाराति द्वे अङ्गानि अतीतो अद्धा, विञ्ञाणादीनि भवावसानानि अट्ठ पच्चुप्पन्नो अद्धा, जाति चेव जरामरणञ्चाति द्वे अनागतो अद्धाति तयो अद्धा वेदितब्बा. सन्धितो पन सङ्खारानं, पटिसन्धिविञ्ञाणस्स च अन्तरा एको हेतुफलसन्धि, वेदनाय च तण्हाय च अन्तरा एको फलहेतुसन्धि, भवस्स च जातिया च अन्तरा एको हेतुफलसन्धि चाति तयो सन्धी वेदितब्बा. सङ्खेपतो पन सन्धीनं आदिपरियोसानववत्थिता चत्तारो सङ्खेपा होन्ति. सेय्यथिदं – अविज्जासङ्खारा एको सङ्खेपो, विञ्ञाणनामरूपसळायतनफस्सवेदना दुतियो, तण्हुपादानभवा ततियो, जातिजरामरणानि चतुत्थोति एवं चत्तारो सङ्खेपा वेदितब्बा.

आकारतो पनेत्थ –

अतीते हेतुयो पञ्च, इदानि फलपञ्चकं;

इदानि हेतुयो पञ्च, आयतिं फलपञ्चकन्ति. –

एवं वीसति आकारा होन्ति.

एत्थ हि सरूपतो वुत्ता अविज्जासङ्खारा, तेसं गहणेन तदविनाभावतो गहिता तण्हुपादानभवाति इमे पञ्च धम्मा अतीते हेतुयो नाम, सरूपतो वुत्ता विञ्ञाणादयो पञ्च धम्मा इदानि फलपञ्चकं नाम, सरूपतो पन वुत्ता तण्हुपादानभवा, तेसं गहणेन तदविनाभावतो गहिता अविज्जासङ्खाराति इमे पञ्च इदानि हेतुयो नाम. जातिआदिअपदेसेन वुत्ता विञ्ञाणादयो पञ्च धम्मा आयतिं फलपञ्चकं नामाति एवं वीसति आकारा वेदितब्बा. वट्टतो पनेत्थ सङ्खारभवा कम्मवट्टं, अविज्जातण्हुपादाना किलेसवट्टं, सेसानि विपाकवट्टन्ति तीणि वट्टानि होन्ति. याव च तेसु किलेसवट्टं अरियमग्गेन न उपच्छिज्जति, ताव इदं भवचक्कं अनुपच्छिन्नं पवत्ततीति अयमेत्थ मूलद्धसन्धिसङ्खेपाकारवट्टविभागो.

वारणोपमतोति एत्थ वारणतो ताव – ‘‘अविज्जापच्चया सङ्खारा’’ति इदमहेतुकविसमहेतुकदस्सननिवारणं, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति उच्छेदअत्तसङ्कन्तिदस्सननिवारणं, ‘‘विञ्ञाणपच्चया नामरूप’’न्ति अत्ताति परिकप्पितवत्थुभेददस्सनतो घनसञ्ञानिवारणं, ‘‘नामरूपपच्चया सळायतन’’न्तिआदि अत्ता पस्सति…पे… विजानाति फुसति, वेदयति, तण्हियति, उपादियति, भवति, जायति, जीयति, मीयतीति एवमादिदस्सननिवारणन्ति इदमेत्थ मिच्छादस्सननिवारणं.

उपमातो पनेत्थ अन्धो विय अविज्जा, तस्स उपक्खलनं विय सङ्खारा, पतनं विय विञ्ञाणं, तेन गण्डपातुभावो विय नामरूपं, तस्स गण्डभेदपीळका विय सळायतनं, तस्स सङ्घट्टनं विय फस्सो, तज्जनितदुक्खं विय वेदना, दुक्खस्स पटिकाराभिलासो विय तण्हा, असप्पायग्गहणं विय उपादानं, असप्पायालेपनं विय भवो, तेन गण्डविकारपातुभावो विय जाति, तब्बिकारभेदो विय जरामरणं. यथासभावदस्सननिवारणादितो वा एते अविज्जादयो अक्खिपटलादि उपमाहिपि वेदितब्बाति अयमेत्थ उपमा.

गम्भीरनयभेदतोति एत्थ गम्भीरभेदो ताव इमेसं अविज्जादीनं पच्चेकं धम्मत्थदेसनापटिवेधगम्भीरता वेदितब्बा. इमे हि अविज्जादयो धम्मा येनाकारेन यदवत्था च सङ्खारादीनं फलानं पच्चया होन्ति, सो नेसं पच्चयट्ठो दुरवबोधतो गम्भीरोति अयमेत्थ धम्मगम्भीरता. धम्मोति हेतु ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०) वचनतो. जरामरणादीनं फलानं जातिआदीहि पच्चयेहि सम्भूतसमुदागतट्ठो दुरवबोधतो गम्भीरोति अयं अत्थगम्भीरता. अत्थोति फलं ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०) वचनतो. तेसं पन हेतूनं, फलानञ्च तेन तेनाकारेन अविपरीततो देसनापि सब्बञ्ञुतञ्ञाणस्सेव गोचरतो गम्भीराति अयं देसनागम्भीरता. यो पनेसं अविज्जासङ्खारादीनं अदस्सनायूहनादिसभावो, सो मन्दपञ्ञेहि दुप्परियोगाहत्ता गम्भीरोति अयं पटिवेधगम्भीरताति अयमेत्थ गम्भीरभेदो.

नयभेदो पनेत्थ एकत्तनयो नानत्तनयो अब्यापारनयो एवंधम्मतानयोति इमेसं चतुन्नं अत्थनयानं वसेन वेदितब्बो. तत्थ हि ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एवं बीजस्स अङ्कुरादिभावेन रुक्खभावप्पत्ति विय सन्तानानुपच्छेदो एकत्तनयो नाम. यं सम्मा पस्सन्तो हेतुफलसम्बन्धेन सन्तानानुपच्छेदावबोधतो उच्छेददिट्ठिं पजहति, मिच्छा पस्सन्तो हेतुफलसम्बन्धेन पवत्तमानस्स सन्तानानुपच्छेदस्स एकत्तग्गहणतो सस्सतदिट्ठिं उपादियति.

अविज्जादीनं पन यथासकं लक्खणववत्थानं नानत्तनयो नाम. यं सम्मा पस्सन्तो नवनवानं उप्पाददस्सनतो सस्सतदिट्ठिं पजहति, मिच्छा पस्सन्तो एकसन्तानपतितस्स भिन्नसन्तानस्सेव नानत्तग्गहणतो उच्छेददिट्ठिं उपादियति.

अविज्जाय पन ‘‘सङ्खारा मया उप्पादेतब्बा, सङ्खारानं वा विञ्ञाणं अम्हेही’’ति एवमादिब्यापाराभावो अब्यापारनयो नाम. यं सम्मा पस्सन्तोकारकस्स अभावावबोधतो अत्तदिट्ठिं पजहति, मिच्छा पस्सन्तो यो असतिपि ब्यापारे अविज्जादीनं सभावनियमसिद्धो हेतुभावो, तस्स अग्गहणतो अकिरियदिट्ठिं उपादियति.

अविज्जादीहि पन कारणेहि सङ्खारादीनंयेव सम्भवो खीरादीहि दधिआदीनं विय, न अञ्ञेसन्ति अयं एवंधम्मतानयो नाम. यं सम्मा पस्सन्तो पच्चयानुरूपतो फलावबोधतो अहेतुकदिट्ठिं, अकिरियदिट्ठिञ्च पजहति, मिच्छा पस्सन्तो पच्चयानुरूपं फलप्पवत्तिं अग्गहेत्वा यतो कुतोचि यस्स कस्सचि असम्भवग्गहणतो अहेतुकदिट्ठिं चेव नियतवादञ्च उपादियतीति अयमेत्थ नयभेदोति एवं विजानीयो पाळिमुत्तविनिच्छयो.

पच्चयाकारविभङ्गमातिकत्थवण्णना निट्ठिता.

सतिपट्ठानविभङ्गमातिकत्थवण्णना

सतिपट्ठानविभङ्गमातिकाय पन अत्थतो ताव – चत्तारोति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दीपेति. सतिपट्ठानाति एत्थ द्वे सतिपट्ठाना सतिगोचरोपि सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामी’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो ‘‘सतिपट्ठान’’न्ति वुच्चति, तस्सत्थो पतिट्ठाति तस्मिन्ति पट्ठानं, का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं. पधानं ठानन्ति वा पट्ठानं, सतिया पट्ठानं सतिपट्ठानं. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सति. तस्सत्थो पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानत्थेन सतिपट्ठानं. अथ वा सरणट्ठेन सति, सा च उपट्ठानट्ठेन पट्ठानन्ति सतिपट्ठानं, इदमिध अधिप्पेतं. यदि एवं, कस्मा सतिपट्ठानाति बहुवचनं कतं? सतिया बहुत्ता. आरम्मणभेदेन हि बहुका ता सतियो.

इधाति इमस्मिं सासने, तेन अज्झत्तादिवसेन सब्बप्पकारचतुचत्तालीसविधसतिपट्ठाननिब्बत्तकस्स पुग्गलस्स निस्सयभूतं सासनमेव, नाञ्ञं सासनन्ति दीपेति. वुत्तं हेतं ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेहि अञ्ञेही’’ति (दी. नि. २.२१४; म. नि. १.१३९; अ. नि. ४.२४१).

भिक्खूति संसारे भयं इक्खनको. तेन किञ्चापि भगवतो देवलोके निसीदित्वा सतिपट्ठानं देसेन्तस्स सन्तिके देवगणं मुञ्चित्वा एकभिक्खुपि निसिन्नो नाम नत्थि, तथापि देवो वा होतु मनुस्सो वा गहट्ठो वा पब्बजितो वा, संसारे भयन्ति सम्मा इक्खमानो यथानुसिट्ठं पटिपज्जमानोव भिक्खु नाम होति, नाञ्ञोति दस्सेति. यथाह ‘‘अलङ्कतो चेपी’’ति (ध. प. १४२).

अज्झत्तन्ति नियकज्झत्तं. कायेति एत्थ आयन्ति ततोति आयो. के आयन्ति? कुच्छिता केसादयो, इति कुच्छितानं आयोति कायो. अथ वा अङ्गपच्चङ्गानं, केसादीनञ्च समूहट्ठेनपि कायो, रूपकायो, तस्मिं अत्तनो कायेति अत्थो. कायानुपस्सीति कायं अनुपस्सनसीलो. ‘‘काये’’ति च वत्वा पुन ‘‘कायानुपस्सी’’ति दुतियकाय-ग्गहणं ‘‘एवं न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी, न च भूतुपादायविनिमुत्तएकधम्मानुपस्सी, अथ खो रथसम्भारनगरावयवकदलिक्खन्धविभागानुपस्सको विय यथाक्कमं अङ्गपच्चङ्गकेसादिभूतुपादायसमूहानुपस्सी एवा’’ति दस्सनत्थं कतं. तथा हेत्थ यथावुत्तधम्मसमूहविनिमुत्तो इत्थिपुरिसादिको, अञ्ञो वा कोचि धम्मो न दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन बाला तथा तथा सुभादितो च मिच्छाभिनिवेसं करोन्ति, अयं पन योगी तत्थ कायानुपस्सी एव अनिच्चदुक्खअनत्तासुभानुपस्सी एवाति वुत्तं होति. अथ वा य्वायं महासतिपट्ठाने अस्सासपस्सासादिको चुद्दसविधो कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो ‘‘काये कायानुपस्सी’’ति एवमादिनापि अत्थो दट्ठब्बो.

विहरतीति इरियति, चतूसु इरियापथेसु एकेनागतं सरीरबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपतमानं अत्तभावं हरति, पवत्तेतीति अत्थो. बहिद्धा कायेति परस्स काये. अज्झत्तबहिद्धा कायेति कालेन अत्तनो, कालेन परस्स काये. कालेन हि अज्झत्तबहिद्धाकायेसुपि एकस्मिं खणे कायानुपस्सना उप्पज्जति, पगुणकम्मट्ठानस्स पन अपरापरं सञ्चरणकालो एत्थ कथितो. आतापीति कायपरिग्गाहकवीरियेन वीरियवा. सो हि यस्मा किलेसानं आतापनतो आतापो वुच्चति वीरियं, सो चस्स अत्थि, तस्मा आतापीति वुच्चति. सम्पजानोति कायपरिग्गाहकेन सम्पजञ्ञेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति, वीरियेन च अन्तरा वोसानं नापज्जति, तस्मा येसं धम्मानं आनुभावेन तं सतिपट्ठानं सम्पज्जति, तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमा’’ति इदं वुत्तन्ति वेदितब्बं.

इति कायानुपस्सनासतिपट्ठानं, सम्पयोगङ्गञ्च दस्सेत्वा इदानि पहानङ्गं दस्सेतुं ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति वुत्तं. तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति य्वायं अज्झत्तादिभेदो कायो वुत्तो, स्वेव इध लुज्जनपलुज्जनट्ठेन लोको नाम. विभङ्गे पन यस्मा रूपकाये पहीनअभिज्झादयो वेदनादीसुपि पहीयन्ति एव, तस्मा पञ्चपि उपादानक्खन्धा ‘‘लोको’’ति वुत्तं. तस्मिं लोके अभिज्झादोमनस्ससङ्खातं कामच्छन्दब्यापादं विनेय्याति सम्बन्धो. इमस्स च नीवरणेसु बलवधम्मद्वयस्स पहानदस्सनेन सेसनीवरणानम्पि पहानं वुत्तंयेवाति वेदितब्बं. विसेसेन चेत्थ अभिज्झादोमनस्सविनयेन यथाक्कमं कायसम्पत्तिविपत्तिमूलानं अनुरोधविरोधानं, अत्तअभिरतितदसुभाकारादिभावनानभिरतीनं, अभूतगुणपक्खेपभूतदोसापनयनानञ्च पहानं वुत्तं, तेन योगावचरस्स योगानुभावनिब्बत्तफलं, योगसमत्थता च दीपिता होति.

अज्झत्तं वेदनासूतिआदीसुपि अज्झत्तादीनि वुत्तनयेन वेदितब्बानि. एत्थ पन वेदनाति तिस्सो वेदना लोकिया, तथा चित्तं, धम्मा च, तेसं विभागो विभङ्गनये आवि भविस्सति. केवलं पनेत्थ यथा वेदनादयो अनुपस्सन्तो वेदनादिअनुपस्सी नाम होति, सो नयो दस्सेतब्बो. सेय्यथिदं – वेदनासु ताव सुखा वेदना दुक्खतो, दुक्खा सल्लतो, इतरा च अनिच्चतो अनुपस्सितब्बा. यथाह –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो’’ति (सं. नि. ४.२५३; इतिवु. ५३).

सब्बा एव एता दुक्खतो अनुपस्सितब्बा ‘‘यं किञ्चि वेदयितं, तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९) वचनतो. एवं अनुपस्सन्तो पन अनिच्चादिसत्तानुपस्सनावसेन वा अनुपस्सन्तोपि ‘‘इमं वेदनं को वेदयति, कस्सायं वेदना, किं कारणायं वेदना’’ति उपपरिक्खित्वा ‘‘न कोचि सत्तादिको वेदयति, न केसञ्चि सत्तादीनं वेदना, वत्थारम्मणादिकारणा पनायं वेदना उप्पज्जती’’ति अनुपस्सन्तोपि वेदनानुपस्सी नाम होति. अथ वा सुखादीनं उप्पत्तिक्खणे दुक्खादीनं असम्भवा अनिच्चा अद्धुवा विपरिणामधम्माति एवं वा अनुपस्सन्तो वेदनानुपस्सी नाम होति. इमिनाव नयेन पाळिनयानुसारेन सेसचित्तधम्मानम्पि अनुपस्सनाकारो वेदितब्बो. विसेसतो पनेत्थ चित्तेसु अनिच्चतावसेन, धम्मेसु अनत्ततावसेन च अनुपस्सन्तो चित्तानुपस्सी, धम्मानुपस्सी च नाम होतीति वेदितब्बं. सेसं सुविञ्ञेय्यमेव. अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ नत्थि, सरणवसेन च एकाव सति आरम्मणवसेन ‘‘चत्तारो सतिपट्ठाना’’ति वुत्ताति.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव अज्झत्तबहिद्धातदुभयकाये केसादिकोट्ठासभावनावसेन पठमं सतिपट्ठानं वित्थारितं. तथा अज्झत्तादीसु पच्चेकं सामिसनिरामिसवसेन दुविधानं सुखदुक्खअदुक्खमसुखवेदनानं वसेन दुतियं, सरागवीतरागसदोसवीतदोससमोहवीतमोहसंखित्तविक्खित्तमहग्गतअमहग्गतसउत्तरानुत्तरसमाहितासमाहितविमुत्ताविमुत्तभेदतो सोळसविधेहि चित्तपजाननवसेन ततियं, पञ्चनीवरणानं, सत्तबोज्झङ्गानञ्च सम्भवासम्भवउप्पादपहानपहीनानुप्पत्तिभावनापारिपूरिहेतुज्झानवसेन चतुत्थं सतिपट्ठानं वित्थारितं. अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन ताव ‘‘चत्तारो सतिपट्ठाना. इध भिक्खु काये कायानुपस्सी विहरति वेदनासु…पे… धम्मेसु धम्मानुपस्सी विहरती’’ति (विभ. ३८०) एवं मातिकं ठपेत्वा धम्मसङ्गणियं वुत्तनयस्स वित्थारेसु अट्ठसु लोकुत्तरचित्तेसु सम्पयुत्तसतिवसेनेव वित्थारतो विभत्ता.

पञ्हापुच्छकनयेपि चतुन्नं सतिपट्ठानानं कति कुसला…पे… कति अरणा? सिया कुसला, सिया अब्याकता…पे… अनुपादिन्नअनुपादानियाव, असंकिलिट्ठअसंकिलेसिकाव…पे… अनिदस्सनअप्पटिघाव. न हेतू अहेतुकाव…पे… अनुत्तरा अरणावाति लोकुत्तरवसेनेव विभत्ता. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिञ्ञेव लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता, अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेव. तेसु च लोकिया नानाचित्तेसु एव लब्भन्ति. अञ्ञेनेव हि चित्तेन कायं पग्गण्हन्ति, अञ्ञेन वेदनादयोति. लोकुत्तरा पन चत्तारोपि मग्गक्खणे एकचित्तेयेव लब्भन्ति. एकस्मिञ्हि मग्गचित्तक्खणे आरम्मणतो निब्बानारम्मणा एकाव सति कायादीसु सुभसुखनिच्चअत्तविपल्लाससमुच्छेदकताय चतुकिच्चसाधनट्ठेन चत्तारिपि नामानि लभतीति अयमेत्थ विभङ्गनयो.

कमतो सतिपट्ठाने, अनूनाधिकतोपि च;

पाळिमुत्तनयो ञेय्यो, तत्थ कोसल्लमिच्छता.

तत्थ कमतो ताव अयम्पि देसनाक्कमोव, सोपि पाकटापाकटवसेन वुत्तो. इमासु हि रूपकम्मट्ठानं पाकटन्ति पठमं कायानुपस्सना वुत्ता. ततो अरूपकम्मट्ठानं. तत्थापि आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटाति अनन्तरा वेदनानुपस्सना, ततो आरम्मणं विजानन्तं विञ्ञाणं पाकटन्ति चित्तानुपस्सना, चित्ते पाकटे तन्निस्सिता सुखुमापि धम्मा पाकटा होन्तीति अन्ते धम्मानुपस्सना वुत्ता. अयं तावेत्थ कमो.

अनूनाधिकतोति एत्थ पन कस्मा भगवता चत्तारोव सतिपट्ठाना वुत्ता, अनूना अनधिकाति? तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकानं मन्दतिक्खवसेन द्विधा पवत्तानं विसुद्धिमग्गवसेन. मन्दस्स हि तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनासतिपट्ठानं, दिट्ठिचरितस्सापि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं विसुद्धिमग्गो. समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स दुतियं, विपस्सनायानिकस्सापि मन्दस्स ततियं, तिक्खस्स चतुत्थं विसुद्धिमग्गोति वेनेय्यज्झासयतो चत्तारो वुत्ता. सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा चतुरोघयोगासवगन्थउपादानअगतिप्पहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारोव वुत्ता, अनूना अनधिकाति अयमेत्थ अनूनाधिकता. एवं पाळिमुत्तनयो ञेय्यो.

सतिपट्ठानविभङ्गमातिकत्थवण्णना निट्ठिता.

सम्मप्पधानविभङ्गमातिकत्थवण्णना

सम्मप्पधानविभङ्गमातिकाय पन अत्थतो ताव – सम्मप्पधानाति कारणप्पधाना उपायप्पधाना. योनिसो पदहनतो परमं धानं पधानं, पधानवीरियानीति अत्थो. इध भिक्खूति इमस्मिं सासने पटिपन्नको भिक्खु. अनुप्पन्नानन्ति अनिब्बत्तानं. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. अनुप्पादायाति न उप्पादनत्थाय. छन्दं जनेतीति कत्तुकम्यतासङ्खातं कुसलच्छन्दं जनेति उप्पादेति. वायमतीति पयोगं परक्कमं करोति. वीरियं आरभतीति कायिकचेतसिकवीरियं करोति. चित्तं पग्गण्हातीति तेनेव सहजातवीरियेन चित्तं उक्खिपति. पदहतीति पधानवीरियं करोति. पटिपाटिया पनेतानि चत्तारिपि पदानि वीरियस्सेव आसेवनाभावनाबहुलीकम्मसातच्चकिरियाहि योजेतब्बानि.

उप्पन्नानन्ति अनुप्पन्नाति अवत्तब्बतं आपन्नानं. पहानायाति पजहनत्थाय. अनुप्पन्नानं कुसलानं धम्मानन्ति अनिब्बत्तानं कोसल्लसम्भूतानं धम्मानं. उप्पादायाति उप्पादनत्थाय. उप्पन्नानन्ति निब्बत्तानं. ठितियाति ठितत्थाय. असम्मोसायाति अनस्सनत्थं. भिय्योभावायाति पुनप्पुनं भवनाय. वेपुल्लायाति विपुलभावाय. भावनायाति वड्ढिया. पारिपूरियाति परिपूरणत्थाय. सेसं पदतो उत्तानमेव.

अत्थतो पनेत्थ ‘‘अनुप्पन्नानं पापकान’’न्तिआदीसु असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा किलेसानं अनुप्पत्ति वेदितब्बा. अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना अकुसलधम्मा नाम नत्थि. कुसलधम्मेसु पन रतनत्तयप्पसादविपस्सनादिविवट्टूपनिस्सयकुसलादिवसेन अनुप्पन्नापि अत्थि. तेसम्पि उप्पन्नपुब्बत्ते सति सब्बसत्तानं इतो पुब्बे च आसवक्खयप्पसङ्गतो. एकन्तप्पवत्तसाधका तेसं. तत्थ एकच्चस्स वत्तगन्थधुतङ्गसमाधिविपस्सनानवकम्मेसु अञ्ञतरस्मिं निच्चप्पयुत्तस्स, घटतो, वायमतो च ब्रह्मलोका आगतत्ता भववसेन किलेसेसु अलद्धासेवनस्स सत्तस्स किलेसा न समुदाचरन्ति, अपरभागे पनस्स वत्तादीनि विस्सज्जेत्वा कुसीतस्स चरतो चेव अकल्याणमित्तादितो किलेसेसु लद्धासेवनस्स च अयोनिसोमनसिकारं, सतिवोस्सग्गञ्च आगम्म उप्पज्जन्ति. एवं ताव असमुदाचारवसेन किलेसानं अनुप्पत्ति वेदितब्बा.

एकच्चस्स पन तस्मिं अत्तभावे अननुभूतपुब्बं दिब्बादिभेदं मनापियं आरम्मणं लभित्वा तत्थ अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म किलेसा उप्पज्जन्ति, अलभित्वा एवं अननुभूतारम्मणवसेन किलेसानं अनुप्पत्ति वेदितब्बा.

‘‘उप्पन्नानं पापकान’’न्ति एत्थ पन चतुब्बिधं उप्पन्नं वत्तमानभूतापगतओकासकतभूमिलद्धवसेन, तेसं विभागो उप्पन्नत्तिके वुत्तोव. अपरम्पि चतुब्बिधं उप्पन्नं समुदाचारआरम्मणाधिग्गहितअविक्खम्भितअसमुग्घातितवसेन. तत्थ सम्पति वत्तमानंयेव समुदाचारुप्पन्नं नाम. सेसं पाकटमेव. यस्मा पनेत्थ इमेसु उप्पन्नेसु वत्तमानभूतापगतओकासकतसमुदाचारसङ्खातं चतुब्बिधं उप्पन्नं न मग्गादिवज्झं, तस्मा भूमिलद्धआरम्मणाधिग्गहितअसमुग्घातितसङ्खातं चतुब्बिधं उप्पन्नं सन्धायेत्थ ‘‘उप्पन्नानं पापकानं पहानाया’’ति वुत्तं.

कथं पन मग्गक्खणे अनुप्पन्नानं कुसलानं उप्पादाय वायामो होति, कथञ्च उप्पन्नानं ठितियाति? मग्गप्पवत्तिया एव. मग्गो हि पवत्तमानो पुब्बे अनुप्पन्नपुब्बत्ता अनुप्पन्नो नाम वुच्चति. या चस्स पवत्ति, अयमेव ठिति नामाति अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थापि एकस्सेव वीरियस्स किच्चभेदतो चतुधा वुत्ताति अयमेत्थ पाळिमुत्तविनिच्छयो.

विभङ्गनयतो पन सुत्तन्तभाजनीये ताव चत्तारो सम्मप्पधाना लोकियलोकुत्तरकुसलचित्तसम्पयुत्तवीरियवसेन अकुसलादिपदेहि सद्धिं वित्थारतो विभत्ता. अभिधम्मभाजनीयपञ्हापुच्छकेसु पनेते लोकुत्तरकुसलचित्तसम्पयुत्तवसेनेव विभत्ता, फलचित्तसम्पयुत्ता पन न गहिता. तेनेव पञ्हापुच्छके ‘‘कुसला एव, विपाकधम्मधम्मा एव, अपचयगामिनोव, सेखावा’’तिआदिना वुत्ता. सेसो पनेत्थ विनिच्छयो सतिपट्ठाने वुत्तनयानुसारेन वेदितब्बो.

सम्मप्पधानविभङ्गमातिकत्थवण्णना निट्ठिता.

इद्धिपादविभङ्गमातिकत्थवण्णना

इद्धिपादविभङ्गमातिकाय पन चत्तारो इद्धिपादाति एत्थ इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो, इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीतिपि इद्धि, पज्जन्ति एतेनाति पादो, पतिट्ठा अधिगमूपायोति अत्थो, इद्धिया पादो इद्धिपादो. छन्दसमाधिपधानसङ्खारसमन्नागतन्ति एत्थ छन्दहेतुको, छन्दाधिको वा समाधि छन्दसमाधि, कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं. पधानभूता सङ्खारा पधानसङ्खारा, चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. समन्नागतन्ति तेन छन्दसमाधिना, पधानसङ्खारेन च उपेतं. इद्धिपादन्ति यथावुत्तत्थेन ‘‘इद्धी’’ति सङ्ख्यं गतानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतसेसचित्तचेतसिकरासिं. भावेतीति वड्ढेति, अत्तनो सन्ताने पुनप्पुनं जनेतीति अत्थो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. तत्थ वीमंसाति पञ्ञा. सेसं पदतो सुविञ्ञेय्यमेव.

अत्थतो पनेत्थ तेन किं कथितं? चतुन्नं भिक्खूनं मत्थकप्पत्तं कम्मट्ठानं कथितं. यथा हि चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा विचरन्तेसु एको उपट्ठानेन, एको सूरभावेन, एको जातिसम्पत्तिया, एको मन्तबलेनाति एवं ते पच्चेककारणेन राजानं आराधेत्वा ठानन्तरं पापुणन्ति, एवं भिक्खूपि छन्दवीरियचित्तवीमंसासु एकेकं जेट्ठं धुरं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तका होन्ति. एत्थ च छन्दो समाधि पधानसङ्खारोति तयो धम्मा इद्धीपि होन्ति इद्धिपादापि, सेसा पन सम्पयुत्ता चत्तारो खन्धा इद्धिपादा एव. एवं सेसाधिपतियुत्तचित्तेसुपि इद्धिपादाति वेदितब्बा.

अपिच झानविपस्सनासु पुब्बभागो इद्धिपादो. यो पटिलाभो, सा इद्धि. पठमज्झानादीनं हि पुब्बभागपरिकम्मानि इद्धिपादो नाम, पठमज्झानादयो इद्धि नाम. पठममग्गादीनं पुब्बभागविपस्सना इद्धिपादो नाम, पठममग्गादयो इद्धि नाम. पटिलाभवसेनापि दीपेतुं वट्टति. पठमज्झानादयो हि पठममग्गादयो च इद्धिपादो नाम, दुतियज्झानादयो, दुतियमग्गादयो च इद्धि नामाति अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ विभङ्गनयेनेव पाकटो भविस्सति. तत्थ हि सुत्तन्तभाजनीये ताव छन्दादीनं पदानं विभङ्गं वत्वा अन्ते ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो. इद्धिपादं भावेतीति ते धम्मे आसेवति भावेति बहुलीकरोति, तेन वुच्चति इद्धिपादं भावेती’’ति (विभ. ४३४) एवं सब्बे लोकियलोकुत्तरधम्मा इद्धिपादोति वुत्ता.

अभिधम्मभाजनीये पन छन्दादीनि पदानि विभजित्वा अन्ते ‘‘इद्धिपादोति तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) एवं सब्बे लोकुत्तरकुसलधम्मा इद्धिपादाति वत्वा पुन ‘‘छन्दिद्धिपादो वीरियिद्धिपादो चित्तिद्धिपादो वीमंसिद्धिपादो’’ति (विभ. ४५७) मातिकं ठपेत्वा ‘‘तत्थ कतमो छन्दिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति…पे… यो तस्मिं समये छन्दो छन्दिकता…पे… अयं वुच्चति छन्दिद्धिपादो’’तिआदिना लोकुत्तरकुसलचित्तसम्पयुत्तछन्दवीरियचित्तवीमंसा एव इद्धिपादाति वुत्ता. तथा पञ्हापुच्छकेपि कुसला एव, अनिदस्सनअप्पटिघा एव, वीमंसिद्धिपादो हेतु, सेसा न हेतू…पे… चित्तिद्धिपादो न वत्तब्बो, सेसा चित्तसम्पयुत्ता…पे… अनुत्तराव, अरणावाति. सेसमेत्थ सतिपट्ठाने वुत्तसदिसमेव. पाळिमुत्तकनयो पनेत्थापि न उद्धटोति.

इद्धिपादविभङ्गमातिकत्थवण्णना निट्ठिता.

