📜

३. कम्मट्ठानग्गहणनिद्देसो

३८. इदानि यस्मा एवं धुतङ्गपरिहरणसम्पादितेहि अप्पिच्छतादीहि गुणेहि परियोदाते इमस्मिं सीले पतिट्ठितेन ‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावय’’न्ति वचनतो चित्तसीसेन निद्दिट्ठो समाधि भावेतब्बो. सो च अतिसङ्खेपदेसितत्ता विञ्ञातुम्पि ताव न सुकरो, पगेव भावेतुं, तस्मा तस्स वित्थारञ्च भावनानयञ्च दस्सेतुं इदं पञ्हाकम्मं होति.

को समाधि? केनट्ठेन समाधि? कानस्स लक्खणरसपच्चुपट्ठानपदट्ठानानि? कतिविधो समाधि? को चस्स संकिलेसो? किं वोदानं? कथं भावेतब्बो? समाधिभावनाय को आनिसंसोति?

तत्रिदं विस्सज्जनं. को समाधीति समाधि बहुविधो नानप्पकारको. तं सब्बं विभावयितुं आरब्भमानं विस्सज्जनं अधिप्पेतञ्चेव अत्थं न साधेय्य, उत्तरि च विक्खेपाय संवत्तेय्य, तस्मा इधाधिप्पेतमेव सन्धाय वदाम, कुसलचित्तेकग्गता समाधि.

केनट्ठेन समाधीति समाधानट्ठेन समाधि. किमिदं समाधानं नाम? एकारम्मणे चित्तचेतसिकानं समं सम्मा च आधानं, ठपनन्ति वुत्तं होति. तस्मा यस्स धम्मस्सानुभावेन एकारम्मणे चित्तचेतसिका समं सम्मा च अविक्खिपमाना अविप्पकिण्णा च हुत्वा तिट्ठन्ति, इदं समाधानन्ति वेदितब्बं.

कानस्स लक्खणरसपच्चुपट्ठानपदट्ठानानीति एत्थ पन अविक्खेपलक्खणो समाधि, विक्खेपविद्धंसनरसो, अविकम्पनपच्चुपट्ठानो. ‘‘सुखिनो चित्तं समाधियती’’ति वचनतो पन सुखमस्स पदट्ठानं.

३९. कतिविधोसमाधीति अविक्खेपलक्खणेन ताव एकविधो. उपचारअप्पनावसेन दुविधो, तथा लोकियलोकुत्तरवसेन सप्पीतिकनिप्पीतिकवसेन सुखसहगतउपेक्खासहगतवसेन च. तिविधो हीनमज्झिमपणीतवसेन , तथा सवितक्कसविचारादिवसेन पीतिसहगतादिवसेन परित्तमहग्गतप्पमाणवसेन च. चतुब्बिधो दुक्खापटिपदादन्धाभिञ्ञादिवसेन, तथा परित्तपरित्तारम्मणादिवसेन चतुझानङ्गवसेन हानभागियादिवसेन कामावचरादिवसेन अधिपतिवसेन च. पञ्चविधो पञ्चकनये पञ्चझानङ्गवसेनाति.

समाधिएककदुकवण्णना

तत्थ एकविधकोट्ठासो उत्तानत्थोयेव. दुविधकोट्ठासे छन्नं अनुस्सतिट्ठानानं मरणस्सतिया उपसमानुस्सतिया आहारे पटिकूलसञ्ञाय चतुधातुववत्थानस्साति इमेसं वसेन लद्धचित्तेकग्गता, या च अप्पनासमाधीनं पुब्बभागे एकग्गता, अयं उपचारसमाधि. ‘‘पठमस्स झानस्स परिकम्मं पठमस्स झानस्स अनन्तरपच्चयेन पच्चयो’’ति आदिवचनतो पन या परिकम्मानन्तरा एकग्गता, अयं अप्पनासमाधीति एवं उपचारप्पनावसेन दुविधो.

दुतियदुके तीसु भूमीसु कुसलचित्तेकग्गता लोकियो समाधि. अरियमग्गसम्पयुत्ता एकग्गता लोकुत्तरो समाधीति एवं लोकियलोकुत्तरवसेन दुविधो.

ततियदुके चतुक्कनये द्वीसु पञ्चकनये तीसु झानेसु एकग्गता सप्पीतिको समाधि. अवसेसेसु द्वीसु झानेसु एकग्गता निप्पीतिको समाधि. उपचारसमाधि पन सिया सप्पीतिको, सिया निप्पीतिकोति एवं सप्पीतिकनिप्पीतिकवसेन दुविधो.

चतुत्थदुके चतुक्कनये तीसु पञ्चकनये चतूसु झानेसु एकग्गता सुखसहगतो समाधि. अवसेसस्मिं उपेक्खासहगतो समाधि. उपचारसमाधि पन सिया सुखसहगतो, सिया उपेक्खासहगतोति एवं सुखसहगतउपेक्खासहगतवसेन दुविधो.

समाधितिकवण्णना

तिकेसु पठमत्तिके पटिलद्धमत्तो हीनो, नातिसुभावितो मज्झिमो, सुभावितो वसिप्पत्तो पणीतोति एवं हीनमज्झिमपणीतवसेन तिविधो.

दुतियत्तिके पठमज्झानसमाधि सद्धिं उपचारसमाधिना सवितक्कसविचारो. पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तो. यो हि वितक्कमत्तेयेव आदीनवं दिस्वा विचारे अदिस्वा केवलं वितक्कप्पहानमत्तं आकङ्खमानो पठमज्झानं अतिक्कमति, सो अवितक्कविचारमत्तं समाधिं पटिलभति. तं सन्धायेतं वुत्तं. चतुक्कनये पन दुतियादीसु पञ्चकनये ततियादीसु तीसु झानेसु एकग्गता अवितक्काविचारो समाधीति एवं सवितक्कसविचारादिवसेन तिविधो.

ततियत्तिके चतुक्कनये आदितो द्वीसु पञ्चकनये च तीसु झानेसु एकग्गता पीतिसहगतो समाधि. तेस्वेव ततिये च चतुत्थे च झाने एकग्गता सुखसहगतो समाधि. अवसाने उपेक्खासहगतो. उपचारसमाधि पन पीतिसुखसहगतो वा होति उपेक्खासहगतो वाति एवं पीतिसहगतादिवसेन तिविधो.

चतुत्थत्तिके उपचारभूमियं एकग्गता परित्तो समाधि. रूपावचरारूपावचरकुसले एकग्गता महग्गतो समाधि. अरियमग्गसम्पयुत्ता एकग्गता अप्पमाणो समाधीति एवं परित्तमहग्गतप्पमाणवसेन तिविधो.

समाधिचतुक्कवण्णना

चतुक्केसु पठमचतुक्के अत्थि समाधि दुक्खापटिपदो दन्धाभिञ्ञो, अत्थि दुक्खापटिपदो खिप्पाभिञ्ञो, अत्थि सुखापटिपदो दन्धाभिञ्ञो, अत्थि सुखापटिपदो खिप्पाभिञ्ञोति.

तत्थ पठमसमन्नाहारतो पट्ठाय याव तस्स तस्स झानस्स उपचारं उप्पज्जति, ताव पवत्ता समाधिभावना पटिपदाति वुच्चति. उपचारतो पन पट्ठाय याव अप्पना, ताव पवत्ता पञ्ञा अभिञ्ञाति वुच्चति. सा पनेसा पटिपदा एकच्चस्स दुक्खा होति, नीवरणादिपच्चनीकधम्मसमुदाचारगहणताय किच्छा असुखासेवनाति अत्थो. एकच्चस्स तदभावेन सुखा. अभिञ्ञापि एकच्चस्स दन्धा होति मन्दा असीघप्पवत्ति. एकच्चस्स खिप्पा अमन्दा सीघप्पवत्ति.

तत्थ यानि परतो सप्पायासप्पायानि च पलिबोधुपच्छेदादीनि पुब्बकिच्चानि च अप्पनाकोसल्लानि च वण्णयिस्साम, तेसु यो असप्पायसेवी होति, तस्स दुक्खा पटिपदा दन्धा च अभिञ्ञा होति. सप्पायसेविनो सुखा पटिपदा खिप्पा च अभिञ्ञा. यो पन पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी होति, पुब्बभागे वा सप्पायं सेवित्वा अपरभागे असप्पायसेवी, तस्स वोमिस्सकता वेदितब्बा. तथा पलिबोधुपच्छेदादिकं पुब्बकिच्चं असम्पादेत्वा भावनमनुयुत्तस्स दुक्खा पटिपदा होति. विपरियायेन सुखा. अप्पनाकोसल्लानि पन असम्पादेन्तस्स दन्धा अभिञ्ञा होति. सम्पादेन्तस्स खिप्पा.

अपिच तण्हाअविज्जावसेन समथविपस्सनाधिकारवसेन चापि एतासं पभेदो वेदितब्बो. तण्हाभिभूतस्स हि दुक्खा पटिपदा होति. अनभिभूतस्स सुखा. अविज्जाभिभूतस्स च दन्धा अभिञ्ञा होति. अनभिभूतस्स खिप्पा. यो च समथे अकताधिकारो, तस्स दुक्खा पटिपदा होति. कताधिकारस्स सुखा. यो पन विपस्सनाय अकताधिकारो होति, तस्स दन्धा अभिञ्ञा होति, कताधिकारस्स खिप्पा. किलेसिन्द्रियवसेन चापि एतासं पभेदो वेदितब्बो. तिब्बकिलेसस्स हि मुदिन्द्रियस्स दुक्खा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञा. मन्दकिलेसस्स च मुदिन्द्रियस्स सुखा पटिपदा होति दन्धा च अभिञ्ञा. तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञाति.

इति इमासु पटिपदाअभिञ्ञासु यो पुग्गलो दुक्खाय पटिपदाय दन्धाय च अभिञ्ञाय समाधिं पापुणाति, तस्स सो समाधि दुक्खापटिपदो दन्धाभिञ्ञोति वुच्चति. एस नयो सेसत्तयेपीति एवं दुक्खापटिपदादन्धाभिञ्ञादिवसेन चतुब्बिधो.

दुतियचतुक्के अत्थि समाधि परित्तो परित्तारम्मणो, अत्थि परित्तो अप्पमाणारम्मणो, अत्थि अप्पमाणो परित्तारम्मणो, अत्थि अप्पमाणो अप्पमाणारम्मणोति. तत्थ यो समाधि अप्पगुणो उपरिझानस्स पच्चयो भवितुं न सक्कोति, अयं परित्तो. यो पन अवड्ढिते आरम्मणे पवत्तो, अयं परित्तारम्मणो. यो पगुणो सुभावितो, उपरिझानस्स पच्चयो भवितुं सक्कोति, अयं अप्पमाणो. यो च वड्ढिते आरम्मणे पवत्तो, अयं अप्पमाणारम्मणो. वुत्तलक्खणवोमिस्सताय पन वोमिस्सकनयो वेदितब्बो. एवं परित्तपरित्तारम्मणादिवसेन चतुब्बिधो.

ततियचतुक्के विक्खम्भितनीवरणानं वितक्कविचारपीतिसुखसमाधीनं वसेन पञ्चङ्गिकं पठमं झानं, ततो वूपसन्तवितक्कविचारं तिवङ्गिकं दुतियं, ततो विरत्तपीतिकं दुवङ्गिकं ततियं, ततो पहीनसुखं उपेक्खावेदनासहितस्स समाधिनो वसेन दुवङ्गिकं चतुत्थं. इति इमेसं चतुन्नं झानानं अङ्गभूता चत्तारो समाधी होन्ति. एवं चतुझानङ्गवसेन चतुब्बिधो.