बोज्झङ्गविभङ्गमातिकत्थवण्णना

बोज्झङ्गविभङ्गमातिकाय पन अत्थतो ताव – सत्त बोज्झङ्गाति एत्थ बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. इदं वुत्तं होति – याय एव धम्मसामग्गिया मग्गक्खणे उप्पज्जमानाय लीनुद्धच्चादिअनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयादिसत्तविधाय धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय उट्ठहति, सच्चानि वा पटिविज्झति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गानि विय. यो पनेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गाति बोज्झङ्गा सेनङ्गरथङ्गादयो विय. अपिच ‘‘बोधाय संवत्तन्तीति बोज्झङ्गा’’तिआदिना पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो. पसत्थो, सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो, सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो. एवं सेसेसुपि. तत्थ धम्मे विचिनाति अनिच्चादितो परिवीमंसति जानाति, धम्मे वा एतेन सत्ता विचिनन्तीति धम्मविचयो, पञ्ञा. उपेक्खति समरसानं धम्मानं हापनवड्ढने अवावटताय पटिसङ्खानाकारेन मज्झत्ता होतीति उपेक्खा, तत्रमज्झत्तता. पटिसङ्खानलक्खणो हि उपेक्खासम्बोज्झङ्गोति. सेसं सुविञ्ञेय्यमेव. अयं तावेत्थ पदत्थो. धम्मभेदोपेत्थ सुविञ्ञेय्योव.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव लोकियलोकुत्तरवसेन सेसेसु लोकुत्तरकुसलविपाकवसेन विभत्ता. पञ्हापुच्छके पन सिया कुसला, सिया अब्याकता, पीतिसम्बोज्झङ्गो सुखाय वेदनाय सम्पयुत्तोव, सेसा द्वीहि…पे… पीतिसम्बोज्झङ्गो सुखसहगतोव, सेसा तिधापि, अनिदस्सनअप्पटिघा, धम्मविचयसम्बोज्झङ्गो हेतु, सेसा न हेतू…पे… रूपावचराव, अरणावाति. सेसं सतिपट्ठाने वुत्तनयमेव. अयमेत्थ विभङ्गनयो.

इदानि पन –

कमतो तावत्ततो च, हेतुभूमिविभागतो;

विवेकतो च विञ्ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव अयम्पि देसनाक्कमोव. सब्बेसं हि बोज्झङ्गानं उपकारत्ता सतिसम्बोज्झङ्गो पठमं वुत्तो, ततो यस्मा उपट्ठितसतिको धम्मे पञ्ञाय पविचिनाति, पविचितधम्मो वीरियं आरभति, आरद्धवीरियस्स पीति उप्पज्जति, पीतिमनस्स कायोपि चित्तम्पि पस्सम्भति, पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाहितचित्तो तं चित्तं साधुकं अज्झुपेक्खिता होति, तस्मा धम्मविचयसम्बोज्झङ्गादयो यथाक्कमं वुत्ताति अयं तावेत्थ कमो.

तावत्ततो पन कस्मा ते सत्तेव वुत्ता, अनूना अनधिकाति? लीनुद्धच्चपटिपक्खतो, सब्बत्तिकतो च. एत्थ हि तयो बोज्झङ्गा लीनस्स पटिपक्खा. यथाह – ‘‘यस्मिं च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरिय…पे… पीतिसम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४). तयो उद्धच्चस्स पटिपक्खा. यथाह – ‘‘यस्मिं च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधि…पे… उपेक्खासम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४). एको पनेत्थ लोणधूपनं विय सब्बब्यञ्जनेसु सब्बबोज्झङ्गेसु इच्छितब्बो. यथाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४). एवं लीनुद्धच्चपटिपक्खतो च सब्बत्थिकतो च सत्तेव वुत्ताति अयं तावत्ततो.

हेतुभूमिविभागतोति एत्थ हेतुविभागतो ताव – चत्तारो सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. तथा सत्त धम्मा दुतियस्स परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणता तदधिमुत्तताति. तत्थ अज्झत्तिकबाहिरानं सरीरपरिक्खारभूतानं वत्थूनं विसदभावकरणं वत्थुविसदकिरिया नाम. तथा एकादस धम्मा ततियस्स अपायभयगमनवीथिदायज्जमहत्तसत्थुमहत्तजातिमहत्तसब्रह्मचारिमहत्तानं पच्चवेक्खणता आनिसंसदस्साविता पिण्डपातापचायनता कुसीतपुग्गलपरिवज्जनता आरद्धवीरियपुग्गलसेवनता तदधिमुत्तताति. तत्थ ‘‘बुद्धादीहि गतमग्गो मया गन्तब्बो’’ति पच्चवेक्खणा वीथिपच्चवेक्खणा नाम. ‘‘दायकेहि दिन्नपिण्डपातस्स महप्फलतं सम्पादेस्सामी’’ति अत्तानं दमनं पिण्डपातापचायनं नाम. तथा एकादस धम्मा चतुत्थस्स बुद्धधम्मसङ्घसीलचागदेवतोपसमानुस्सतियो सत्त, लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति. तथा सत्त धम्मा पञ्चमस्स पणीतभोजनसेवनता, उतुसुखइरियापथसुखसेवनता द्वे मज्झत्तप्पयोगता सारद्धकायपुग्गलपरिवज्जनता सन्तकायपुग्गलसेवनता तदधिमुत्तताति. एकादस धम्मा छट्ठस्स वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना निमित्तकुसलता समये चित्तस्स पग्गहनिग्गहसम्पहंसनज्झुपेक्खना चतस्सो , असमाहितसमाहितपुग्गलानं परिवज्जनसेवनता द्वे, झानविमोक्खपच्चवेक्खणता तदधिमुत्तताति. तत्थ कसिणादिनिमित्तानं उग्गहणकुसलता निमित्तकुसलता नाम. पञ्च धम्मा सत्तमस्स सत्तसङ्खारकेलायनमज्झत्तपुग्गलानं परिवज्जनसेवनता द्वे द्वे, तदधिमुत्तताति. अयमेत्थ सङ्खेपो, वित्थारो पन सम्मोहविनोदनिया विभङ्गट्ठकथाय गहेतब्बोति अयमेत्थ हेतुविभागो.

भूमिविभागतो पनेते कामावचरा, लोकुत्तरा वा होन्ति, कामावचरेसु बलवविपस्सनादीसु एव बोज्झङ्गा लब्भन्ति, न इतरेसु. लोकुत्तरेसु पन सब्बत्थ लब्भन्ति, रूपावचरारूपावचरचित्तेसु सब्बथा न लब्भन्ति अबोधिपक्खिकत्ता. केचि पन थेरा विपस्सनापादकेसु कसिणासुभब्रह्मविहारज्झानेसुपि बोज्झङ्गे उद्धरन्ति, न च ते पटिसिद्धा अट्ठकथाचरियेहि, तस्मा तेसं मतेन रूपावचरापि होन्ति, न केनचि परियायेन अरूपावचराति अयमेत्थ भूमिविभागो.

विवेकतोति एत्थ विवेकोति विवित्तता, स्वायं पञ्चविधो तदङ्गविक्खम्भनसमुच्छेदपटिपस्सद्धिनिस्सरणविवेकवसेन. तदङ्गविवेकोति विपस्सना, विक्खम्भनविवेकोति अट्ठ समापत्तियो, समुच्छेदविवेकोति मग्गो, पटिपस्सद्धिविवेकोति फलं, निस्सरणविवेकोति सब्बनिमित्तनिस्सटं निब्बानं. तत्रिमे तदङ्गसमुच्छेदपटिपस्सद्धिनिस्सरणविवेकनिस्सिता होन्ति. तथा हेते विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सिता, अज्झासयतो निस्सरणविवेकनिस्सिता. मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सिता, आरम्मणतो निस्सरणविवेकनिस्सिता, फलक्खणे किच्चतो पटिपस्सद्धिविवेकनिस्सिता. आरम्मणतो निस्सरणविवेकनिस्सिता च होन्ति. केसञ्चि थेरानं मते विपस्सनापादकरूपावचरज्झानक्खणे विक्खम्भनविवेकनिस्सितावाति पञ्चविवेकनिस्सितापि होन्तीति अयमेत्थ विवेको. एवं विञ्ञेय्यो पाळिमुत्तविनिच्छयो.

बोज्झङ्गविभङ्गमातिकत्थवण्णना निट्ठिता.

मग्गङ्गविभङ्गमातिकत्थवण्णना

मग्गङ्गविभङ्गमातिकाय पन अत्थतो ताव – अरियोति तंतंमग्गवज्झकिलेसेहि आरकत्ता , अरियभावकरत्ता च अरियो, अट्ठ अङ्गानि अस्साति अट्ठङ्गिको, निब्बानत्थिकेहि मग्गीयति, निब्बानं वा मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो. सेय्यथिदन्ति सो कतमोति चे, इदानि स्वायं मग्गो चतुरङ्गिनी विय सेना अङ्गमत्तमेव होति, अङ्गविनिमुत्तो नत्थीति दस्सेन्तो ‘‘सम्मादिट्ठि…पे… सम्मासमाधी’’ति आह. तत्थ सम्मा पस्सतीति सम्मादिट्ठि, पञ्ञा. सम्मा सङ्कप्पेति तक्केतीति सम्मासङ्कप्पो, वितक्को. सेसं सुविञ्ञेय्यमेव. ततो धम्मभेदोपि विभङ्गनयोपि बोज्झङ्गेसु वुत्तसदिसो.

अभिधम्मभाजनीये पन विरतित्तयवज्जितो पञ्चङ्गिकोपि मग्गो विभत्तो, तञ्च पञ्चन्नं अङ्गानं किच्चाधिकतं, विरतीनञ्च अवुत्तसिद्धतं सन्धाय, विरतिवज्जितस्स पन लोकुत्तरमग्गस्स अभावा सोपि अट्ठङ्गिकोवाति वेदितब्बो.

पञ्हापुच्छकेपि सम्मासङ्कप्पो सुखाय वेदनाय सम्पयुत्तोव, सेसा द्वीहि. सम्मासङ्कप्पो अवितक्कविचारमत्तो, पीतिसहगतो सुखसहगतोव, न उपेक्खासहगतो, सेसा तिधापि. सम्मादिट्ठि हेतु, सेसा नहेतूति अयं विसेसो. सेसं सममेव. इदानि पन –

कमतो किच्चभेदतो, भूमिभेदविवेकतो;

मग्गङ्गेसु विजानीयो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव अयम्पि देसनाक्कमोव. भगवता हि निब्बानाधिगमाय पटिपन्नस्स पञ्ञापज्जोतपञ्ञासत्थताय अविज्जन्धकारविधमनतो बहूपकारत्ता पठमं सम्मादिट्ठि देसिता. ततो हेरञ्ञिकस्स कहापणपरिवत्तकहत्थो विय यथासभावदस्सनस्स सम्मादिट्ठिया बहूपकारत्ता सम्मासङ्कप्पो. स्वायं यथा सम्मादिट्ठिया, एवं सम्मावाचायपि उपकारको. यथाह ‘‘पुब्बे खो, गहपति, तक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति (म. नि. १.४६३), तस्मा तदनन्तरं सम्मावाचा. यस्मा पन वाचाय संविदहित्वा लोके कम्मन्ते पयोजेन्ति, तस्मा तदनन्तरं सम्माकम्मन्तो. कायवचीदुच्चरितं पहाय उभयसुचरितं पूरेन्तस्सेव यस्मा आजीवट्ठमकं सीलं पूरति, न इतरस्स, तस्मा तदुभयानन्तरं सम्माआजीवो वुत्तो. एवं ‘‘विसुद्धदिट्ठिसीलेनापि एत्तावता परितोसं अकत्वा इदं वीरियं आरभितब्ब’’न्ति दस्सेतुं तदनन्तरं सम्मावायामो. आरद्धवीरियेनापि कायादीसु सति सूपट्ठिता कातब्बाति दस्सनत्थं तदनन्तरं सम्मासति. सूपट्ठिताय सतिया एकत्तारम्मणे चित्तं समाधातुं सक्काति तदनन्तरं सम्मासमाधि वुत्तोति अयं तावेत्थ कमो.

किच्चतो पनेसं एकेकस्स तीणि तीणि किच्चानि, सेय्यथिदं – सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, आरम्मणतो निरोधसच्चं सच्छिकरोति, असम्मोहतो सेससच्चानि पटिविज्झति. एवं सम्मासङ्कप्पादीनं मिच्छासङ्कप्पपजहनादिवसेन यथानुरूपन्ति किच्चता वेदितब्बा. विसेसतो पनेत्थ सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति, सम्मावाचा परिग्गण्हाति , सम्माकम्मन्तो समुट्ठापेति, सम्माआजीवो वोदापेति, सम्मावायामो पग्गण्हाति, सम्मासति उपट्ठापेति, सम्मासमाधि समादहतीति इदमेत्थ किच्चं.

भेदतो पन पुब्बभागे सम्मादिट्ठि ‘‘दुक्खे ञाण’’न्तिआदिना चतूसु सच्चेसु ञाणवसेन नानक्खणा नानारम्मणा नानानामा होति, दुतियो पन नेक्खम्मअब्यापादअविहिंसासङ्कप्पवसेन, विरतियो चतुब्बिधवचीदुच्चरिततिविधकायदुच्चरितमिच्छाजीवविरमणसङ्खातचेतनावसेनपि विरतिवसेनपि, छट्ठसत्तमा चतुब्बिधसम्मप्पधानसतिपट्ठानवसेन नानक्खणा नानारम्मणा नानानामा होन्ति. मग्गकाले पनेते सम्मादिट्ठिआदयो एकक्खणा एकारम्मणा. किच्चतो पन तानि पुब्बभागे नानानामानि लभन्ति, सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि चतुक्कपञ्चकज्झानवसेन नानक्खणो नानानामो, मग्गक्खणे पन एकारम्मणो होति. एकस्स हि पठममग्गो पादकज्झानादिनियमतो पठमज्झानादिको वा दुतियज्झानादीसु अञ्ञतरज्झानिको वा, दुतियमग्गादयोपिस्स पठममग्गसदिसज्झानिका वा विसदिसज्झानिका वाति सो मग्गकालेपि नानक्खणो नानानामो वाति अयमेत्थ भेदो.

भूमितोविवेकतो च विनिच्छयो बोज्झङ्गेसु वुत्तानुसारेन वेदितब्बोति एवं विजानीयो पाळिमुत्तविनिच्छयो.

मग्गङ्गविभङ्गमातिकत्थवण्णना निट्ठिता.

झानविभङ्गमातिकत्थवण्णना

झानविभङ्गमातिकाय पन अत्थतो ताव – पातिमोक्खसंवरसंवुतोतिआदीसु पातिमोक्खन्ति सिक्खापदसीलं. तं हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहि, तस्मा ‘‘पातिमोक्ख’’न्ति वुच्चति. संवरणं, संवरन्ति वा तेनाति संवरो, पातिमोक्खमेव संवरो पातिमोक्खसंवरो, कम्मवाचापरियोसाने इज्झनकस्स अत्थतो चेतनादिरूपस्स पातिमोक्खसंवरसीलस्सेवेतं अधिवचनं. तेन संवुतो पिहितकायवचीपयोगोति पातिमोक्खसंवरसंवुतो. विहरतीति इरियति पवत्तेति. आचारगोचरसम्पन्नोति एत्थ आचरितब्बतो आचारो, गावो चरन्ति एत्थाति गोचरो, गुन्नं चरणट्ठानं. तंसदिसताय पन सब्बोपि पवत्तिविसयो गोचरोति वेदितब्बो. तेसं विभागो निद्देसे वुत्तनयेनेव वेदितब्बो.

निद्देसे हि –

‘‘आचारगोचरसम्पन्नोति अत्थि आचारो, अत्थि अनाचारो. तत्थ कतमो अनाचारो? कायिको वीतिक्कमो, वाचसिको वीतिक्कमो, कायिकवाचसिको वीतिक्कमो, अयं वुच्चति अनाचारो, सब्बम्पि दुस्सील्यं अनाचारो, इधेकच्चो वेळुदानेन वा पत्त…पे… पुप्फफलसिनानदन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसुप्यताय वा पारिभटुताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपतिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति अनाचारो.

‘‘तत्थ कतमो आचारो? कायिको अवीतिक्कमो’’तिआदिना (विभ. ५१३) –

वुत्तविपरियायेन आचारो निद्दिट्ठो.

‘‘गोचरोति अत्थि गोचरो, अत्थि अगोचरो. तत्थ कतमो अगोचरो? इधेकच्चो वेसियागोचरो वा होति, विधवा…पे… थुल्लकुमारीपण्डकभिक्खुनीपानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि…पे… तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्चति अगोचरो.

‘‘तत्थ कतमो गोचरो? इधेकच्चो न वेसियागोचरो होती’’तिआदिना (विभ. ५१४) –

वुत्तविपरियायेन गोचरो निद्दिट्ठो.

अपिचेत्थ थेरानं भिक्खूनं पुरतो गमननिसीदनचङ्कमनघट्टनाभिभवनादिकायिकाचित्तीकारकिरियानञ्चेव थेरे भिक्खू अनापुच्छा धम्मकथनखुंसनादिवाचसिकाचित्तीकारकिरियानञ्च अनाचारानं पटिपक्खवसेन कायिकवाचसिको आचारो वेदितब्बो. अपिच भिक्खु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तादिना ओक्खित्तचक्खु इरियापथसम्पन्नो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारो. गोचरो पन तिविधो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति. तत्थ दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो उपनिस्सयगोचरो नाम. अन्तरघरादीसु ओक्खित्तचक्खुतादीहि दिसा विदिसा अनोलोकेत्वा गमनं आरक्खगोचरो नाम. चत्तारो पन सतिपट्ठाना उपनिबन्धगोचरो नाम. यत्थ चित्तं उपनिबन्धति, अयं तिविधोपेत्थ गोचरोति वेदितब्बो. इमिनाति इमिना आचारेन, गोचरेन च समन्नागतो आचारगोचरसम्पन्नो नाम.

अणुमत्तेसु वज्जेसूति अणुप्पमाणेसु दोसेसु. भयदस्सावीति भयदस्सनसीलो, अणुमत्तं रेणुं सिनेरुसदिसं पस्सन्तो विय सब्बलहुकम्पि दुक्कटदुब्भासितमत्तं पाराजिकसदिसं कत्वा वज्जतो भयतो दस्सनसीलोति अत्थो. समादाय सिक्खति सिक्खापदेसूति यं किञ्चि सिक्खापदेसु सिक्खितब्बं, तं सुट्ठु आदाय गहेत्वा सिक्खति.

इन्द्रियेसु गुत्तद्वारोति मनच्छट्ठेसु इन्द्रियेसु रूपादिआरम्मणनिमित्तादीनं अग्गहणसङ्खातसतिसंवरेन पिहितद्वारो. भोजने मत्तञ्ञूति पिण्डपाते पटिग्गहणपरिभोगेसु पच्चवेक्खणञाणवसेन चेव अप्पिच्छतादीहि च मत्तजाननको, पिण्डपातवसेन चेत्थ चतुन्नं पच्चयानं गहणं वेदितब्बं. अथ वा भुञ्जितब्बतो भोजनन्ति चतुन्नं पच्चयानं गहणं वेदितब्बं. पुब्बरत्तापररत्तन्ति एत्थ अड्ढरत्तिसङ्खाताय रत्तिया पुब्बे पुब्बरत्तं, इमिना पठमयामञ्चेव पच्छाभत्तञ्च गण्हाति. रत्तिया पच्छा अपररत्तं, इमिना पच्छिमयामञ्चेव पुरेभत्तञ्च गण्हाति. पच्छिमयामो पनस्स भिक्खुनो निद्दाकिलमथविनोदनोकासोति न गहितो.

जागरियानुयोगमनुयुत्तोति असुभभावनासङ्खातस्स भावनारामस्स अनुयोगसङ्खातं आसेवनभावनं अनुयुत्तो चङ्कमननिसज्जाहि योनिसोमनसिकारेन आवरणीयेहि धम्मेहि चित्तपरिसोधने युत्तप्पयुत्तोति अत्थो. सातच्चं नेपक्कन्ति सततं पवत्तयितब्बतो सातच्चसङ्खातं वीरियं, परिपाकगतत्ता नेपक्कसङ्खातञ्च पञ्ञं अनुयुत्तोति सम्बन्धो. इमिना वीरियपञ्ञाहि युत्तस्सेव जागरियानुयोगसिद्धीति दस्सेति.

इदानि तं जागरियानुयोगं सरूपतो दस्सेन्तो ‘‘बोधिपक्खिकानं धम्मान’’न्तिआदिमाह. बोधिपक्खिकानं धम्मानन्ति चतुसच्चावबोधसङ्खातस्स मग्गञाणस्स पक्खे भवानं चतुसच्चसतिपट्ठानादिसत्ततिंसधम्मानं. निद्देसे पनस्स लोकियभावनाय विसेसबोधिपक्खियधम्मे एकारम्मणे पवत्तनसमत्थताय सत्त बोज्झङ्गा एव निद्दिट्ठा. तेसं गहणेन पन सेसानम्पि तत्थ गहणं वेदितब्बं. सो अभिक्कन्ते पटिक्कन्तेतिआदीसु अभिक्कन्तं वुच्चति पुरतो गमनं, पटिक्कन्तं निवत्तनं, तदुभयञ्च ठाननिसज्जासयनेसुपि पुरतो, पच्छतो च कायस्स अभिगमनअपगमनवसेन लब्भति. सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञस्सेव वा कारी, सम्पजञ्ञ-ग्गहणेन चेत्थ अविप्पयोगतो सतिपि गहिताव होति. तेनेवस्स निद्देसे ‘‘सतो सम्पजानो अभिक्कमती’’तिआदि वुत्तं.

आलोकितेतिआदीसु आलोकितं नाम पुरतो पेक्खनं. विलोकितं नाम अनुदिसापेक्खनं. इमेसं पन द्विन्नं गहणेन हेट्ठा उपरि पच्छतो पेक्खनसङ्खातानि ओलोकितुल्लोकितापलोकितानिपि गहितानीति वेदितब्बानि.

समिञ्जितेपसारितेति पब्बानं समिञ्जने, पसारणे च. सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन, पत्तस्स भिक्खापटिग्गहणादिवसेन च परिभोगो धारणं नाम. असितेति पिण्डपातादिभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जादिखादने. सायितेति मधुफाणितादिसायिते. उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. जागरितेति जागरणे. एत्थ च भिक्खाचारगमनादिवसेन ‘‘अभिक्कन्ते’’ति वुत्तं. विहारे पन चङ्कमनादिइरियापथवसेनेव ‘‘गते’’तिआदि वुत्तन्ति वेदितब्बं. भासितेति कथने. तुण्हीभावेति अकथने.

सब्बेसु पन तेसु अभिक्कन्तादीसु पच्चेकं सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति चतुब्बिधं सम्पजञ्ञं वेदितब्बं. तत्थ अभिक्कमितुकामतादिचित्ते उप्पन्ने चित्तवसेनेव गमनादिं अकत्वा ‘‘किं नु मे तत्थ गतेन अत्थो’’ति परिग्गण्हित्वा चेतियदस्सनादिनो तस्स तस्स अत्थस्स परिग्गण्हनं सात्थकसम्पजञ्ञं नाम. सात्थकेसु पनेतेसु गमनादीसु जीवितब्रह्मचरियन्तरायानञ्चेव सल्लेखपटिपत्तिविघातकरानं कायिकचेतसिकपरिक्किलेसानञ्च सब्बेसानं सब्भावाभावं परिग्गहेत्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं नाम. एवं परिग्गहितसात्थकसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु, विपस्सनाय वा अत्तनो अभिरुचितं कम्मट्ठानसङ्खातं गोचरं अविस्सज्जेत्वाव अभिक्कमादीनं करणं गोचरसम्पजञ्ञं नाम. अभिक्कमादीसु पन अन्धबालपुथुज्जना ‘‘अत्ता अभिक्कमादीनि करोति, अहं करोमी’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हित्वा ‘‘अभिक्कमितुकामतादिचित्तकिरियवायोधातु विप्फारादिकारणसामग्गिया अयं कायसङ्खातो अट्ठिसङ्घाटो अभिक्कमादीनि करोति, ततो अञ्ञो अब्भन्तरे अत्ता वा सत्तो वा अभिक्कमन्तो वा पटिक्कमन्तो वा…पे… तुण्ही भवन्तो वा नत्थी’’ति एवमादिना याथावतो जाननवसेन पञ्ञाय पवत्तनं असम्मोहसम्पजञ्ञं नाम. अयमेत्थ सङ्खेपो, वित्थारो पन सम्मोहविनोदनियं (विभ. अट्ठ. ५०८) गहेतब्बो.

इदानि यस्मा यस्स अब्भन्तरे यथावुत्ता एत्तका गुणा नत्थि, तस्स अरञ्ञवासो पन मक्कटादीनं विय अनुच्छविको न होति, उपचारमत्तम्पिस्स झानं न उप्पज्जति. यस्स पन सन्ति, तस्स अरञ्ञवासो अनुच्छविको होति. सो हि तत्थ सब्बप्पकारज्झानं निब्बत्तेतुं सक्कोति, अरञ्ञवासञ्चेव आरञ्ञके च उपसोभेति, सकलञ्च सासनं पसादेति, तस्मा एवरूपस्स भिक्खुनो उपासनट्ठानयोगपथं सप्पायसेनासनं दस्सेन्तो ‘‘सो विवित्तं सेनासनं भजती’’तिआदिमाह. तत्थ विवित्तन्ति सुञ्ञं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चादि, विहारादि च. तेनेवस्स निद्देसे ‘‘मञ्चो पीठ’’न्तिआदि वुत्तं.

इदानि अञ्ञम्पिस्स पभेदं दस्सेतुं ‘‘अरञ्ञ’’न्तिआदि वुत्तं. तत्थ अरञ्ञन्ति विनयपरियायेन ताव ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं, सुत्तन्तपरियायेन च आरञ्ञकं भिक्खुं सन्धाय पञ्चधनुसतिकं पच्छिमं अरञ्ञन्ति वुत्तं, अभिधम्मपरियायेन पन गामद्वारस्स इन्दखीलतो बहि सब्बं ‘‘अरञ्ञ’’न्ति गहेतब्बं. ‘‘निक्खमित्वा बहि इन्दखीला’’ति (विभ. ५२९) हि वुत्तं. कन्दरन्ति कं वुच्चति उदकं, तेन दरितं उदकेन भिन्नं पब्बतपदेसं, यं ‘‘नितुम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसवालिकापुलिने मणिवितानसदिसे सन्दच्छाये वनगहने निसीदित्वा मणिक्खन्धसदिसे उदके सन्दमाने सीतेन वातेन बीजियमानस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानमन्तरं, एकस्मिञ्ञेव वा उमङ्गसदिसं महाविवरं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवस्स निद्देसे ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि वुत्तं.

अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासिं. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसीदन्ति, तं सन्धायेतं वुत्तं. अप्पसद्दन्तिआदीसु वचनसद्देन विरहितत्ता अप्पसद्दं. नगरनिग्घोससद्देन चेव मिगपक्खिनिग्घोसेन च रहितत्ता अप्पनिग्घोसं. विजनवातन्ति अनुसञ्चरकजनस्स सरीरवातेन विरहितत्ता विजनवातं, ‘‘विजनवाद’’न्तिपि पाठो. सेनासनस्स अन्तो जनवादसद्देन रहितन्ति अत्थो. मनुस्सानं रहस्स किरियारहत्ता मनुस्सराहस्सेय्यकं, ततो ततो पटिनिवत्तित्वा सम्मदेव कम्मट्ठाने चित्तस्स लीयनतो पटिसल्लानसङ्खातस्स विवेकस्स भावनारामस्स अनुरूपत्ता पटिसल्लानसारुप्पं. भजतीति सम्बन्धो. अरञ्ञगतोतिआदीसु अरञ्ञं, रुक्खमूलञ्च ठपेत्वा अवसेसं सब्बम्पि सेनासनं सुञ्ञागारेन सङ्गहितं.

पल्लङ्कंआभुजित्वाति समन्ततो ऊरुबद्धासनं बन्धित्वा. उजुं कायं पणिधायाति उपरिमकायं उजुं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवं निसिन्नस्स हि चम्ममंसनहारूनि न पणमन्ति, अथस्स तेसं अपणमनपच्चया खणे खणे वेदना न उप्पज्जन्ति, ततो चित्तं एकग्गं होति, कम्मट्ठानं वुद्धिं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं पट्ठपेत्वा, मुखसमीपे वा कत्वा. तेनेवस्स निद्देसे ‘‘अयं सति उपट्ठिता होति सूपट्ठिता, नासिकग्गे वा मुखनिमित्ते वा’’ति (विभ. ५३७) वुत्तं. मुखनिमित्तन्ति चेत्थ उत्तरोट्ठस्स वेमज्झपदेसो, यत्थ नासिकावातो पटिहञ्ञति. अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो, तेन वुच्चति परिमुखं सति’’न्ति (पटि. म. १.१६४) वं पटिसम्भिदायं वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपत्थो ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति.

अभिज्झंलोकेतिआदीसु अभिमुखं झायति चिन्तेतीति अभिज्झा, रागो. लुज्जनपलुज्जनट्ठेन लोको, पञ्चुपादानक्खन्धा. तेसु कामच्छन्दं विक्खम्भेत्वाति अत्थो. विक्खम्भनवसेनेव विगताभिज्झेन, न चक्खुविञ्ञाणादिसदिसेनाति अत्थो. चेतसाति चित्तेन, इत्थम्भूतो विहरतीति अत्थो. अभिज्झायाति अभिज्झातो. चित्तं परिसोधेतीति यथा नं सा मुञ्चित्वा न पुन गण्हाति, एवं परिमोचेतीति अत्थो. ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पकतिं जहातीति ब्यापादो. विकारप्पत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो, उभयम्पेतं कोधस्सेवाधिवचनं. यस्मा चेतं सब्बकम्मट्ठानसाधारणवसेन देसीयति, तस्मा ‘‘सब्बपाणभूतहितानुकम्पी’’ति एवं मेत्तावसेन अवत्वा ‘‘अब्यापन्नचित्तो’’ति एत्तकमेव वुत्तं.

थिनं चित्तस्स गेलञ्ञं, मिद्धं चेतसिकानं. आलोकसञ्ञीति रत्तियम्पि दिवापि दिट्ठआलोकसञ्जाननसञ्ञाय समन्नागतो, ताय पन आलोकसञ्ञाय थिनमिद्धविनोदनस्स विसेसतो सतिसम्पजञ्ञं इच्छितब्बन्ति आह ‘‘सतो सम्पजानो’’ति.

अनुद्धतोति अविक्खित्तो तथा एव अज्झत्तं वूपसन्तचित्तो. तिण्णविचिकिच्छोति विचिकिच्छं अतिक्कमित्वा ठितो. अकथंकथी कुसलेसु धम्मेसूति अनवज्जधम्मेसु ‘‘कथं इमे, कथं इमे’’ति एवं पवत्तनतो कथंकथीसङ्खाताय विचिकिच्छाय विरहितो. एवं पञ्चनीवरणप्पहानं दस्सेत्वा इदानि यस्मा अप्पहीननीवरणस्स झानं न उप्पज्जति, न हि कामच्छन्दादीहि नानाविसयविक्खित्तचित्तं एकत्तारम्मणे समाधियति, न कामधातुसमतिक्कमनाय वा पटिपज्जति, तस्मा ‘‘सो इमे पञ्च नीवरणे पहाया’’तिआदि वुत्तं. तत्थ सोति यो यथावुत्तसीलादिगुणे पतिट्ठाय अरञ्ञादिअनुरूपसेनासनगतो अत्तनो चरियानुकुलकम्मट्ठाने लीनुद्धच्चरहिताय सातच्चकिरियाय उप्पादितुपचारज्झानेन पहीनपञ्चनीवरणो पठमज्झानाधिगमाय वायमति, सोति अत्थो.

चेतसो उपक्किलेसेति चित्तस्स अप्पभस्सरभावकरणे. पञ्ञाय दुब्बलीकरणेति यस्मा इमे नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नाय पन लोकियअट्ठसमापत्तिया, अभिञ्ञाभूताय वा मूलं उपच्छिन्दित्वा पातेन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. विविच्चेव कामेहीतिआदीसु कामेहीति वत्थुकामकिलेसकामेहि. विविच्चेवाति विविच्चित्वा विना हुत्वा, अपक्कमित्वाति अत्थो. नियमत्थेन पनेत्थ एव-कारेन झानपटिपक्खभूतानं कामानं परिच्चागेनेव पठमज्झानाधिगमो, अन्धकारपरिच्चागेनेव दीपप्पवत्ति वियाति दस्सेति. उत्तरपदेपि चेस एव-कारो आनेत्वा ‘‘विविच्चेव अकुसलेहि धम्मेही’’ति सम्बन्धितब्बो. न हि सक्का कामतो अञ्ञेहि नीवरणसङ्खातेहि अकुसलधम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरितुं. पदद्वयेपि पन ‘‘विविच्चा’’ति इमिना कायविवेकादीसु, तदङ्गविवेकादीसु च तदङ्गनिस्सरणविवेकवज्जिता सब्बेपि विवेका इध अधिप्पेता. वत्थुकामविवेकवचनतो हि कायविवेको वुत्तो, किलेसकामेहि पन सेसाकुसलेहि च विवेकवचनतो चित्तउपधिविवेका, विक्खम्भनादिविवेका च वुत्ता. लोकुत्तरज्झानम्पि सङ्गहितत्ता दट्ठब्बं. एवमेतेन पदद्वयेन यथाक्कमं कामच्छन्दनीवरणसेसनीवरणविक्खम्भनादिको वुत्तो. एवं ओघादीसुपि यथारहं योजेतब्बं.

एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं ‘‘सवितक्कं सविचार’’न्तिआदि वुत्तं . तत्थ वितक्केन च विचारेन च सह वत्तति रुक्खो विय पुप्फेन, फलेन चाति इदं झानं ‘‘सवितक्कं सविचार’’न्ति वुच्चति. विवेकजन्ति एत्थ विवित्ति विवेको, नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो, तस्मा विवेकतो, तस्मिं वा विवेके जातन्ति विवेकजं. पीतिसुखन्ति एत्थ पीतीति अप्पनाप्पत्ता फरणापीति, सुखञ्च तंसम्पयुत्तं, इति अयञ्च पीति इदञ्च सुखं अस्स झानस्स, अस्मिं वा अत्थीति इदं झानं ‘‘पीतिसुख’’न्ति वुच्चति. अथ वा पीति च सुखञ्च पीतिसुखं, विवेकजं पीतिसुखं अस्स, अस्मिं वाति विवेकजं पीतिसुखं, एवं एकपदवसेन ‘‘विवेकजपीतिसुख’’न्ति वत्तब्बे निग्गहीतागमं कत्वा ‘‘विवेकजं पीतिसुख’’न्तिपि वत्तुं युज्जति. यथेव हि झानं, एवं पीतिसुखम्पि विवेकजमेव होतीति. पठमं झानन्ति गणनानुपुब्बतो पठमं, पठमं उप्पत्तितोपि पठमं. आरम्मणूपनिज्झानतो, पच्चनीकझापनतो वा झानं, इमिना नयेन उपरि ‘‘दुतियं झान’’न्तिआदीसु अत्थो वेदितब्बो. उपसम्पज्ज विहरतीति एवं पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमं झानं अधिगन्त्वा तदनुरूपेन इरियापथविहारेन पवत्ततीति अत्थो. एत्थ च चित्तेकग्गता किञ्चापि ‘‘सवितक्कसविचार’’न्ति इमस्मिं पाठे न निद्दिट्ठा, तथापि विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति (विभ. ५६९) वुत्तत्ता अङ्गमेव.

एवं पठमज्झानाधिगमं दस्सेत्वा इदानि तदनन्तरं अधिगतपठमज्झानस्स तं आवज्जनसमापज्जनवुट्ठानाधिट्ठानपच्चवेक्खणसङ्खाताहि पञ्चहि वसीहि वसीभूतं कत्वा ततो वुट्ठाय तत्थ आसन्ननीवरणपच्चत्थिकताय चेव ओळारिकवितक्कविचारक्खोभसमङ्गिताय च दोसं दिस्वा निकन्तिं परियादाय वितक्कादिभेदोळारिकङ्गप्पहानाय, पीतिआदिसन्तङ्गपटिलाभाय च तदेव कम्मट्ठानं पुनप्पुनं मनसिकरोतो दुतियं झानं उप्पज्जति, तप्पादकञ्च लोकुत्तरज्झानं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘वितक्कविचारानं वूपसमा’’तिआदिमाह. तत्थ वूपसमाति समतिक्कमा, दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. अज्झत्तन्ति अत्तनि जातं, अत्तसन्ताने निब्बत्तन्ति अत्थो. सम्पसादनन्ति सद्धासङ्खातसम्पसादनयोगतो झानम्पि सम्पसादनं नीलवण्णयोगतो नीलवत्थं विय. एकोदिभावन्ति एत्थ वितक्कविचारेहि अनज्झारुळ्हत्ता एको अग्गो सेट्ठो उदेतीति एकोदि, समाधि. तं भावेति वड्ढेतीति दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स, तस्मा एतं ‘‘चेतसो एकोदिभाव’’न्ति वुत्तं.

ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव एवं वुत्तन्ति? वुच्चते – इमस्मिञ्हि झाने वितक्कविचारक्खोभाभावेन बलवती सद्धा, समाधि च, तस्मा इदमेव एवं वुत्तन्ति. अवितक्कं अविचारन्ति भावनाय पहीनत्ता नत्थि एतस्मिं, एतस्स वा वितक्को विचारो, न ततियज्झानादि विय, चक्खुविञ्ञाणादि विय च अभावप्पत्तितो, तस्मा इमस्स ‘‘वितक्कविचारानं वूपसमा’’ति इदं कारणवचनन्ति दट्ठब्बं. समाधिजन्ति पठमज्झानसमाधितो, सम्पयुत्तसमाधितो वा जातं, वितक्कादिक्खोभाभावेन चेतस्स वण्णभणनत्थं इदमेव ‘‘समाधिज’’न्ति वुत्तं. उपसम्पज्ज विहरतीति एवं दुवङ्गविप्पहीनं तिवङ्गसमन्नागतं तिविधकल्याणादियुत्तं दुतियं झानं अधिगन्त्वा वुत्तनयेन वत्ततीति अत्थो.

एवं दुतियज्झानाधिगमं दस्सेत्वा इदानि तदनन्तरं अधिगतदुतियज्झानस्स तं वुत्तनयेनेव वसीभूतं कत्वा तत्थ आसन्नवितक्कविचारपच्चत्थिकताय चेव ओळारिकपीतङ्गसमङ्गिताय च दोसं दिस्वा निकन्तिं परियादाय तदोळारिकङ्गप्पहानाय सेससन्तङ्गपटिलाभाय तदेवारम्मणं पुनप्पुनं मनसिकरोतो ततियं झानं उप्पज्जति, तप्पादकञ्च लोकुत्तरं, तं दस्सेतुं ‘‘पीतिया च विरागा’’तिआदिमाह. तत्थ विरज्जनं विरागो, समतिक्कमो, तस्मा विरागा. च-कारेन वितक्कविचारानं वूपसमं सम्पिण्डेति ‘‘पीतिया च विरागा, वितक्कविचारानञ्च वूपसमा’’ति. इदञ्चेतस्स आगमनमग्गपरिदीपनत्थं, वण्णभणनत्थञ्च वुत्तं. उपेक्खको विहरतीति एत्थ उपपत्तितो इक्खति अपक्खपतिता हुत्वा पस्सतीति उपेक्खा, तत्रमज्झत्तता. ताय विसदाय पीतिविरागपदट्ठानाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी ‘‘उपेक्खको’’ति वुच्चति, वितक्कादिक्खोभाभावेन पनेसा एत्थेव परिब्यत्तकिच्चा जाता, न पठमज्झानादीसूति. सतो च सम्पजानोति पुग्गलाधिट्ठानेन सति च सम्पजञ्ञञ्च वुत्तं, इदञ्च सतिसम्पजञ्ञबलेनेव ठितं तंपीतिसहचरितं सुखं, ततो अपनीतं वच्छो विय बन्धनबलेन धेनुं पीतिं न उपगच्छति, इमस्मिञ्च सति अतिमधुरे सुखे योगिनो न सारज्जन्ति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इधेव वुत्तन्ति वेदितब्बं. सुखञ्च कायेन पटिसंवेदेतीति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं अतिपणीतं सुखं, तंसमुट्ठितेन तस्स अतिपणीतेन रूपेन रूपकायो फुट्ठो, यस्स फुट्ठत्ता झाना वुट्ठितोपि कायिकसुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति आह. यं तन्तिआदीसु न्ति यस्मा, यं झानहेतूति अत्थो. न्ति तं ततियज्झानसमङ्गिपुग्गलं बुद्धादयो अरिया आचिक्खन्ति पसंसन्ति. किन्ति? ‘‘उपेक्खको सतिमा सुखविहारी’’ति. एवं एकङ्गविप्पहीनं दुवङ्गसमन्नागतं तिविधकल्याणादियुत्तं ततियं झानं अधिगन्त्वा पवत्ततीति अत्थो. यं पन झानं विभङ्गे ‘‘झानन्ति उपेक्खा सति सम्पजञ्ञं सुखं चित्तस्सेकग्गता’’ति (विभ. ५९१) वुत्तं, तं सपरिक्खारं झानं दस्सेतुं परियायेन वुत्तं. उपनिज्झानलक्खणानं पन सुखचित्तेकग्गतानं वसेन दुवङ्गिकमेवेतं वेदितब्बं. यथाह – ‘‘दुवङ्गिकं झानं होती’’तिआदि (विभ. ६२४).

एवं ततियज्झानाधिगमं दस्सेत्वा इदानि तदनन्तरं अधिगतततियज्झानस्स तं वसीभूतं कत्वा ततो वुट्ठाय तत्थ वुत्तनयेन दोसं दिस्वा निकन्तिं परियादाय ओळारिकसुखङ्गप्पहानाय, उपेक्खेकग्गतासङ्खातसेससन्तङ्गपटिलाभाय च तदेव निमित्तं मनसिकरोतो चतुत्थं झानं उप्पज्जति, तप्पादकञ्च लोकुत्तरं, तं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘सुखस्स च पहाना’’तिआदिमाह. तत्थ सुखस्स च पहाना दुक्खस्स च पहानाति कायिकस्स सुखस्स, दुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव, न चतुत्थज्झानक्खणेति अत्थो. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकस्स सुखस्स, दुक्खस्स च पुब्बेव पहाना. कदा पन तेसं पहानं होतीति? चतुन्नं झानानं उपचारक्खणे. दुक्खदोमनस्ससुखसोमनस्सानि हि यथाक्कमं पठमादिचतुन्नं झानानं उपचारक्खणे एव पहीयन्ति. यदि एवं, कस्मा पनेस ‘‘विविच्चेव…पे… पठमं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति…पे… चतुत्थं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधस्स वुत्तत्ता. उपचारक्खणेसु हि यो निरोधो, सो निरोधो एव, नातिसयनिरोधो, सो पन झानक्खणेसु एव. ततो एव हि तत्थ तत्थ अपरिसेसग्गहणं कतन्ति, तत्थ तत्थ पन पहीनापि एता वेदना एत्थ दुविञ्ञेय्यलक्खणाय अदुक्खमसुखाय वेदनाय दुक्खादिब्यतिरेकेन सुखग्गहणत्थं, वण्णभणनत्थञ्चस्स झानस्स समाहटा, पच्चयदस्सनत्थञ्चस्स. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया, इधावुसो, भिक्खु सुखस्स च पहाना’’तिआदि (म. नि. १.४५८).

उपेक्खासतिपारिसुद्धिन्ति तत्रमज्झत्ततासङ्खाताय उपेक्खाय जनितसतिया पारिसुद्धि. निरुपक्लेसताय हि तं परिसुद्धत्तं. न केवलञ्चेत्थ उपेक्खाय सति एव परिसुद्धा, अपिच खो सब्बेपि सम्पयुत्तधम्मा, सतिसीसेन पनायं देसना कताति. उपसम्पज्ज विहरतीति एवं एकङ्गविप्पहीनं दुवङ्गसमन्नागतं तिविधकल्याणादियुत्तं चतुत्थं झानं अधिगन्त्वा तदनुरूपेन इरियापथविहारेन पवत्ततीति अत्थो.

एवं रूपावचरलोकुत्तरचतुक्कज्झानं दस्सेत्वा इदानि अरूपावचरज्झानं दस्सेन्तो यं तत्थ पठमं, एवं अधिगतरूपावचरचतुत्थज्झानस्स करजरूपे दण्डादानादीनञ्चेव चक्खुरोगादिआबाधानञ्च वसेन दिट्ठादीनवस्स करजरूपस्स समतिक्कमाय आकासकसिणविरहितेसु नवसु कसिणेसु अञ्ञतरस्मिं चतुत्थं झानं उप्पादेत्वा तस्सारम्मणभूतं कसिणपटिभागरूपम्पि करजरूपपटिभागताय, अरञ्ञे सप्पानुबन्धस्स भयेन पलायतो रज्जुतालपण्णादिं सप्पपटिभागताय विय समतिक्कमितुकामस्स पञ्चहाकारेहि तं झानं वसीभूतं कत्वा ततो वुट्ठाय तत्थ निब्बेजनीयरूपपटिभागारम्मणताय, आसन्नसोमनस्सपच्चत्थिकताय च दोसं दिस्वा निकन्तिं परियादाय अङ्गेसु समतिक्कमितब्बाभावेन आरम्मणसमतिक्कमभूतं आकासानञ्चायतनं सन्ततो मनसिकरित्वा चक्कवाळपरियन्तं वा यत्तकं वा इच्छति, तत्तकं कसिणं पत्थरित्वा वा कसिणं अमनसिकरित्वा तेन फुट्ठोकासं ‘‘आकासो आकासो’’ति वा ‘‘अनन्तो आकासो’’ति वा मनसिकारेन कसिणं उग्घाटेत्वा वा तं कसिणुग्घाटिमाकासनिमित्तं ‘‘आकासो’’ति पुनप्पुनं मनसिकरोतो आकासानञ्चायतनं उप्पज्जति, तं ताव दस्सेतुं ‘‘सब्बसो रूपसञ्ञानं समतिक्कमा’’तिआदिमाह.

तत्थ सब्बसोति सब्बाकारेन, सब्बासं वा अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तानं कुसलविपाककिरियवसेन पञ्चदसरूपावचरज्झानानञ्चेव तदारम्मणानञ्च. रूपज्झानम्पि हि ‘‘रूपे सञ्ञा रूपसञ्ञा’’ति एवं सञ्ञासीसेन वुच्चति, तदारम्मणकसिणम्पि रूपन्ति सञ्ञा नाममस्साति ‘‘रूपसञ्ञ’’न्ति वुच्चति. समतिक्कमाति विरागा, निरोधा च. विभङ्गे पन सञ्ञासु समतिक्कन्तासु आरम्मणं समतिक्कन्तमेव होतीति ‘‘समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा’’तिआदिना (विभ. ६०२) सञ्ञानमेव समतिक्कमो वुत्तो, आरम्मणे अविरत्तस्स सञ्ञासमतिक्कमो नत्थेवाति तं समतिक्कमवसेनापि अत्थवण्णना कातब्बाव.

पटिघसञ्ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं, रूपादीनञ्च आरम्मणानं पटिघातेन समुप्पन्ना द्विपञ्चविञ्ञाणसञ्ञा पटिघसञ्ञा, तासं अत्थङ्गमा. किञ्चापि ता रूपावचरज्झानसमापन्नस्सापि न सन्ति, अथ खो न पहीनत्ता न सन्ति. न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्ताव एतासं पवत्ति, अयं पन भावना रूपविरागाय संवत्तति, तस्मा ता एत्थ पहीनाति वत्तुं वट्टति. नानत्तसञ्ञानं अमनसिकाराति नानत्ते गोचरे पवत्तानं, नानत्तानं वा मनोविञ्ञाणधातुवसेन पवत्तानञ्च चतुचत्तालीसकामावचरसञ्ञानं अमनसिकारा अनावज्जना. एत्थ च रूपपटिघसञ्ञानं इमिना झानेन निब्बत्तभवेपि अनुप्पत्तितो ‘‘समतिक्कमा अत्थङ्गमा’’ति एवं अभावो एव वुत्तो. ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति अट्ठकामावचरकुसलानं नवकिरियानं दसाकुसलानं वसेन सत्तवीसतिसञ्ञानं अरूपभवेपि मनसिकारेन उप्पत्तिसम्भवतो तासं अमनसिकारा इच्चेव वुत्तन्ति वेदितब्बं.

अनन्तो आकासोति एत्थ नास्स उप्पादन्तो वा वयन्तो वा पञ्ञायतीति अनन्तो. आकासोति कसिणुग्घाटिमाकासो वुच्चति, मनसिकारवसेनपेत्थ अनन्तता वेदितब्बा. तेनेव विभङ्गे वुत्तं ‘‘तस्मिं आकासे चित्तं ठपेति…पे… अनन्तं फरति, तेन वुच्चति अनन्तो आकासो’’ति (विभ. ६०५). इदं पनस्स भावनाकारदस्सनं. आकासानञ्चायतनन्ति एत्थ नास्स अन्तोति अनन्तं आकासमेव अनन्तं आकासानन्तं, आकासानन्तमेव आकासानञ्चं, तदेव आकासानञ्चं अधिट्ठानट्ठेन, सञ्जातिसमोसरणट्ठेन च आयतनं, तं आरम्मणमस्स ससम्पयुत्तधम्मस्स झानस्साति आकासानञ्चायतनं. तं उपसम्पज्ज वुत्तनयेन विहरतीति अत्थो.

एवं आकासानञ्चायतनाधिगमं दस्सेत्वा इदानि यं तदनन्तरं अधिगतपठमारुप्पस्स तं वसीभूतं कत्वा तत्थ आसन्नरूपज्झानपच्चत्थिकताय, रूपपटिभागाकासारम्मणताय च दोसं दिस्वा निकन्तिं परियादाय तं समतिक्कमाय आकासं फरित्वा पवत्तं विञ्ञाणं ‘‘अनन्तं विञ्ञाण’’न्ति पुनप्पुनं मनसिकरोतो विञ्ञाणञ्चायतनं उप्पज्जति, तं दस्सेतुं ‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्मा’’तिआदि वुत्तं. तत्थ पुब्बे वुत्तनयेन झानम्पि आकासानञ्चायतनं आरम्मणम्पि. आरम्मणम्पि हि पुरिमनयेन आकासानञ्चञ्च तं पठमारुप्पस्स आरम्मणत्ता वुत्तनयेन आयतनञ्चाति ‘‘आकासानञ्चायतन’’न्ति वुच्चति. इति उभयस्सापि अप्पवत्तिकरणेन, अमनसिकरणेन च एकज्झं कत्वा ‘‘आकासानञ्चायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं.

अनन्तंविञ्ञाणन्ति तञ्ञेव पठमारुप्पविञ्ञाणं आकासं अनन्ततो फरित्वा पवत्तं ‘‘अनन्तं विञ्ञाण’’न्ति एवं मनसिकरोतोति वुत्तं होति, मनसिकारवसेन वा अनन्तं. विभङ्गेपि हि ‘‘अनन्तं फरती’’ति (विभ. ६१०) वुत्तं. विञ्ञाणञ्चायतनन्ति एत्थ वुत्तनयेन अनन्तमेव आनञ्चं, विञ्ञाणञ्च तं आनञ्चञ्चाति विञ्ञाणानन्तन्ति वत्तब्बे रुळ्हितो ‘‘विञ्ञाणञ्च’’न्ति वुत्तं, तदेव आयतनमारम्मणमस्साति विञ्ञाणञ्चायतनं. सेसं वुत्तनयमेव.

एवं विञ्ञाणञ्चायतनं दस्सेत्वा इदानि यं तदनन्तरं अधिगतदुतियारुप्पस्स तं वसीभूतं कत्वा तत्थ आसन्नाकासानञ्चायतनपच्चत्थिकताय, तदारम्मणताय च दोसं दिस्वा निकन्तिं परियादाय तं समतिक्कमाय पठमारुप्पविञ्ञाणाभावं ‘‘नत्थि नत्थी’’ति वा ‘‘सुञ्ञं सुञ्ञ’’न्ति वा ‘‘विवित्तं विवित्त’’न्ति वा पुनप्पुनं मनसिकरोतो आकिञ्चञ्ञायतनं उप्पज्जति, तं दस्सेतुं ‘‘सब्बसो’’तिआदिमाह. इधापि वुत्तनयेन झानस्स, तदारम्मणस्स च विञ्ञाणञ्चायतनस्स समतिक्कमोव वेदितब्बो. नत्थि किञ्चीति ‘‘नत्थि नत्थि, सुञ्ञं सुञ्ञं, विवित्तं विवित्त’’न्ति एवं मनसिकरोतोति अत्थो.

आकिञ्चञ्ञायतनन्ति एत्थ नास्स किञ्चनन्ति अकिञ्चनं, अन्तमसो भङ्गमत्तम्पिस्स अवसिट्ठं नत्थीति वुत्तं होति, अकिञ्चनस्स भावो आकिञ्चञ्ञं, आकासानञ्चायतनविञ्ञाणापगमस्सेतं अधिवचनं, आकिञ्चञ्ञं आयतनमारम्मणमस्साति आकिञ्चञ्ञायतनं. सेसं सुविञ्ञेय्यमेव.

एवं आकिञ्चञ्ञायतनाधिगमं दस्सेत्वा इदानि यं तदनन्तरं अधिगतततियारुप्पस्स तं वसीभूतं कत्वा तत्थ आसन्नविञ्ञाणञ्चायतनपच्चत्थिकताय दोसं दिस्वा निकन्तिं परियादाय तं समतिक्कमाय तदेव आकिञ्चञ्ञायतनं ‘‘सन्तं सन्त’’न्ति पुनप्पुनं मनसिकरोतो नेवसञ्ञानासञ्ञायतनं उप्पज्जति, तं दस्सेतुं ‘‘सब्बसो’’तिआदिमाह. तत्थ नेवसञ्ञानासञ्ञायतनन्ति ओळारिकाय सञ्ञाय अभावतो, सुखुमाय च भावतो नेवस्स ससम्पयुत्तधम्मस्स झानस्स सञ्ञा नासञ्ञाति नेवसञ्ञानासञ्ञं, तदेव धम्मायतनमनायतनपरियापन्नत्ता आयतनन्ति नेवसञ्ञानासञ्ञायतनं.

अथ वा यायमेत्थ सञ्ञा, सा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेवसञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञाति नेवसञ्ञानासञ्ञा, नेवसञ्ञानासञ्ञा च सा सम्पयुत्तधम्मानं अधिट्ठानट्ठेन आयतनञ्चाति नेवसञ्ञानासञ्ञायतनं. न केवलञ्चेत्थ सञ्ञाव एदिसी, अपि तु फस्सोपि नेवफस्सो नाफस्सो, चित्तम्पि नेवचित्तं नाचित्तं, एवं सेससम्पयुत्तधम्मापि, सञ्ञासीसेन पनायं देसना कताति वेदितब्बा. तत्थ सङ्खारावसेससुखुमभावेनाति अच्चन्तसुखुमभावप्पत्तसङ्खारभावेन. सेसं वुत्तनयमेव.

अयं पनेत्थ आदितो पट्ठाय पिण्डत्थप्पकासना – ‘‘इध भिक्खु पातिमोक्खसंवरसंवुतो’’तिआदिना सासने लोकियलोकुत्तरज्झाननिब्बत्तकपुग्गलस्स पतिट्ठाभूतसीलेसु पातिमोक्खसंवरसीलविसुद्धिं उपदिसति. ‘‘विहरती’’ति इमिना तदनुरूपविहारसमङ्गिभावं. ‘‘आचारगोचरसम्पन्नो’’ति इमिना आजीवपारिसुद्धिसीलं, तदुपकारके च धम्मे. ‘‘अणुमत्तेसू’’तिआदिना यथावुत्तसीलेहि अचवनं, तेसञ्च अनवसेसतो समादानं. ‘‘इन्द्रियेसु गुत्तद्वारो’’ति इमिना इन्द्रियसंवरसीलं. ‘‘भोजने मत्तञ्ञू’’ति इमिना पच्चयसन्निस्सितसीलं, सन्तोसादिगुणञ्च. ‘‘पुब्बरत्तापररत्त’’न्तिआदिना सीलधुतङ्गेसु पतिट्ठितस्स भावनारामस्स तदुपकारके धम्मे. ‘‘बोधिपक्खिकान’’न्तिआदिना पटिपत्तिया निब्बेधभागियतं. ‘‘सो अभिक्कन्ते’’तिआदिना यथावुत्तगुणानं अपरिहानाय, वक्खमानानञ्च पटिलाभाय सतिसम्पयोगं. ‘‘सो विवित्त’’न्तिआदिना भावनानुरूपसेनासनपरिग्गहं. ‘‘सो अरञ्ञगतो’’तिआदिना झानभावनारम्भप्पकारं. ‘‘सो अभिज्झ’’न्तिआदिना झानभावनाभियोगेन पहीनपञ्चनीवरणस्स उपचारज्झानुप्पत्तिं. ‘‘सो इमे पञ्च नीवरणे’’तिआदिना तस्स उपरूपरि वायमतो रूपारूपज्झानुप्पत्तिक्कमं उपदिसति. अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ विभङ्गनये पाकटो भविस्सति. तीसु हि नयेसु महग्गतलोकुत्तरा कुसलविपाककिरियचित्तसम्पयुत्ता वितक्कविचारपीतिसुखउपेक्खाएकग्गतासङ्खाता झानधम्मा नानानयेहि विभत्ता, झानसम्पयुत्ता पन सेसकामावचरधम्माव इध सङ्गहिता. किञ्चापि पनेत्थ पातिमोक्खसंवरसीलादयोपि वुत्ता, तथापि ते झानानं पुब्बभागप्पटिपत्तिदस्सनवसेन चेव झानसम्पयुत्तधम्मवसेन च वुत्ता, इध पन न सङ्गहिताति वेदितब्बा.

पञ्हापुच्छके पन सिया कुसला, सिया अब्याकता, तीणि झानानि सुखाय वेदनाय सम्पयुत्ता, चतुत्थं अदुक्खमसुखाय वेदनाय सम्पयुत्तं, उपेक्खा पनेत्थ वेदना न वत्तब्बा, सिया विपाका, सिया विपाकधम्मधम्मा, पठमज्झानं वितक्कविचारवज्जितं सवितक्कसविचारं, वितक्को पनेत्थ अवितक्कविचारमत्तो, विचारो न वत्तब्बो, तीणि झानानि अवितक्कअविचारा, द्वे झानानि पीतिवज्जितानि पीतिसहगतानि, तीणि सुखवज्जितानि सुखसहगतानि, चतुत्थं उपेक्खावज्जितं उपेक्खासहगतं, ततियज्झाने सुखं, उपेक्खा च इध न वत्तब्बं…पे… सिया महग्गता, सिया अप्पमाणा, तीणि सिया अप्पमाणारम्मणा, सिया न वत्तब्बा, चतुत्थं तिधापि न वत्तब्बञ्च, तीणि सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा, चतुत्थं तिधापि न वत्तब्बञ्च…पे… पीति बहिद्धारम्मणानि, चतुत्थं तिधापि न वत्तब्बञ्च…पे… अनिदस्सनअप्पटिघा न हेतू…पे… नोचित्तचेतसिका अरणाति. सेसं सुविञ्ञेय्यमेव. पाळिमुत्तनयो पनेत्थ नत्थि, इतो परं पन एत्तकम्पि अवत्वा विज्जमानट्ठाने एव वक्खाम.

झानविभङ्गमातिकत्थवण्णना निट्ठिता.

अप्पमञ्ञाविभङ्गमातिकत्थवण्णना

अप्पमञ्ञाविभङ्गमातिकाय पन अत्थतो ताव – चतस्सो अप्पमञ्ञायोतिआदीसु फरणअप्पमाणवसेन अप्पमञ्ञायो. एता हि आरम्मणवसेन अप्पमाणे वा सत्ते फरन्ति, एकसत्तम्हि वा अनवसेसफरणवसेन अप्पमाणतो फरन्तीति एवं फरणअप्पमाणवसेन ‘‘अप्पमञ्ञायो’’ति वुच्चन्ति, सत्त अप्पमाणवसेनापि वत्तुं वट्टति. मेत्तासहगतेनाति मेत्ताय समन्नागतेन. एकं दिसन्ति पुरत्थिमादीसु चतूसु दिसासु यं किञ्चि एकं दिसं, तंदिसापरियापन्नसत्तफरणवसेन चेतं वुत्तं. फरित्वाति फुसित्वा आरम्मणं कत्वा. विहरतीति पवत्तेति. तथा दुतियन्तिआदीसु. यथा एकं दिसं फरित्वा, तथेव तदनन्तरं दुतियं, ततियं, चतुत्थञ्चाति अत्थो. इति उद्धमधो तिरियन्ति एतेनेव नयेन उपरिमं दिसं, हेट्ठिमं दिसं, अनुदिसञ्च अनुक्कमेन मेत्तासहगतेन चेतसा फरित्वा विहरतीति अत्थो. एत्तावता एकमेकं दिसं परिग्गहेत्वा ओधिसो मेत्ताफरणतं दस्सितं.

सब्बधीतिआदि पन अनोधिसो दस्सनत्थं वुत्तं. तत्थ सब्बधीति सब्बत्थ. सब्बत्ततायाति सब्बेसु हीनमज्झिमुक्कट्ठमित्तसपत्तमज्झत्तादिप्पभेदेसु अत्तताय, तेसु विभागं अकत्वा अत्तसमतायाति वुत्तं होति. अथ वा सब्बत्ततायाति सब्बेन चित्तभावेन, ईसकम्पि बहि अविक्खेपमानोति अत्थो. सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. लोकन्ति सत्तलोकं. पुन ‘‘मेत्तासहगतेना’’ति इदं ‘‘विपुलेना’’तिआदीहि विसेसनेहि सम्बन्धदस्सनवसेन वा वुत्तं, निगमनवसेन वा. तत्थ फरणवसेन विपुलता वेदितब्बा. भूमिवसेन पन महग्गतता. पगुणवसेन, अप्पमाणसत्तारम्मणवसेन च अप्पमाणता. ब्यापादपच्चत्थिकप्पहानेन अवेरता. दोमनस्सप्पहानेन निद्दुक्खता, सङ्खतता, अब्यापज्जता च दट्ठब्बा. एवं करुणासहगतेनातिआदीसुपि अत्थो वेदितब्बोति अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ सुविञ्ञेय्योव. विभङ्गनयेन पन तीसु रूपावचरकुसलविपाककिरियाचित्तेसु सम्पयुत्ता सत्तेसु मेत्तादिब्रह्मविहारभूता अदोसो करुणा मुदिता तत्रमज्झत्तताति चत्तारो धम्मा नानानयेहि विभत्ता, तंसम्पयुत्ता पन कामावचरभूता च एता इध न गहिता. अरूपावचरलोकुत्तरेसु पनेता अप्पमञ्ञा नत्थेवाति. पञ्हापुच्छके पनेता ताव सिया कुसला, सिया अब्याकता. तिस्सो सुखाय, चतुत्था अदुक्खमसुखाय वेदनाय सम्पयुत्ता. विपाकत्तिके तिधापि, उपेक्खा अवितक्कअविचारा, सेसा तिधापि, महग्गताव, परित्तारम्मणअतीतारम्मणत्तिकेसु न वत्तब्बाव, बहिद्धारम्मणाव, अनिदस्सनअप्पटिघाव, मेत्ता हेतु, सेसा न हेतू, नो चित्ता, चेतसिका, रूपावचरा, सउत्तराव. सेसं सुविञ्ञेय्यमेवाति.

अप्पमञ्ञाविभङ्गमातिकत्थवण्णना निट्ठिता.