चतुत्थचतुक्के अत्थि समाधि हानभागियो, अत्थि ठितिभागियो, अत्थि विसेसभागियो, अत्थि निब्बेधभागियो. तत्थ पच्चनीकसमुदाचारवसेन हानभागियता, तदनुधम्मताय सतिया सण्ठानवसेन ठितिभागियता, उपरिविसेसाधिगमवसेन विसेसभागियता, निब्बिदासहगतसञ्ञामनसिकारसमुदाचारवसेन निब्बेधभागियता च वेदितब्बा. यथाह, ‘‘पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा’’ति (विभ. ७९९). ताय पन पञ्ञाय सम्पयुत्ता समाधीपि चत्तारो होन्तीति. एवं हानभागियादिवसेन चतुब्बिधो.

पञ्चमचतुक्के कामावचरो समाधि, रूपावचरो समाधि, अरूपावचरो समाधि, अपरियापन्नो समाधीति एवं चत्तारो समाधी. तत्थ सब्बापि उपचारेकग्गता कामावचरो समाधि. तथा रूपावचरादिकुसलचित्तेकग्गता इतरे तयोति एवं कामावचरादिवसेन चतुब्बिधो.

छट्ठचतुक्के ‘‘छन्दं चे भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधि…पे… वीरियं चे भिक्खु…पे… चित्तं चे भिक्खु…पे… वीमंसं चे भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं , अयं वुच्चति वीमंसासमाधी’’ति (विभ. ४३२; सं. नि. ३.८२५) एवं अधिपतिवसेन चतुब्बिधो.

पञ्चके यं चतुक्कभेदे वुत्तं दुतियं झानं, तं वितक्कमत्तातिक्कमेन दुतियं, वितक्कविचारातिक्कमेन ततियन्ति एवं द्विधा भिन्दित्वा पञ्च झानानि वेदितब्बानि. तेसं अङ्गभूता च पञ्च समाधीति एवं पञ्चझानङ्गवसेन पञ्चविधता वेदितब्बा.

४०. को चस्स संकिलेसो किं वोदानन्ति एत्थ पन विस्सज्जनं विभङ्गे वुत्तमेव. वुत्तञ्हि तत्थ ‘‘संकिलेसन्ति हानभागियो धम्मो. वोदानन्ति विसेसभागियो धम्मो’’ति (विभ. ८२८). तत्थ ‘‘पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा’’ति (विभ. ७९९) इमिना नयेन हानभागियधम्मो वेदितब्बो. ‘‘अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा’’ति (विभ. ७९९) इमिना नयेन विसेसभागियधम्मो वेदितब्बो.

दसपलिबोधवण्णना

४१. कथं भावेतब्बोति एत्थ पन यो ताव अयं लोकियलोकुत्तरवसेन दुविधोतिआदीसु अरियमग्गसम्पयुत्तो समाधि वुत्तो, तस्स भावनानयो पञ्ञाभावनानयेनेव सङ्गहितो. पञ्ञाय हि भाविताय सो भावितो होति. तस्मा तं सन्धाय एवं भावेतब्बोति न किञ्चि विसुं वदाम.

यो पनायं लोकियो, सो वुत्तनयेन सीलानि विसोधेत्वा सुपरिसुद्धे सीले पतिट्ठितेन य्वास्स दससु पलिबोधेसु पलिबोधो अत्थि, तं उपच्छिन्दित्वा कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा अत्तनो चरियानुकूलं चत्तालीसाय कम्मट्ठानेसु अञ्ञतरं कम्मट्ठानं गहेत्वा समाधिभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहरन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा सब्बं भावनाविधानं अपरिहापेन्तेन भावेतब्बोति अयमेत्थ सङ्खेपो.

अयं पन वित्थारो, यं ताव वुत्तं ‘‘य्वास्स दससु पलिबोधेसु पलिबोधो अत्थि, तं उपच्छिन्दित्वा’’ति, एत्थ –

आवासो च कुलं लाभो, गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो, गन्थो इद्धीति ते दसाति. –

इमे दस पलिबोधा नाम. तत्थ आवासोयेव आवासपलिबोधो. एस नयो कुलादीसु.

तत्थ आवासोति एकोपि ओवरको वुच्चति एकम्पि परिवेणं सकलोपि सङ्घारामो. स्वायं न सब्बस्सेव पलिबोधो होति. यो पनेत्थ नवकम्मादीसु उस्सुक्कं वा आपज्जति, बहुभण्डसन्निचयो वा होति, येन केनचि वा कारणेन अपेक्खवा पटिबद्धचित्तो, तस्सेव पलिबोधो होति, न इतरस्स.

तत्रिदं वत्थु – द्वे किर कुलपुत्ता अनुराधपुरा निक्खमित्वा अनुपुब्बेन थूपारामे पब्बजिंसु. तेसु एको द्वे मातिका पगुणा कत्वा पञ्चवस्सिको हुत्वा पवारेत्वा पाचिनखण्डराजिं नाम गतो. एको तत्थेव वसति. पाचिनखण्डराजिगतो तत्थ चिरं वसित्वा थेरो हुत्वा चिन्तेसि ‘‘पटिसल्लानसारुप्पमिदं ठानं, हन्द नं सहायकस्सापि आरोचेमी’’ति. ततो निक्खमित्वा अनुपुब्बेन थूपारामं पाविसि. पविसन्तंयेव च नं दिस्वा समानवस्सिकत्थेरो पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेत्वा वत्तं अकासि. आगन्तुकत्थेरो सेनासनं पविसित्वा चिन्तेसि ‘‘इदानि मे सहायो सप्पिं वा फाणितं वा पानकं वा पेसेस्सति. अयञ्हि इमस्मिं नगरे चिरनिवासी’’ति. सो रत्तिं अलद्धा पातो चिन्तेसि ‘‘इदानि उपट्ठाकेहि गहितं यागुखज्जकं पेसेस्सती’’ति. तम्पि अदिस्वा ‘‘पहिणन्ता नत्थि, पविट्ठस्स मञ्ञे दस्सती’’ति पातोव तेन सद्धिं गामं पाविसि. ते द्वे एकं वीथिं चरित्वा उळुङ्कमत्तं यागुं लभित्वा आसनसालायं निसीदित्वा पिविंसु. ततो आगन्तुको चिन्तेसि ‘‘निबद्धयागु मञ्ञे नत्थि, भत्तकाले इदानि मनुस्सा पणीतं भत्तं दस्सन्ती’’ति, ततो भत्तकालेपि पिण्डाय चरित्वा लद्धमेव भुञ्जित्वा इतरो आह – ‘‘किं, भन्ते, सब्बकालं एवं यापेथा’’ति? आमावुसोति. भन्ते, पाचिनखण्डराजि फासुका, तत्थ गच्छामाति. थेरो नगरतो दक्खिणद्वारेन निक्खमन्तो कुम्भकारगाममग्गं पटिपज्जि. इतरो आह – ‘‘किं पन, भन्ते, इमं मग्गं पटिपन्नत्था’’ति? ननु त्वमावुसो, पाचिनखण्डराजिया वण्णं अभासीति? किं पन, भन्ते, तुम्हाकं एत्तकं कालं वसितट्ठाने न कोचि अतिरेकपरिक्खारो अत्थीति? आमावुसो मञ्चपीठं सङ्घिकं, तं पटिसामितमेव, अञ्ञं किञ्चि नत्थीति. मय्हं पन, भन्ते , कत्तरदण्डो तेलनाळि उपाहनत्थविका च तत्थेवाति. तयावुसो, एकदिवसं वसित्वा एत्तकं ठपितन्ति? आम, भन्ते. सो पसन्नचित्तो थेरं वन्दित्वा ‘‘तुम्हादिसानं, भन्ते, सब्बत्थ अरञ्ञवासोयेव. थूपारामो चतुन्नं बुद्धानं धातुनिधानट्ठानं, लोहपासादे सप्पायं धम्मस्सवनं महाचेतियदस्सनं थेरदस्सनञ्च लब्भति, बुद्धकालो विय पवत्तति. इधेव तुम्हे वसथा’’ति दुतियदिवसे पत्तचीवरं गहेत्वा सयमेव अगमासीति. ईदिसस्स आवासो न पलिबोधो होति.

कुलन्ति ञातिकुलं वा उपट्ठाककुलं वा. एकच्चस्स हि उपट्ठाककुलम्पि ‘‘सुखितेसु सुखितो’’तिआदिना (विभ. ८८८; सं. नि. ४.२४१) नयेन संसट्ठस्स विहरतो पलिबोधो होति, सो कुलमानुसकेहि विना धम्मस्सवनाय सामन्तविहारम्पि न गच्छति. एकच्चस्स मातापितरोपि पलिबोधा न होन्ति, कोरण्डकविहारवासित्थेरस्स भागिनेय्यदहरभिक्खुनो विय.

सो किर उद्देसत्थं रोहणं अगमासि. थेरभगिनीपि उपासिका सदा थेरं तस्स पवत्तिं पुच्छति. थेरो एकदिवसं दहरं आनेस्सामीति रोहणाभिमुखो पायासि. दहरोपि ‘‘चिरं मे इध वुत्थं, उपज्झायं दानि पस्सित्वा उपासिकाय च पवत्तिं ञत्वा आगमिस्सामी’’ति रोहणतो निक्खमि. ते उभोपि गङ्गातीरे समागच्छिंसु. सो अञ्ञतरस्मिं रुक्खमूले थेरस्स वत्तं कत्वा ‘‘कुहिं यासी’’ति पुच्छितो तमत्थं आरोचेसि. थेरो सुट्ठु ते कतं, उपासिकापि सदा पुच्छति, अहम्पि एतदत्थमेव आगतो, गच्छ त्वं, अहं पन इधेव इमं वस्सं वसिस्सामीति तं उय्योजेसि. सो वस्सूपनायिकदिवसेयेव तं विहारं पत्तो. सेनासनम्पिस्स पितरा कारितमेव पत्तं.

अथस्स पिता दुतियदिवसे आगन्त्वा ‘‘कस्स, भन्ते, अम्हाकं सेनासनं पत्त’’न्ति पुच्छन्तो ‘‘आगन्तुकस्स दहरस्सा’’ति सुत्वा तं उपसङ्कमित्वा वन्दित्वा आह – ‘‘भन्ते, अम्हाकं सेनासने वस्सं उपगतस्स वत्तं अत्थी’’ति. किं उपासकाति? तेमासं अम्हाकंयेव घरे भिक्खं गहेत्वा पवारेत्वा गमनकाले आपुच्छितब्बन्ति. सो तुण्हिभावेन अधिवासेसि. उपासकोपि घरं गन्त्वा ‘‘अम्हाकं आवासे एको आगन्तुको अय्यो उपगतो सक्कच्चं उपट्ठातब्बो’’ति आह. उपासिका ‘‘साधू’’ति सम्पटिच्छित्वा पणीतं खादनीयं भोजनीयं पटियादेसि. दहरोपि भत्तकाले ञातिघरं अगमासि. न नं कोचि सञ्जानि.

सो तेमासम्पि तत्थ पिण्डपातं परिभुञ्जित्वा वस्संवुत्थो ‘‘अहं गच्छामी’’ति आपुच्छि. अथस्स ञातका ‘‘स्वे, भन्ते, गच्छथा’’ति दुतियदिवसे घरेयेव भोजेत्वा तेलनाळिं पूरेत्वा एकं गुळपिण्डं नवहत्थञ्च साटकं दत्वा ‘‘गच्छथ, भन्ते’’ति आहंसु. सो अनुमोदनं कत्वा रोहणाभिमुखो पायासि.

उपज्झायोपिस्स पवारेत्वा पटिपथं आगच्छन्तो पुब्बे दिट्ठट्ठानेयेव तं अद्दस. सो अञ्ञतरस्मिं रुक्खमूले थेरस्स वत्तं अकासि. अथ नं थेरो पुच्छि ‘‘किं, भद्दमुख, दिट्ठा ते उपासिका’’ति? सो ‘‘आम, भन्ते’’ति सब्बं पवत्तिं आरोचेत्वा तेन तेलेन थेरस्स पादे मक्खेत्वा गुळेन पानकं कत्वा तम्पि साटकं थेरस्सेव दत्वा थेरं वन्दित्वा ‘‘मय्हं, भन्ते, रोहणंयेव सप्पाय’’न्ति अगमासि. थेरोपि विहारं आगन्त्वा दुतियदिवसे कोरण्डकगामं पाविसि.

उपासिकापि ‘‘मय्हं भाता मम पुत्तं गहेत्वा इदानि आगच्छती’’ति सदा मग्गं ओलोकयमानाव तिट्ठति. सा तं एककमेव आगच्छन्तं दिस्वा ‘‘मतो मे मञ्ञे पुत्तो, अयं थेरो एककोव आगच्छती’’ति थेरस्स पादमूले निपतित्वा परिदेवमाना रोदि. थेरो ‘‘नून दहरो अप्पिच्छताय अत्तानं अजानापेत्वाव गतो’’ति तं समस्सासेत्वा सब्बं पवत्तिं आरोचेत्वा पत्तत्थविकतो तं साटकं नीहरित्वा दस्सेति.

उपासिका पसीदित्वा पुत्तेन गतदिसाभिमुखा उरेन निपज्जित्वा नमस्समाना आह – ‘‘मय्हं पुत्तसदिसं वत मञ्ञे भिक्खुं कायसक्खिं कत्वा भगवा रथविनीतपटिपदं (म. नि. १.२५२ आदयो), नालकपटिपदं (सु. नि. ६८४ आदयो), तुवट्टकपटिपदं (सु. नि. ९२१ आदयो), चतुपच्चयसन्तोसभावनारामतादीपकं महाअरियवंसपटिपदञ्च (अ. नि. ४.२८; दी. नि. ३.३०९) देसेसि . विजातमातुया नाम गेहे तेमासं भुञ्जमानोपि ‘अहं पुत्तो त्वं माता’ति न वक्खति, अहो अच्छरियमनुस्सो’’ति. एवरूपस्स मातापितरोपि पलिबोधा न होन्ति, पगेव अञ्ञं उपट्ठाककुल’’न्ति.

लाभोति चत्तारो पच्चया. ते कथं पलिबोधा होन्ति? पुञ्ञवन्तस्स हि भिक्खुनो गतगतट्ठाने मनुस्सा महापरिवारे पच्चये देन्ति. सो तेसं अनुमोदेन्तो धम्मं देसेन्तो समणधम्मं कातुं न ओकासं लभति. अरुणुग्गमनतो याव पठमयामो, ताव मनुस्ससंसग्गो न उपच्छिज्जति. पुन बलवपच्चूसेयेव बाहुल्लिकपिण्डपातिका आगन्त्वा ‘‘भन्ते, असुको उपासको उपासिका अमच्चो अमच्चधीता तुम्हाकं दस्सनकामा’’ति वदन्ति, सो गण्हावुसो, पत्तचीवरन्ति गमनसज्जोव होतीति निच्चब्यावटो, तस्सेव ते पच्चया पलिबोधा होन्ति. तेन गणं पहाय यत्थ नं न जानन्ति, तत्थ एककेन चरितब्बं. एवं सो पलिबोधो उपच्छिज्जतीति.

गणोति सुत्तन्तिकगणो वा आभिधम्मिकगणो वा, यो तस्स उद्देसं वा परिपुच्छं वा देन्तो समणधम्मस्स ओकासं न लभति, तस्सेव गणो पलिबोधो होति, तेन सो एवं उपच्छिन्दितब्बो. सचे तेसं भिक्खूनं बहु गहितं होति, अप्पं अवसिट्ठं, तं निट्ठपेत्वा अरञ्ञं पविसितब्बं. सचे अप्पं गहितं, बहु अवसिट्ठं, योजनतो परं अगन्त्वा अन्तोयोजनपरिच्छेदे अञ्ञं गणवाचकं उपसङ्कमित्वा ‘‘इमे आयस्मा उद्देसादीहि सङ्गण्हतू’’ति वत्तब्बं. एवं अलभमानेन ‘‘मय्हमावुसो, एकं किच्चं अत्थि, तुम्हे यथाफासुकट्ठानानि गच्छथा’’ति गणं पहाय अत्तनो कम्मं कत्तब्बन्ति.

कम्मन्ति नवकम्मं. तं करोन्तेन वड्ढकीआदीहि लद्धालद्धं जानितब्बं, कताकते उस्सुक्कं आपज्जितब्बन्ति सब्बदा पलिबोधो होति. सोपि एवं उपच्छिन्दितब्बो, सचे अप्पं अवसिट्ठं होति निट्ठपेतब्बं. सचे बहु, सङ्घिकञ्चे नवकम्मं, सङ्घस्स वा सङ्घभारहारकभिक्खूनं वा निय्यादेतब्बं. अत्तनो सन्तकञ्चे, अत्तनो भारहारकानं निय्यादेतब्बं. तादिसे अलभन्तेन सङ्घस्स परिच्चजित्वा गन्तब्बन्ति.

अद्धानन्ति मग्गगमनं. यस्स हि कत्थचि पब्बज्जापेक्खो वा होति, पच्चयजातं वा किञ्चि लद्धब्बं होति. सचे तं अलभन्तो न सक्कोति अधिवासेतुं, अरञ्ञं पविसित्वा समणधम्मं करोन्तस्सपि गमिकचित्तं नाम दुप्पटिविनोदनीयं होति, तस्मा गन्त्वा तं किच्चं तीरेत्वाव समणधम्मे उस्सुक्कं कातब्बन्ति.

ञातीति विहारे आचरियुपज्झायसद्धिविहारिकअन्तेवासिकसमानुपज्झायकसमानाचरियका, घरे माता पिता भाताति एवमादिका. ते गिलाना इमस्स पलिबोधा होन्ति, तस्मा सो पलिबोधो उपट्ठहित्वा तेसं पाकतिककरणेन उपच्छिन्दितब्बो.

तत्थ उपज्झायो ताव गिलानो सचे लहुं न वुट्ठाति, यावजीवम्पि पटिजग्गितब्बो. तथा पब्बज्जाचरियो उपसम्पदाचरियो सद्धिविहारिको उपसम्पादितपब्बाजितअन्तेवासिकसमानुपज्झायका च. निस्सयाचरियउद्देसाचरियनिस्सयन्तेवासिकउद्देसन्तेवासिकसमानाचरियका पन याव निस्सयउद्देसा अनुपच्छिन्ना, ताव पटिजग्गितब्बा. पहोन्तेन ततो उद्धम्पि पटिजग्गितब्बा एव. मातापितूसु उपज्झाये विय पटिपज्जितब्बं. सचेपि हि ते रज्जे ठिता होन्ति, पुत्ततो च उपट्ठानं पच्चासीसन्ति, कातब्बमेव. अथ तेसं भेसज्जं नत्थि, अत्तनो सन्तकं दातब्बं. असति भिक्खाचरियाय परियेसित्वापि दातब्बमेव. भातुभगिनीनं पन तेसं सन्तकमेव योजेत्वा दातब्बं. सचे नत्थि अत्तनो सन्तकं तावकालिकं दत्वा पच्छा लभन्तेन गण्हितब्बं. अलभन्तेन न चोदेतब्बा. अञ्ञातकस्स भगिनिसामिकस्स भेसज्जं नेव कातुं न दातुं वट्टति. ‘‘तुय्हं सामिकस्स देही’’ति वत्वा पन भगिनिया दातब्बं. भातुजायायपि एसेव नयो. तेसं पन पुत्ता इमस्स ञातका एवाति तेसं कातुं वट्टतीति.

आबाधोति योकोचि रोगो. सो बाधयमानो पलिबोधो होति, तस्मा भेसज्जकरणेन उपच्छिन्दितब्बो. सचे पन कतिपाहं भेसज्जं करोन्तस्सपि न वूपसम्मति, नाहं तुय्हं दासो, न भटको, तंयेव हि पोसेन्तो अनमतग्गे संसारवट्टे दुक्खं पत्तोति अत्तभावं गरहित्वा समणधम्मो कातब्बोति.

गन्थोति परियत्तिहरणं. तं सज्झायादीहि निच्चब्यावटस्स पलिबोधो होति, न इतरस्स. तत्रिमानि वत्थूनि –

मज्झिमभाणकदेवत्थेरो किर मलयवासिदेवत्थेरस्स सन्तिकं गन्त्वा कम्मट्ठानं याचि. थेरो कीदिसोसि, आवुसो, परियत्तियन्ति पुच्छि. मज्झिमो मे, भन्ते, पगुणोति. आवुसो, मज्झिमो नामेसो दुप्परिहारो, मूलपण्णासं सज्झायन्तस्स मज्झिमपण्णासको आगच्छति, तं सज्झायन्तस्स उपरिपण्णासको. कुतो तुय्हं कम्मट्ठानन्ति? भन्ते, तुम्हाकं सन्तिके कम्मट्ठानं लभित्वा पुन न ओलोकेस्सामीति कम्मट्ठानं गहेत्वा एकूनवीसतिवस्सानि सज्झायं अकत्वा वीसतिमे वस्से अरहत्तं पत्वा सज्झायत्थाय आगतानं भिक्खूनं ‘‘वीसति मे, आवुसो, वस्सानि परियत्तिं अनोलोकेन्तस्स, अपिच खो कतपरिचयो अहमेत्थ आरभथा’’ति वत्वा आदितो पट्ठाय याव परियोसाना एकब्यञ्जनेपिस्स कङ्खा नाहोसि.

करुळियगिरिवासीनागत्थेरोपि अट्ठारसवस्सानि परियत्तिं छड्डेत्वा भिक्खूनं धातुकथं उद्दिसि. तेसं गामवासिकत्थेरेहि सद्धिं संसन्देन्तानं एकपञ्होपि उप्पटिपाटिया आगतो नाहोसि.

महाविहारेपि तिपिटकचूळाभयत्थेरो नाम अट्ठकथं अनुग्गहेत्वाव पञ्चनिकायमण्डले तीणि पिटकानि परिवत्तेस्सामीति सुवण्णभेरिं पहरापेसि. भिक्खुसङ्घो कतमाचरियानं उग्गहो, अत्तनो आचरियुग्गहञ्ञेव वदतु, इतरथा वत्तुं न देमाति आह. उपज्झायोपि नं अत्तनो उपट्ठानमागतं पुच्छि ‘‘त्वमावुसो, भेरिं पहरापेसी’’ति? आम, भन्ते. किं कारणाति? परियत्तिं, भन्ते, परिवत्तेस्सामीति. आवुसो अभय, आचरिया इदं पदं कथं वदन्तीति? एवं वदन्ति, भन्तेति. थेरो हुन्ति पटिबाहि. पुन सो अञ्ञेन अञ्ञेन परियायेन एवं वदन्ति भन्तेति तिक्खत्तुं आह. थेरो सब्बं हुन्ति पटिबाहित्वा ‘‘आवुसो, तया पठमं कथितो एव आचरियमग्गो, आचरियमुखतो पन अनुग्गहितत्ता ‘एवं आचरिया वदन्ती’ति सण्ठातुं नासक्खि. गच्छ अत्तनो आचरियानं सन्तिके सुणाही’’ति. कुहिं, भन्ते, गच्छामीति? गङ्गाय परतो रोहणजनपदे तुलाधारपब्बतविहारे सब्बपरियत्तिको महाधम्मरक्खितत्थेरो नाम वसति, तस्स सन्तिकं गच्छाति. साधु, भन्तेति थेरं वन्दित्वा पञ्चहि भिक्खुसतेहि सद्धिं थेरस्स सन्तिकं गन्त्वा वन्दित्वा निसीदि. थेरो कस्मा आगतोसीति पुच्छि. धम्मं सोतुं, भन्तेति. आवुसो अभय, दीघमज्झिमेसु मं कालेन कालं पुच्छन्ति. अवसेसं पन मे तिंसमत्तानि वस्सानि न ओलोकितपुब्बं. अपिच त्वं रत्तिं मम सन्तिके परिवत्तेहि. अहं ते दिवा कथयिस्सामीति. सो साधु, भन्तेति तथा अकासि. परिवेणद्वारे महामण्डपं कारेत्वा गामवासिनो दिवसे दिवसे धम्मस्सवनत्थाय आगच्छन्ति. थेरो रत्तिं परिवत्ति. तं दिवा कथयन्तो अनुपुब्बेन देसनं निट्ठपेत्वा अभयत्थेरस्स सन्तिके तट्टिकाय निसीदित्वा ‘‘आवुसो, मय्हं कम्मट्ठानं कथेही’’ति आह. भन्ते, किं भणथ, ननु मया तुम्हाकमेव सन्तिके सुतं? किमहं तुम्हेहि अञ्ञातं कथेस्सामीति? ततो नं थेरो अञ्ञो एस, आवुसो, गतकस्स मग्गो नामाति आह. अभयथेरो किर तदा सोतापन्नो होति. अथस्स सो कम्मट्ठानं दत्वा आगन्त्वा लोहपासादे धम्मं परिवत्तेन्तो थेरो परिनिब्बुतोति अस्सोसि. सुत्वा ‘‘आहरथावुसो, चीवर’’न्ति चीवरं पारुपित्वा ‘‘अनुच्छविको, आवुसो, अम्हाकं आचरियस्स अरहत्तमग्गो. आचरियो नो, आवुसो, उजु आजानीयो. सो अत्तनो धम्मन्तेवासिकस्स सन्तिके तट्टिकाय निसीदित्वा ‘मय्हं कम्मट्ठानं कथेही’ति आह. अनुच्छविको, आवुसो, थेरस्स अरहत्तमग्गो’’ति. एवरूपानं गन्थो पलिबोधो न होतीति.