सिक्खापदविभङ्गमातिकत्थवण्णना

सिक्खापदविभङ्गमातिकाय पन अत्थतो ताव – सिक्खापदानीति सिक्खितब्बपदानि, सिक्खाकोट्ठासाति अत्थो. अपिच सब्बेपि कुसला धम्मा सिक्खितब्बतो सिक्खा, तासं पतिट्ठानट्ठेन पदं, पञ्चसु पन सीलङ्गेसु यं किञ्चि अङ्गं. पाणातिपातादीसु पाणस्स अतीव पातो पाणातिपातो, पाणवधोति अत्थो. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं, तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो, तस्मा पाणातिपाता. वेरमणीति विरति, सा एव वुत्तनयेन सिक्खापदन्ति वेरमणिसिक्खापदं. अदिन्नन्ति न दिन्नं, परपरिग्गहितं, परपरिग्गहितस्स अदिन्नस्स आदानं अदिन्नादानं. परस्स हरणं थेय्यं चोरिकाति वुत्तं होति. अत्थतो पन परपरिग्गहिते तथासञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. कामेसूति वत्थुकामेसु. मिच्छाचाराति किलेसकामवसेन लामकाचारा, पुरिसस्स मातुरक्खितादिसङ्खातासु, इत्थिया अत्तनो नियमितपुरिसतो परपुरिससङ्खातेसु च अगमनीयट्ठानेसु वीतिक्कमाचाराति वुत्तं होति. अत्थतो पन अगमनीयवत्थूसु मग्गेनमग्गप्पटिपादनोपक्कमसमुट्ठापिका, अधिवासनाकारप्पवत्ता वा मेथुनचेतना कामेसुमिच्छाचारो. मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स अभूततं ञत्वाव भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं ञत्वा तथतो परं विञ्ञापेतुकामस्स अत्थभञ्जककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. सुराति पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्च सुरा. मेरयन्ति पुप्फासवो फलासवो गुळासवो मध्वासवो सम्भारसंयुत्तोति पञ्च आसवा. तदुभयम्पि मदनीयट्ठेन मज्जं, याय चेतनाय तं मज्जं पिवति, सा पमादकारणत्ता पमादट्ठानं, तस्मा सुरामेरयमज्जपमादट्ठाना. सेसं सुविञ्ञेय्यमेवाति अयं तावेत्थ पदत्थो.

धम्मभेदो पन विभङ्गनये पाकटो भविस्सति. एवं उपरिपि. विभङ्गनयेसु चेत्थ सुत्तन्तभाजनीयं नत्थि, अभिधम्मभाजनीये पनेतानि पञ्च सिक्खापदानि कामावचरकुसलचित्तसम्पयुत्तानं विरतीनं वसेन नानप्पकारतो पठमवारे विभत्तानि, तथा दुतियवारे चेतनावसेन, विरतिचेतनासम्पयुत्ता पनेत्थ धम्मा न सिक्खापदानि, सिक्खापदसम्पयुत्ता पन होन्ति, तथा ततियनये फस्सादीनं सब्बेसं धम्मानं वसेन नानप्पकारतो विभत्ताति.

पञ्हापुच्छके पन चेतनाय, फस्सादीनञ्च परियायसिक्खापदत्ता निप्परियायसिक्खापदभूतानं विरतीनं वसेनेव विभत्तानि. तत्थ हि पञ्च सिक्खापदानि कुसला एव, सिया सुखाय, सिया अदुक्खमसुखाय सम्पयुत्ता…पे… परित्तारम्मणाव, पच्चुप्पन्नारम्मणाव, बहिद्धारम्मणाव, अनिदस्सनअप्पटिघाव, न हेतू, सहेतुका, नो चित्ता, चेतसिका, कामावचरा , सउत्तराव, अरणावाति. एत्थ च यानि सिक्खापदानि सत्तारम्मणानि वुत्तानि, तानि च विरतिसभावत्ता यस्मा ‘‘सत्तो’’ति सङ्खं गते परित्तधम्मे एव पच्चुप्पन्ने एव धम्मे आरम्मणं करोन्ति, तस्मा परित्तारम्मणाति च वुत्ताति वेदितब्बा. इदानि विरमितब्बपाणातिपातादीनं –

धम्मकम्मपथालम्ब-वेदनामूलकम्मतो;

सावज्जङ्गादितो ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ धम्मतो ताव – पञ्चपेते पाणातिपातादयो चेतनासभावाव होन्ति. कम्मपथतो पञ्च कम्मपथाव. आरम्मणतो पन पाणातिपातो जीवितिन्द्रियारम्मणो, अदिन्नादानं सत्तारम्मणं, सङ्खारारम्मणं वा, तथा मुसावादो, मिच्छाचारो इत्थिपुरिसारम्मणो, सुरापानं सङ्खारारम्मणं. वेदनातो पन पाणातिपातो दुक्खवेदनो, अदिन्नादानं तिवेदनं, तथा मुसावादो, मिच्छाचारो पन सुखमज्झत्तवसेन द्विवेदनो, तथा सुरापानं. मूलतो पन पठमो दोसमोहमूलो, दुतियं सिया लोभमोहमूलं, सिया दोसमोहमूलं, तथा मुसावादो, मिच्छाचारो पन लोभमोहमूलोव, तथा सुरापानं. कम्मतो पनेत्थ मुसावादो वचीकम्मं, सेसा कायकम्ममेव.

सावज्जतो पन पाणातिपातो ताव अमनुस्सके पाणे अप्पसावज्जो, मनुस्सके महासावज्जो. तेसु च खुद्दकसरीरे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं समभावे सति किलेसानं, उपक्कमानञ्च मुदुतिब्बताय अप्पमहासावज्जो होति, खीणासवे पन महासावज्जतरोति. अदिन्नादानं वत्थुनो हीनप्पणीतताय चेव गुणविरहिततब्बन्तसन्तकताय च. तत्थापि तं तं उपादायुपादाय च अप्पमहासावज्जं, खीणासवसन्तके महासावज्जतरन्ति वेदितब्बं. मिच्छाचारो दुस्सीलसीलवन्तवत्थुवीतिक्कमनेन. तत्थापि तं तं उपादायुपादाय च अप्पमहासावज्जो, खीणासववत्थुवीतिक्कमने महासावज्जतरोति च वेदितब्बो. मुसावादो यमत्थं भञ्जति, तस्स अप्पमहन्ततं, वत्थुसामिनो गुणविरहिततं, तब्बन्ततञ्च उपादायुपादाय अप्पमहासावज्जो होति. अपिच अत्तनो सन्तकं अदातुकामताय, हसाधिप्पायेन वा ‘‘नत्थेत’’न्तिआदिनयप्पवत्तो अप्पसावज्जो, अदिट्ठं ‘‘दिट्ठ’’न्तिआदिना कूटसक्खिआदिभावेन वा पवत्तो महासावज्जो, मुसा वत्वा पन सङ्घभेदने महासावज्जतरो. सुरापानं बिन्दुमत्ततो पट्ठाय तं तं उपादायुपादाय अप्पसावज्जं, बहुके महासावज्जं, कायविकारजननपहोनकपाने पन महासावज्जतरमेव.

अङ्गादितो पन पाणातिपातस्स पाणो पाणसञ्ञिता वधकचित्तं उपक्कमो तेन मरणन्ति पञ्च अङ्गानि. साहत्थिको आणत्तिको निस्सग्गिको थावरो विज्जामयो इद्धिमयोति छ पयोगा. अदिन्नादानस्स परपरिग्गहितता तथासञ्ञिता थेय्यचित्तं उपक्कमो तेन हरणन्ति पञ्च अङ्गानि. साहत्थिकादयो छ एव पयोगा. ते च खो यथानुरूपं थेय्यावहारादीनं वसेन पवत्ता. मिच्छाचारस्स अगमनीयवत्थुता सेवनचित्तं मग्गेन मग्गप्पटिपत्तीति तीणि अङ्गानि. साहत्थिको एकोव पयोगो. एवं सेसानम्पि पयोगो वेदितब्बो. मुसावादस्स अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति चत्तारि अङ्गानि. सुरापानस्स सुरादीनं अञ्ञतरता अज्झोहरणन्ति द्वे अङ्गानीति.

एवं पाणातिपातादीनं धम्मादितो विनिच्छयं ञत्वा इदानि पाणातिपातावेरमणिआदीनं पञ्चन्नम्पि –

धम्मकम्मपथालम्ब-समादानपयोगतो;

खण्डतो च विजानीयो, पाळिमुत्तविनिच्छयो.

तत्थ धम्मकम्मपथतो विनिच्छयो वुत्तनयोव. आरम्मणतो पनेतानि जीवितिन्द्रियादितंतंवीतिक्कमितब्बवत्थारम्मणानि. समादानतो एकस्स सन्तिके वा सयमेव वा ‘‘पञ्च सीलानि अधिट्ठहामी’’ति एकतो वा पाटिएक्कं वा समादियन्तेन एतानि समादिन्नानेव होन्ति. पयोगतो पन सब्बानिपि साहत्थिकपयोगानेव. खण्डतो गहट्ठा यं यं वीतिक्कमन्ति, तं तदेव खण्डं होति, नेतरे. गहट्ठा अनिबद्धसीला होन्ति, यं यं सक्कोन्ति, तं तदेव गोपेन्ति. सामणेरानं पन एकस्मिं वीतिक्कमिते सब्बानिपि भिज्जन्तीति एवं विजानीयो पाळिमुत्तविनिच्छयो.

सिक्खापदविभङ्गमातिकत्थवण्णना निट्ठिता.

पटिसम्भिदाविभङ्गमातिकत्थवण्णना

पटिसम्भिदाविभङ्गमातिकाय अत्थतो ताव – चतस्सो पटिसम्भिदाति चत्तारो पभेदा. निद्देसे पन ‘‘अत्थे ञाणं अत्थप्पटिसम्भिदा’’तिआदिना (विभ. ७१८) ञाणवसेन निद्दिट्ठत्ता ञाणस्सेव, न अञ्ञस्स कस्सचीति वेदितब्बं. अत्थपटिसम्भिदाति अत्थविसयञाणप्पभेदा, अत्थप्पभेदसल्लक्खणविभावनववत्थानकरणसमत्थतावसेन अत्थे पभेदगतं ञाणन्ति अत्थो. सेसपदेसुपि एसेव नयो. एत्थ च अत्थोति हेतुफलं. सो हि हेतुवसेन अरणीयतो गन्तब्बतो, उप्पादेतब्बतो च ‘‘अत्थो’’ति वुच्चति. पभेदतो पनेसोपि पञ्चविधो होति यं किञ्चि पच्चयुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति.

धम्मोति पच्चयो, सो हि फलं विदहति पवत्तेति उप्पादेति चेव पापेति चाति ‘‘धम्मो’’ति वुच्चति. पभेदतो पनेसोपि पञ्चविधो होति यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति.

निरुत्तीति यथावुत्तानं धम्मानं, अत्थानञ्च वाचको सभावनिरुत्तिसङ्खातो सद्दो. इमा धम्मत्थनिरुत्तियो आरम्मणं कत्वा पच्चवेक्खन्तस्स तत्थ तत्थ पभेदगतं ञाणं निरुत्तिपटिसम्भिदा नाम.

एत्थ च निरुत्तिपटिसम्भिदा सद्दारम्मणा, न पञ्ञत्तारम्मणा, पटिसम्भिदापत्तो हि ‘‘फस्सो वेदना’’तिआदिकं सद्दं सुत्वा ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा वेदनो’’तिआदिकं पन ‘‘न सभावनिरुत्ती’’ति जानाति. सभावनिरुत्तीति (विभ. अट्ठ. ७१८) च मागधिका भासा, याय सम्मासम्बुद्धा तेपिटकं बुद्धवचनं तन्तिं आरोपेन्ति, ब्रह्मानो च अगामके अरञ्ञे किञ्चि वचनं असुत्वा वड्ढितदारका च अत्तनो धम्मताय भासन्ति, या च अपायेसु मनुस्से देवलोके चेव मागधभासा उस्सन्ना, पच्छा च ततो अन्धकयोनकदमिळादिदेसभासा चेव सक्कतादिअट्ठारसमहाभासा च निब्बत्ता, सा हि यस्मा इतरासु भासासु परिवत्तन्तासुपि न परिवत्तति, सब्बकालं अत्तनो सभावे एव तिट्ठति, तस्मा ‘‘सभावनिरुत्ती’’ति वुच्चति. या ब्रह्मवोहारो, अरियवोहारोति च वुच्चति, ताय पन मागधभासाय तन्तिं आरुळ्हस्स बुद्धवचनस्स पटिसम्भिदापत्तानं सोतपथागमनमेव पपञ्चो . सोते पन सङ्घट्टितमत्ते एव नयसतेन नयसहस्सेन अत्थो उपट्ठाति. अञ्ञाय पन भासाय तन्तिं आरुळ्हं तं तेसं चित्तं सहसा नारोहति, किच्छेन उग्गहेतब्बं होति, पुथुज्जनानञ्च सकलं बुद्धवचनं उग्गहेत्वापि पटिसम्भिदापत्ति नाम नत्थि, अरियसावको नो पटिसम्भिदापत्तो नाम नत्थि, पटिसम्भिदापत्तो अञ्ञं सद्दं नामाख्यातोपसग्गनिपातभेदतो जानाति, न जानातीति? यदग्गेन सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानाति, तदग्गेन एतम्पि जानिस्सति, न चेतं पटिसम्भिदाकिच्चन्ति वेदितब्बं.

पटिभानन्ति धम्मत्थादिविसयं सब्बत्थकञाणं, तं ञाणं आरम्मणं कत्वा पच्चवेक्खन्तस्स पभेदगतं ञाणं पटिभानपटिसम्भिदा नाम, इमा चतस्सोपि पटिसम्भिदा अधिगमेन परियत्तिउग्गहणेन सक्कच्चधम्मस्सवनेन अत्थपरिपुच्छाय पुब्बयोगेनाति पञ्चहि कारणेहि विसदा होन्ति, सेखभूमियं, असेखभूमियञ्चाति द्वीसु ठानेसु पभेदं गच्छन्तीति वेदितब्बा. अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थापि विभङ्गनये पाकटो भविस्सति. विभङ्गनयेसु हि तीसुपि धम्मनिरुत्तिपटिभानपटिसम्भिदा तिस्सोपि कामावचरजवनसम्पयुत्तञाणानं वसेन तब्बिसयप्पभेदेन सद्धिं नानप्पकारतो विभत्ता. अत्थपटिसम्भिदा पन तेसं ञाणानञ्चेव अट्ठलोकुत्तरचित्तसम्पयुत्तानञ्च वसेन तब्बिसयप्पभेदेन सद्धिं. लोकुत्तरञाणानिपि हि मग्गप्पत्तब्बताय अत्थभूतनिब्बानारम्मणत्ता ‘‘अत्थपटिसम्भिदा’’ति वुच्चति.

पञ्हापुच्छके पन सिया कुसला, सिया अब्याकता, तिस्सो पटिसम्भिदा सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा, अत्थपटिसम्भिदा तिधापि, तिस्सो पटिसम्भिदा परित्ता, अत्थपटिसम्भिदा सिया परित्ता, सिया अप्पमाणा , निरुत्तिपटिसम्भिदा परित्तारम्मणा, बहिद्धारम्मणा च, सेसा तिधापि, निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणाव, अत्थपटिसम्भिदा तिधापि न वत्तब्बा च, अनिदस्सनअप्पटिघा, हेतू, सहेतुका, तिस्सो पटिसम्भिदा सउत्तरा, अत्थपटिसम्भिदा द्विधापि, अरणा चाति. सेसं सुविञ्ञेय्यमेव.

पटिसम्भिदाविभङ्गमातिकत्थवण्णना निट्ठिता.

ञाणविभङ्गमातिकत्थवण्णना

ञाणविभङ्गमातिकाय पन अत्थतो ताव – एकविधेनाति एकप्पकारेन, एककोट्ठासेन वा. ञाणवत्थूति एत्थ पन ञाणञ्च तं वत्थु च नानप्पकारानं सम्पत्तीनन्ति ञाणवत्थु. पञ्च विञ्ञाणाति चक्खुविञ्ञाणादीनि पञ्च. न हेतू अहेतुकातिआदीसु हेट्ठा हेतुदुकादीसु वुत्तनयानुसारेन सब्बत्थ अत्थो वेदितब्बो. अपिच हेतुदुकादीसु पञ्च विञ्ञाणा हेतू धम्माति वा सहेतुका धम्माति वा न वत्तब्बा, एकन्तेन पन न हेतू एव, अहेतुका एवाति. एवं ‘‘याथावकवत्थुविभावना पञ्ञा’’ति इमिना उपरि एकविधपरिच्छेदावसाने वक्खमानेन सम्बन्धोति. इमिना नयेन सब्बत्थ यथानुरूपं अत्थो वेदितब्बो. तत्थ च अचेतसिकाति चित्तानि एव पञ्चविञ्ञाणसम्पयुत्तानं इध अपरामट्ठत्ता.

उप्पन्नवत्थुका उप्पन्नारम्मणाति खणपच्चुप्पन्नवसेन अनागतपटिक्खेपो. न हि तानि अनागतेसु पञ्चसु वत्थारम्मणेसु उप्पज्जन्ति. पुरेजातवत्थुका पुरेजातारम्मणाति सहुप्पत्तिपटिक्खेपो. न हि तानि सहुप्पन्नं वत्थारम्मणं पटिच्च उप्पज्जन्ति. अज्झत्तिकवत्थुकाति अज्झत्तज्झत्तभूते पञ्च पसादे वत्थुं कत्वा उप्पज्जनका. एत्थ च पञ्च विञ्ञाणा सयम्पि अज्झत्तिका, अज्झत्तिकवत्थुका च, मनोविञ्ञाणं हदयनिस्सितं अज्झत्तिकं, बाहिरवत्थुकं, पञ्चविञ्ञाणसम्पयुत्ता तयो खन्धा बाहिरा, अज्झत्तिकवत्थुका, मनोविञ्ञाणसम्पयुत्ता तयो खन्धा बाहिरा, बाहिरवत्थुकाति एवं चतुक्कं वेदितब्बं.

असम्भिन्नवत्थुका असम्भिन्नारम्मणाति अनिरुद्धवत्थारम्मणा. न हि तानि निरुद्धवत्थारम्मणं पटिच्च उप्पज्जन्ति. नानावत्थुका नानारम्मणाति तानि यथाक्कमं चक्खुरूपादिनियतेकेकवत्थारम्मणताय अञ्ञमञ्ञं भिन्नवत्थुका, भिन्नारम्मणा च. न हि चक्खुविञ्ञाणं चक्खुं मुञ्चित्वा सोतादीसु अञ्ञतरं वत्थुं कत्वा रूपं मुञ्चित्वा सद्दादीसु अञ्ञतरारम्मणं पटिच्च उप्पज्जति, न इतरानि चेतरानि. न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तीति इमिना च नेसं नानारम्मणतंयेव विभावेति. न असमन्नाहारा उप्पज्जन्तीति अनावज्जने न उप्पज्जन्ति, पञ्चद्वारावज्जनेन अनावज्जिते विसये न उप्पज्जन्तीति अत्थो. न अमनसिकाराति तमेवेत्थ परियायन्तरेन विभावेति. न अब्बोकिण्णाति अञ्ञमञ्ञं निरन्तरा हुत्वा न उप्पज्जन्ति. न अपुब्बं अचरिमन्ति एकक्खणेपि सह न उप्पज्जन्ति. न केवलञ्च एतानि, अञ्ञानिपि विञ्ञाणानि द्वे वा तदुत्तरिं वा एकतो न उप्पज्जन्ति, एकेकमेव पन विञ्ञाणं उप्पज्जतीति वेदितब्बं. यथाह – ‘‘अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झती’’तिआदि (दी. नि. अट्ठ. १.२१४; म. नि. अट्ठ. १.१०९; सं. नि. अट्ठ. ३.५.३६८; विभ. अट्ठ. ५२३). न अञ्ञमञ्ञस्स समनन्तराति इमिना अनब्बोकिण्णताय एव विभावना.

अनाभोगाति अनावज्जनभूता आवज्जनट्ठाने ठत्वा आवज्जनकिच्चं कातुं न समत्थाति अत्थो. न कञ्चि धम्मं पटिविजानातीति ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलाकुसलं धम्मं कोचिपि पुग्गलो न पटिविजानाति, तेहि विञ्ञाणेहि न साधेतीति अत्थो. अञ्ञत्रअभिनिपातमत्ताति ठपेत्वा रूपादिआरम्मणानं अभिनिपातमत्तं आपाथगमनमत्तं, ब्यत्ततरोपि पुग्गलो पञ्चविञ्ञाणेहि आपाथगतारम्मणपटिविजाननमत्ततो अञ्ञं कुसलाकुसलपटिविजाननं कातुं न सक्कोतीति अत्थो.

पञ्चन्नं विञ्ञाणानं समनन्तरापीति मनोधातुयापि. अपि-सद्दो चेत्थ सम्पिण्डनत्थो, तेन न केवलं मनोधातुयाव, ततो परेहिपि पञ्चद्वारिकविञ्ञाणेहि तदारम्मणपरियोसानेहि न किञ्चि कुसलाकुसलं धम्मं पटिविजानातीति अयमत्थो दस्सितोति गहेतब्बो. किञ्चापि पञ्चद्वारे कुसलाकुसलादीनि जवनानि उप्पज्जन्ति, तथापि तानि मोघपुप्फानि विय अब्बोहारिकानीति दट्ठब्बानि. न कञ्चि इरियापथं कप्पेतीतिआदीसुपि एसेव नयो. न हि पञ्चद्वारिकविञ्ञाणेहि गमनादीसु कञ्चि इरियापथं कप्पेति, न कायवचीकम्मं पट्ठपेति, न विञ्ञत्तिं वा समुट्ठापेति, न कुसलाकुसलं धम्मं समादियति, न लोकियलोकुत्तरं समाधिं समापज्जति, न ततो वुट्ठाति, न भवतो चवति, न भवन्तरे उप्पज्जति, सब्बम्पेतं किच्चं मनोद्वारिकचित्तेनेव होति. यथा चेतेसं एतानि किच्चानि नत्थि, एवं नियामोक्कमनादीनिपि. न हि कोचि पञ्चद्वारिकजवनेहि मिच्छत्तनियामं, सम्मत्तनियामं वा ओक्कमति, न चेतानि नामगोत्तं वा कसिणादिपञ्ञत्तिं वा तिलक्खणादिं वा आरब्भ भवन्ति. न सुपतीतिआदीसु सब्बेहि पञ्चद्वारिकचित्तेहि न निद्दं ओक्कमति, न किञ्चि सुपिनं पस्सति. निद्दायन्तस्स हि इन्द्रियेसु महापदीपतुरियसद्दादिओळारिकेहिपि रूपादिपञ्चारम्मणेहि घट्टितेसु पठमं पञ्चद्वारिकानि आवज्जनानि भवङ्गं आवट्टेतुं न सक्कोन्ति, मनोद्वारिकमेव आवज्जनं सक्कोति, तस्मिञ्च उप्पन्ने मनोद्वारिकजवनं जवित्वा भवङ्गं ओतरति. दुतियवारे पन पञ्चद्वारिकआवज्जनेसु यं किञ्चि यथारहं भवङ्गं आवट्टेति, ततो तदारम्मणपरियोसानानि तंतंद्वारिकवीथिचित्तानि यथाक्कमं पवत्तित्वा भवङ्गं ओतरन्ति. ततियवारे पन मनोद्वारिकावज्जनजवनानि पवत्तन्ति, तस्मिं खणे रूपादिपञ्चारम्मणववत्थानं होति, सत्तो च निद्दाय पटिबुद्धोति, एवं मनोद्वारिकचित्तेनेव पटिबुज्झति.

सुपिनम्पि हि तेनेव पस्सति, न पञ्चद्वारिकेन, तञ्च पनेतं सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वा. इमेसं पन संसग्गसन्निपाततोपि बहुधा पपञ्चेन्ति. तत्थ यं वातपित्तादिधातुक्खोभतो, अनुभूतपुब्बतो च सुपिनं पस्सति, न तं सच्चं. यं देवतोपसंहारतो पस्सति, तं सच्चं वा होति अलिकं वा. कुद्धा हि देवता विपरीतम्पि कत्वा दस्सेन्ति. यं पुब्बनिमित्ततो पस्सति, तं एकन्तसच्चमेव बोधिसत्तकोसलराजादीनं पञ्चसोळसमहासुपिनानि विय. तञ्च पनेतं चतुब्बिधं सुपिनं सेखपुथुज्जनाव पस्सन्ति, न असेखा पहीनविपल्लासत्ता. किं पनेतं पस्सन्तो सुत्तो पस्सति पटिबुद्धो वा? किञ्चेत्थ, यदि सुत्तो पस्सति, सुपिनस्स कुसलादिसभावतो, भवङ्गस्स च तदभावा अभिधम्मविरोधो आपज्जति. अथ पटिबुद्धो, सुपिनं पस्सन्तेन कतस्स अब्बोहारिकस्सापि वीतिक्कमस्स सब्बोहारिकस्सेव एकन्तसावज्जत्ता अनापत्ति न सियाति विनयविरोधो आपज्जति. पकारन्तरो च नत्थि, येन सुपिनं पस्सेय्याति सुपिनस्स अभावोव आपज्जतीति? नापज्जति. कस्मा? यस्मा कपिमिद्धपरेतो पस्सति ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति (मि. प. ५.३.५) वचनतो, या पन निद्दा मक्कटनिद्दा विय पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता, तं कपिमिद्धं, तेन सुत्तो सुपिनं पस्सति, तस्मा सुपिनो कुसलोपि होति अकुसलोपि, आवज्जनतदारम्मणवसेन अब्याकतोपि, सुपिने च कतं कुसलाकुसलदुब्बलताय पटिसन्धिं आकड्ढितुं न सक्कोति, पवत्ते वेदनीयं पन होति. ‘‘याथावकवत्थुविभावना पञ्ञा’’ति एत्थ यो पञ्चन्नं विञ्ञाणानं यथावुत्तो न हेतुकट्ठो, अहेतुकट्ठो…पे… न सुपिनं पस्सनट्ठो, सो याथावट्ठो, तंतंयाथावत्थुं विभावेतीति याथावकवत्थुविभावना पञ्ञा. एवं एकविधेन ञाणवत्थूति एवं वुत्तेन एकेन पकारेन एकेन आकारेन, एककोट्ठासेन ञाणवत्थु होतीति.

एककं निट्ठितं.

दुकेसु अत्थजापिकाति एत्थ अत्थपटिसम्भिदाविभङ्गे वुत्तेसु पञ्चसु अत्थेसु यथानुरूपं अत्थं जापेति जनेति पवत्तेतीति अत्थजापिका, चतुभूमककुसलचित्तेसु चेव असेखानं अभिञ्ञासमापत्तीनं परिकम्मादिभूतकामावचरकिरियाचित्तेसु च सम्पयुत्ता पञ्ञा. तासु हि यस्मा कुसलसम्पयुत्ताव पञ्ञा अत्तनो अत्तनो भूमिपरियापन्नं विपाकसङ्खातं अत्थं जापेति जनेति. कामावचरकिरियासम्पयुत्ता पन परिकम्मादिभूता अभिञ्ञासमापत्तिकिरिया अरहत्तफलसङ्खातं अत्थं जापेति जनेति, तस्मा एता अत्थजापिकाति वुत्ता. अट्ठकथासु पन पाळियं अवुत्तापि तीसु भूमीसु किरियजवनपञ्ञा अनन्तरादिपच्चयवसेन अत्तनो अनन्तरं किरियत्थं जापेतीति ‘‘अत्थजापिका’’त्वेव वुत्ता. जापितत्था पञ्ञाति सहजातं विपाकत्थं जापेत्वा ठिता, अत्तनो वा कारणेहि जापिता जनिता पवत्तिता सयम्पि अत्थभूताति जापितत्था. चतुभूमकविपाकेसु च किरियाभिञ्ञासमापत्तीसु च सम्पयुत्ता पञ्ञा. अट्ठकथासु पन पाळियं अवुत्ता सेसकिरियासम्पयुत्तापि पञ्ञा यथासकं कारणेहि जापिता, सयञ्च अत्थभूताति ‘‘जापितत्था’’त्वेव वुत्ता. सेसं सुविञ्ञेय्यमेव.

दुकं निट्ठितं.

तिकेसु पन चिन्तामयत्तिके परतो अदिस्वा असुत्वाव अत्तनो धम्मताय ‘‘एवं सति एवं भविस्सती’’ति एवं चिन्तामयअनुबुद्धिया उप्पादिता अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानेसु पञ्ञा चेव कम्मस्सकतञाणं, सच्चानुलोमिकञाणञ्च चिन्तामया नाम पञ्ञा. तत्थ वड्ढकिकम्मपुप्फछड्डककम्मादि हीनञ्चेव कसिवाणिज्जादि उक्कट्ठञ्च कम्ममेव कम्मायतनं. नळकारपेसकारसिप्पादि हीनञ्चेव मुद्दागणनालेखादि उक्कट्ठञ्च सिप्पमेव सिप्पायतनं. नागमण्डलपरित्तादि धम्मिकविज्जाव विज्जाट्ठानं. तेसु चिन्ताबलेनेव उप्पन्ना पञ्ञा. बोधिसत्तादयो हि सत्तहिताय अदिट्ठं असुतं तंतंअनवज्जकम्मसिप्पतदुपकरणकरणप्पकारञ्च ञाणबलेन चिन्तेत्वा निप्फादेन्ति. नागमण्डलपरित्तादिविज्जम्पि उप्पादेन्ति, एवं कतानिपि तानि पुब्बे उग्गण्हित्वा करोन्तेहि कतसिप्पसदिसानेव होन्ति. कम्मस्सकतञाणं नाम कुसलकम्मं सत्तानं सकं, अकुसलं नो सकन्ति एवं जाननपञ्ञा. अथ वा कुसलकम्ममेव सत्तानं सकं तदायत्थवुत्तिताय, नाञ्ञन्ति एवं जाननपञ्ञापि. सच्चानुलोमिकं ञाणन्ति विपस्सनाञाणं. तं हि मग्गसच्चस्स परमत्थसच्चस्स अनुलोमनतो ‘‘सच्चानुलोमिक’’न्ति वुच्चति. इदम्पि हि ञाणद्वयं परतो असुत्वा चिन्ताबलेन उप्पादितं चिन्तामयञाणमेव होति. इदञ्च न येसं केसञ्चि सत्तानं उप्पज्जति, अभिञ्ञातानं पन पुञ्ञवन्तानं महासत्तानमेव उप्पज्जति. तत्थापि सच्चानुलोमिकञाणं पच्छिमभविकानं द्विन्नञ्ञेव बोधिसत्तानं उप्पज्जतीति वेदितब्बं. सुतमया पञ्ञाति परतो सुत्वा सुतवसेन उप्पादिता यथावुत्तकम्मायतनादिपञ्ञाव. परतो असुत्वा पन कम्मायतनादि परेन कयिरमानं, कतं वा दिस्वा उग्गहेत्वा वा पटिलद्धापि पञ्ञा ‘‘सुतमया’’त्वेव वुच्चति. तदुभयापि चिन्तामया, सुतमया च कामावचराव. भावनामया पन पञ्ञा चिन्तामयवसेन, सुतमयवसेन वा पवत्तितकामावचरपुब्बभागभावनानिप्फत्तिया समुप्पन्ना महग्गतलोकुत्तरजवनपञ्ञा.

दानमयत्तिके देय्यधम्मपरिच्चागवसेन पवत्ता दानमया, सीलपूरणवसेन पवत्ता सीलमया, तदुभयापि कामावचराव. भावनामया पनेत्थ समथविपस्सनावसेन पवत्ता चतुभूमकपञ्ञा. निद्देसे पनस्स किञ्चापि ‘‘समापन्नस्स पञ्ञा’’ति (विभ. ७६८) एवं महग्गतलोकुत्तरपञ्ञाव वुत्ता, तथापि तं उक्कट्ठवसेन वुत्तं. कामावचरानं पन पुब्बभागभावनानं, अनुस्सतिउपचारभावनानञ्च भावनामये सङ्गहोति दट्ठब्बं. पुरिमत्तिके पनेतासं चिन्तामये सङ्गहितत्ता भावनामये असङ्गहो, तत्थापि भावनाबलनिप्फन्नानमेव सङ्गहो दट्ठब्बो.