इद्धीति पोथुज्जनिका इद्धि. सा हि उत्तानसेय्यकदारको विय तरुणसस्सं विय च दुप्परिहारा होति. अप्पमत्तकेनेव भिज्जति. सा पन विपस्सनाय पलिबोधो होति, न समाधिस्स, समाधिं पत्वा पत्तब्बतो. तस्मा विपस्सनत्थिकेन इद्धिपलिबोधो उपच्छिन्दितब्बो, इतरेन अवसेसाति अयं ताव पलिबोधकथाय वित्थारो.

कम्मट्ठानदायकवण्णना

४२. कम्मट्ठानदायकंकल्याणमित्तं उपसङ्कमित्वाति एत्थ पन दुविधं कम्मट्ठानं सब्बत्थककम्मट्ठानं पारिहारियकम्मट्ठानञ्च. तत्थ सब्बत्थककम्मट्ठानं नाम भिक्खुसङ्घादीसु मेत्ता मरणस्सति च. असुभसञ्ञातिपि एके.

कम्मट्ठानिकेन हि भिक्खुना पठमं ताव परिच्छिन्दित्वा सीमट्ठकभिक्खुसङ्घे सुखिता होन्तु अब्यापज्जाति मेत्ता भावेतब्बा. ततो सीमट्ठकदेवतासु. ततो गोचरगामम्हि इस्सरजने. ततो तत्थ मनुस्से उपादाय सब्बसत्तेसु. सो हि भिक्खुसङ्घे मेत्ताय सहवासीनं मुदुचित्ततं जनेति. अथस्स ते सुखसंवासा होन्ति. सीमट्ठकदेवतासु मेत्ताय मुदुकतचित्ताहि देवताहि धम्मिकाय रक्खाय सुसंविहितरक्खो होति. गोचरगामम्हि इस्सरजने मेत्ताय मुदुकतचित्तसन्तानेहि इस्सरेहि धम्मिकाय रक्खाय सुरक्खितपरिक्खारो होति. तत्थ मनुस्सेसु मेत्ताय पसादितचित्तेहि तेहि अपरिभूतो हुत्वा विचरति. सब्बसत्तेसु मेत्ताय सब्बत्थ अप्पटिहतचारो होति. मरणस्सतिया पन अवस्सं मया मरितब्बन्ति चिन्तेन्तो अनेसनं पहाय उपरूपरि वड्ढमानसंवेगो अनोलीनवुत्तिको होति. असुभसञ्ञापरिचितचित्तस्स पनस्स दिब्बानिपि आरम्मणानि लोभवसेन चित्तं न परियादियन्ति.

एवं बहूपकारत्ता सब्बत्थ अत्थयितब्बं इच्छितब्बन्ति च अधिप्पेतस्स योगानुयोगकम्मस्स ठानञ्चाति सब्बत्थककम्मट्ठानन्ति वुच्चति.

चत्तालीसाय पन कम्मट्ठानेसु यं यस्स चरियानुकूलं, तं तस्स निच्चं परिहरितब्बत्ता उपरिमस्स च उपरिमस्स भावनाकम्मस्स पदट्ठानत्ता पारिहारियकम्मट्ठानन्ति वुच्चति. इति इमं दुविधम्पि कम्मट्ठानं यो देति, अयं कम्मट्ठानदायको नाम. तं कम्मट्ठानदायकं.

कल्याणमित्तन्ति –

पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजकोति. (अ. नि. ७.३७);

एवमादिगुणसमन्नागतं एकन्तेन हितेसिं वुद्धिपक्खे ठितं कल्याणमित्तं.

‘‘ममं हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’ति (सं. नि. १.१२९; ५.२) आदिवचनतो पन सम्मासम्बुद्धोयेव सब्बाकारसम्पन्नो कल्याणमित्तो. तस्मा तस्मिं सति तस्सेव भगवतो सन्तिके गहितकम्मट्ठानं सुगहितं होति. परिनिब्बुते पन तस्मिं असीतिया महासावकेसु यो धरति, तस्स सन्तिके गहेतुं वट्टति. तस्मिं असति यं कम्मट्ठानं गहेतुकामो होति, तस्सेव वसेन चतुक्कपञ्चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा आसवक्खयप्पत्तस्स खीणासवस्स सन्तिके गहेतब्बं.

किं पन खीणासवो अहं खीणासवोति अत्तानं पकासेतीति? किं वत्तब्बं, कारकभावं हि जानित्वा पकासेति. ननु अस्सगुत्तत्थेरो आरद्धकम्मट्ठानस्स भिक्खुनो ‘‘कम्मट्ठानकारको अय’’न्ति जानित्वा आकासे चम्मखण्डं पञ्ञापेत्वा तत्थ पल्लङ्केन निसिन्नो कम्मट्ठानं कथेसीति.

तस्मा सचे खीणासवं लभति, इच्चेतं कुसलं, नो चे लभति, अनागामिसकदागामिसोतापन्नझानलाभीपुथुज्जनतिपिटकधरद्विपिटकधरएकपिटकधरेसु पुरिमस्स पुरिमस्स सन्तिके. एकपिटकधरेपि असति यस्स एकसङ्गीतिपि अट्ठकथाय सद्धिं पगुणा, अयञ्च लज्जी होति, तस्स सन्तिके गहेतब्बं. एवरूपो हि तन्तिधरो वंसानुरक्खको पवेणीपालको आचरियो आचरियमतिकोव होति, न अत्तनोमतिको होति. तेनेव पोराणकत्थेरा ‘‘लज्जी रक्खिस्सति लज्जी रक्खिस्सती’’ति तिक्खत्तुं आहंसु.

पुब्बे वुत्तखीणासवादयो चेत्थ अत्तना अधिगतमग्गमेव आचिक्खन्ति. बहुस्सुतो पन तं तं आचरियं उपसङ्कमित्वा उग्गहपरिपुच्छानं विसोधितत्ता इतो चितो च सुत्तञ्च कारणञ्च सल्लक्खेत्वा सप्पायासप्पायं योजेत्वा गहनट्ठाने गच्छन्तो महाहत्थी विय महामग्गं दस्सेन्तो कम्मट्ठानं कथेस्सति. तस्मा एवरूपं कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा तस्स वत्तपटिपत्तिं कत्वा कम्मट्ठानं गहेतब्बं.

सचे पनेतं एकविहारेयेव लभति, इच्चेतं कुसलं, नो चे लभति, यत्थ सो वसति, तत्थ गन्तब्बं. गच्छन्तेन च न धोतमक्खितेहि पादेहि उपाहना आरूहित्वा छत्तं गहेत्वा तेलनाळिमधुफाणितादीनि गाहापेत्वा अन्तेवासिकपरिवुतेन गन्तब्बं. गमिकवत्तं पन पूरेत्वा अत्तनो पत्तचीवरं सयमेव गहेत्वा अन्तरामग्गे यं यं विहारं पविसति सब्बत्थ वत्तपटिपत्तिं कुरुमानेन सल्लहुकपरिक्खारेन परमसल्लेखवुत्तिना हुत्वा गन्तब्बं.

तं विहारं पविसन्तेन अन्तरामग्गेयेव दन्तकट्ठं कप्पियं कारापेत्वा गहेत्वा पविसितब्बं, न च ‘‘मुहुत्तं विस्समेत्वा पादधोवनमक्खनादीनि कत्वा आचरियस्स सन्तिकं गमिस्सामी’’ति अञ्ञं परिवेणं पविसितब्बं. कस्मा? सचे हिस्स तत्र आचरियस्स विसभागा भिक्खू भवेय्युं, ते आगमनकारणं पुच्छित्वा आचरियस्स अवण्णं पकासेत्वा ‘‘नट्ठोसि, सचे तस्स सन्तिकं आगतो’’ति विप्पटिसारं उप्पादेय्युं, येन ततोव पटिनिवत्तेय्य, तस्मा आचरियस्स वसनट्ठानं पुच्छित्वा उजुकं तत्थेव गन्तब्बं.

सचे आचरियो दहरतरो होति, पत्तचीवरपटिग्गहणादीनि न सादितब्बानि. सचे वुड्ढतरो होति, गन्त्वा आचरियं वन्दित्वा ठातब्बं. ‘‘निक्खिपावुसो, पत्तचीवर’’न्ति वुत्तेन निक्खिपितब्बं. ‘‘पानीयं पिवा’’ति वुत्तेन सचे इच्छति पातब्बं. ‘‘पादे धोवाही’’ति वुत्तेन न ताव पादा धोवितब्बा. सचे हि आचरियेन आभतं उदकं भवेय्य, न सारुप्पं सिया. ‘‘धोवाहावुसो, न मया आभतं, अञ्ञेहि आभत’’न्ति वुत्तेन पन यत्थ आचरियो न पस्सति, एवरूपे पटिच्छन्ने वा ओकासे, अब्भोकासे विहारस्सापि वा एकमन्ते निसीदित्वा पादा धोवितब्बा.

सचे आचरियो तेलनाळिं आहरति उट्ठहित्वा उभोहि हत्थेहि सक्कच्चं गहेतब्बा. सचे हि न गण्हेय्य, ‘‘अयं भिक्खु इतो एव पट्ठाय सम्भोगं कोपेती’’ति आचरियस्स अञ्ञथत्तं भवेय्य. गहेत्वा पन न आदितोव पादा मक्खेतब्बा. सचे हि तं आचरियस्स गत्तब्भञ्जनतेलं भवेय्य, न सारुप्पं सिया. तस्मा सीसं मक्खेत्वा खन्धादीनि मक्खेतब्बानि. ‘‘सब्बपारिहारियतेलमिदं, आवुसो, पादेपि मक्खेही’’ति वुत्तेन पन थोकं सीसे कत्वा पादे मक्खेत्वा ‘‘इमं तेलनाळिं ठपेमि, भन्ते’’ति वत्वा आचरिये गण्हन्ते दातब्बा.

आगतदिवसतो पट्ठाय कम्मट्ठानं मे, भन्ते, कथेथ इच्चेवं न वत्तब्बं. दुतियदिवसतो पन पट्ठाय सचे आचरियस्स पकतिउपट्ठाको अत्थि, तं याचित्वा वत्तं कातब्बं. सचे याचितोपि न देति, ओकासे लद्धेयेव कातब्बं. करोन्तेन खुद्दकमज्झिममहन्तानि तीणि दन्तकट्ठानि उपनामेतब्बानि. सीतं उण्हन्ति दुविधं मुखधोवनउदकञ्च न्हानोदकञ्च पटियादेतब्बं. ततो यं आचरियो तीणि दिवसानि परिभुञ्जति, तादिसमेव निच्चं उपनामेतब्बं. नियमं अकत्वा यं वा तं वा परिभुञ्जन्तस्स यथालद्धं उपनामेतब्बं. किं बहुना वुत्तेन? यं तं भगवता ‘‘अन्तेवासिकेन, भिक्खवे, आचरियम्हि सम्मा वत्तितब्बं. तत्रायं सम्मा वत्तना, कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा’’ति (महाव. ७८) आदिकं खन्धके सम्मावत्तं पञ्ञत्तं, तं सब्बम्पि कातब्बं.

एवं वत्तसम्पत्तिया गरुं आराधयमानेन सायं वन्दित्वा याहीति विस्सज्जितेन गन्तब्बं, यदा सो किस्सागतोसीति पुच्छति, तदा आगमनकारणं कथेतब्बं. सचे सो नेव पुच्छति, वत्तं पन सादियति, दसाहे वा पक्खे वा वीतिवत्ते एकदिवसं विस्सज्जितेनापि अगन्त्वा ओकासं कारेत्वा आगमनकारणं आरोचेतब्बं. अकाले वा गन्त्वा किमत्थमागतोसीति पुट्ठेन आरोचेतब्बं. सचे सो पातोव आगच्छाति वदति, पातोव गन्तब्बं.

सचे पनस्स ताय वेलाय पित्ताबाधेन वा कुच्छि परिडय्हति, अग्गिमन्दताय वा भत्तं न जीरति, अञ्ञो वा कोचि रोगो बाधति, तं यथाभूतं आविकत्वा अत्तनो सप्पायवेलं आरोचेत्वा ताय वेलाय उपसङ्कमितब्बं. असप्पायवेलाय हि वुच्चमानम्पि कम्मट्ठानं न सक्का होति मनसिकातुन्ति. अयं कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वाति एत्थ वित्थारो.

चरियावण्णना

४३. इदानि अत्तनो चरियानुकूलन्ति एत्थ चरियाति छ चरिया रागचरिया, दोसचरिया, मोहचरिया, सद्धाचरिया, बुद्धिचरिया, वितक्कचरियाति. केचि पन रागादीनं संसग्गसन्निपातवसेन अपरापि चतस्सो, तथा सद्धादीनन्ति इमाहि अट्ठहि सद्धिं चुद्दस इच्छन्ति. एवं पन भेदे वुच्चमाने रागादीनं सद्धादीहिपि संसग्गं कत्वा अनेका चरिया होन्ति, तस्मा सङ्खेपेन छळेव चरिया वेदितब्बा. चरिया, पकति, उस्सन्नताति अत्थतो एकं. तासं वसेन छळेव पुग्गला होन्ति रागचरितो, दोसचरितो, मोहचरितो, सद्धाचरितो, बुद्धिचरितो, वितक्कचरितोति.

तत्थ यस्मा रागचरितस्स कुसलप्पवत्तिसमये सद्धा बलवती होति, रागस्स आसन्नगुणत्ता. यथा हि अकुसलपक्खे रागो सिनिद्धो नातिलूखो, एवं कुसलपक्खे सद्धा. यथा रागो वत्थुकामे परियेसति, एवं सद्धा सीलादिगुणे. यथा रागो अहितं न परिच्चजति, एवं सद्धा हितं न परिच्चजति, तस्मा रागचरितस्स सद्धाचरितो सभागो.

यस्मा पन दोसचरितस्स कुसलप्पवत्तिसमये पञ्ञा बलवती होति, दोसस्स आसन्नगुणत्ता. यथा हि अकुसलपक्खे दोसो निस्सिनेहो न आरम्मणं अल्लीयति, एवं कुसलपक्खे पञ्ञा. यथा च दोसो अभूतम्पि दोसमेव परियेसति, एवं पञ्ञा भूतं दोसमेव. यथा दोसो सत्तपरिवज्जनाकारेन पवत्तति, एवं पञ्ञा सङ्खारपरिवज्जनाकारेन, तस्मा दोसचरितस्स बुद्धिचरितो सभागो.

यस्मा पन मोहचरितस्स अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय वायममानस्स येभुय्येन अन्तरायकरा वितक्का उप्पज्जन्ति, मोहस्स आसन्नलक्खणत्ता. यथा हि मोहो परिब्याकुलताय अनवट्ठितो, एवं वितक्को नानप्पकारवितक्कनताय. यथा च मोहो अपरियोगाहणताय चञ्चलो. तथा वितक्को लहुपरिकप्पनताय, तस्मा मोहचरितस्स वितक्कचरितो सभागोति.

अपरे तण्हामानदिट्ठिवसेन अपरापि तिस्सो चरिया वदन्ति. तत्थ तण्हा रागोयेव, मानो च तंसम्पयुत्तोति तदुभयं रागचरियं नातिवत्तति . मोहनिदानत्ता च दिट्ठिया दिट्ठिचरिया मोहचरियमेव अनुपतति.

४४. ता पनेता चरिया किन्निदाना? कथञ्च जानितब्बं ‘‘अयं पुग्गलो रागचरितो, अयं पुग्गलो दोसादीसु अञ्ञतरचरितो’’ति? किं चरितस्स पुग्गलस्स किं सप्पायन्ति?

तत्र पुरिमा ताव तिस्सो चरिया पुब्बाचिण्णनिदाना, धातुदोसनिदाना चाति एकच्चे वदन्ति. पुब्बे किर इट्ठप्पयोगसुभकम्मबहुलो रागचरितो होति, सग्गा वा चवित्वा इधूपपन्नो. पुब्बे छेदनवधबन्धनवेरकम्मबहुलो दोसचरितो होति, निरयनागयोनीहि वा चवित्वा इधूपपन्नो. पुब्बे मज्जपानबहुलो सुतपरिपुच्छाविहीनो च मोहचरितो होति, तिरच्छानयोनिया वा चवित्वा इधूपपन्नोति एवं पुब्बाचिण्णनिदानाति वदन्ति. द्विन्नं पन धातूनं उस्सन्नत्ता पुग्गलो मोहचरितो होति पथवीधातुया च आपोधातुया च. इतरासं द्विन्नं उस्सन्नत्ता दोसचरितो. सब्बासं समत्ता पन रागचरितोति. दोसेसु च सेम्हाधिको रागचरितो होति. वाताधिको मोहचरितो. सेम्हाधिको वा मोहचरितो. वाताधिको रागचरितोति एवं धातुदोसनिदानाति वदन्ति.

तत्थ यस्मा पुब्बे इट्ठप्पयोगसुभकम्मबहुलापि सग्गा चवित्वा इधूपपन्नापि च न सब्बे रागचरितायेव होन्ति, न इतरे वा दोसमोहचरिता. एवं धातूनञ्च यथावुत्तेनेव नयेन उस्सदनियमो नाम नत्थि. दोसनियमे च रागमोहद्वयमेव वुत्तं, तम्पि च पुब्बापरविरुद्धमेव. सद्धाचरियादीसु च एकिस्सापि निदानं न वुत्तमेव. तस्मा सब्बमेतं अपरिच्छिन्नवचनं.

अयं पनेत्थ अट्ठकथाचरियानं मतानुसारेन विनिच्छयो, वुत्तञ्हेतं उस्सदकित्तने (ध. स. अट्ठ. ४९८) ‘‘इमे सत्ता पुब्बहेतुनियामेन लोभुस्सदा दोसुस्सदा मोहुस्सदा अलोभुस्सदा अदोसुस्सदा अमोहुस्सदा च होन्ति.

यस्स हि कम्मायूहनक्खणे लोभो बलवा होति अलोभो मन्दो, अदोसामोहा बलवन्तो दोसमोहा मन्दा, तस्स मन्दो अलोभो लोभं परियादातुं न सक्कोति. अदोसामोहा पन बलवन्तो दोसमोहे परियादातुं सक्कोति. तस्मा सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होति सुखसीलो अक्कोधनो पञ्ञवा वजिरूपमञाणो.

यस्स पन कम्मायूहनक्खणे लोभदोसा बलवन्तो होन्ति अलोभादोसा मन्दा, अमोहो बलवा मोहो मन्दो, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च. पञ्ञवा पन होति वजिरूपमञाणो दत्ताभयत्थेरो विय.

यस्स कम्मायूहनक्खणे लोभादोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दन्धो च, सीलको पन होति अक्कोधनो (बाकुलत्थेरो विय).

तथा यस्स कम्मायूहनक्खणे तयोपि लोभदोसमोहा बलवन्तो होन्ति अलोभादयो मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च मूळ्हो च.

यस्स पन कम्मायूहनक्खणे अलोभदोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो अप्पकिलेसो होति दिब्बारम्मणम्पि दिस्वा निच्चलो, दुट्ठो पन होति दन्धपञ्ञो च.

यस्स पन कम्मायूहनक्खणे अलोभादोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति अदुट्ठो सीलको च, दन्धो पन होति.

तथा यस्स कम्मायूहनक्खणे अलोभदोसामोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति पञ्ञवा च, दुट्ठो च पन होति कोधनो.

यस्स पन कम्मायूहनक्खणे तयोपि अलोभादोसामोहा बलवन्तो होन्ति लोभादयो मन्दा, सो पुरिमनयेनेव महासङ्घरक्खितत्थेरो विय अलुद्धो अदुट्ठो पञ्ञवा च होती’’ति.

एत्थ च यो लुद्धोति वुत्तो, अयं रागचरितो. दुट्ठदन्धा दोसमोहचरिता. पञ्ञवा बुद्धिचरितो. अलुद्धअदुट्ठा पसन्नपकतिताय सद्धाचरिता. यथा वा अमोहपरिवारेन कम्मुना निब्बत्तो बुद्धिचरितो, एवं बलवसद्धापरिवारेन कम्मुना निब्बत्तो सद्धाचरितो. कामवितक्कादिपरिवारेन कम्मुना निब्बत्तो वितक्कचरितो. लोभादिना वोमिस्सपरिवारेन कम्मुना निब्बत्तो वोमिस्सचरितोति. एवं लोभादीसु अञ्ञतरञ्ञतरपरिवारं पटिसन्धिजनकं कम्मं चरियानं निदानन्ति वेदितब्बं.

४५. यं पन वुत्तं कथञ्च जानितब्बं अयं पुग्गलो रागचरितोतिआदि. तत्रायं नयो.

इरियापथतो किच्चा, भोजना दस्सनादितो;

धम्मप्पवत्तितो चेव, चरियायो विभावयेति.

तत्थ इरियापथतोति रागचरितो हि पकतिगमनेन गच्छन्तो चातुरियेन गच्छति, सणिकं पादं निक्खिपति, समं निक्खिपति, समं उद्धरति, उक्कुटिकञ्चस्स पदं होति. दोसचरितो पादग्गेहि खणन्तो विय गच्छति, सहसा पादं निक्खिपति, सहसा उद्धरति, अनुकड्ढितञ्चस्स पदं होति. मोहचरितो परिब्याकुलाय गतिया गच्छति, छम्भितो विय पदं निक्खिपति, छम्भितो विय उद्धरति, सहसानुपीळितञ्चस्स पदं होति. वुत्तम्पि चेतं मागण्डियसुत्तुप्पत्तियं –

‘‘रत्तस्स हि उक्कुटिकं पदं भवे,

दुट्ठस्स होति अनुकड्ढितं पदं;

मूळ्हस्स होति सहसानुपीळितं,

विवट्टच्छदस्स इदमीदिसं पद’’न्ति.