अधिसीलत्तिके पातिमोक्खसंवरसीलं विपस्सनाहेतुत्ता सेससीलतो अधिकं सीलन्ति अधिसीलं, तस्मिं सम्पयुत्ता पञ्ञा अधिसीले पञ्ञा. विपस्सनापादिका पन अट्ठ समापत्तियो सेसचित्तेहि अधिकत्ता अधिचित्तं, तस्मिं पञ्ञा अधिचित्ते पञ्ञा, चित्तसीसेन चेत्थ समाधि निद्दिट्ठो. सविपस्सना पन मग्गफलपञ्ञा सेसाहि अधिकत्ता अधिपञ्ञा नाम. सा च अधिपञ्ञाय पञ्ञाति देसनाय समरसताय वुत्ता. सीलादयो ‘‘सीलं चित्तं पञ्ञा, अधिसीलं अधिचित्तं अधिपञ्ञा’’ति पच्चेकं दुविधा होन्ति. तेसु पुरिमा पञ्चसीलदससीलानि, वट्टपादिकअट्ठसमापत्तियो, निब्बेधभागियकम्मस्सकतपञ्ञा च यथाक्कमं होन्ति. ते च धम्मा अनुप्पन्नेपि तथागते बोधिसत्तानं, तापसपरिब्बाजकानं, चक्कवत्तिराजादीनञ्च काले पवत्तन्ति, पच्छिमा पन वुत्तावसेसा उप्पन्ने एव तथागते वित्थारिका होन्ति, नो अनुप्पन्नेति वेदितब्बो. एत्थ च रतनत्तये दानापचायनादिवसेन, सरणगमनसद्धम्मसवनादिवसेन च पवत्ता विवट्टूपनिस्सयभूता कुसलधम्मापि अधिसीलअधिपञ्ञासु गहिता एवाति गहेतब्बा.

आयकोसल्लत्तिके आयोति वड्ढि, सा अकुसलादिअनत्थहानितो, कुसलादिअत्थुप्पत्तितो च दुविधा. अपायोति अवड्ढि, सापि कुसलादिअत्थहानितो, अकुसलादिअनत्थुप्पत्तितो च दुविधा. तेसु कोसल्लं, कुसलसभावा पञ्ञा. अपायकोसल्लं पञ्ञवतो एव ‘‘एवं मनसिकारादिप्पवत्तियं अवड्ढि उप्पज्जति, वड्ढि परिहायती’’ति ञत्वा तदुभयपटिपत्तिसम्भवतो. उपायकोसल्लन्ति अत्र उपायो अच्चायिककिच्चादीसु ठानुप्पत्तिकउपायजाननपञ्ञा, तिविधापि चेता कामावचरपञ्ञाति वेदितब्बा. सेसं सुविञ्ञेय्यमेव.

तिकं निट्ठितं.

चतुक्केसु पन पठमे कम्मस्सकतञाणं सच्चानुलोमिकं ञाणञ्च वुत्तमेव, इध पन ठपेत्वा सच्चानुलोमिकञाणं सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञाणन्ति वेदितब्बं. चतूसु मग्गेसु, फलेसु च पञ्ञाव मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाणञ्चाति.

सच्चचतुक्के अरियमग्गफलपञ्ञाव चतूसु सच्चेसु एकपटिवेधवसेन ‘‘दुक्खे ञाण’’न्तिआदिना चतूसु ठानेसु गहिता. किञ्चापि हि कामावचरञाणम्पि चतूसु सच्चेसु आरम्मणवसेन पवत्तति, पटिवेधकिच्चवसेन पन इधाधिप्पेतत्ता पाळियं तं न गहितन्ति वेदितब्बं.

धम्मचतुक्के मग्गफलेसु पञ्ञा धम्मे ञाणं नाम. तेसु हि मग्गञाणं ताव चतुसच्चधम्मानं एकपटिवेधवसेन जाननतो ‘‘धम्मे ञाण’’न्ति वुच्चति. फलञाणं पन निरोधसच्चवसेन धम्मे ञाणन्ति वेदितब्बं. मग्गानुभावनिब्बत्तं पन अतीतानागतेसु सच्चपटिवेधनयसङ्गहणवसेन पवत्तं पच्चवेक्खणञाणं अन्वये ञाणं नाम. तस्स च येहि नयेहि अरिया अतीतमद्धानं चतुसच्चधम्मं जानिंसु, तेपि इमञ्ञेव चतुसच्चं एवमेव जानिंसु, अनागतमद्धानम्पि जानिस्सन्तीति एवं जाननवसेन पवत्ति आकारो वेदितब्बो. सरागादिवसेन परचित्तपरिच्छेदञाणं परिये ञाणं नाम. धम्मन्वयपरियञाणानि पन ठपेत्वा सब्बलोकियपञ्ञाञाणन्ति सम्मतत्ता सम्मुतिम्हि ञाणन्ति सम्मुतिञाणं नाम.

आचयचतुक्के कामावचरकुसले पञ्ञा आचयाय नो अपचयाय. सा हि चुतिपटिसन्धिं आचिनोति एव, नो अपचिनोति. मग्गपञ्ञा पन अपचयाय नो आचयाय. रूपारूपकुसलपञ्ञा आचयाय चेव अपचयाय च. सा हि विक्खम्भनवसेन किलेसे च तम्मूलके च विपाकधम्मे अपचिनोति. सेसा अब्याकता पञ्ञा नेवाचयाय नो अपचयाय.

निब्बिदाचतुक्के रूपावचरपठमज्झानपञ्ञा निब्बिदाय नो पटिवेधाय. सा हि कामविवेकेन पत्तब्बत्ता किलेसनिब्बिदाय पवत्तति, अभिञ्ञापादकभावं पन अप्पत्तताय नेवाभिञ्ञापटिवेधाय संवत्तति. चतुत्थज्झानपञ्ञा पटिवेधाय नो निब्बिदाय. सा हि अभिञ्ञापादकभावेनापि अभिञ्ञाभावप्पत्तियापि पटिवेधाय संवत्तति. पठमज्झानक्खणे एव नीवरणनिब्बिन्दनत्ता नो निब्बिदाय. दुतियततियज्झानपञ्ञा पन सोमनस्ससहगतताय पठमज्झानसन्निस्सिता वा अवितक्कताय चतुत्थज्झानसन्निस्सिता वा कातब्बा. मग्गपञ्ञा पन निब्बिदाय चेव पटिवेधाय च. एत्थ हि चतुसच्चपटिवेधवसेन निब्बिदाय चेवेतासं छळभिञ्ञाप्पत्तिया पटिवेधाय च संवत्तनं वेदितब्बं. सेसा लोकियलोकुत्तरा पञ्ञा नेव निब्बिदाय नो पटिवेधाय.

हानभागियचतुक्के हानं भजतीति हानभागिनी, एवं सेसेसुपि. निब्बेधोति चेत्थ अरियमग्गो तन्निब्बत्तकविपस्सनापादकत्ता. निब्बेधभागिनीति चतूसुपि ठानेसु रूपारूपकुसलपञ्ञाव वुत्ता. तानि हि अत्तनो सभावा परिहायित्वा हेट्ठा ओरोहणपच्चयभूता हानभागिनी. उपनिज्झानपच्चयभूता विसेसभागिनी, तं पन झाननिकन्तिया बलवताय विसेसं, हानिं वा अनुस्सुक्कित्वा ठितिकोट्ठासिका ठितिभागिनी, अरियमग्गपदट्ठानविपस्सनापादकभूताव निब्बेधभागिनी च होन्तीति वेदितब्बा.

चतस्सो पटिसम्भिदाति अत्थधम्मनिरुत्तिपटिभानपटिसम्भिदाव. चतस्सो पटिपदाति दुक्खापटिपदादन्धाभिञ्ञादयो हेट्ठा वुत्ताव. चत्तारि आरम्मणानीति परित्ता, परित्तारम्मणातिआदिका हेट्ठा वुत्तनयाव. जरामरणादिचतुक्केसुपि मग्गञाणवसेनेव चतस्सो योजना वुत्ता. सेसं सुविञ्ञेय्यमेव.

चतुक्कं निट्ठितं.

पञ्चकेसु पन पञ्चङ्गिको सम्मासमाधीति पीतिफरणता सुखफरणता चेतोफरणता आलोकफरणता पच्चवेक्खणनिमित्तन्ति एवं पाळियं वुत्तेहि पञ्चहि ञाणङ्गेहि समन्नागतो समाधि. तत्थ पीतिं फरमाना उप्पज्जतीति द्वीसु झानेसु पञ्ञा पीतिफरणता नाम, सुखं फरमाना उप्पज्जतीति तीसु झानेसु पञ्ञा सुखफरणता नाम. परेसं चेतोफरमाना उप्पज्जतीति चेतोपरियञाणं चेतोफरणता नाम. आलोकफरणे उप्पज्जतीति दिब्बचक्खुञाणं आलोकफरणता नाम. पच्चवेक्खणञाणं पच्चवेक्खणनिमित्तं नाम. एत्थ च पीतिफरणता, सुखफरणता च द्वे पादा विय, चेतोफरणता, आलोकफरणता च द्वे हत्था विय, पच्चवेक्खणनिमित्तं सीसं विय, अभिञ्ञापादकज्झानं मज्झिमकायो विय. इति भगवा पञ्चङ्गिकं सम्मासमाधिं अङ्गपच्चङ्गसम्पन्नं पुरिसं विय कत्वा दस्सेति. इमिना च समाधिना अङ्गानि पञ्च ञाणङ्गानि वुत्तानीति वेदितब्बानि.

पञ्चञाणिको सम्मासमाधीति –

‘‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति, ‘अयं समाधि अरियो निरामिसो’ति…पे… ‘महापुरिससेवितो’ति…पे… ‘सन्तो पणीतो पटिपस्सद्धिलद्धो एकोदिभावाधिगतो न ससङ्खारनिग्गय्हवारितगतो’ति…पे… ‘सो खो पनाहं इमं समाधिं सतोव समापज्जामि, सतो वुट्ठहामी’ति पच्चत्तञ्ञेव ञाणं उप्पज्जती’’ति (विभ. ८०४) –

एवं पाळियं वुत्तेहि पञ्चहि पच्चवेक्खणञाणेहि युत्तो अरहत्तफलसङ्खातो समापत्तिफलसमाधि. सो एवं हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो, पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स चेव अत्तना समुट्ठापितम्पि पणीतरूपेन फुट्ठसकलकायताय फलसमापत्तितो वुट्ठितकाले अतिपणीतं कायविञ्ञाणसुखस्स पच्चयत्ता आयतिं सुखविपाको उप्पज्जति, इमिनापि परियायेन आयतिं सुखविपाकोति एकं अङ्गं, किलेसेहि आरकत्ता अरियो कामामिसवट्टामिसलोकामिसानं अभावा निरामिसोति एकं, बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेविसोति एकं, अङ्गारम्मणे सन्तताय, सब्बकिलेसदरथसन्तताय च सन्तो अतप्पनीयट्ठेन पणीतो किलेसपटिपस्सद्धिभावस्स लद्धत्ता पटिपस्सद्धलद्धो एकोदिभावेन च अधिगतो अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता न ससङ्खारनिग्गय्हवारितगतो. पुग्गलस्सायं समाधीति एवं खीणासवस्स सतिवेपुल्लप्पत्तिया यथापरिच्छिन्नकालवसेन इमं समाधिं सतोव समापज्जति, उट्ठहति चाति एकमङ्गन्ति इमेहि पञ्चहि अङ्गेहि सब्बाकारतो युत्तत्ता ‘‘पञ्चञाणिको सम्मासमाधी’’ति वुच्चति.

पञ्चकं निट्ठितं.

छक्के छसु अभिञ्ञासु पञ्ञाति इद्धिविधे ञाणं, दिब्बसोतधातुया ञाणं, चेतोपरिये ञाणं, पुब्बेनिवासानुस्सतियं ञाणं, चुतूपपाते ञाणं, आसवानं खये ञाणन्ति एवं वुत्तानि छळभिञ्ञाचित्तसम्पयुत्तानि ञाणानि. तेसु पच्छिमं लोकुत्तरं, सेसानि रूपावचरपञ्चमज्झानिकानीति.

छक्कं निट्ठितं.

सत्तके सत्तसत्तति ञाणवत्थूनीति ‘‘अविज्जापच्चया सङ्खारा’’ति पच्चवेक्खणञाणं एकं, ‘‘असति अविज्जाय नत्थि सङ्खारा’’ति एकन्ति द्वे ञाणानि, एवं अतीतेपि द्वे, अनागतेपि द्वेति छ, तं छब्बिधम्पि ञाणं ‘‘खयधम्म’’न्तिआदिना पच्चवेक्खणञाणेन सद्धिं सत्त ञाणानि. एवं सेसेसुपि जातिपरियोसानेसु चाति एवं एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं कालत्तयेपि अन्वयब्यतिरेकञाणं तेसं वयदस्सनञाणस्स च वसेन सत्त सत्त कत्वा सत्तसत्तति ञाणानि.

सत्तकं निट्ठितं.

अट्ठकं सुविञ्ञेय्यमेव.

नवके नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञाति निरोधसमापत्तिं समापज्जन्तस्स अनुपटिपाटिया विहातब्बतो उप्पादेतब्बतो अनुपुब्बविहारसङ्खातासु रूपारूपसमापत्तीसु सम्पयुत्ता अट्ठ पञ्ञा चेव तदनन्तरं निरोधं फुसित्वा वुट्ठितस्स निरोधं सन्ततो पच्चवेक्खणञाणञ्चाति नव.

नवकं निट्ठितं.

दसके तथागतस्साति यथा विपस्सीआदयो पुब्बका इसयो आगता, तथा आगतस्स सम्मासम्बुद्धस्स. तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि, यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतानि बलानीतिपि अत्थो. तत्थ दुविधं तथागतस्स बलं कायबलं, ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तं हेतं पोराणेहि –

‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति. (विभ. अट्ठ. ७६०; म. नि. अट्ठ. १.१४८; सं. नि. अट्ठ. २.२.२२; अ. नि. १०.२१; उदा. अट्ठ. ७५; बु. वं. अट्ठ. १.३९; पटि. म. अट्ठ. २.२.४४; चूळनि. अट्ठ. ८१);

इमानि हि दस हत्थिकुलानि. तत्थ काळावकन्ति पकतिहत्थिकुलं, यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकहत्थिनो बलं, यं तेसं दसन्नं बलं, तं एकस्स गङ्गेय्यस्स, तेसं दसन्नं पण्डरस्स, तेसं दसन्नं तम्बस्स, तेसं दसन्नं पिङ्गलस्स, तेसं दसन्नं गन्धहत्थिनो, तेसं दसन्नं मङ्गलस्स, तेसं दसन्नं हेमस्स, तेसं दसन्नं उपोसथस्स, तेसं दसन्नं बलं छद्दन्तस्स, यं दसन्नं छद्दन्तानं बलं, तं तथागतस्स नारायणबलन्ति वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं. यानि पन दसबलचतुवेसारज्जादीनि अनेकानि ञाणसहस्सानि, एतं ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ञाणञ्हि अकम्पियट्ठेन, उपत्थम्भनट्ठेन च बलन्ति वुत्तं.

येहिबलेहि समन्नागतोति येहि दसहि ञाणबलेहि उपेतो. आसभण्ठानन्ति सेट्ठट्ठानं. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो, सब्बगवसेट्ठो निसभो, सेतो पासादिको महाभारवहो सब्बपरिस्सयसहो असनिसतसद्देहिपि अकम्पनीयो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति तस्स निसभबलसमन्नागतस्स चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं, इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि हि दसबलसमन्नागतो चतुवेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि अप्पधंसियो अचलेन ठानेन तिट्ठति, तञ्चेस पटिजानाति उपगच्छति न पच्चक्खाति अत्तनि आरोपेति, तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति (विभ. ७६०).

परिसासूति अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो च हननतो च ‘‘सीहो’’ति वुच्चति, एवं तथागतोपि लोकधम्मानं सहनतो, परप्पवादानञ्च हननतो ‘‘सीहो’’ति वुच्चति, तस्स नादं नदति.

ब्रह्मचक्कन्तिआदीसु ब्रह्मन्ति उत्तमं विसुद्धं. चक्क-सद्दो पनायं ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’तिआदीसु (दी. नि. २.३५; ३.२०४; म. नि. २.३८६) लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति (ध. प. १) एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) एत्थ इरियापथे. ‘‘चक्कं पवत्तय सब्बपाणिन’’न्ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी. नि. ३.८५) एत्थ रतनचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.१.१०४; १.५.१०३) एत्थ उरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी. नि. १.१६६) एत्थ पहरणचक्के. ‘‘असनिचक्क’’न्ति (दी. नि. ३.६१; सं. नि. २.१६२) एत्थ असनिमण्डले. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२) एत्थ धम्मचक्के. इध पन धम्मचक्के पवत्तति.

धम्मचक्कञ्च दुविधं होति पटिवेधञाणञ्च देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं लोकुत्तरं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं कामावचरं देसनाञाणं, उभयम्पि पनेतं अञ्ञेहि असाधारणं बुद्धानञ्ञेव ओरसञाणं, तं पवत्तेति उप्पादेति विभावेति वित्थारिकं करोतीति अत्थो.

इदानि यानि दस ञाणानि आदितो ‘‘तथागतबलानी’’ति निक्खित्तानि, तानि वित्थारेतुं ‘‘कतमानि दस? इध तथागतो’’तिआदिमाह. तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो. कारणं हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. अट्ठानञ्च अट्ठानतोति अकारणञ्च अकारणतो. यम्पीति येन ञाणेन यथाभूतं पजानाति, इदम्पि ठानाठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं उपरिपि सब्बत्थ योजना वेदितब्बा. कथं पनेत्थ भगवा ठानञ्च ठानतो, अट्ठानञ्च अट्ठानतो यथाभूतं पजानातीति? अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य…पे… कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं…पे… अरहन्तं जीविता वोरोपेय्य, पदुट्ठचित्तेन तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य, अट्ठमं भवं निब्बत्तेय्य, नेतं ठानं विज्जति, पुथुज्जनो पनेतं सब्बं करेय्याति ठानमेतं विज्जतीति पजानाति, तथा यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, तथा द्वे राजानो चक्कवत्ती उप्पज्जेय्युं, नेतं ठानं विज्जति, एको पन उप्पज्जति, ठानमेतं विज्जतीति पजानाति, तथा यं कायदुच्चरितादीनं तिण्णं दुच्चरितानं इट्ठो विपाको, सुचरितानञ्च अनिट्ठो विपाको निब्बत्तेय्याति नेतं ठानं विज्जति, तब्बिपरीतो पन नेसं विपाको निब्बत्तेय्याति ठानमेतं विज्जतीति, ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं, इतरे अट्ठानन्ति यथाभूतं पजानाति, एत्थ पनायं सङ्खेपतो अट्ठकथाविनिच्छयो. ‘‘सुखतो उपगच्छेय्या’’ति इदं ‘‘एकन्तसुखी अत्ता’’तिआदिना (म. नि. ३.२७) दिट्ठिविपल्लासवसेन सुखतो गाहं सन्धाय वुत्तं, सञ्ञाचित्तविपल्लासवसेन पन अरियसावकोपि किलेसपरिळाहाभिभूतो मत्तहत्थिपरितासितो विय, सुचिकामो गूथकूपं विय कञ्चि सङ्खारं सुखतो उपगच्छति, अत्ततो उपगमनवारे कसिणादिपण्णत्तिया, निब्बानस्स च सङ्गण्हनत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्चि धम्म’’न्ति वुत्तं.

मातरन्तिआदीसु किञ्चापि अरियसावको सीसच्छेदं पापुणन्तोपि कुन्थकिपिल्लिकं उपादाय पाणातिपातं, अदिन्नादानादीसु वा यंकिञ्चि दुच्चरितं अपायहेतुभूतं कातुं भवन्तरेपि न सक्कोति, पुथुज्जनभावस्स पन महासावज्जतादस्सनत्थमेत्थ पञ्चानन्तरियानेव उद्धटानि. सावज्जो हि पुथुज्जनभावो, यत्र हि नाम आनन्तरियानिपि करिस्सतीति. एत्थ च मनुस्सभूतस्सेव मनुस्सभूतं जनिकं मातरं, पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होति. तिरच्छानभूतं पन मातरं, पितरं वा सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानभूतं वा जीविता वोरोपेन्तो आनन्तरियं न फुसति, कम्मं पन भारियं, आनन्तरियं आहच्चेव तिट्ठति. अरहन्तम्पि मनुस्सभूतमेव घातेन्तो आनन्तरियं फुसति. तस्स च पुथुज्जनकाले पहारं दत्वा अरहत्तं पत्वा तस्मिं तेनेव रोगेन मतेपि अरहन्तघातको होति, न यक्खभूतं अरहन्तं, सेसअरियपुग्गले वा मनुस्सभूतेपि घातेन्तो, कम्मं पन आनन्तरियसदिसं होति. यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव तं दिन्नं होति, सेसअरियपुग्गले मारेन्तस्स आनन्तरियं नत्थि, कम्मं पन गरुकं होति. एत्थ च एळकादिचतुक्कं वेदितब्बं – ‘‘एळकं मारेमी’’ति हि अभिसन्धिना एळकट्ठाने निपन्नं मातरं, पितरं, अरहन्तं वा मारेन्तो आनन्तरियं फुसति, एळकाभिसन्धिना वा मातादिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति, मातादिअभिसन्धिना ते एव मारेन्तो फुसतेव. एस नयो चोरचतुक्कादीसुपि.

लोहितुप्पादे तथागतस्स अभेज्जकायताय कुद्धचित्तस्स परस्स उपक्कमेन चम्मच्छेदो, लोहितपग्घरणं वा नत्थि, देवदत्तेन पन पविद्धसिलातो भिज्जित्वा गतसक्खलिकप्पहारेन विय सरीरस्स अन्तोयेव एकस्मिं ठाने यथा खुद्दिकमक्खिकापिवनमत्तम्पि लोहितं विसमं समोसरति, तथा करोन्तस्स आनन्तरियं होति, न पन जीवकस्सेव मुदुचित्तेन दुट्ठलोहितं नीहरित्वा फासुकं करोन्तस्स , पुञ्ञमेव पनस्स होति, परिनिब्बुते भगवति चेतियं भिन्दन्तस्स, बोधिं छिन्दन्तस्स, धातूसु उपक्कमन्तस्स च आनन्तरियं न होति, कम्मं पन आनन्तरियसदिसं होति. बोधिरुक्खस्स पन थूपं वा सधातुकं पटिमं वा बाधयमानं साखं, चेतियवत्थुं भिन्दित्वा गच्छन्तं बोधिमूलञ्च छिन्दित्वा हरितुं वट्टति. सचेपि साखाय निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टति. परिभोगचेतियतो हि सरीरचेतियमेव महन्ततरं. धातुनिधानरहितं पटिमाघरं वा बोधिघरं वा बाधेन्तं साखं छिन्दितुं न वट्टति, ओजोहरणसाखं, पनस्स पूतिट्ठानं वा छिन्दितुं वट्टति, सरीरपटिजग्गने विय पुञ्ञमेव होति.

सङ्घभेदे समानसंवाससीमाय समानसंवासके सङ्घे एकतो ठिते विसुं वग्गसङ्घं गहेत्वा पञ्चहि कारणेहि सङ्घं भिन्दन्तस्स सङ्घभेदो होति आनन्तरियकम्मञ्च. वुत्तं हेतं ‘‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जति. कतमेहि पञ्चहि? कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८). तत्थ कम्मेनाति अपलोकनादीसु चतूसु अञ्ञतरेन कम्मेन. उद्देसेनाति पातिमोक्खुद्देसेन. वोहरन्तो कथयन्तो ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं बहुस्सुतादिभावं, कथं हि नाम मादिसो उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्य, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं वोहारानुस्सावनेहि तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मं कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.

एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. तेसु निप्फन्नेसुपि अभिन्नोव होति सङ्घो. यदा पन वोहारानुस्सावनेहि चत्तारो वा अतिरेके वा भिक्खू सलाकं गाहेत्वा वग्गं सङ्घं गहेत्वा विसुं कम्मं वा उद्देसं वा करोति, तदा सङ्घो भिन्नो नाम होति. अभेदपुरेक्खारस्स पन समग्गसञ्ञाय वट्टति. समग्गसञ्ञाय हि करोन्तस्स नेव भेदो होति, न आनन्तरियं, तथा ततो ऊनपरिसाय करोन्तस्स. वुत्तं हेतं ‘‘एकतो, उपालि, चत्तारो होन्ति एकतो चत्तारो, नवमो अनुस्सावेती’’तिआदि (चूळव. ३५१).

इमेसु पन पञ्चसु आनन्तरियेसु सङ्घभेदो वचीकम्मं, सेसानि कायकम्मानि, सब्बानेव खो तानि कायद्वारतोपि वचीद्वारतोपि समुट्ठहन्ति. सङ्घभेदोपि हि हत्थमुद्दाय भेदं करोन्तस्स कायद्वारतोपि समुट्ठाति, सङ्घभेदो चेत्थ कप्पट्ठितियो. कप्पविनासे एव हि सङ्घभेदतो मुच्चति, सेसानं पन तथा नियमो नत्थि. येन च पञ्चपेतानि कम्मानि कतानि होन्ति, तस्स सङ्घभेदोव निरये विपच्चति, सेसानि ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति एवमादीसु सङ्ख्यं गच्छन्ति. सङ्घभेदाभावे लोहितुप्पादो, तदभावे अरहन्तघातो , तदभावे मातुघातो, पितुघातो वा, तस्मिम्पि सीलसम्पन्नतरे. पुरिमानि चेत्थ चत्तारि सब्बेसं गहट्ठपब्बजितानं साधारणानि, सङ्घभेदो पन पकतत्तस्स भिक्खुनोव, असाधारणो अञ्ञेसं, भिक्खुनीपि हि सङ्घं न भिन्दति, पगेव इतरे. पञ्चपि चेतानि दुक्खवेदनासम्पयुत्तानि, दोसमूलानि चाति वेदितब्बानि.

अट्ठमं भवं निब्बत्तेय्याति एत्थ अरियसावकस्स अट्ठमभवागहणं केन नियामितन्ति? विपस्सनाय. यस्स हि सा तिक्खा, सो एकं एव भवं निब्बत्तित्वा अरहत्तं पत्वा एकबीजी नाम होति. यस्स मन्दा, सो दुतिये…पे… छट्ठे वा भवे अरहत्तं पत्वा कोलंकोलो नाम होति. यस्स पन अतिमन्दा, सो सत्तमं भवं नातिक्कमति, तत्थ नियमेन अरहत्तं पापुणित्वा सत्तक्खत्तुपरमो नाम होति. सचेपि हिस्स सत्तमे भवे निद्दं ओक्कन्तस्स मत्थके असनि वा पब्बतकूटो वा पतेय्य, तस्मिम्पि काले अरहत्तं पत्वाव परिनिब्बाति. उत्तमकोटिया हि सत्तमभवानतिक्कमनञ्ञेव सन्धायेव ‘‘नियतो सम्बोधिपरायणो’’ति (म. नि. १.६६; २.१६९; सं. नि. ५.९९८) वुत्तोति.

एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धातिआदीसु दससहस्सचक्कवाळसङ्खातं जातिखेत्तं एका लोकधातु नाम आणाविसयखेत्तेसु बुद्धुप्पत्तिसङ्काय एवाभावतो. तत्थ द्विन्नं बुद्धानं उप्पत्तिपटिसेधं अकत्वा जातिखेत्ते एव कतो. ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा न उप्पज्जन्ति बुद्धत्तहेतूनं अनादिबुद्धपरम्परादीनं तथाभावा. ततो एव हि सत्ता निरवसेसतो निब्बुतिं न पापुणन्ति. यदि हि सब्बचक्कवाळेसु बुद्धा उप्पज्जेय्युं, सब्बे सत्ता इतो पुब्बे निरवसेसतो निब्बुतिं पापुणेय्युं, न च तं अत्थि, तस्मा अनादिबुद्धपरम्पराय विवट्टूपनिस्सयसम्पन्नानं निवासभूते इमस्मिं चक्कवाळे एव उप्पज्जन्तीति वेदितब्बा. ते चेत्थापि दुल्लभा, तेसं दुल्लभत्ता एवेत्थ कप्पानं असङ्ख्येय्यम्पि बुद्धुप्पादरहितं होति. यदि च ते सुलभा भवेय्युं, एकस्मिं विवट्टट्ठायिअसङ्ख्येय्ये चतुसट्ठिबुद्धानम्पि उप्पज्जितुं सक्का भवेय्य अन्तरकप्पस्स बुद्धन्तरत्ता. भद्दकप्पेसु चेत्थ पञ्च बुद्धा एव उप्पज्जन्ति. कथं पनेत्थापि दुल्लभतरा चक्कवाळन्तरेसु उप्पज्जेय्युं, बुद्धानञ्च दुल्लभता कारणदुल्लभताय, तस्मा इमस्मिञ्ञेव चक्कवाळे बुद्धा उप्पज्जन्ति? एत्थापि न देवब्रह्मलोकेसु, मनुस्सलोके एव पन उप्पज्जन्ति एत्थेव सब्बसो तिविधसद्धम्माधारस्स सङ्घरतनस्स पातुभावतो, इतरलोकेसु निरवसेसतो पकारासम्भवतो च.

यदि हि बुद्धा देवलोकादीसु उप्पज्जेय्युं, मनुस्सा भयेन उपसङ्कमितुमेव न सक्कोन्ति, पगेव धम्मसवनपब्बज्जादिं कातुं, तेनेव अम्हाकं बोधिसत्तो अत्तनो रूपकायानुभावादिसम्पत्तिया उप्पन्नअमनुस्ससङ्काकुतूहलं जनं निज्झापेतुं उत्तानसेय्यकादिनियामेन वड्ढित्वा दारपरिग्गहादिं अकासि, एवं कत्वा पब्बजितम्पि नं राजगहे पिण्डाय पविसित्वा पण्डवपब्बतपस्से निसीदित्वा पिण्डपातं परिभुञ्जन्तं बिम्बिसारो नानप्पकारतो मनुस्सभावं विचिनित्वाव उपसङ्कमितुं विसहि, नो अञ्ञथा. लोकनित्थारणत्थाय हि बुद्धा उप्पज्जन्ति, न अत्तनो सक्कारादिअत्थाय, तस्मा मनुस्सेसु एव उप्पज्जन्तीति वेदितब्बो. तत्थापि इमस्मिं जम्बुदीपे एव, तत्थापि इमस्मिं मज्झिमपदेसे एव. न केवलञ्च बुद्धाव, पच्चेकबुद्धा, अग्गसावकमहासावका च चक्कवत्तिआदयो च अञ्ञेपि पुञ्ञवन्तसत्ता एत्थेव उप्पज्जन्ति.

अपुब्बं अचरिमन्ति एत्थ मातुकुच्छिस्मिं पटिसन्धिग्गहणतो पुरे पुब्बं नाम, धातुअन्तरधानतो पच्छा चरिमं नाम, उभिन्नमन्तरा अपुब्बं अचरिमं नाम. एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिता, धातुअन्तरधाने पन जाते अञ्ञस्स उप्पत्ति न निवारिता. किञ्चापि न निवारिता, अन्तरकप्पं पन खेपेत्वाव उप्पज्जन्तीति वेदितब्बं.