ठानम्पि रागचरितस्स पासादिकं होति मधुराकारं, दोसचरितस्स थद्धाकारं, मोहचरितस्स आकुलाकारं. निसज्जायपि एसेव नयो. रागचरितो च अतरमानो समं सेय्यं पञ्ञपेत्वा सणिकं निपज्जित्वा अङ्गपच्चङ्गानि समोधाय पासादिकेन आकारेन सयति, वुट्ठापियमानो च सीघं अवुट्ठाय सङ्कितो विय सणिकं पटिवचनं देति. दोसचरितो तरमानो यथा वा तथा वा सेय्यं पञ्ञपेत्वा पक्खित्तकायो भाकुटिं कत्वा सयति, वुट्ठापियमानो च सीघं वुट्ठाय कुपितो विय पटिवचनं देति. मोहचरितो दुस्सण्ठानं सेय्यं पञ्ञपेत्वा विक्खित्तकायो बहुलं अधोमुखो सयति, वुट्ठापियमानो च हुङ्कारं करोन्तो दन्धं वुट्ठाति. सद्धाचरितादयो पन यस्मा रागचरितादीनं सभागा, तस्मा तेसम्पि तादिसोव इरियापथो होतीति. एवं ताव इरियापथतो चरियायो विभावये.

किच्चाति सम्मज्जनादीसु च किच्चेसु रागचरितो साधुकं सम्मज्जनिं गहेत्वा अतरमानो वालिकं अविप्पकिरन्तो सिन्दुवारकुसुमसन्थरमिव सन्थरन्तो सुद्धं समं सम्मज्जति. दोसचरितो गाळ्हं सम्मज्जनिं गहेत्वा तरमानरूपो उभतो वालिकं उस्सारेन्तो खरेन सद्देन असुद्धं विसमं सम्मज्जति. मोहचरितो सिथिलं सम्मज्जनिं गहेत्वा सम्परिवत्तकं आळोलयमानो असुद्धं विसमं सम्मज्जति.

यथा सम्मज्जने, एवं चीवरधोवनरजनादीसुपि सब्बकिच्चेसु निपुणमधुरसमसक्कच्चकारी रागचरितो. गाळ्हथद्धविसमकारी दोसचरितो. अनिपुणब्याकुलविसमापरिच्छिन्नकारी मोहचरितो. चीवरधारणम्पि च रागचरितस्स नातिगाळ्हं नातिसिथिलं होति पासादिकं परिमण्डलं. दोसचरितस्स अतिगाळ्हं अपरिमण्डलं. मोहचरितस्स सिथिलं परिब्याकुलं. सद्धाचरितादयो तेसंयेवानुसारेन वेदितब्बा, तं सभागत्ताति. एवं किच्चतो चरियायो विभावये.

भोजनाति रागचरितो सिनिद्धमधुरभोजनप्पियो होति, भुञ्जमानो च नातिमहन्तं परिमण्डलं आलोपं कत्वा रसपटिसंवेदी अतरमानो भुञ्जति, किञ्चिदेव च सादुं लभित्वा सोमनस्सं आपज्जति . दोसचरितो लूखअम्बिलभोजनप्पियो होति, भुञ्जमानो च मुखपूरकं आलोपं कत्वा अरसपटिसंवेदी तरमानो भुञ्जति, किञ्चिदेव च असादुं लभित्वा दोमनस्सं आपज्जति. मोहचरितो अनियतरुचिको होति, भुञ्जमानो च अपरिमण्डलं परित्तं आलोपं कत्वा भाजने छड्डेन्तो मुखं मक्खेन्तो विक्खित्तचित्तो तं तं वितक्केन्तो भुञ्जति. सद्धाचरितादयोपि तेसंयेवानुसारेन वेदितब्बा, तंसभागत्ताति. एवं भोजनतो चरियायो विभावये.

दस्सनादितोति रागचरितो ईसकम्पि मनोरमं रूपं दिस्वा विम्हयजातो विय चिरं ओलोकेति, परित्तेपि गुणे सज्जति, भूतम्पि दोसं न गण्हाति, पक्कमन्तोपि अमुञ्चितुकामोव हुत्वा सापेक्खो पक्कमति. दोसचरितो ईसकम्पि अमनोरमं रूपं दिस्वा किलन्तरूपो विय न चिरं ओलोकेति, परित्तेपि दोसे पटिहञ्ञति, भूतम्पि गुणं न गण्हाति, पक्कमन्तोपि मुञ्चितुकामोव हुत्वा अनपेक्खो पक्कमति. मोहचरितो यंकिञ्चि रूपं दिस्वा परपच्चयिको होति, परं निन्दन्तं सुत्वा निन्दति, पसंसन्तं सुत्वा पसंसति, सयं पन अञ्ञाणुपेक्खाय उपेक्खकोव होति. एस नयो सद्दसवनादीसुपि. सद्धाचरितादयो पन तेसंयेवानुसारेन वेदितब्बा, तंसभागत्ताति. एवं दस्सनादितो चरियायो विभावये.

धम्मप्पवत्तितो चेवाति रागचरितस्स च माया, साठेय्यं, मानो, पापिच्छता, महिच्छता, असन्तुट्ठिता, सिङ्गं, चापल्यन्ति एवमादयो धम्मा बहुलं पवत्तन्ति. दोसचरितस्स कोधो, उपनाहो, मक्खो, पळासो, इस्सा, मच्छरियन्ति एवमादयो. मोहचरितस्स थिनं, मिद्धं, उद्धच्चं, कुक्कुच्चं, विचिकिच्छा, आधानग्गाहिता, दुप्पटिनिस्सग्गिताति एवमादयो. सद्धाचरितस्स मुत्तचागता, अरियानं दस्सनकामता, सद्धम्मं सोतुकामता, पामोज्जबहुलता, असठता, अमायाविता, पसादनीयेसु ठानेसु पसादोति एवमादयो. बुद्धिचरितस्स सोवचस्सता, कल्याणमित्तता, भोजनेमत्तञ्ञुता, सतिसम्पजञ्ञं, जागरियानुयोगो, संवेजनीयेसु ठानेसु संवेगो, संविग्गस्स च योनिसो पधानन्ति एवमादयो. वितक्कचरितस्स भस्सबहुलता, गणारामता, कुसलानुयोगे अरति, अनवट्ठितकिच्चता, रत्तिं धूमायना , दिवा पज्जलना, हुराहुरं धावनाति एवमादयो धम्मा बहुलं पवत्तन्तीति. एवं धम्मप्पवत्तितो चरियायो विभावये.

यस्मा पन इदं चरियाविभावनविधानं सब्बाकारेन नेव पाळियं न अट्ठकथायं आगतं, केवलं आचरियमतानुसारेन वुत्तं, तस्मा न सारतो पच्चेतब्बं. रागचरितस्स हि वुत्तानि इरियापथादीनि दोसचरितादयोपि अप्पमादविहारिनो कातुं सक्कोन्ति. संसट्ठचरितस्स च पुग्गलस्स एकस्सेव भिन्नलक्खणा इरियापथादयो न उपपज्जन्ति. यं पनेतं अट्ठकथासु चरियाविभावनविधानं वुत्तं, तदेव सारतो पच्चेतब्बं. वुत्तञ्हेतं ‘‘चेतोपरियञाणस्स लाभी आचरियो चरियं ञत्वा कम्मट्ठानं कथेस्सति, इतरेन अन्तेवासिको पुच्छितब्बो’’ति. तस्मा चेतोपरियञाणेन वा तं वा पुग्गलं पुच्छित्वा जानितब्बं. अयं पुग्गलो रागचरितो, अयं दोसादीसु अञ्ञतरचरितोति.

४६. किं चरितस्स पुग्गलस्स किं सप्पायन्ति एत्थ पन सेनासनं ताव रागचरितस्स अधोतवेदिकं भूमट्ठकं अकतपब्भारकं तिणकुटिकं पण्णसालादीनं अञ्ञतरं रजोकिण्णं जतुकाभरितं ओलुग्गविलुग्गं अतिउच्चं वा अतिनीचं वा उज्जङ्गलं सासङ्कं असुचिविसममग्गं, यत्थ मञ्चपीठम्पि मङ्कुणभरितं दुरूपं दुब्बण्णं, यं ओलोकेन्तस्सेव जिगुच्छा उप्पज्जति, तादिसं सप्पायं. निवासनपारुपनं अन्तच्छिन्नं ओलम्बविलम्बसुत्तकाकिण्णं जालपूवसदिसं साणि विय खरसम्फस्सं किलिट्ठं भारिकं किच्छपरिहरणं सप्पायं. पत्तोपि दुब्बण्णो मत्तिकापत्तो वा आणिगण्ठिकाहतो अयोपत्तो वा गरुको दुस्सण्ठानो सीसकपालमिव जेगुच्छो वट्टति. भिक्खाचारमग्गोपि अमनापो अनासन्नगामो विसमो वट्टति. भिक्खाचारगामोपि यत्थ मनुस्सा अपस्सन्ता विय चरन्ति, यत्थ एककुलेपि भिक्खं अलभित्वा निक्खमन्तं ‘‘एहि, भन्ते’’ति आसनसालं पवेसेत्वा यागुभत्तं दत्वा गच्छन्ता गावी विय वजे पवेसेत्वा अनपलोकेन्ता गच्छन्ति, तादिसो वट्टति . परिविसकमनुस्सापि दासा वा कम्मकरा वा दुब्बण्णा दुद्दसिका किलिट्ठवसना दुग्गन्धा जेगुच्छा, ये अचित्तीकारेन यागुभत्तं छड्डेन्ता विय परिविसन्ति, तादिसा सप्पाया. यागुभत्तखज्जकम्पि लूखं दुब्बण्णं सामाककुद्रूसककणाजकादिमयं पूतितक्कं बिलङ्गं जिण्णसाकसूपेय्यं यंकिञ्चिदेव केवलं उदरपूरमत्तं वट्टति. इरियापथोपिस्स ठानं वा चङ्कमो वा वट्टति. आरम्मणं नीलादीसु वण्णकसिणेसु यंकिञ्चि अपरिसुद्धवण्णन्ति इदं रागचरितस्स सप्पायं.

दोसचरितस्स सेनासनं नातिउच्चं नातिनीचं छायूदकसम्पन्नं सुविभत्तभित्तिथम्भसोपानं सुपरिनिट्ठितमालाकम्मलताकम्मनानाविधचित्तकम्मसमुज्जलसमसिनिद्धमुदुभूमितलं ब्रह्मविमानमिव कुसुमदामविचित्रवण्णचेलवितानसमलङ्कतं सुपञ्ञत्तसुचिमनोरमत्थरणमञ्चपीठं तत्थ तत्थ वासत्थाय निक्खित्तकुसुमवासगन्धसुगन्धं यं दस्सनमत्तेनेव पीतिपामोज्जं जनयति, एवरूपं सप्पायं. तस्स पन सेनासनस्स मग्गोपि सब्बपरिस्सयविमुत्तो सुचिसमतलो अलङ्कतपटियत्तोव वट्टति. सेनासनपरिक्खारोपेत्थ कीटमङ्कुणदीघजातिमूसिकानं निस्सयपरिच्छिन्दनत्थं नातिबहुको, एकमञ्चपीठमत्तमेव वट्टति. निवासनपारुपनम्पिस्स चीनपट्टसोमारपट्टकोसेय्यकप्पासिकसुखुमखोमादीनं यं यं पणीतं, तेन तेन एकपट्टं वा दुपट्टं वा सल्लहुकं समणसारुप्पेन सुरत्तं सुद्धवण्णं वट्टति. पत्तो उदकपुप्फुळमिव सुसण्ठानो मणि विय सुमट्ठो निम्मलो समणसारुप्पेन सुपरिसुद्धवण्णो अयोमयो वट्टति. भिक्खाचारमग्गो परिस्सयविमुत्तो समो मनापो नातिदूरनाच्चासन्नगामो वट्टति. भिक्खाचारगामोपि यत्थ मनुस्सा ‘‘इदानि अय्यो आगमिस्सती’’ति सित्तसम्मट्ठे पदेसे आसनं पञ्ञापेत्वा पच्चुग्गन्त्वा पत्तं आदाय घरं पवेसेत्वा पञ्ञत्तासने निसीदापेत्वा सक्कच्चं सहत्था परिविसन्ति, तादिसो वट्टति. परिवेसका पनस्स ये होन्ति अभिरूपा पासादिका सुन्हाता सुविलित्ता धूपवासकुसुमगन्धसुरभिनो नानाविरागसुचिमनुञ्ञवत्थाभरणपटिमण्डिता सक्कच्चकारिनो, तादिसा सप्पाया. यागुभत्तखज्जकम्पि वण्णगन्धरससम्पन्नं ओजवन्तं मनोरमं सब्बाकारपणीतं यावदत्थं वट्टति. इरियापथोपिस्स सेय्या वा निसज्जा वा वट्टति, आरम्मणं नीलादीसु वण्णकसिणेसु यंकिञ्चि सुपरिसुद्धवण्णन्ति इदं दोसचरितस्स सप्पायं.

मोहचरितस्स सेनासनं दिसामुखं असम्बाधं वट्टति, यत्थ निसिन्नस्स विवटा दिसा खायन्ति , इरियापथेसु चङ्कमो वट्टति. आरम्मणं पनस्स परित्तं सुप्पमत्तं सरावमत्तं वा (खुद्दकं) न वट्टति. सम्बाधस्मिञ्हि ओकासे चित्तं भिय्यो सम्मोहमापज्जति, तस्मा विपुलं महाकसिणं वट्टति. सेसं दोसचरितस्स वुत्तसदिसमेवाति इदं मोहचरितस्स सप्पायं.

सद्धाचरितस्स सब्बम्पि दोसचरितम्हि वुत्तविधानं सप्पायं. आरम्मणेसु चस्स अनुस्सतिट्ठानम्पि वट्टति.

बुद्धिचरितस्स सेनासनादीसु इदं नाम असप्पायन्ति नत्थि.

वितक्कचरितस्स सेनासनं विवटं दिसामुखं यत्थ निसिन्नस्स आरामवनपोक्खरणीरामणेय्यकानि गामनिगमजनपदपटिपाटियो नीलोभासा च पब्बता पञ्ञायन्ति, तं न वट्टति, तञ्हि वितक्कविधावनस्सेव पच्चयो होति, तस्मा गम्भीरे दरीमुखे वनप्पटिच्छन्ने हत्थिकुच्छिपब्भारमहिन्दगुहासदिसे सेनासने वसितब्बं. आरम्मणम्पिस्स विपुलं न वट्टति. तादिसञ्हि वितक्कवसेन सन्धावनस्स पच्चयो होति. परित्तं पन वट्टति.

सेसं रागचरितस्स वुत्तसदिसमेवाति इदं वितक्कचरितस्स सप्पायं. अयं अत्तनो चरियानुकूलन्ति एत्थ आगतचरियानं पभेदनिदानविभावनसप्पायपरिच्छेदतो वित्थारो. न च ताव चरियानुकूलं कम्मट्ठानं सब्बाकारेन आविकतं. तञ्हि अनन्तरस्स मातिकापदस्स वित्थारे सयमेव आविभविस्सति.

चत्तालीसकम्मट्ठानवण्णना

४७. तस्मा यं वुत्तं चत्तालीसाय कम्मट्ठानेसु अञ्ञतरं कम्मट्ठानं गहेत्वाति एत्थ सङ्खातनिद्देसतो, उपचारप्पनावहतो, झानप्पभेदतो, समतिक्कमतो, वड्ढनावड्ढनतो, आरम्मणतो, भूमितो, गहणतो, पच्चयतो, चरियानुकूलतोति इमेहि ताव दसहाकारेहि कम्मट्ठानविनिच्छयो वेदितब्बो.

तत्थ सङ्खातनिद्देसतोति चत्तालीसाय कम्मट्ठानेसूति हि वुत्तं, तत्रिमानि चत्तालीस कम्मट्ठानानि दस कसिणा, दस असुभा, दस अनुस्सतियो, चत्तारो ब्रह्मविहारा, चत्तारो आरुप्पा, एका सञ्ञा, एकं ववत्थानन्ति.

तत्थ पथवीकसिणं, आपोकसिणं, तेजोकसिणं, वायोकसिणं, नीलकसिणं, पीतकसिणं, लोहितकसिणं, ओदातकसिणं, आलोककसिणं, परिच्छिन्नाकासकसिणन्ति इमे दस कसिणा.

उद्धुमातकं, विनीलकं, विपुब्बकं, विच्छिद्दकं, विक्खायितकं, विक्खित्तकं, हतविक्खित्तकं, लोहितकं, पुळुवकं, अट्ठिकन्ति इमे दस असुभा.

बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति, मरणानुस्सति, कायगतासति, आनापानस्सति, उपसमानुस्सतीति इमा दस अनुस्सतियो.

मेत्ता, करुणा, मुदिता, उपेक्खाति इमे चत्तारो ब्रह्मविहारा.

आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं, नेवसञ्ञानासञ्ञायतनन्ति इमे चत्तारो आरुप्पा. आहारे पटिकूलसञ्ञा एका सञ्ञा. चतुधातुववत्थानं एकं ववत्थानन्ति एवं सङ्खातनिद्देसतो विनिच्छयो वेदितब्बो.

उपचारप्पनावहतोति ठपेत्वा कायगतासतिञ्च आनापानस्सतिञ्च अवसेसा अट्ठ अनुस्सतियो, आहारे पटिकूलसञ्ञा, चतुधातुववत्थानन्ति इमानेव हेत्थ दसकम्मट्ठानानि उपचारवहानि. सेसानि अप्पनावहानि. एवं उपचारप्पनावहतो.

झानप्पभेदतोति अप्पनावहेसु चेत्थ आनापानस्सतिया सद्धिं दस कसिणा चतुक्कज्झानिका होन्ति. कायगतासतिया सद्धिं दस असुभा पठमज्झानिका. पुरिमा तयो ब्रह्मविहारा तिकज्झानिका. चतुत्थब्रह्मविहारो चत्तारो च आरुप्पा चतुत्थज्झानिकाति एवं झानप्पभेदतो.

समतिक्कमतोति द्वे समतिक्कमा अङ्गसमतिक्कमो च आरम्मणसमतिक्कमो च. तत्थ सब्बेसुपि तिकचतुक्कज्झानिकेसु कम्मट्ठानेसु अङ्गसमतिक्कमो होति वितक्कविचारादीनि झानङ्गानि समतिक्कमित्वा तेस्वेवारम्मणेसु दुतियज्झानादीनं पत्तब्बतो. तथा चतुत्थब्रह्मविहारे. सोपि हि मेत्तादीनंयेव आरम्मणे सोमनस्सं समतिक्कमित्वा पत्तब्बोति. चतूसु पन आरुप्पेसु आरम्मणसमतिक्कमो होति. पुरिमेसु हि नवसु कसिणेसु अञ्ञतरं समतिक्कमित्वा आकासानञ्चायतनं पत्तब्बं. आकासादीनि च समतिक्कमित्वा विञ्ञाणञ्चायतनादीनि. सेसेसु समतिक्कमो नत्थीति एवं समतिक्कमतो.

वड्ढनावड्ढनतोति इमेसु चत्तालीसाय कम्मट्ठानेसु दस कसिणानेव वड्ढेतब्बानि. यत्तकञ्हि ओकासं कसिणेन फरति, तदब्भन्तरे दिब्बाय सोतधातुया सद्दं सोतुं दिब्बेन चक्खुना रूपानि पस्सितुं परसत्तानञ्च चेतसा चित्तमञ्ञातुं समत्थो होति. कायगतासति पन असुभानि च न वड्ढेतब्बानि. कस्मा? ओकासेन परिच्छिन्नत्ता आनिसंसाभावा च. सा च नेसं ओकासेन परिच्छिन्नता भावनानये आविभविस्सति. तेसु पन वड्ढितेसु कुणपरासियेव वड्ढति, न कोचि आनिसंसो अत्थि. वुत्तम्पि चेतं सोपाकपञ्हाब्याकरणे, ‘‘विभूता भगवा रूपसञ्ञा अविभूता अट्ठिकसञ्ञा’’ति. तत्र हि निमित्तवड्ढनवसेन रूपसञ्ञा विभूताति वुत्ता. अट्ठिकसञ्ञा अवड्ढनवसेन अविभूताति वुत्ता.

यं पनेतं ‘‘केवलं अट्ठिसञ्ञाय, अफरी पथविं इम’’न्ति (थेरगा. १८) वुत्तं, तं लाभिस्स सतो उपट्ठानाकारवसेन वुत्तं. यथेव हि धम्मासोककाले करवीकसकुणो समन्ता आदासभित्तीसु अत्तनो छायं दिस्वा सब्बदिसासु करवीकसञ्ञी हुत्वा मधुरं गिरं निच्छारेसि, एवं थेरोपि अट्ठिकसञ्ञाय लाभित्ता सब्बदिसासु उपट्ठितं निमित्तं पस्सन्तो केवलापि पथवी अट्ठिकभरिताति चिन्तेसीति.

यदि एवं या असुभज्झानानं अप्पमाणारम्मणता वुत्ता, सा विरुज्झतीति. सा च न विरुज्झति. एकच्चो हि उद्धुमातके वा अट्ठिके वा महन्ते निमित्तं गण्हाति. एकच्चो अप्पके. इमिना परियायेन एकच्चस्स परित्तारम्मणं झानं होति. एकच्चस्स अप्पमाणारम्मणन्ति. यो वा एतं वड्ढने आदीनवं अपस्सन्तो वड्ढेति. तं सन्धाय ‘‘अप्पमाणारम्मण’’न्ति वुत्तं. आनिसंसाभावा पन न वड्ढेतब्बानीति.

यथा च एतानि, एवं सेसानिपि न वड्ढेतब्बानि. कस्मा? तेसु हि आनापाननिमित्तं ताव वड्ढयतो वातरासियेव वड्ढति, ओकासेन च परिच्छिन्नं. इति सादीनवत्ता ओकासेन च परिच्छिन्नत्ता न वड्ढेतब्बं. ब्रह्मविहारा सत्तारम्मणा, तेसं निमित्तं वड्ढयतो सत्तरासियेव वड्ढेय्य, न च तेन अत्थो अत्थि, तस्मा तम्पि न वड्ढेतब्बं. यं पन वुत्तं ‘‘मेत्तासहगतेन चेतसा एकं दिसं फरित्वा’’ति (दी. नि. १.५५६) आदि, तं परिग्गहवसेनेव वुत्तं. एकावासद्विआवासादिना हि अनुक्कमेन एकिस्सा दिसाय सत्ते परिग्गहेत्वा भावेन्तो एकं दिसं फरित्वाति वुत्तो. न निमित्तं वड्ढेन्तो. पटिभागनिमित्तमेव चेत्थ नत्थि. यदयं वड्ढेय्य, परित्तअप्पमाणारम्मणतापेत्थ परिग्गहवसेनेव वेदितब्बा. आरुप्पारम्मणेसुपि आकासं कसिणुग्घाटिमत्ता. तञ्हि कसिणापगमवसेनेव मनसि कातब्बं. ततो परं वड्ढयतोपि न किञ्चि होति. विञ्ञाणं सभावधम्मत्ता. न हि सक्का सभावधम्मं वड्ढेतुं. विञ्ञाणापगमो विञ्ञाणस्स अभावमत्तत्ता. नेवसञ्ञानासञ्ञायतनारम्मणं सभावधम्मत्तायेव न वड्ढेतब्बं. सेसानि अनिमित्तत्ता. पटिभागनिमित्तञ्हि वड्ढेतब्बं नाम भवेय्य. बुद्धानुस्सतिआदीनञ्च नेव पटिभागनिमित्तं आरम्मणं होति, तस्मा तं न वड्ढेतब्बन्ति एवं वड्ढनावड्ढनतो.