पञ्च हि अन्तरधानानि नाम अधिगमअन्तरधानं पटिपत्तिअन्तरधानं परियत्तिअन्तरधानं लिङ्गअन्तरधानं धातुअन्तरधानन्ति. तत्थ अधिगमोति मग्गफलाभिञ्ञापटिसम्भिदायो, सो परिहायमानो पटिसम्भिदातो पट्ठाय परिहायति. परिनिब्बानतो हि वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं अभिञ्ञा, तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सकखीणासवा होन्ति, ततो अनागामिनो, ततो सकदागामिनो, सोतापन्ना च होन्ति, तेसु धरन्तेसुपि अधिगमो अनन्तरहितोव होति, पच्छिमकस्स पन सोतापन्नस्स जीवितक्खयेन अधिगमो अन्तरहितो नाम होति. इदं अधिगमअन्तरधानं.

ततो मग्गफलानि निब्बत्तेतुं असक्कोन्ता ‘‘नत्थि दानि नो अरियधम्मपटिवेधो’’ति झानविपस्सनासु वोसानं आपज्जित्वा कोसज्जबहुला चतुपारिसुद्धिसीलमत्तं रक्खन्तो अञ्ञमञ्ञं न चोदेन्ति, न सारेन्ति, अकुक्कुच्चका होन्ति, ततो पट्ठाय खुद्दानुखुद्दकानि मद्दन्ति, ततो गरुकापत्तिं आपज्जन्ति, पाराजिकमत्तमेव रक्खन्ति, तेसु धरन्तेसुपि पटिपत्ति अनन्तरहिताव होति, पच्छिमकस्स पन भिक्खुनो सीलभेदेन वा जीवितक्खयेन वा पटिपत्ति अन्तरहिता नाम होति. इदं पटिपत्तिअन्तरधानं नाम.

परियत्तीति साट्ठकथं तेपिटकं बुद्धवचनं, गच्छन्ते गच्छन्ते काले अधम्मिकेहि कलियुगराजादीहि विपन्नसस्सादिसम्पत्तिताय पच्चयदायका दुग्गता होन्ति, भिक्खू च पच्चयेहि किलमन्ता अन्तेवासिके गहेतुं न सक्कोन्ति. ततो अट्ठकथा परिहायति, पाळिवसेनेव परियत्तिं धारेन्ति, ततो पाळिं सकलं धारेतुं न सक्कोन्ति, पठमं अभिधम्मपिटकं परिहायति, तञ्चस्स परिहायनं मत्थकतो पठाय. पठममेव हि महापकरणं परिहायति, ततो यमकं कथावत्थु पुग्गलपञ्ञत्ति धातुकथा विभङ्गो धम्मसङ्गहो च अनुक्कमेन परिहायन्ति, ततो मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति, पठमं हि अङ्गुत्तरनिकायो एकादसकनिपाततो पट्ठाय यावएककनिपाता परिहायति, ततो मत्थकतो पट्ठाय संयुत्तनिकायो, पठमं हि महावग्गो परिहायति, ततो सळायतनवग्गो खन्धकवग्गो निदानवग्गो सगाथावग्गोति, एवं मज्झिमनिकायदीघनिकायादयो च मत्थकतो पट्ठाय परिहायन्ति, ततो विनयपिटकमेव तिट्ठति, तम्पि परिवारतो पट्ठाय याव महाविभङ्गा परिहायति, ततो उपोसथक्खन्धकतो मातिकामत्तमेव धारेन्ति, तदापि याव चतुप्पदिकापि गाथा मनुस्सेसु पवत्तति, ताव परियत्ति अनन्तरहिताव होति, ताय अन्तरहिताय परियत्ति अन्तरहिता नाम होति. इदं परियत्तिअन्तरधानं नाम.

गच्छन्ते गच्छन्ते काले पत्तचीवरग्गहणादिआकप्पं न पासादिकं होति, निगण्ठादयो विय अलाबुपत्तादिं अग्गबाहाय पक्खिपित्वापि ओलम्बित्वापि सिक्काय ओलग्गेत्वापि विचरन्ति, चीवररजनम्पि न सारुप्पं, ओट्ठट्ठिकवण्णं कत्वा धारेन्ति, ततो रजनम्पि ओवट्टिकविज्झनम्पि न होति, दसा छेत्वा परिब्बाजका विय कासावमत्तमेव धारेन्ति, ततो परिक्खीणे काले खुद्दककासावखण्डं हत्थे वा गीवाय वा बन्धित्वा कसिकम्मादीनि कत्वा दारभरणादिं करोन्ति, तदा दक्खिणं देन्तो जनो सङ्घं उद्दिस्स एतेसं देति, इदं सन्धाय भगवता वुत्तं ‘‘भविस्सन्ति खो पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म. नि. ३.३८०). ततो ‘‘पपञ्चो एस, किं इमिना अम्हाक’’न्ति तं कासावखण्डं छिन्दित्वा अरञ्ञे खिपन्ति, एतस्मिं काले लिङ्गं अन्तरहितं नाम होति. इदं लिङ्गअन्तरधानं नाम.

ततो तत्थ तत्थ सक्कारसम्मानं अलभमाना धातुयो बुद्धानं अधिट्ठानबलेन सक्कारसम्मानलब्भमानकट्ठानं गमिस्सन्ति, ततो सब्बत्थ अलभमाना सब्बधातुयो महाबोधिमण्डमेव गमिस्सन्ति. सासपमत्तापि हि धातु न अन्तरा नस्सिस्सति, ता पन बोधिमण्डे पल्लङ्केन निसिन्नबुद्धसरीरसिरिं, यमकपाटिहारियञ्च दस्सेस्सन्ति, ततो धातुसरीरतो तेजो समुट्ठाय तं सरीरं अपण्णत्तिकभावं गमेति, तदा दससहस्सचक्कवाळे देवता परिनिब्बानदिवसे विय परिदेवित्वा पूजासक्कारं कत्वा पक्कमन्ति. इदं धातुअन्तरधानं नाम.

इमस्स पञ्चविधस्स अन्तरधानस्स परियत्तिअन्तरधानमेव मूलं. परियत्तियं हि सति पटिवेधादयोपि नट्ठा नाम न होन्ति, असति नट्ठाति. यथा च निधिकुम्भिया जाननत्थाय पासाणपिट्ठे उपनिबद्धअक्खरेसु धरन्तेसु निधिकुम्भि नट्ठा नाम न होति, अक्खरेसु पन नट्ठेसु नट्ठा, एवंसम्पदमिदं वेदितब्बं. यथाह –

‘‘याव तिट्ठन्ति सुत्तन्ता,

विनयो याव दिप्पति;

ताव दक्खन्ति आलोकं,

सूरिये अब्भुट्ठिते यथा.

‘‘सुत्तन्तेसु असन्तेसु,

पमुट्ठे विनयम्हि च;

तमो भविस्सति लोके,

सूरिये अत्थङ्गते यथा.

‘‘सुत्तन्ते रक्खिते सन्ते,

पटिपत्ति होति रक्खिता;

पटिपत्तियं ठितो धीरो,

योगक्खेमा न धंसती’’ति; (अ. नि. अट्ठ. १.१.१३०; सारत्थ. टी. पाचित्तिय ३.४३८);

एवमिमेसु पञ्चसु अन्तरधानेसु धातुअन्तरधानतो पच्छा चरिमं नामाति वेदितब्बं.

कस्मा पन द्वे सम्मासम्बुद्धा अपुब्बं अचरिमं न उप्पज्जन्तीति? निरत्थकतोव. एकोव हि सम्मासम्बुद्धो अनन्तेसु चक्कवाळेसु सब्बसत्तानम्पि यदि उपनिस्सयो भवेय्य, एकक्खणे सपाटिहारियं सब्बानुकूलं धम्मं देसेत्वा ते विनेतुं सक्कोति, किमङ्गं पन नानक्खणेसु, तस्मा एकस्मिं काले अनेकेसं सम्मासम्बुद्धानं उप्पत्ति निरत्थिकाव. अनत्थकता पन अनच्छरियअगारवविवादादिदोसतो चेव महापथविया द्विन्नं बुद्धानं धारणे असमत्थताय विकिरणादिदोसतो च वेदितब्बा. चक्कवत्तिनो पन एकस्मिं चक्कवाळे द्वे एकतो न उप्पज्जन्ति, एकोव उप्पज्जति. नानाचक्कवाळेसु पन बहूपि एकतो उप्पज्जन्तीति वेदितब्बा. एत्थ हि ‘‘एकिस्सा लोकधातुया’’ति एतस्स एकस्मिं चक्कवाळेति अत्थो गहेतब्बो. अपुब्बं अचरिमञ्चेत्थ चक्करतनपातुभावअन्तरधानानं वेमज्झं वेदितब्बं. अन्तरधानञ्चस्स चक्कवत्तिनो कालकिरियतो, पब्बज्जातो वा सत्तमे दिवसे होति, तस्स च आनुभावेन द्विन्नं एकत्थ सहअनुप्पत्ति च वेदितब्बा. सेसं सुविञ्ञेय्यमेव. ठानाठानञाणबलं पठमं.

दुतिये कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलानं, कम्ममेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो चेव हेतुसङ्खातकारणतो च . तत्थ गतिउपधिकालपयोगा विपाकस्स पच्चया, कम्मं हेतु. तदुभयतो कम्मविपाकं यथाभूतं पजानाति. कथं? भगवा हि ‘‘एकच्चस्स बहूनि पापकम्मानि गतिउपधिकालपयोगानं सम्पत्तिया पटिबाहितानि न विपच्चन्ति, तेसं विपत्तिं आगम्म विपच्चन्ति, एकच्चस्स बहूनि कल्याणकम्मानि तेसं विपत्तिया पटिबाहितानि न विपच्चन्ति, तेसं सम्पत्तिं आगम्म विपच्चन्ती’’ति पजानाति.

तत्थ गतिविपत्तीति चत्तारो अपाया. गतिसम्पत्तीति मनुस्सदेवगतियो. उपधीति अत्तभावो . तस्स समिद्धि सम्पत्ति नाम, असमिद्धि विपत्ति नाम. कालसम्पत्तीति सुराजसुमनुस्सकालसङ्खातो सम्पन्नकालो, तप्पटिपक्खो कालविपत्ति नाम. तस्स तस्स पन कम्मस्स सम्मापयोगो पयोगसम्पत्ति, मिच्छापयोगो पयोगविपत्ति नाम. तत्थ हि एकच्चस्स कुसलकम्मेन देवगतिआदीसु गतियं निब्बत्तस्स तं गतिसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति. ताय पन गतिसम्पत्तिया पटिबाहितानि अकुसलानि तत्थ विपच्चितुं न सक्कोन्ति. तानि पुन निरयादीसु अपायेसु निब्बत्तस्स तं गतिविपत्तिं आगम्म यथासुखं विपच्चन्ति. ताय पन गतिविपत्तिया पटिबाहितानि कुसलानि तत्थ विपच्चितुं न सक्कोन्ति. एकच्चस्स दस्सनीयेनाभिरूपेन कायेन समन्नागतस्स यदिपि सो दासो वा होति हीनजच्चो वा, तं उपधिसम्पत्तिं आगम्म कुसलानि एवस्स विपच्चन्ति. तादिसं हि सुरूपं ‘‘अयं किलिट्ठकम्मस्स नानुच्छविको’’ति उच्चेसु अमच्चादिट्ठानेसु ठपेन्ति, चण्डालिम्पि सुरूपं अग्गमहेसिआदिट्ठानेसु ठपेन्ति. ताय पन उपधिसम्पत्तिया पटिबाहितानि अकुसलानस्स विपच्चितुं न सक्कोन्ति. तानि पन उपधिविपत्तियं च ठितस्स यथासुखं विपच्चन्ति. राजकुलादीसु हि उप्पन्नम्पि दुरूपं हीनेसु ठपेन्ति. एकच्चस्स पन पठमकप्पिकानं वा चक्कवत्तिरञ्ञो वा बुद्धानं वा सुराजसुमनुस्सानं सम्पन्ने काले निब्बत्तस्स तं कालसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति, न अकुसलानि. तानि पुन दुराजदुमनुस्सानं विपन्ने काले तं कालविपत्तिं आगम्म विपच्चन्ति, न पन कुसलानि ताय कालविपत्तिया पटिबाहितत्ता. एकच्चस्स पन सीलसंयमादिअनवज्जपयोगेन चेव सावज्जेन वा अनवज्जेन वा देसकालानुसारेन आयुधसिप्पादिपयोगसामत्थियेन च समन्नागतस्स तं पयोगसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति, न अकुसलानि. तानि पुन यथावुत्तविपरीतपयोगविपत्तिं आगम्म विपच्चन्ति, न पन कुसलानि ताय पटिबाहितत्ता. युद्धादीसु हि पाणातिपातादिअकुसलं करोन्तापि तंतंआयुधसिप्पादिपयोगसम्पत्तिं निस्सायेव सेनापतिट्ठानादिमहासम्पत्तिं लभन्ति, न पन तं अकुसलं निस्साय. यथा दानवेय्यावच्चादीसु कुसलं करोन्तापि अधिमत्तवायामादिपयोगविपत्तिं निस्साय अनयब्यसनम्पि पापुणन्ति, न पन तं कुसलं निस्साय. एवमेताहि चतूहि सम्पत्तीहि, विपत्तीहि च कुसलाकुसलानं विपच्चनाविपच्चनविभागं भगवा यथाभूतं पजानाति. अयं तावेत्थ विभङ्गनयेन दुतियबलस्स विभावना.

अपरेन चस्स –

‘‘अहोसि कम्मं अहोसि कम्मविपाको, अहोसि कम्मं नाहोसि कम्मविपाको, अहोसि कम्मं अत्थि कम्मविपाको, अहोसि कम्मं नत्थि कम्मविपाको, अहोसि कम्मं भविस्सति कम्मविपाको, अहोसि कम्मं न भविस्सति कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं भविस्सति कम्मविपाको, अत्थि कम्मं न भविस्सति कम्मविपाको, भविस्सति कम्मं भविस्सति कम्मविपाको , भविस्सति कम्मं न भविस्सति कम्मविपाको’’ति (पटि. म. १.२३४) –

इमिना पटिसम्भिदायं वुत्तेनापि नयेन विभावना वेदितब्बा. तत्थ यं अतीतत्तभावे आयूहितं कम्मं वुत्तं, हेतुपच्चयं आगम्म तत्थेव विपाकं अदासि. इदं सन्धाय ‘‘अहोसि कम्मं अहोसि कम्मविपाको’’ति पठमं पदं वुत्तं. यं अतीतेसु पन दिट्ठधम्मवेदनीयादीसु बहूसु एकं दिट्ठधम्मवेदनीयं लद्धपच्चयं विपाकं देति, सेसानि अविपाकानि. एकं उपपज्जवेदनीयं पन पटिसन्धिं आकड्ढति, एकं आनन्तरियं निरयपटिसन्धिं देति, सेसानि अविपाकानि. अट्ठसु समापत्तीसु एकाय ब्रह्मलोके निब्बत्तति, सेसा अविपाका. इदं सन्धाय ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति दुतियं पदं वुत्तं. यं अतीतं कम्मं एतरहि विपाकं देति, इदं सन्धाय ततियं. यं पुरिमनयेन न विपच्चति, इदं सन्धाय चतुत्थं. यं अनागते विपाकं दस्सति, इदं सन्धाय पञ्चमं. यं न विपच्चति, इदं सन्धाय छट्ठं. यं एतरहि आयूहितं कम्मं एतरहेव विपाकं देति, इदं सन्धाय सत्तमं. यं न विपच्चति, इदं सन्धाय अट्ठमं. इमिना नयेन सेसपदानम्पि अत्थो दट्ठब्बो. इदं तथागतस्साति इदं सब्बेहि एतेहि पकारेहि अतीतानागतपच्चुप्पन्नानं कम्मन्तरविपाकन्तरानं यथाभूततो जाननञाणन्ति अत्थो. दुतियबलं.

ततिये सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु पाणातिपातादीसु एकमेव अकुसलं एकतो करोन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी, इमस्स पेत्तिविसयगामिनी, निरयादीसुपि पनेसा एवरूपे एवरूपे ठाने एवञ्चेवञ्च विपाकं दस्सति, इमस्स पटिसन्धिं आकड्ढितुं न सक्कोति, अञ्ञेन कम्मेन दिन्नपटिसन्धिकस्स दुब्बलं उपधिवेपक्कं भविस्सति. बहूसु वा एकतो दानादिकुसलं, विपस्सनं वा पट्ठपेन्तेसु इमस्स चेतना मनुस्सगतिगामिनी भविस्सति, इमस्स देवगतिगामिनी, तत्थापि एवञ्चेवञ्च विपाकं दस्सति, इमस्स वा विपस्सना एकं मग्गं द्वे वा तयो वा चत्तारो वा पटिसम्भिदादिसहिते वा रहिते वा निप्फादेस्सति, इमस्स न कञ्चि पटिवेधं साधेस्सतीतिआदिना अनन्तेहि आकारेहि एकवत्थुस्मिम्पि उप्पन्नं कुसलाकुसलसङ्खातं सब्बत्थगामिनिपटिपदं अविपरीततो पजानातीति. ततियबलं.

चतुत्थे अनेकधातुन्ति चक्खुधातुआदीहि, कामधातुआदीहि वा बहुधातुं. नानाधातुन्ति तासञ्ञेव धातूनं विलक्खणत्ता नानप्पकारं धातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं खन्धायतनधातुविभङ्गादीसु वुत्तनयेन अनन्तप्पभेदं नानत्तं अविपरीततो पजानाति. न केवलञ्च तथागतो उपादिन्नकसङ्खारलोकस्सेव नानत्तं पजानाति, अथ खो अनुपादिन्नकसङ्खारलोकस्सापि पच्चेकबुद्धादीहि पटिविज्झितुं असक्कुणेय्यं नानत्तं पजानातियेव. तेहि उपादिन्नकलोकस्सापि नानत्तं एकदेसतोव जानन्ति, अनुपादिन्नस्स पन नेव जानन्ति, सब्बञ्ञुबुद्धस्सेवेतं विसयो. एवं हि इमाय नाम धातुया उस्सन्नाय इमेसं रुक्खगच्छलतादीनं, खन्धदण्डवल्लितचपत्तपुप्फफलादिनो सण्ठानवण्णगन्धरसओजाहि, देसकालेहि च अनन्तप्पभेदं नानत्तं, पथवीपब्बतादीनञ्च नानत्तं होतीति अनन्तेहि आकारेहि जानितुं सक्कोति, नाञ्ञेति. चतुत्थबलं.

पञ्चमे नानाधिमुत्तिकन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. यथाभूतं पजानातीति तीसुपि कालेसु हीनाधिमुत्तिका हीनाधिमुत्तिके एव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिके. तत्थापि अस्सद्धा अस्सद्धे, दुस्सीला दुस्सीले, मिच्छादिट्ठिका मिच्छादिट्ठिके, सद्धा सद्धे, सीलसुतचागपञ्ञादिसम्पन्ना च ते ते एव सेवन्तीति नानप्पकारतो जानाति. सद्धासीलादिसम्पन्ना हि तब्बिरहिते अत्तनो आचरियुपज्झायेपि न सेवन्ति, तेपि इतरे, अत्तना अत्तना पन सदिसे एव सेवन्तीति. पञ्चमबलं.

छट्ठे परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं वेनेय्यवसेन द्विधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. यथाभूतन्ति सब्बेसं सत्तानं आसयानुसयचरिताधिमुत्तिआदीहि सद्धादि तिक्खिन्द्रियमुदिन्द्रियतं सब्बाकारतो जानाति. तत्थ आसयोति निवासट्ठानं, यत्थ सत्तानं चित्तसन्तानं निच्चं निवसति. सो दुविधो वट्टासयो विवट्टासयो च. तत्थ सस्सतुच्छेदवसेन पवत्तं सब्बं दिट्ठिगतं वट्टासयो नाम. सप्पच्चयनामरूपपरिग्गहतो पट्ठाय सब्बं विपस्सनाञाणं, मग्गञाणञ्च विवट्टासयो नाम. मग्गञाणम्पि हि ‘‘दसयिमे, भिक्खवे, अरियावासा, यदरिया आवसिंसू’’तिआदिवचनतो (अ. नि. १०.१९) आसयोव. इमं पन भगवा सत्तानं आसयं जानन्तो उभिन्नं दिट्ठिञाणानं अप्पवत्तिक्खणेपि जानाति एव. कामरागादिकिलेसाधिमुत्तञ्ञेव हि पुग्गलं भगवा तथेव जानाति. ‘‘अयं नेक्खम्मादिअभिरतो विवट्टासयो’’ति नेक्खम्मादिं सेवन्तञ्ञेव जानाति, ‘‘अयं कामादिअभिरतो वट्टासयो’’ति अनुसयचरितादिजाननेपि एसेव नयो. तत्थ अनुसयो कामरागानुसयादितो सत्तविधो. चरितन्ति तीहि द्वारेहि अभिसङ्खतलोकियकुसलाकुसलं. अधिमुत्तीति अज्झासयो. एवमेत्थ आसयानुसयञाणं, इन्द्रियपरोपरियत्तञाणञ्चाति द्वे ञाणानि एकतो हुत्वा एकं बलञाणं नाम जातन्ति. छट्ठबलं.

सत्तमे झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनं नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियं धम्मं. वुट्ठानन्ति येन कारणेन झानादीहि वुट्ठहन्ति, तं कारणं. तं पन दुविधं वोदानम्पि भवङ्गम्पि. हेट्ठिमं हि पगुणं झानं अत्तनो वोदानवसेन उपरिमस्स झानस्स पदट्ठानतो ‘‘वुट्ठान’’न्ति वुच्चति, तम्हा तम्हा पन समाधिम्हा भवङ्गवसेनेव वुट्ठानतो भवङ्गम्पि. निरोधतो पन फलसमापत्तियाव वुट्ठहन्ति. इदं पाळिमुत्तकवुट्ठानं नाम, तं सब्बं भगवा यथाभूतं सब्बाकारेन पजानाति. सत्तमबलं.

अट्ठमे पुब्बेनिवासानुस्सतीति पुब्बेनिवुत्थक्खन्धानुस्सरणं, तं नामगोत्तवण्णाहारसुखदुक्खादीहि तत्थ तत्थ भवे विज्जमानेहि अनन्तेहि आकारेहि यथाभूतं पजानातीति. अट्ठमबलं.

नवमे चुतूपपातन्ति चुतिञ्च उपपातञ्च, तं चवमानउपपज्जमानहीनपणीतसुवण्णदुब्बण्णादितो अनन्तपभेदे यथाकम्मूपगे सत्ते दिब्बचक्खुञाणेन वण्णायतनग्गहणमुखेन दिस्वा सब्बाकारतो पजानातीति. नवमबलं.

दसमे आसवानं खयन्ति आसवनिरोधं निब्बानं, तं अरहत्तमग्गञाणेन चतुसच्चपटिवेधतो पजानातीति. दसमबलं.

इमानीति यानि हेट्ठा ‘‘तथागतस्स दस तथागतबलानी’’ति अवोच, इमानि तानीति अप्पनं करोति. यस्मा चेतोपरियञाणादीनि सावकादीनम्पि यथारहं विज्जमानानिपि सविसयं किञ्चिदेव जानन्ति, न च सब्बाकारतो. बुद्धानं पन सब्बञ्ञुतञ्ञाणं विय सब्बधम्मेसु यथासकं विसये सब्बत्थ सब्बाकारतो एकक्खणे अप्पटिहतं पवत्तति, तस्मा ‘‘तथागतबलानी’’ति वुच्चन्ति. यदि एवं सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो होति, कस्मा पन ‘‘दसबलञाणानी’’ति विसुं विभत्तानीति? विसयकिच्चभूमिभेदतो नेसं अञ्ञत्ता. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव जानाति, ततियं कम्मपरिच्छेदमेव, चतुत्थं नानत्तकारणमेव, पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव, नाञ्ञं.

सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च सब्बं अतीतादिभेदं एकक्खणे सब्बाकारतो जानाति, एतेसं पन किच्चं न सब्बं करोति. तं हि झानं हुत्वा अप्पेतुं, इद्धि हुत्वा विकुब्बितुं, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति. दसबलञाणानि पन तं सब्बं यथारहं कातुं सक्कोन्ति. तेसु च पटिपाटिया सत्त ञाणानि कामावचरानि, ततो द्वे रूपावचरानि, अवसाने एकं लोकुत्तरं. सब्बञ्ञुतञ्ञाणं पन कामावचरमेवाति एवं विसयकिच्चभूमिभेदतो अञ्ञमेव दसबलञाणं. अञ्ञं सब्बञ्ञुतञ्ञाणन्ति. अयं ताव पदत्थानुसारतो विनिच्छयो. धम्मभेदादितो पन सब्बोपि विनिच्छयो एकविधकोट्ठासतो पट्ठाय एत्थ वुत्तानुसारतोव ञातब्बो, सुत्तन्तभाजनीयादयो हि विभङ्गनयभेदा एत्थ, इतो परेसु च विभङ्गेसु नत्थीति.

ञाणविभङ्गमातिकत्थवण्णना निट्ठिता.

खुद्दकवत्थुविभङ्गमातिकत्थवण्णना

खुद्दकवत्थुविभङ्गमातिकाय पनायं निक्खेपपरिच्छेदेन सद्धिं अत्थतो विनिच्छयो. मातिकाय हि आदितो ताव – जातिमदोतिआदयो तेसत्तति एकका निक्खित्ता, ततो कोधो च उपनाहो चातिआदयो अट्ठारस दुका, अकुसलमूलादयो पञ्चतिंस तिका, आसवचतुक्कादयो चुद्दस चतुक्का, ओरम्भागियसंयोजनादयो पन्नरस पञ्चका, विवादमूलादयो चुद्दस छक्का, अनुसयादयो सत्त सत्तका, किलेसवत्थुआदयो अट्ठ अट्ठका, आघातवत्थुआदयो नव नवका, किलेसवत्थुआदयो सत्त दसका, छन्नं अट्ठारसकानं वसेन अट्ठसततण्हाविचरितानि च यथाक्कमं निक्खिपित्वा अन्ते द्वासट्ठि दिट्ठिगतानि ब्रह्मजालसुत्ते अतिदस्सितानीति सब्बानिपि तेसट्ठिअधिकानि अट्ठकिलेससतानि निक्खित्तानीति वेदितब्बानि. अयं ताव निक्खेपपरिच्छेदो.

अत्थतो पन ‘‘जातिमदो’’तिआदीसु जातिउच्चाकुलीनतं निस्साय ‘‘खत्तियादीनं चतुन्नम्पि वण्णानं अहं उत्तमजातिको, इमे न उत्तमजातिका’’ति एवं अत्तुक्कंसनपरवम्भनवसेन उप्पन्नो मज्जनाकारप्पवत्तो मानो जातिमदो नाम. सेसपदेसुपि एसेव नयो. तत्थ आदिच्चगोत्तकस्सपगोत्तादिउत्तमगोत्तं निस्साय गोत्तमदो. निराबाधतं, योब्बञ्ञं, ‘‘चिरं सुखं जीविं जीवामि जीविस्सामी’’ति एवं जीवितं, बहुलाभञ्च निस्साय यथाक्कमं आरोग्यमदादयो वुत्ता. सुकतपणीतपच्चयलाभं, माननवन्दनादिगरुकारं मञ्ञेव पमुखं कत्वा पञ्हं पुच्छन्ति, परिवारेत्वा गच्छन्तीति एवं पुरेक्खारं, महापरिवारं, सुचिपरिवारञ्च निस्साय यथाक्कमं सक्कारमदादयो च वेदितब्बा. भोगो पन किञ्चापि लाभग्गहणेनेव गहितो, निहितधनवसेन पनेत्थ लाभो वेदितब्बो, ‘‘अन्नपानवत्थाभरणमालागन्धादिउपभोगसमिद्धिवसेनापि वत्तुं वट्टती’’तिपि वदन्ति. सरीरवण्णं, गुणवण्णञ्च निस्साय वण्णमदो. बाहुसच्चं, पटिभानं, ‘‘वण्णं बुद्धवंसं राजवंसं जनपदवंसं गामवंसं रत्तिन्दिवपरिच्छेदं नक्खत्तमुहुत्तयोगं जानामी’’ति एवं रत्तञ्ञुतं वा निस्साय यथाक्कमं सुतमदादयो च वेदितब्बा. जातिपिण्डपातिकतं, अनवञ्ञाततं, इरियापथपासादिकतं, महिद्धिकतञ्च निस्साय यथाक्कमं पिण्डपातिकमदादयो. किञ्चापि परिवार-ग्गहणेन यसो गहितो. परिवारस्स पन सवसवत्तकभावेन पत्थटतं कित्तियसञ्ञेव वा निस्साय यसमदो. परिसुद्धसीलं , उपचारप्पनाझानं, सिप्पकोसल्लं, सरीरस्स आरोहसम्पदं, परिणाहसम्पदं, अनूननिद्दोसअङ्गपच्चङ्गताय सरीरपारिपूरिञ्च निस्साय सीलमदादयो वेदितब्बा.

इमिना एत्तकेन ठानेन सवत्थुकं मानं दस्सेत्वा इदानि अवत्थुकमेव सामञ्ञतो मानं दस्सेन्तो ‘‘मदो’’ति आह. पमादोतिआदीसु पञ्चकामगुणेसु चित्तवोस्सग्गसङ्खातो सुचरितासेवनाय, दुच्चरितसेवनाय च हेतुभूतो पमज्जनाकारप्पवत्तो अकुसलचित्तुप्पादो पमादो नाम, स्वायं सतिवोस्सग्गलक्खणो. वातभरितभत्ता विय मातापितूसुपि अनोणतभावसङ्खातो कक्खळमानो थम्भो नाम, स्वायं चित्तस्स उद्धुमातभावलक्खणो. अञ्ञेसं गेहादिउपकरणसम्पदं, विज्जासम्पदं वा दिस्वा तद्दिगुणसमारम्भनवसप्पवत्तो अकुसलचित्तुप्पादो सारम्भो नाम. गन्थोपि हि सारम्भवसेन उग्गहेतुं न वट्टति, अकुसलमेव होति. स्वायं करणुत्तरियलक्खणो.

अत्र अत्र विसये इच्छा अस्साति अत्रिच्छो, पुग्गलो, तस्स भावो अत्रिच्छता. एवं महिच्छतादीसुपि अत्थो वेदितब्बो. तत्थ यं यं लद्धं, तेन तेन असन्तुस्सित्वा अपरस्स अपरस्स पत्थनावसेन पवत्तो लोभो अत्रिच्छता. याय अत्तना लद्धं पणीतम्पि लामकं विय खायति, परेन लद्धं लामकम्पि पणीतं विय खायति. सायं अपरापरलाभपत्थनालक्खणा. सन्तगुणविभावनावसप्पवत्तो चेव तदुप्पन्नेहि अतिमहन्तेहिपि वत्थूहि असन्तुस्सनाकारप्पवत्तो च लोभो महिच्छता. याय समन्नागतो पुग्गलो पच्चयेहि दुप्पूरो अग्गि विय उपादानेन, समुद्दो विय च उदकेन. या चायं सन्तगुणसम्भावनता, पटिग्गहणे च परिभोगे च अमत्तञ्ञुता, एतं महिच्छतालक्खणं.

असन्तानं पन सद्धासीलानं, मग्गफलादीनञ्च लोकियलोकुत्तरानं गुणानं विभावनावसप्पवत्तो चेव तदुप्पन्नेहि अतिमहन्तेहिपि पच्चयेहि असन्तुस्सनाकारप्पवत्तो च लोभो पापिच्छता. या चायं असन्तगुणसम्भावनता, पटिग्गहणे च परिभोगे च अमत्तञ्ञुता एतं पापिच्छतालक्खणं.

सिङ्गन्ति विज्झनट्ठेन सिङ्गं, नागरिकभावसङ्खातस्स किलेससिङ्गस्सेतं अधिवचनं, तं अत्थतो सिङ्गारकरणवसप्पवत्तो लोभोव. तिन्तिणन्ति खीयनं, तं अत्थतो निवासट्ठाने सुनखानं विय अञ्ञमञ्ञं सत्तानं ‘‘तव सन्तकं, मम सन्तक’’न्ति खिय्यनाकारप्पवत्तो दोसोव. चापल्यन्ति चपलता, तं पत्तचीवरादिपरिक्खारानं, अत्तभावस्स च मण्डनविभूसनकेळायनवसप्पवत्तो रागोव, येन समन्नागतो जिण्णोपि दहरो विय होति. असभागवुत्तीति विसभागवुत्ति विसभागकिरिया, सा गरुट्ठानियेसुपि अनादरवसेन विपच्चनीकग्गाहितावसप्पवत्तो दोसोव , याय समन्नागतो गिलानेपि मातापितुआचरियुपज्झायादिके न ओलोकेति, तेहि सद्धिं लाभसक्कारकारणा कलहं करोति, तेसु हिरोत्तप्पं, चेतियादीसु चित्तीकारञ्च न पच्चुपट्ठपेति. अरतीति पन्तेसु सेनासनेसु, समथविपस्सनासु च अनभिरमणा उक्कण्ठितता, सा तथापवत्तो अकुसलचित्तुप्पादो. तन्दीति आलस्यं. विजम्भिताति कायस्स आनमनादिआकारेन फन्दना विजम्भना. भत्तसम्मदोति भत्तमुच्छाय कायस्स अकम्मञ्ञता. चेतसो च लीनत्तन्ति चित्तसङ्कोचो. अत्थतो पनेतानि सब्बानिपि थिनमिद्धवसेन चित्तस्स गिलानाकारोव.

कुहनातिआदीसु लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स तेन तेन उपायेन विम्हापना कुहना नाम. सा तिविधा पच्चयपटिसेवनसामन्तजप्पनइरियापथसण्ठापनवसेन. तत्थ चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खिपनेन, ते च गहपतिके अत्तनि सुप्पतिट्ठितसद्धे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो न किञ्चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स, सचे अप्पमत्तकं किञ्चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनामेन्तानं तदनुग्गहकामतञ्ञेव आविकत्वा पटिग्गहणेन च ततो पभुति अपि सकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खाता कुहना नाम. पापिच्छस्सेव पन सतो ‘‘यो एवरूपं चीवरं धारेति, सो समणो महेसक्खो’’तिआदिना उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खाता कुहना नाम. पापिच्छस्सेव पन सतो समाहितस्सेव सम्भावनाधिप्पायकतेन पणिधाय सण्ठपितेन गमनादिइरियापथेन विम्हापनं इरियापथसण्ठपनसङ्खाता कुहना नाम.

आलपनातिआदिना पन वुत्तपच्चयपटिसंयुत्ता वाचायेव दस्सिता. अनुप्पियभाणिता, चाटुकम्यता, मुग्गसूप्यता, पारिभटयता च आलपना नाम. तत्थ आलपनातिआदितोव लपना. अनुप्पियभाणिताति सच्चानुरूपं, धम्मानुरूपं वा अनपलोकेत्वा पुनप्पुनं पियभणनं. चाटुकम्यताति नीचवुत्तिता, अत्तानं हेट्ठतो ठपेत्वा पवत्तनं. मुग्गसूप्यताति मुग्गसूपसदिसता, अपक्कमुग्गसदिसेन अप्पसच्चेन समन्नागतवचनता. पारिभटयताति कुलदारकानं अङ्केन परिहरणादिकं परिभटस्स किच्चं. एवमयं सब्बोपि किरियाभेदो ‘‘लपना’’त्वेव वुच्चति. परेसं पन पच्चयदानसञ्ञाजनकं कायवचीकम्मं नेमित्तिकता नाम, या ‘‘परिकथोभासनिमित्तकम्म’’न्ति वुच्चति. अक्कोसनवम्भनगरहणादीहि यथा दायको अवण्णं भायति, एवं तं निप्पीळनं निप्पेसिकता नाम. अयं हि यस्मा वेळुपेसिकाय विय अब्भङ्गं इमाय परस्स गुणं निप्पेसेति निपुञ्छति, यस्मा वा गन्धजातं पिसित्वा गन्धमग्गना विय परगुणे निप्पिसित्वा विचुण्णेत्वा एसा लाभमग्गना होति, तस्मा ‘‘निप्पेसिकता’’ति वुच्चति. एकस्मिं पन कुले लद्धामिसं अञ्ञत्थ दानवसेन लाभेन लाभस्स पत्थना लाभेन लाभं निजिगीसना नाम. इमे च कुहनादयो पञ्चपि तथा तथा पवत्ता लोभादिअकुसलचित्तुप्पादाति वेदितब्बा. ‘‘सेय्योहमस्मी’’तिआदयो द्वादस माना हेट्ठा संयोजनगोच्छके वुत्तानुसारेन सुविञ्ञेय्याव. तत्थ च आदितो तयो माना पुग्गलं अनिस्साय जातिगोत्तरूपभोगसिप्पसुतादिमानवत्थुवसेनेव कथिता, ततो परं पन नव माना सेय्यसदिसहीनपुग्गले निस्साय कथिता.

एवमेतेहि द्वादसहि पदेहि सवत्थुके माने कथेत्वा इदानि अवत्थुकं दस्सेतुं ‘‘मानो’’तिआदि वुत्तं. ततो परं अतिमानोतिआदीसु ‘‘जातिआदीहि मया सदिसो नत्थी’’ति अतिक्कमित्वा मञ्ञनावसेन पवत्तो मानो अतिमानो नाम. ‘‘इमे मया पुब्बे सदिसा, इदानि अहं सेट्ठो, इमे हीनतरा’’ति उप्पन्नो मानो भारातिभारो विय मानातिमानो नाम. अत्तानं पन अवमञ्ञनावसेन पवत्तो मानो ओमानो नाम, सो ‘‘हीनोहमस्मी’’ति पवत्तहीनमानसदिसोव. अनधिगतेसु अरियधम्मेसु ‘‘अधिगता मया’’ति उप्पन्नो मानो अधिकमानत्ता अधिमानो नाम, अयं पन सोतापन्नादिअरियसावकानं ‘‘अहं सकदागामी’’तिआदिना न उप्पज्जति तेसं मग्गफलनिब्बानपहीनकिलेसावसिट्ठकिलेसपच्चवेक्खणेन अरियगुणपटिवेधे निक्कङ्खत्ता. दुस्सीलस्स पन न उप्पज्जतेव, सीलवतोपि परिच्चत्तकम्मट्ठानस्स न उप्पज्जति, परिसुद्धसीलस्सेव पन सुद्धसमथलाभिनो, सुद्धविपस्सनालाभिनो, तदुभयलाभिनो वा उप्पज्जति. तेसु तदुभयलाभी अरहत्ते एव अधिमञ्ञित्वा पतिट्ठाति सुविक्खम्भितकिलेसत्ता, परिमद्दितसङ्खारत्ता च, इतरे सोतापन्नादीसुपीति वेदितब्बा. पञ्चसु पन खन्धेसु ‘‘अहमस्मी’’तिआदिना पवत्तो मानो अस्मिमानो नाम. पापकेन पन परूपघातकेन कम्मायतनसिप्पायतनविज्जाट्ठानादिना अत्तानं सेय्यादितो जप्पनवसेन पवत्तो मानो मिच्छामानो नाम.

ञातिवितक्कोतिआदीसु ‘‘मय्हं ञातका सुखजीविनो सम्पत्तियुत्ता’’ति एवं गेहसितपेमेन ञातके उद्दिस्स उप्पन्नो वितक्को ञातिवितक्को नाम, ‘‘ञातका खयं गता वयं गता सद्धा पसन्ना’’तिआदिना पन नेक्खम्मसितो ञातिवितक्को नाम न होति. एवं जनपदवितक्केपि, तस्स पन ‘‘अम्हाकं जनपदो सुभिक्खो सुन्दरो’’तिआदिना पवत्तिआकारो वेदितब्बो. अमरत्थाय वितक्को, अमरो वा वितक्कोति अमरवितक्को. तत्थ यो उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये अत्ता सुखी अमरो होतीति एवं पवत्तो, सो अमरत्थाय वितक्को नाम. यो पन दिट्ठिगतिकस्स एकस्मिं पक्खे असण्ठहित्वा ‘‘एवम्पि मे नो, तथापि मे नो, अञ्ञथापि मे नो’’तिआदिना अमरमच्छो विय गहेतुं असक्कुणेय्यताय पवत्तो, सो अमरो वितक्को नाम. तं दुविधम्पि एकतो कत्वा इध ‘‘अमरवितक्को’’ति वुत्तो.

अनुद्दयता पतिरूपकेन पन गिहीहि सहसोकिसहनन्दितादिवसेन गेहसितपेमेन युत्तो परानुद्दयतापटिसंयुत्तो वितक्को नाम. लाभेन चेव सक्कारेन च कित्तिसद्देन च सद्धिं आरम्मणकरणवसेन युत्तो गेहसितो वितक्को लाभसक्कारसिलोकपटिसंयुत्तो वितक्को नाम, तस्स पन ‘‘अहो वत मे लाभादयो उप्पज्जेय्यु’’न्तिआदिना पवत्तिआकारो वेदितब्बो. ‘‘अहो वत मं परे न अवजानेय्यु’’न्ति उप्पन्नो गेहसितो वितक्को अनवञ्ञत्तिपटिसंयुत्तो वितक्को नाम. एककं.

दुकादीसु कोधादयो हेट्ठा वुत्तत्थे वज्जेत्वा अवसेसानञ्ञेव वण्णना होति. तत्थ दुकेसु ताव उपनाहोतिआदीसु पुब्बभागे कोधो ‘‘अक्कोच्छिम’’न्तिआदिना आसेवनेन अपरकाले वेरचित्ते दळ्हतरं आबद्धो उपनाहो नाम, येन समन्नागतो वेरं निस्सज्जितुं न सक्कोति वसातेलमक्खितपिलोतिका विय, सोधियमानम्पिस्स चित्तं न परिसुज्झति, स्वायं वेरुपनिबन्धनलक्खणो.

परगुणं पन विनासेत्वा तत्थ दोसमक्खनवसेन पवत्तो कोधो मक्खो नाम. अयं हि पठमतरं अत्तनो चित्तं गूथो विय गूथग्गाहकं हत्थं मक्खेति, पच्छा परन्ति ‘‘मक्खो’’ति वुत्तो, स्वायं परगुणमक्खनलक्खणो. पळासेतीति पळासो, परस्स गुणे दस्सेत्वा अत्तनो गुणेहि समे करोतीति अत्थो. तथापवत्तो लोभो, स्वायं युगग्गाहलक्खणो.

द्वारत्तयेपि विज्जमानस्सेव दोसस्स पटिच्छादनतो चक्खुमोहनमाया वियाति माया, सा कतदोसपटिच्छादनलक्खणा. सठस्स भावो, कम्मं वा साठेय्यं, केराटियं, तं अविज्जमानगुणप्पकासनलक्खणं.

अनज्जवादयो हेट्ठा वुत्तअज्जवादिपटिपक्खअकुसलवसेन वेदितब्बा. अज्झत्तसंयोजनन्तिआदीसु अज्झत्तन्ति कामभवो, तत्थ सत्ते बन्धनवसेन पवत्तानि पञ्चोरम्भागियसंयोजनानि अज्झत्तसंयोजनं नाम. बहिद्धाति रूपारूपभवो. तत्थ बन्धनवसेन पवत्तानि पञ्च उद्धम्भागियसंयोजनानि बहिद्धासंयोजनं नाम. कामभवे हि सत्तानं आलयो बहुको, न इतरेसु, तस्मा सो अज्झत्तं इतरे च बहिद्धाति वेदितब्बा. दुकं.

तिकेसु पन लोभादीनि तीणि अकुसलमूलानि नाम. कामब्यापादविहिंसासम्पयुत्ता वितक्का तयो अकुसलवितक्का नाम. ते एव सञ्ञासीसेन तिस्सो अकुसलसञ्ञा. सभावट्ठेन तिस्सो अकुसलधातुयोति च वुच्चन्ति. कायवचीमनोदुच्चरितानि तीणि दुच्चरितानि नाम, तानि द्वारत्तयप्पवत्तानं पाणातिपातादीनं, सब्बाकुसलानं वा वसेन योजेतब्बानि. सुत्तन्तपरियायेन पन दिट्ठासववज्जिता कामासवादयो तयो आसवा नाम. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासा तीणि संयोजनानि नाम.

कामतण्हा भवतण्हा विभवतण्हा च तिस्सो तण्हा नाम. तत्थ सस्सतदिट्ठिसहगतो रागो भवतण्हा, उच्छेददिट्ठिसहगतो रागो विभवतण्हा, अवसेसा पन सब्बापि तण्हा कामतण्हा. कामधातुपटिसंयुत्तो वा रागो कामतण्हा, रूपारूपधातुपटिसंयुत्तो भवतण्हा, उच्छेददिट्ठिसहगतो विभवतण्हाति वेदितब्बा. कामतण्हा रूपतण्हा अरूपतण्हा च अपरापि तिस्सो तण्हा नाम. रूपतण्हा अरूपतण्हा निरोधतण्हा च पुन अपरापि तिस्सो तण्हा नाम. तत्थ निरोधतण्हाति उच्छेददिट्ठिसहगतो. कामेसना भवेसना ब्रह्मचरियेसना च तिस्सो एसना नाम. तत्थ ब्रह्मचरियेसनाति सस्सतुच्छेददिट्ठिसङ्खातब्रह्मचरियस्स गवेसना. ‘‘सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा, हीनोहमस्मीति विधा’’ति एवं वुत्तमानविधा तिस्सो विधा नाम. मानो हि सेय्यादिवसेन विदहनतो मञ्ञनतो ‘‘विधा’’ति वुच्चति. जातिजरामरणानि पटिच्च उप्पन्नानि भयानि तीणि भयानि नाम. ‘‘अतीतं वा अद्धानं आरब्भा’’तिआदिना वुत्तानि तीणि, बुद्धादीसु कङ्खनविचिकिच्छनवसेन पवत्ता तिस्सो अविज्जा तीणि तमानि नाम. विचिकिच्छासीसेन तस्स विभङ्गे तंसम्पयुत्ता अविज्जाव वुत्ता, तस्सा एव पटिच्छादकत्तेनपि तमभावतोति दट्ठब्बं.

यं किञ्चि पन सत्तस्स सुखादिकं उप्पज्जति, तं सब्बं पुब्बेकतहेतूति एकं तित्थायतनं, इस्सरनिम्मानहेतूति दुतियं, अहेतुअप्पच्चयाति ततियन्ति इमानि तीणि तित्थायतनानि नाम. तत्थ पठमवादी कुसलाकुसलकिरियउतुचित्ताहारादिकं, गतिउपधिआदिकं, सप्पुरिसूपनिस्सयसद्धम्मस्सवनादिकञ्च सब्बं पच्चयपच्चयुप्पन्नं पटिक्खिपित्वा एकं कम्मविपाकमेव सम्पटिच्छति, इतरे पन द्वेपि सब्बं हेतुं पटिक्खिपित्वा इस्सरहेतुकं, अहेतुकञ्च सम्पटिच्छन्ति, तेसं तिण्णं वादानं वसेनेव पयोजनाभावादितो यथानुरूपं दोसो ञातब्बो. गन्थवित्थारभयेन पनेत्थ न वित्थारयिम्ह.

रागदोसमोहा पन तयो पलिबोधट्ठेन किञ्चना नाम. ते एव हि किलेसट्ठेन अङ्गणानि, मलीनभावकरणट्ठेन मलानि, पक्खलनपातहेतुतो विसमानि च होन्ति. पाणातिपातादीनि कायवचीमनोविसमानि अपरानिपि तीणि विसमानि नाम. रागदोसमोहा अनुदहनट्ठेन तयो अग्गी, कसटनिरोजट्ठेन कसावा च होन्ति. पाणातिपातादीनि कायकसावादयो पन अपरेपि तयो कसावा नाम. अस्साददिट्ठित्तिके कामपरिभोगे ‘‘नत्थि कामेसु दोसो’’ति एवं पवत्ता सस्सतदिट्ठि अस्साददिट्ठि नाम. वीसतिवत्थुका पन अत्तदिट्ठि अत्तानं अनुगतत्ता अत्तानुदिट्ठि नाम. तस्सा पन ‘‘रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं समनुपस्सती’’ति एवं रूपक्खन्धे चतस्सो दिट्ठियो. एवं सेसक्खन्धेसुपीति वीसतिवत्थुकता वेदितब्बा.

तत्थ च रूपं अत्ततोदिआदिना पञ्चक्खन्धे अत्ततो गहणवसेन पवत्ता पञ्च उच्छेददिट्ठियो, सेसा पन सस्सतदिट्ठियोति वेदितब्बा. ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता पन नत्थिकदिट्ठि मिच्छादिट्ठि नाम, लामकदिट्ठीति अत्थो. अरतित्तिके पाणिलेड्डुदण्डादीहि सत्तानं विहिंसना विहेसा नाम. द्वारत्तयप्पवत्तअकुसलधम्मस्स चरिया अधम्मचरिया नाम. दोवचस्सतातिके साव कामब्यापादविहिंसासञ्ञा नानारम्मणेसु पवत्तितो, नानाभूतत्ता च नानत्तसञ्ञा नाम. उद्धच्चत्तिके कुसीतस्स भावो कोसज्जं, पमादोव. अनादरियत्तिके ओवादस्स अनादियनवसप्पवत्तो कोधो अनादरियं नाम. अस्सद्धियत्तिके रतनत्तयकम्मफलानं असद्दहनवसप्पवत्ता अकुसलधम्मा अस्सद्धियं नाम. पञ्चविधमच्छरियवसेन ‘‘देही’’ति वचनस्स अजानना अवदञ्ञुता नाम.

उद्धच्चत्तिके मनच्छट्ठेसु इन्द्रियेसु अगुत्तद्वारता असंवरो नाम. कायिकवाचसिकवीतिक्कमो दुस्सील्यं नाम. अरियत्तिके बुद्धपच्चेकबुद्धसावकानं दस्सनोपासनादीसु अनिच्छा अरियानं अदस्सनकम्यता नाम. बोधिपक्खिकसद्धम्मस्स सवनधारणादीसु अनिच्छा सद्धम्मं असोतुकम्यता नाम. परस्स दोसारोपने रन्धगवेसितासङ्खातो उपारम्भोव उपारम्भचित्तता नाम. मुट्ठस्सच्चत्तिके उद्धच्चं चेतसो विक्खेपो नाम. अयोनिसोमनसिकारत्तिके ‘‘अनिच्चे निच्च’’न्तिआदिना, सच्चपटिपक्खवसेन वा अनुपायमनसिकारसङ्खातं आवज्जनचित्तं अयोनिसोमनसिकारो नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ मिच्छामग्गा कुम्मग्गो नाम, मिच्छामग्गस्स आसेवना कुम्मग्गसेवना नाम. थिनमिद्धं चेतसो च लीनत्तं नाम. तिकं.

चतुक्केसु चीवरादीसु चतूसु पच्चयेसु ‘‘कत्थ मनापं लभिस्सामी’’ति तण्हाय उप्पादो चत्तारो तण्हुप्पादा नाम. न गच्छन्ति एताहि अरियाति अगतियो, छन्ददोसमोहभया. ता हि अगन्तब्बमग्गगमनानि अकत्तब्बकरणानि चत्तारि अगतिगमनानि नाम. तत्थ छन्दोति पक्खपातरागो. भयन्ति तथापवत्तो दोसो. अनिच्चादीसु ‘‘निच्चं सुखं अत्ता सुभ’’न्ति एवं पवत्ता चत्तारो विपरियासा विपरीततो धम्मे एसनतो. तेसु वा आसनतो पविसनतो चत्तारो विपरियासा नाम. ते सञ्ञाचित्तदिट्ठिविपरियासवसेन पच्चेकं तयो तयो हुत्वा द्वादस होन्ति. तेसु अनिच्चे निच्चं, अनत्तनि अत्ताति सञ्ञाचित्तदिट्ठिविपरियासा छ, दुक्खे सुखं, असुभे सुभन्ति दिट्ठिविपरियासा द्वे चाति अट्ठ सोतापत्तिमग्गेन पहीयन्ति, असुभे सुभन्ति सञ्ञाचित्तविपरियासा द्वे अनागामिमग्गेन, दुक्खे सुखन्ति सञ्ञाचित्तविपरियासा द्वे अरहत्तमग्गेनाति वेदितब्बा.

अदिट्ठे दिट्ठं, असुते सुतं, अमुते मुतं, अविञ्ञाते विञ्ञातन्ति एवं पवत्ता चत्तारो अनरियवोहारा नाम. दिट्ठादीसु पन अदिट्ठं असुतं अमुतं अविञ्ञातन्ति एवं पवत्ता अपरेपि चत्तारो अनरियवोहारा नाम. इमे च पुरिमेहि सद्धिं अट्ठ अनरियवोहारातिपि वुच्चन्ति. पाणातिपातअदिन्नादानकामेसुमिच्छाचारमुसावादा चत्तारि दुच्चरितानि नाम. मुसावादादिवचीदुच्चरितानि अपरानिपि चत्तारि वचीदुच्चरितानि नाम. जातिजराब्याधिमरणभयानि चत्तारि भयानि नाम. राजचोरअग्गिउदकभयानि चत्तारि, समुद्दं ओरोहन्तस्स पन उप्पज्जनकानि ऊमिकुम्भीलआवट्टसुसुकाभयानि च चत्तारि, अत्तानुवादपरानुवाददण्डदुग्गतिभयानि चत्तारि चाति इमानि वा अपरानि तीणि चतुक्कानि चत्तारि भयानि नाम. तत्थ सुसुकाति चण्डमच्छा. सब्बानिपि चेतानि भयानि पटिघचित्तानीति वेदितब्बानि. सब्बं सुखदुक्खादिकं सयंकतं परंकतं उभयकतं अधिच्चसमुप्पन्नन्ति एवं उप्पज्जमाना इमा चतस्सो दिट्ठियो नाम. चतुक्कं.

पञ्चकेसु पञ्चोरम्भागियातिआदीसु ओरं वुच्चति कामधातु हेट्ठाभावतो, तत्थ उपपत्तिनिप्फादनतो तं ओरं भजन्तीति सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासकामरागपटिघा पञ्च ओरम्भागियसंयोजनानि नाम. उद्धन्ति रूपारूपधातु उपरिभावतो, तं वुत्तनयेन भजन्तीति रूपरागअरूपरागमानउद्धच्चअविज्जा पञ्च उद्धम्भागियसंयोजनानि नाम. रागदोसमोहमानदिट्ठियो पञ्च लग्गनट्ठेन सङ्गा नाम. ते एव पञ्च अनुपविसनट्ठेन, तुदनट्ठेन च पञ्च सल्ला नाम. सत्थुधम्मसङ्घसिक्खासु कङ्खनानि चत्तारि, सब्रह्मचारीसु कुपितचित्तता चाति इमे पञ्च चित्तस्स थद्धकचवरखाणुकभावकरणत्ता चेतोखिला नाम. कामेसु अवीतरागो. काये…पे… रूपे…पे… यावदत्थं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरतीति एवं पवत्ता पञ्च धम्मा चित्तं बन्धित्वा मुट्ठियं कत्वा विय गहणतो चेतसोविनिबन्धा नाम. तत्थ कायेति अज्झत्तिके काये, रूपेति बहिद्धारूपे. सञ्ञी अत्ता, असञ्ञी अत्ता, नेवसञ्ञीनासञ्ञी अत्ता, संविज्जमानो पन अत्ता उच्छिज्जति, दिट्ठधम्मनिब्बानं वा पापुणातीति एवं पवत्ता पञ्च दिट्ठियो नाम.

पाणातिपातादिमज्जपानपरियोसाना पञ्च वेरकरणट्ठेन वेरा नाम. ञातिभोगरोगसीलदिट्ठिब्यसनानि पञ्च ब्यसना नाम. तत्थ ब्यसनाति विनाससहजाता, ततो उप्पन्ना अकुसला . बहुजनस्स अप्पियता, वेरबहुलता, वज्जबहुलता, सम्मूळ्हमरणं, अपायगमनन्ति इमे पञ्च अक्खन्तिया आदीनवा, अनधिवासनाय दोसाति अत्थो. आजीवकभयं असिलोकभयं परिससारज्जभयं मरणभयं दुग्गतिभयन्ति इमानि पञ्च भयानि नाम. यावदत्थं पञ्चकामगुणपरिभोगेन चेव पठमज्झानादीहि चतूहि झानेहि चाति पञ्चहि कारणेहि अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होतीति पवत्ता वादा पञ्च दिट्ठधम्मनिब्बानवादा नाम. पञ्चकं.

छक्केसु पन कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासिताति इमानि छ विवादमूलानि. मनापियेसु रूपादीसु छसु आरम्मणेसु छन्दरागोति इमे छ छन्दरागा गेहसिता धम्मा नाम. अमनापियेसु छसु आरम्मणेसु पटिघो छ विरोधवत्थूनि नाम. विरोधो एव वत्थु विरोधवत्थु. छसु आरम्मणेसु तण्हाव छ तण्हाकाया नाम. सत्थुधम्मसङ्घसिक्खासु, अप्पमादे, पटिसन्थारे च अगारवा छ अगारवा नाम. कम्मारामता, भस्सनिद्दासङ्गणिकसंसग्गपपञ्चारामता च छ परिहानिया धम्मा नाम, परिहानिकराति अत्थो. तत्थ सवनदस्सनसमुल्लपनपरिभोगकायसंसग्गेसु पञ्चसु युत्तपयुत्तता संसग्गारामता. तण्हामानदिट्ठिपपञ्चेसु युत्तपयुत्तता पपञ्चारामताति वेदितब्बं. कम्मभस्सनिद्दासङ्गणिकारामता चत्तारो, दोवचस्सता, पापमित्तता द्वे चाति इमे अपरेपि छ परिहानिया धम्मा नाम.

सोमनस्सट्ठानियेसु रूपादीसु छसु आरम्मणेसु उप्पन्ना गेहसितसोमनस्ससम्पयुत्ता विचारा सोमनस्सुपविचारा नाम, वितक्कादयो धम्मा, तंसम्पयुत्ता चाति गहेतब्बा. एस नयो इतरद्वयेपि. अञ्ञाणसहिता पनेत्थ वेदनुपेक्खा उपेक्खाति वेदितब्बा, या ‘‘अञ्ञाणुपेक्खा’’तिपि वुच्चति. इट्ठानिट्ठमज्झत्तेसु छसु आरम्मणेसु यथाक्कमं उप्पन्ना वेदना ‘‘छ गेहसितानि सोमनस्सानी’’तिआदिना छक्कत्तयेन वुत्ता. ‘‘अत्थि मे अत्ता’’ति वा, ‘‘नत्थि मे अत्ता’’ति वा, ‘‘अत्तना वा अत्तानं सञ्जानामी’’ति वा, ‘‘अत्तना वा अनत्तानं सञ्जानामी’’ति वा, ‘‘अत्तना वा अत्तानं सञ्जानामी’’ति वा, ‘‘सो मे अयं अत्ता कारको वेदको निच्चो धुवो’’ति एवं उप्पज्जमाना इमा छ दिट्ठियो नाम. तत्थ अत्थीति सस्सतदिट्ठि. नत्थीति उच्छेददिट्ठि. पञ्चपि खन्धे ‘‘अत्ता’’ति गहेत्वा सञ्ञाक्खन्धेन सेसानं जाननवसेन अत्तना वा अत्तानं सञ्जानामीति दिट्ठि, सञ्ञाक्खन्धं पन ‘‘अत्ता’’ति, इतरे च ‘‘अनत्ता’’ति गहेत्वा अत्तना वा अनत्तानं सञ्जानामीति दिट्ठि, सञ्ञाक्खन्धं पन ‘‘अनत्ता’’ति, इतरे च ‘‘अत्ता’’ति गहेत्वा अनत्तना वा अत्तानं सञ्जानामीति दिट्ठि च वेदितब्बा. छक्कं.

सत्तकेसु पन कामरागपटिघमानदिट्ठिविचिकिच्छाभवरागअविज्जा सत्त थामगतट्ठेन, अप्पहीनट्ठेन च चित्तसन्ताने अनु अनु सयनतो अनुसया नाम. ते एव सत्ते वट्टस्मिं संयोजनतो संयोजनानि. समुदाचारवसेन परियुट्ठानतो परियुट्ठानाति वेदितब्बा. अस्सद्धियं अहिरिकं अनोत्तप्पं अप्पस्सुतता कोसज्जं मुट्ठस्सच्चं दुप्पञ्ञताति इमे सत्त असतं असप्पुरिसानं, असन्ता वा लामका धम्माति असद्धम्मा नाम. पाणातिपातादयो कायवचीदुच्चरितानि सत्त दुच्चरितानि नाम. मानो अतिमानो मानातिमानो ओमानो अधिमानो अस्मिमानो मिच्छामानोति इमे सत्त माना नाम. ‘‘मनुस्सलोके मातापेत्तिकसम्भवो अत्ता उच्छिज्जति, तथा छसु देवलोकेसु दिब्बो कबळीकारभक्खो अत्ता, रूपलोके रूपी मनोमयो अत्ता, चतूसु अरूपभवेसु चतुब्बिधो अरूपी अत्ता तत्थ तत्थ उच्छिज्जति विनस्सति न होति परं मरणा’’ति एवं पवत्ता सत्त उच्छेददिट्ठियो सत्त दिट्ठियो नाम. एत्थ च आदितो तिस्सो दिट्ठियो रूपक्खन्धं अत्ततो गहेत्वा पवत्ता उच्छेददिट्ठियो, सेसा चतस्सो अरूपक्खन्धेति ञातब्बा. सत्तकं.

अट्ठकेसु पन लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चञ्चाति अट्ठ किलेसवत्थूनि नाम. ‘‘यं किञ्चि कम्मं कत्तब्बं मे’’ति एकं, तथा ‘‘कतं मे’’ति, ‘‘मग्गो मे गन्तब्बो’’ति, ‘‘गतो’’ति, ‘‘अप्पकं मे भुत्त’’न्ति, ‘‘सुभुत्त’’न्ति, ‘‘आबाधो मे उप्पन्नो’’ति, ‘‘अचिरवुट्ठितो गेलञ्ञा’’ति एकन्ति इमानि अट्ठ कुसीतवत्थूनि नाम, कुसीतस्स कोसज्जकारणानीति अत्थो. लाभे अलाभे च यसे अयसे च पसंसाय निन्दाय च सुखे दुक्खे च यथाक्कमं रागदोसेहि चित्तस्स पटिहननं अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो नाम. हेट्ठा द्वीहि चतुक्केहि वुत्ता अट्ठ अनरियवोहारा नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ मिच्छत्ता नाम. भिक्खूहि विज्जमानाय आपत्तिया चोदियमानस्स ‘‘न सरामी’’ति निब्बेठनं एकं, ‘‘त्वं बालो’’तिआदिना चोदकपटिप्फरणं एकं, तथा ‘‘तुवं चेतमापन्नो’’ति चोदकस्स पच्चारोपनं, अञ्ञेनञ्ञं पटिचरणं, सङ्घे बाहाविक्खेपभणनं, तुण्हीभावेन विहेठनं, सङ्घं, चोदकञ्च अनादियित्वा पक्कमनं, चोदनाभया सिक्खापच्चक्खानन्ति इमे अट्ठ पुरिसदोसा नाम. असञ्ञी अत्ता रूपी, अरूपी , रूपी च अरूपी च, नेवरूपीनारूपी, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवानानन्तवाति एवं पवत्ता अट्ठ असञ्ञीवादा नाम. नेवसञ्ञीनासञ्ञी अत्ता रूपी अरूपीतिआदिना पवत्ता अट्ठ नेवसञ्ञीनासञ्ञीवादा नाम. अट्ठकं.

नवकेसु पन ‘‘अनत्थं मे अचरि, चरति, चरिस्सति, पियस्स मे अनत्थं अचरि, चरति, चरिस्सति, अप्पियस्स मे अत्थं अचरि, चरति, चरिस्सती’’ति एवं पवत्ता नव आघाता एव आघातवत्थूनि नाम. कोधो मक्खो इस्सा मच्छरियं माया साठेय्यं मुसावादो पापिच्छता मिच्छादिट्ठीति इमानि नव पुरिसमलानि नाम. ‘‘सेय्यस्स सेय्योहमस्मी’’तिआदयो नवविधा माना नाम. ‘‘तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, तं पटिच्च विनिच्छयो, तं पटिच्च छन्दरागो, तं पटिच्च अज्झोसानं, तथा परिग्गहो, मच्छरियं, आरक्खो, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादादिअनेके पापका धम्मा’’ति एवं वुत्ता इमे नव तण्हामूलका धम्मा नाम. तत्थ विनिच्छयोति ञाणतण्हादिट्ठिवितक्कवसेन चतूसु विनिच्छयेसु वितक्कविनिच्छयो इध अधिप्पेतो. लाभं हि लभित्वा ‘‘इदं रूपारम्मणत्थाय, इदं सद्दारम्मणादिअत्थाया’’ति एवं वितक्केनेव विनिच्छयो. छन्दरागो दुब्बलरागो, अज्झोसानन्ति बलवसन्निट्ठानं. परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणन्ति वेदितब्बं. ‘‘अस्मी’’ति, ‘‘अहमस्मी’’ति, ‘‘अयमहमस्मी’’ति, ‘‘भविस्स’’न्ति, ‘‘रूपी भविस्स’’न्ति, ‘‘अरूपी भविस्स’’न्ति, ‘‘सञ्ञी भविस्स’’न्ति, ‘‘असञ्ञी भविस्स’’न्ति, ‘‘नेवसञ्ञीनासञ्ञी भविस्स’’न्ति एवं वुत्तानि इमानि नव चलनट्ठेन इञ्जितानि नाम. इमानेव मञ्ञनट्ठेन मञ्ञितानि, विप्फन्दनतो विप्फन्दितानि, पपञ्चनतो पपञ्चितानि, तानेव तेहि तेहि कारणेहि सङ्खतत्ता सङ्खतानि च नाम होन्ति. सब्बेहि तेहि पञ्चहि नवकेहि मानो एव कथितो. सोपि हि ‘‘अस्मी’’तिआदीहि सञ्ञीहि च आकारेहि दिट्ठि विय पवत्ततीति. नवकं.

दसकेसु पन लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे दस किलेसा एव किलेसवत्थूनि नाम. ‘‘अनत्थं मे अचरी’’तिआदयो नव खाणुकण्टकादीसु अट्ठानआघातेन सद्धिं दस आघातवत्थूनि नाम. पाणातिपातादयो दस अकुसलकम्मपथा नाम. कामरागसंयोजनं पटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरियअविज्जासंयोजनन्ति इमानि दस संयोजनानि नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ, मिच्छाञाणमिच्छाविमुत्तीहि सद्धिं दस मिच्छत्ता नाम. तत्थ मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन चेव पापकं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खणवसेन च पवत्तो मोहो. मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तसञ्ञिता. ‘‘नत्थि दिन्नं, नत्थि यिट्ठ’’न्तिआदीहि दसहि आकारेहि पवत्तं नत्थिकदस्सनं दसवत्थुका मिच्छादिट्ठि नाम. ‘‘सस्सतो लोको, तथा असस्सतो, अन्तवा, अनन्तवा, तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणा’’ति वा, ‘‘न होति…पे… होति च न होति च, नेव होति न न होति तथागतो परं मरणा’’ति वा एवं पवत्ता दसवत्थुका अन्तग्गाहिका दिट्ठि नाम. तत्थ लोकोति खन्धादयो, ‘‘अन्तवा’’ति इदं परित्तं कसिणज्झानं सन्धाय वुत्तं. ‘‘अनन्तवा’’ति इदं विपुलन्ति गहेतब्बं. तथागतोति सत्तो. दसकं.

अट्ठारसकेसु तण्हाविचरितानीति तण्हासमुदाचारा तण्हापवत्तियो. अज्झत्तिकस्सुपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदं हि उपयोगत्थे सामिवचनं. तत्थ ‘‘अस्मीति होति, इत्थस्मीति होति, एवस्मीति होति, अञ्ञथास्मीति होति, तथा भविस्सन्ति, इत्थं भविस्सन्ति, एवं भविस्सन्ति, अञ्ञथा भविस्सन्ति होति, तथा अस्मीति, सातस्मीति होति, तथा सियन्ति, इत्थं सियन्ति, एवं सियन्ति, अञ्ञथा सियन्ति होति, तथा अपाहं सियन्ति, अपाहं इत्थं सियन्ति, अपाहं एवं सियन्ति, अपाहं अञ्ञता सियन्ति होती’’ति एवं वुत्तानि इमानि अज्झत्तिकस्सुपादाय अट्ठारस तण्हाविचरितानि नाम.

तत्थ अस्मीति होतीति अज्झत्तिकेसु खन्धपञ्चकेसु समूहतो ‘‘अहमस्मी’’ति गहणे सतीति अत्थो. एवं पन गहणे सति ततो परं अनुपनिधाय, उपनिधाय वाति द्विधा गहणं होति. तत्थ अनुपनिधायाति अञ्ञं आकारं अनुपनिधाय अनुपगम्म सकभावमेवारम्मणं कत्वा इत्थस्मीति होति. तस्स ‘‘खत्तियादीसु इदंपकारो अह’’न्ति तण्हामानदिट्ठिवसेन गहणं होतीति अत्थो. उपनिधाय गहणं पन दुविधं होति समतो च असमतो च. तत्थ समतो गहणं एवस्मीति इदं, तस्स यथा अयं खत्तियो, ब्राह्मणादयो वा देवमनुस्सरूपीअरूपिआदयो वा, एवमहमस्मीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं, तस्स यथा इमे खत्तियादयो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि, भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि. तेसं पुरिमचतुक्के वुत्तनयवसेन अत्थो वेदितब्बो. तत्थ अस्मीतिआदिद्वयं सस्सतुच्छेदग्गाहवसेन वुत्तं. तत्थ हि अस्मीति सस्सतं, सीदतीति सातं, असस्सतं, इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि. अपाहं सियन्तिआदीनि चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पवत्तपत्थनाकप्पनवसेन वुत्तानीति दट्ठब्बं. अट्ठारसकं पठमं.

दुतिये बाहिरस्सुपादायाति बाहिरं खन्धपञ्चकं उपादाय. तत्थ ‘‘इमिना अस्मीति होति, इमिना इत्थस्मीति होति, इमिना एवस्मीति होति, इमिना अञ्ञथास्मीति होती’’तिआदिना अनन्तरे वुत्तनयेन बाहिरस्सुपादाय अट्ठारस तण्हाविचरितानीति वेदितब्बानि. ‘‘इमिना’’ति पदमत्तमेव हेत्थ पुरिमेहि विसेसो. तत्थ इमिनाति इमिना बाहिरेन रूपेन वा…पे… विञ्ञाणेन वाति अत्थो. तत्थ च छत्तखग्गबीजनिअन्नपानधनधञ्ञादिउपकरणवसेन बाहिरं रूपं वेदितब्बं. दासदासिञातिपरिजनहत्थिअस्सादिउपकरणवसेन वेदनादयो वेदितब्बा. इमेहि बाहिरेहि रूपादीहि ‘‘इत्थस्मीति एवस्मी’’तिआदिना सब्बत्थ योजना वेदितब्बा. अट्ठारसकं दुतियं.

इतरेसु पन तदेकज्झं अभिसंयूहित्वातिआदीसु तदुभयं अट्ठारसकं एकतो योजेत्वा छत्तिंसतण्हाविचरितानि होन्ति, एवं एकेकस्स पुग्गलस्स अतीतकाले द्विन्नं अट्ठारसकानं वसेन छत्तिंस, तथा अनागते छत्तिंस होन्ति. पच्चुप्पन्ने पन एकस्स यथालाभवसेन तानिपि लब्भन्ति, सब्बसत्तानं वसेन पच्चुप्पन्नेपि छत्तिंस लब्भन्ति. इति एवं वुत्तेन पकारेन तं सब्बं एकतो कत्वा सब्बसत्तानं कालत्तयेपि छन्नं अट्ठारसकानं वसेन अट्ठसतं तण्हाविचरितानि होन्तीति अत्थो. अट्ठतण्हाविचरितसतं होतीति एत्थापि एवमेव अत्थो दट्ठब्बो.

तण्हाविचरितानि निट्ठितानि.

यानि चातिआदीसु यानि चेत्थ द्वासट्ठि दिट्ठिगतानि वत्तब्बानि, तानि ब्रह्मजालनामके दीघनिकायस्स पठमसुत्तन्ते (दी. नि. १.२९ आदयो) सत्थारा सयं आहच्च भासितानीति अत्थो. ब्रह्मजाले हि चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा , अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमानि द्वासट्ठि दिट्ठिगतानि सनिदानानि नानानयतो वुत्तानि, तत्थ वुत्तनयेनेव नेसं विभागो वेदितब्बो. अयं तावेत्थ पदत्थानुसारतो विनिच्छयो, सेसोपेत्थ विनिच्छयो पदत्थे वुत्तानुसारतोव सुविञ्ञेय्योति.

खुद्दकवत्थुविभङ्गमातिकत्थवण्णना निट्ठिता.

धम्महदयविभङ्गमातिकत्थवण्णना

धम्महदयविभङ्गमातिकाय पन पदत्थादितो विनिच्छयो पुब्बे वुत्तोव. यस्मा पन भगवता हेट्ठा नानानयतो विभत्तानञ्ञेव खन्धायतनादीनं द्वादसन्नं धम्मकोट्ठासानं पुन सब्बसङ्गाहिकचतुभूमुप्पत्तितप्परियापन्नतादीहि दसहि वारेहि अपुब्बनयसहस्सविभावकेहि सब्बधम्माधिप्पायसङ्खातेहि धम्महदयेहि विभागदस्सनत्थमेवायं विभङ्गो वुत्तो, तस्मा विभङ्गनयतो चेत्थ विनिच्छयो होति. विभङ्गे हि पठमं ‘‘कति खन्धा’’तिआदिना सपुच्छकं द्वादसपदिकं मातिकं निक्खिपित्वा हेट्ठा वुत्तानुसारेनेव चतुभूमकसामञ्ञतो सब्बसङ्गाहिकवारो नाम विभत्तो, तत्थ सत्त फस्सादयो सत्तन्नं विञ्ञाणधातूनं वसेन वेदितब्बा.

दुतियो पन वारो तेसं चतूसु भूमीसु चतूहि कोट्ठासेहि उप्पत्तानुप्पत्तिदस्सनवसेन पवत्तो. तत्थ पठमकोट्ठासे ताव –

‘‘कामधातुया कति खन्धा…पे… कति चित्तानि? कामधातुया पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, तीणि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, वेदना, सञ्ञा, चेतना, चित्तानी’’ति –

मातिकं निक्खिपित्वा विभत्ता. तत्थ यस्मा चतुभूमकापि धम्मा येभुय्येन कामावचरसत्तानं उप्पज्जन्ति , न कामावचराव. तेनेत्थ ‘‘पञ्चक्खन्धा’’तिआदिना चतुभूमकापि वुत्ता. तत्थुप्पज्जनकधम्मा हेत्थ अधिप्पेता, न तंभूमिपरियापन्नाव. रूपधातुआदीसुपि एसेव नयो.

एत्थ च तीणि सच्चानीति इदं निरोधसच्चस्स देसविनिमुत्तताय कत्थचि देसे अनिद्दिसितब्बतो तं वज्जेत्वा वुत्तं. कारणसापेक्खा हि धम्मा अत्तनो निस्सयकारणभूतं देसं समावसन्ति अकारणस्स अनिस्सयत्ता, यथा वा कदाचि उपलब्भमाना धम्मा कालनियतताय अत्तनो सङ्खतत्तंव सूचेन्ति. अञ्ञथा इतरकालेसुपि भावस्स च पसङ्गतो, एतरहिपि वा अभावस्स, एवं क्वचि देसे उपलब्भमानापीति गहेतब्बं. सब्बदेसअब्यापिता पन असङ्खतस्स, सङ्खतस्स वा असम्भवतो एव नोपपज्जति, तस्मा देसकालविनिमुत्तमेव असङ्खतन्ति गहेतब्बं.

दुतियकोट्ठासे पन –

‘‘रूपधातुया पञ्चक्खन्धा, छ आयतनानि, नव धातुयो, तीणि सच्चानि, चुद्दसिन्द्रियानि, अट्ठ हेतू, तयो आहारा, चत्तारो फस्सा…पे… चत्तारि चित्तानी’’ति –

मातिकं निक्खिपित्वा विभत्ता. यस्मा पन रूपीनं घानादीनं अभावेन विज्जमानानिपि गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति, तस्मा ते वज्जेत्वा ‘‘छ आयतनानि, नव धातुयो’’तिआदि वुत्तं न तेसं अभावा. केचि पन ‘‘रूपलोके गन्धरसा कबळीकारो आहारो च महाभूतानञ्च फोट्ठब्बकिच्चता नत्थि, तेनेव पाळियं न उद्धटा’’ति वत्वा तं साधेतुं बहुं हेतुपटिरूपकं वत्वा पपञ्चेन्ति, तं तेसं मतिमत्तमेवाति न गहेतब्बं. गन्धादीनं अविनिब्भोगत्ता, फोट्ठब्बत्ता, धातुसभावत्ता च घानादित्तयभावद्वयसुखदुक्खदोमनस्सिन्द्रियानि, पन दोमनस्सहेतुकबळीकाराहारघानादित्तयसम्फस्सादीनि च वज्जेत्वा चुद्दसिन्द्रियादिभावो वेदितब्बो.

ततियकोट्ठासे पन –

‘‘अरूपधातुया चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, तीणि सच्चानि, एकादसिन्द्रियानि, अट्ठ हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकं निक्खिपित्वा विभत्ता. एत्थ च चक्खुसोतअनञ्ञातञ्ञस्सामीतिन्द्रियानम्पि अभावा एकादसिन्द्रियानि वेदितब्बानि.

चतुत्थकोट्ठासे पन –

‘‘अपरियापन्ने चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, द्वे सच्चानि, द्वादसिन्द्रियानि, छ हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकं निक्खिपित्वा विभत्ता. यस्मा च ओकासवसेन वा सत्तुप्पत्तिवसेन वा अपरियापन्नधातु नाम नत्थि, तस्मा ‘‘अपरियापन्नधातुया’’ति अवत्वा निब्बत्तितलोकुत्तरमेव दस्सेतुं ‘‘अपरियापन्ने चत्तारो खन्धा’’तिआदि वुत्तं. एवं चतूहि कोट्ठासेहि दुतियो वारो वेदितब्बो.

ततियो पन वारो –

‘‘रूपक्खन्धो कामधातुपरियापन्नो, चत्तारो खन्धा सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना’’तिआदिना –

चतूसु भूमीसु चतूहि कोट्ठासेहि तंतंभूमिपरियापन्नधम्मदस्सनवसेन पवत्तो, सो च हेट्ठा वुत्तानुसारेन सक्का ञातुन्ति न वित्थारितो. तत्थ च कामधातुपरियापन्नोति कामावचरभावेन तत्थ अन्तोगधो कामावचरोति अत्थो. सेसेसुपि एसेव नयो.

चतुत्थो पन वारो तीसु भूमीसु चतूहि कोट्ठासेहि पटिसन्धिक्खणे उप्पज्जनकानुप्पज्जनकधम्मदस्सनवसेन पवत्तो. तत्थ पठमकोट्ठासे ताव –

‘‘कामधातुया उपपत्तिक्खणे सब्बेसं पञ्चक्खन्धा पातुभवन्ति, कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि पातुभवन्ति, कस्सचि अपरानि दस, कस्सचि नव, कस्सचि सत्त, कस्सचि एकादस धातुयो…पे… सत्त धातुयो. सब्बेसं एकं सच्चं पातुभवति. कस्सचि चुद्दसिन्द्रियानि, कस्सचि तेरस, कस्सचि अपरानि तेरस, कस्सचि द्वादस, कस्सचि दस, कस्सचि नव, कस्सचि अपरानि नव, कस्सचि अट्ठ, कस्सचि अपरानि अट्ठ, कस्सचि सत्त , कस्सचि पञ्च, कस्सचि चत्तारिन्द्रियानि पातुभवन्ति, कस्सचि तयो हेतू पातुभवन्ति, कस्सचि द्वे, कस्सचि अहेतुका पातुभवन्ति. सब्बेसं चत्तारो आहारा, एको फस्सो…पे… एकं चित्तं पातुभवती’’ति –

मातिकं निक्खिपित्वा विभत्ता. तत्थ पटिसन्धिक्खणे कामावचरानं ओपपातिकानं, आपायिकानं, देवमनुस्सानं परिपुण्णायतनानं सद्दायतनवज्जितानि एकादसायतनानि पातुभवन्ति, तानेव एकादस धातुयो होन्ति. सद्दो हि एकन्तेन पटिसन्धियं न उप्पज्जति, तेसञ्ञेव पन जच्चन्धानं दस, जच्चबधिरानं अपरानि दस, जच्चन्धबधिरानं नव, गब्भसेय्यकानं रूपगन्धरसकायफोट्ठब्बमनोधम्मवसेन सत्त आयतनधातुयो पातुभवन्ति. ओपपातिकानं तिहेतुकानं मनच्छट्ठानि इन्द्रियानि, भावद्वये एकं, जीवितिन्द्रियं, सोमनस्सुपेक्खिन्द्रियेसु एकं, सद्धादीनि पञ्चाति चुद्दसिन्द्रियानि, तेसं द्विहेतुकानं पञ्ञिन्द्रियं वज्जेत्वा तेरस, पठमकप्पिकानं मनुस्सानं तिहेतुकानं भाविन्द्रियं वज्जेत्वा अपरानिपि तेरस, तेसञ्ञेव दुहेतुकानं द्वादस, गब्भसेय्यकानं पन तिहेतुकानं पुरिमेसु चुद्दससु चक्खादीनि चत्तारि वज्जेत्वा दस, तेसं दुहेतुकानं नव, ओपपातिकानं अहेतुकानं परिपुण्णायतनानं पुरिमेसु चुद्दससु सद्दादीनि वज्जेत्वा अपरानि नव, तेसञ्ञेव जच्चन्धानं अट्ठ, तथा बधिरानं, अन्धबधिरानं पन सत्त, गब्भसेय्यकानं पन अहेतुकानं कायमनोभावजीवितउपेक्खिन्द्रियानि पञ्च, तेसञ्ञेव नपुंसकानं चत्तारि पातुभवन्ति. अहेतुकचित्तेसु हि विज्जमानापि एकग्गता समाधिन्द्रियतं न गच्छति, मनोविञ्ञाणधातुवसेन पन ‘‘एको फस्सो’’तिआदयो वेदितब्बा.

दुतियकोट्ठासे पन –

‘‘रूपधातुया उपपत्तिक्खणे ठपेत्वा असञ्ञसत्तानं देवानं पञ्चक्खन्धा पातुभवन्ति. पञ्चायतनानि, पञ्च धातुयो, एकं सच्चं, दसिन्द्रियानि, तयो हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकं निक्खिपित्वा विभत्ता. तत्थ चक्खुरूपसोतमनोधम्मानं वसेन पञ्चायतनधातुयो वेदितब्बा. एत्थापि गन्धरसफोट्ठब्बानं अग्गहणे कारणं पुब्बे वुत्तमेव. चक्खुसोतमनोजीवितिन्द्रियानि, सोमनस्सुपेक्खानं अञ्ञतरं, सद्धादीनि पञ्चाति दसिन्द्रियानि वेदितब्बानि.

ततियकोट्ठासे पन –

‘‘असञ्ञसत्तानं देवानं उपपत्तिक्खणे एको खन्धो पातुभवति रूपक्खन्धो, द्वे आयतनानि रूपायतनं धम्मायतनं, द्वे धातुयो रूपधातु धम्मधातु, एकं दुक्खसच्चं, एकं रूपजीवितिन्द्रियं, असञ्ञसत्ता देवा अहेतुका, अनाहारा, अफस्सका…पे… अचित्तका’’ति –

सनिद्देसमातिका निक्खित्ता. एत्थ च रूपम्पि किञ्चापि तेसं आयतनादिकिच्चं न करोति, सविञ्ञाणकरूपीसु पन गहितत्ता इधापि गहितं. गन्धादयो पन तत्थ न गहितत्ता इधापि न गहिता, नो अविज्जमानताय. एकतलवासिकानं वा सेसब्रह्मानं चक्खुविसयत्ता इधापि रूपायतनं उद्धटं, असञ्ञीनं पन पञ्चायतनानि, एको आहारो उप्पज्जतीति वेदितब्बं.

चतुत्थकोट्ठासे –

‘‘अरूपधातुया उपपत्तिक्खणे चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, एकं सच्चं, अट्ठिन्द्रियानि , तयो हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकापदानि निक्खिपित्वा विभत्ता. एत्थ च मनोजीवितउपेक्खिन्द्रियानि, सद्धादीनि पञ्चाति अट्ठिन्द्रियानि वेदितब्बानि. सेसं सुविञ्ञेय्यमेव. एवं चतूहि कोट्ठासेहि चतुत्थो वारो वेदितब्बो.

पञ्चमो पन वारो तेसं धम्मानं भूमन्तरवसेन ‘‘कामावचरधम्मा, न कामावचरा…पे… परियापन्ना’’ति चत्तारो दुके मातिकावसेन निक्खिपित्वा विभजनवसेन पवत्तो, सो हेट्ठा वुत्तत्थोव.

छट्ठो पन वारो सम्मुतिदेवउपपत्तिदेवविसुद्धिदेवे निद्दिसित्वा मनुस्सदेवगतीसु उप्पादककम्मआयुप्पमाणदस्सनवसेन वुत्तो. तत्थायं सङ्खेपत्थो – सत्ता हि दानसीलादिकामावचरकुसलं कत्वा मनुस्सलोके खत्तियमहासालादिकुलेसु चेव चातुमहाराजिकतावतिंसयामतुसितनिम्मानरतिपरनिम्मितवसवत्तिसङ्खातेसु छसु देवलोकेसु च उप्पज्जन्ति, तत्थ सिनेरुपब्बतवेमज्झपरिभण्डपब्बततो पट्ठाय हेट्ठा याव भूमि तिरियं चक्कवाळपब्बतं आहच्च एत्थन्तरे पब्बतआकासरुक्खपथविनिस्सिता चातुमहाराजचन्दसूरिया सब्बे चातुमहाराजिका. ततो उद्धं चक्कवाळपरियन्तं तावतिंसादयो यथाक्कमं उपरूपरि ठिताति वेदितब्बा. देवलोकोपि परम्परचक्कवाळपब्बतं अप्पत्तो नाम नत्थि.

पठमज्झानं पन परित्तं भावेत्वा ब्रह्मपारिसज्जेसु उप्पज्जन्ति, मज्झिमं भावेत्वा ब्रह्मपुरोहितेसु, पणीतं भावेत्वा महाब्रह्मेसु, इमे तयोपि जना पठमज्झानभूमियं एकतले वसन्ति. आयुआभादिभेदेन पनेसं भेदो, एवं उपरिपि.

चतुक्कनये पन दुतियज्झानं, पञ्चकनये दुतियततियज्झानञ्च परित्तं, मज्झिमं, पणीतञ्च भावेत्वा परित्ताभाअप्पमाणाभाआभस्सरेसु उप्पज्जन्ति. ततियज्झानं परित्तादिवसेन भावेत्वा परित्तसुभअप्पमाणसुभसुभकिण्हेसु. चतुत्थज्झानं पन भावेत्वा आरम्मणमनसिकारछन्दाधिमुत्तिआदिनानत्ततो केचि असञ्ञीसु, केचि वेहप्फलेसु, केचि अविहेसु, अतप्पेसु, सुदस्सेसु, सुदस्सीसु, केचि अकनिट्ठेसु, आकासानञ्चायतनादीसु चतूसु च यथाक्कमं उप्पज्जन्ति. तत्थ हि एकच्चे तित्थिया ‘‘चित्तं निस्साय रज्जनदुस्सनादयो, तन्निदानानि च दुक्खानि समुप्पज्जन्ती’’ति चित्ते दोसं दिस्वा ‘‘दिट्ठधम्मनिब्बानमेत’’न्ति सञ्ञाविरागं जनेत्वा तत्रूपपत्तिया झानं भावेत्वा रूपकायमत्ता ठिता वा निसिन्ना वा निपन्ना वा हुत्वा निब्बत्तित्वा तत्थेव पञ्चकप्पसतानि तिट्ठन्तीति वेदितब्बा.

अट्ठसमापत्तिलाभीनं कतरं झानं विपच्चतीति? पगुणं, सब्बेसु पगुणेसु यस्स विपाकभूमिं पत्थेति, तंपत्थनाय च असति यं मरणसमये समापज्जति, तं, तस्मिम्पि असति उत्तमवसेन नेवसञ्ञानासञ्ञायतनं विपच्चति. सुद्धावासेसु च अविहादीसु अनागामिवज्जिता सत्ता न उप्पज्जन्ति, अनागामिनो पन असञ्ञीवज्जितब्रह्मलोकेसु सब्बत्थ उप्पज्जितुं लभन्ति. सब्बेसम्पि च अरियानं तत्रूपपत्तितो उपरूपपत्तिपि, न हेट्ठूपपत्ति. ते हि पठमज्झानभूमियं निब्बत्ता अनागामिनो नव ब्रह्मलोके सोधेत्वा मत्थके वेहप्फलेसु ठिता परिनिब्बन्ति, न निवत्तन्ति अरियानं हेट्ठूपपत्तिअभावा. वेहप्फलअकनिट्ठनेवसञ्ञानासञ्ञायतनभवा तयोपि सेट्ठभवा नाम. इमेसु तीसु ठानेसु निब्बत्ता अनागामिनो नेव उद्धं गच्छन्ति, न अधो. तत्थेव परिनिब्बायन्ति . मनुस्सलोके च सेखा गिहिभावे यावजीवं तिट्ठन्ति, न असेखा. ते हि अरहत्तं पत्तदिवसे पब्बजन्ति वा, परिनिब्बन्ति वा. भुम्मदेवेसु पन खीणासवापि यावजीवं तिट्ठन्ति. छसु कामावचरदेवेसु सोतापन्नसकदागामिनोव तिट्ठन्ति, अनागामिनो पन तदहेव रूपभवं गन्तुं वट्टति खीणासवेन परिनिब्बातुन्ति गहेतब्बं. एवं इमासु सत्तवीसतिया भूमीसु परियापन्नमनुस्सदेवब्रह्मलोकेसु निब्बत्तसत्तेसु मनुस्सानं ताव इमस्मिं बुद्धुप्पादेव वस्ससतं आयुप्पमाणं, अप्पं वा भिय्यो. आपायिकानं, भुम्मदेवानञ्च कदाचि आयुपरिच्छेदो नत्थि, कम्ममेव पमाणं. ते हि सत्ताहेनपि मरन्ति, कप्पम्पि तिट्ठन्तीति.

चातुमहाराजिकानं पन मानुसकानि पञ्ञास वस्सानि एकं रत्तिन्दिवं, ताय रत्तिया तिंस रत्तियो मासो, तेन मासेन द्वादसमासियो संवच्छरो, तेन संवच्छरेन दिब्बानि पञ्चवस्ससतानि आयुप्पमाणं. तानि मनुस्सगणनाय नवुतिवस्ससतसहस्सानि होन्ति. तावतिंसानं मानुसकं वस्ससतं एकं रत्तिन्दिवं कत्वा एवमागतं दिब्बं वस्ससहस्सं. एवं यामादीनं वस्सगणनञ्च दिगुणं कत्वा हेट्ठिमतो दिगुणचतुग्गुणं आयुप्पमाणं वेदितब्बं.

ब्रह्मेसु पन ब्रह्मपारिसज्जानं कप्पस्स ततियो भागो आयुप्पमाणं, ब्रह्मपुरोहितानं उपड्ढकप्पो , महाब्रह्मानं एको कप्पो, परित्ताभानं द्वे कप्पाति एवं उपरूपरि दिगुणं कत्वा याव सुभकिण्हा योजेतब्बं. सुभकिण्हानं हि चतुसट्ठिकप्पं आयुप्पमाणं, असञ्ञीनं, वेहप्फलानञ्च पञ्चकप्पसतानि, अविहानं कप्पसहस्सन्ति उपरूपरि दिगुणवसेन याव अकनिट्ठा योजेतब्बं. अकनिट्ठानं हि सोळसकप्पसहस्सानि, अरूपानं चतुन्नं यथाक्कमं वीसति, चत्तारि, सट्ठि, चतुरासीति कप्पसहस्सानि आयुप्पमाणन्ति.

उक्खित्ता पुञ्ञतेजेन, कामरूपगतिं गता;

भवग्गतम्पि सम्पत्ता, पुनागच्छन्ति दुग्गतिं.

ताव दीघायुका सत्ता, चवन्ति आयुसङ्खया;

नत्थि कोचि भवो निच्चो, इति वुत्तं महेसिना.

तस्मा हि धीरा निपका, निपुणा अत्थचिन्तका;

जरामरणमोक्खाय, भावेन्ति मग्गमुत्तमं.

भावयित्वा सुचिं मग्गं, निब्बानोगधगामिनं;

सब्बासवे परिञ्ञाय, परिनिब्बन्ति अनासवाति. (विभ. १०२९);

अयं छट्ठवारे नयो.

सत्तमो पन वारो तेसं खन्धादीनं अभिञ्ञेय्यादिभावविभावनवसेन पवत्तो. तत्थ हि –

‘‘रूपक्खन्धो अभिञ्ञेय्यो, परिञ्ञेय्यो, न पहातब्बो, न भावेतब्बो, न सच्छिकातब्बो. चत्तारो खन्धा अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा’’तिआदिना –

द्वादसपि कोट्ठासा वित्थारतो विभत्ता. तत्थ लक्खणपरिग्गाहिकाय पञ्ञाय खन्धादयो सब्बे धम्मा अभिञ्ञेय्या. ञाततीरणपहानपरिञ्ञासु यथायोगं याय कायचि परिञ्ञाय वसेन सब्बेपि धम्मा परिञ्ञेय्या. लोकुत्तरधम्मापि ञातपरिञ्ञेय्याव. अकुसला पन पहातब्बा. मग्गो भावेतब्बो, फलं, निब्बानञ्च सच्छिकातब्बं. तत्थ रूपक्खन्धो ञाततीरणवसेन परिञ्ञेय्यो. विपस्सनाविसये हि सब्बं तीरणपरिञ्ञाय परिञ्ञेय्यन्ति. इमिना नयेन सब्बत्थ अभिञ्ञेय्यादिभावो वेदितब्बो.

अट्ठमो पन वारो तेसं सारम्मणताविभावनवसेन पवत्तो, नवमो पनेसं दिट्ठसुतमुतविञ्ञातेसु सङ्गहदस्सनवसेन. दसमो कुसलत्तिकादीहि सरणदुकपरियोसानेहि तिकदुकेहि विभागदस्सनवसेन पवत्तो, तेपि हेट्ठा वुत्तनयावाति अयमेत्थ सङ्खेपो, वित्थारो पनेत्थ हेट्ठा वुत्तोयेव. आदितो पट्ठाय सब्बत्थ विभङ्गपाळिअट्ठकथासु (विभ. ९७८ आदयो; विभ. अट्ठ. ९७८ आदयो) गहेतब्बोति.

धम्महदयविभङ्गमातिकत्थवण्णना निट्ठिता.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

विभङ्गमातिकत्थवण्णना निट्ठिता.