आरम्मणतोति इमेसु च चत्तालीसाय कम्मट्ठानेसु दसकसिणा, दसअसुभा, आनापानस्सति, कायगतासतीति इमानि द्वावीसतिपटिभागनिमित्तारम्मणानि. सेसानि न पटिभागनिमित्तारम्मणानि. तथा दससु अनुस्सतीसु ठपेत्वा आनापानस्सतिञ्च कायगतासतिञ्च अवसेसा अट्ठ अनुस्सतियो, आहारे पटिकूलसञ्ञा, चतुधातुववत्थानं, विञ्ञाणञ्चायतनं, नेवसञ्ञानासञ्ञायतनन्ति इमानि द्वादस सभावधम्मारम्मणानि. दस कसिणा, दस असुभा, आनापानस्सति, कायगतासतीति इमानि द्वावीसति निमित्तारम्मणानि. सेसानि छ न वत्तब्बारम्मणानि. तथा विपुब्बकं, लोहितकं, पुळुवकं, आनापानस्सति, आपोकसिणं, तेजोकसिणं, वायोकसिणं, यञ्च आलोककसिणे सूरियादीनं ओभासमण्डलारम्मणन्ति इमानि अट्ठ चलितारम्मणानि, तानि च खो पुब्बभागे, पटिभागं पन सन्निसिन्नमेव होति. सेसानि न चलितारम्मणानीति एवं आरम्मणतो.

भूमितोति एत्थ च दस असुभा, कायगतासति, आहारे पटिकूलसञ्ञाति इमानि द्वादस देवेसु नप्पवत्तन्ति. तानि द्वादस, आनापानस्सति चाति इमानि तेरस ब्रह्मलोके नप्पवत्तन्ति . अरूपभवे पन ठपेत्वा चत्तारो आरुप्पे अञ्ञं नप्पवत्तति. मनुस्सेसु सब्बानिपि पवत्तन्तीति एवं भूमितो.

गहणतोति दिट्ठफुट्ठसुतग्गहणतोपेत्थ विनिच्छयो वेदितब्बो. तत्र ठपेत्वा वायोकसिणं सेसा नव कसिणा, दस असुभाति इमानि एकूनवीसति दिट्ठेन गहेतब्बानि. पुब्बभागे चक्खुना ओलोकेत्वा निमित्तं नेसं गहेतब्बन्ति अत्थो. कायगतासतियं तचपञ्चकं दिट्ठेन, सेसं सुतेनाति एवं तस्सा आरम्मणं दिट्ठसुतेन गहेतब्बं. आनापानस्सति फुट्ठेन, वायोकसिणं दिट्ठफुट्ठेन, सेसानि अट्ठारस सुतेन गहेतब्बानि. उपेक्खाब्रह्मविहारो, चत्तारो आरुप्पाति इमानि चेत्थ न आदिकम्मिकेन गहेतब्बानि. सेसानि पञ्चतिंस गहेतब्बानीति एवं गहणतो.

पच्चयतोति इमेसु पन कम्मट्ठानेसु ठपेत्वा आकासकसिणं सेसा नव कसिणा आरुप्पानं पच्चया होन्ति, दस कसिणा अभिञ्ञानं, तयो ब्रह्मविहारा चतुत्थब्रह्मविहारस्स, हेट्ठिमं हेट्ठिमं आरुप्पं उपरिमस्स उपरिमस्स, नेवसञ्ञानासञ्ञायतनं निरोधसमापत्तिया, सब्बानिपि सुखविहारविपस्सनाभवसम्पत्तीनन्ति एवं पच्चयतो.

चरियानुकूलतोति चरियानं अनुकूलतोपेत्थ विनिच्छयो वेदितब्बो. सेय्यथिदं – रागचरितस्स ताव एत्थ दस असुभा, कायगतासतीति एकादस कम्मट्ठानानि अनुकूलानि. दोसचरितस्स चत्तारो ब्रह्मविहारा, चत्तारि वण्णकसिणानीति अट्ठ. मोहचरितस्स, वितक्कचरितस्स च एकं आनापानस्सति कम्मट्ठानमेव. सद्धाचरितस्स पुरिमा छ अनुस्सतियो. बुद्धिचरितस्स मरणस्सति, उपसमानुस्सति, चतुधातुववत्थानं, आहारे पटिकूलसञ्ञाति चत्तारि. सेसकसिणानि, चत्तारो च आरुप्पा सब्बचरितानं अनुकूलानि. कसिणेसु च यंकिञ्चि परित्तं वितक्कचरितस्स, अप्पमाणं मोहचरितस्साति.

एवमेत्थ चरियानुकूलतो विनिच्छयो वेदितब्बोति सब्बञ्चेतं उजुविपच्चनीकवसेन च अतिसप्पायवसेन च वुत्तं. रागादीनं पन अविक्खम्भिका सद्धादीनं वा अनुपकारा कुसलभावना नाम नत्थि. वुत्तम्पि चेतं मेघियसुत्ते –

‘‘चत्तारो धम्मा उत्तरि भावेतब्बा. असुभा भावेतब्बा रागस्स पहानाय. मेत्ता भावेतब्बा ब्यापादस्स पहानाय. आनापानस्सति भावेतब्बा वितक्कुपच्छेदाय. अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाताया’’ति.

राहुलसुत्तेपि ‘‘मेत्तं, राहुल, भावनं भावेही’’तिआदिना (म. नि. २.१२०) नयेन एकस्सेव सत्त कम्मट्ठानानि वुत्तानि. तस्मा वचनमत्ते अभिनिवेसं अकत्वा सब्बत्थ अधिप्पायो परियेसितब्बोति अयं कम्मट्ठानं गहेत्वाति एत्थ कम्मट्ठानकथा विनिच्छयो.

४८. गहेत्वाति इमस्स पन पदस्स अयमत्थदीपना. ‘‘तेन योगिना कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा’’ति एत्थ वुत्तनयेनेव वुत्तप्पकारं कल्याणमित्तं उपसङ्कमित्वा बुद्धस्स वा भगवतो आचरियस्स वा अत्तानं निय्यातेत्वा सम्पन्नज्झासयेन सम्पन्नाधिमुत्तिना च हुत्वा कम्मट्ठानं याचितब्बं.

तत्र ‘‘इमाहं भगवा अत्तभावं तुम्हाकं परिच्चजामी’’ति एवं बुद्धस्स भगवतो अत्ता निय्यातेतब्बो. एवञ्हि अनिय्यातेत्वा पन्तेसु सेनासनेसु विहरन्तो भेरवारम्मणे आपाथमागते सन्थम्भितुं असक्कोन्तो गामन्तं ओसरित्वा गिहीहि संसट्ठो हुत्वा अनेसनं आपज्जित्वा अनयब्यसनं पापुणेय्य. निय्यातितत्तभावस्स पनस्स भेरवारम्मणे आपाथमागतेपि भयं न उप्पज्जति. ‘‘ननु तया, पण्डित, पुरिममेव अत्ता बुद्धानं निय्यातितो’’ति पच्चवेक्खतो पनस्स सोमनस्समेव उप्पज्जति. यथा हि पुरिसस्स उत्तमं कासिकवत्थं भवेय्य, तस्स तस्मिं मूसिकाय वा कीटेहि वा खादिते उप्पज्जेय्य दोमनस्सं . सचे पन तं अचीवरकस्स भिक्खुनो ददेय्य, अथस्स तं तेन भिक्खुना खण्डाखण्डं करियमानं दिस्वापि सोमनस्समेव उप्पज्जेय्य. एवंसम्पदमिदं वेदितब्बं.

आचरियस्स निय्यातेन्तेनापि ‘‘इमाहं, भन्ते, अत्तभावं तुम्हाकं परिच्चजामी’’ति वत्तब्बं. एवं अनिय्यातितत्तभावो हि अतज्जनीयो वा होति, दुब्बचो वा अनोवादकरो, येनकामंगमो वा आचरियं अनापुच्छाव यत्थिच्छति, तत्थ गन्ता, तमेनं आचरियो आमिसेन वा धम्मेन वा न सङ्गण्हाति, गूळ्हं गन्थं न सिक्खापेति. सो इमं दुविधं सङ्गहं अलभन्तो सासने पतिट्ठं न लभति, नचिरस्सेव दुस्सील्यं वा गिहिभावं वा पापुणाति. निय्यातितत्तभावो पन नेव अतज्जनीयो होति, न येनकामंगमो, सुवचो आचरियायत्तवुत्तियेव होति. सो आचरियतो दुविधं सङ्गहं लभन्तो सासने वुड्ढिं विरूळ्हिं वेपुल्लं पापुणाति चूळपिण्डपातिकतिस्सत्थेरस्स अन्तेवासिका विय.

थेरस्स किर सन्तिकं तयो भिक्खू आगमंसु. तेसु एको ‘‘अहं, भन्ते, तुम्हाकमत्थाया’’ति वुत्ते सतपोरिसे पपाते पतितुं उस्सहेय्यन्ति आह. दुतियो ‘‘अहं, भन्ते, तुम्हाकमत्थाया’’ति वुत्ते इमं अत्तभावं पण्हितो पट्ठाय पासाणपिट्ठे घंसेन्तो निरवसेसं खेपेतुं उस्सहेय्यन्ति आह. ततियो ‘‘अहं, भन्ते, तुम्हाकमत्थाया’’ति वुत्ते अस्सासपस्सासे उपरुन्धित्वा कालकिरियं कातुं उस्सहेय्यन्ति आह. थेरो भब्बावतिमे भिक्खूति कम्मट्ठानं कथेसि. ते तस्स ओवादे ठत्वा तयोपि अरहत्तं पापुणिंसूति अयमानिसंसो अत्तनिय्यातने. तेन वुत्तं ‘‘बुद्धस्स वा भगवतो आचरियस्स वा अत्तानं निय्यातेत्वा’’ति.

४९. सम्पन्नज्झासयेन सम्पन्नाधिमुत्तिना च हुत्वाति एत्थ पन तेन योगिना अलोभादीनं वसेन छहाकारेहि सम्पन्नज्झासयेन भवितब्बं. एवं सम्पन्नज्झासयो हि तिस्सन्नं बोधीनं अञ्ञतरं पापुणाति. यथाह, ‘‘छ अज्झासया बोधिसत्तानं बोधिपरिपाकाय संवत्तन्ति, अलोभज्झासया च बोधिसत्ता लोभे दोसदस्साविनो, अदोसज्झासया च बोधिसत्ता दोसे दोसदस्साविनो, अमोहज्झासया च बोधिसत्ता मोहे दोसदस्साविनो, नेक्खम्मज्झासया च बोधिसत्ता घरावासे दोसदस्साविनो, पविवेकज्झासया च बोधिसत्ता सङ्गणिकाय दोसदस्साविनो, निस्सरणज्झासया च बोधिसत्ता सब्बभवगतीसु दोसदस्साविनो’’ति. ये हि केचि अतीतानागतपच्चुप्पन्ना सोतापन्नसकदागामिअनागामिखीणासवपच्चेकबुद्धसम्मासम्बुद्धा, सब्बे ते इमेहेव छहाकारेहि अत्तना अत्तना पत्तब्बं विसेसं पत्ता. तस्मा इमेहि छहाकारेहि सम्पन्नज्झासयेन भवितब्बं. तदधिमुत्तताय पन अधिमुत्तिसम्पन्नेन भवितब्बं. समाधाधिमुत्तेन समाधिगरुकेन समाधिपब्भारेन, निब्बानाधिमुत्तेन निब्बानगरुकेन निब्बानपब्भारेन च भवितब्बन्ति अत्थो.

५०. एवं सम्पन्नज्झासयाधिमुत्तिनो पनस्स कम्मट्ठानं याचतो चेतोपरियञाणलाभिना आचरियेन चित्ताचारं ओलोकेत्वा चरिया जानितब्बा. इतरेन किं चरितोसि? के वा ते धम्मा बहुलं समुदाचरन्ति? किं वा ते मनसिकरोतो फासु होति? कतरस्मिं वा ते कम्मट्ठाने चित्तं नमतीति एवमादीहि नयेहि पुच्छित्वा जानितब्बा. एवं ञत्वा चरियानुकूलं कम्मट्ठानं कथेतब्बं.

कथेन्तेन च तिविधेन कथेतब्बं. पकतिया उग्गहितकम्मट्ठानस्स एकं द्वे निसज्जानि सज्झायं कारेत्वा दातब्बं. सन्तिके वसन्तस्स आगतागतक्खणे कथेतब्बं. उग्गहेत्वा अञ्ञत्र गन्तुकामस्स नातिसंखित्तं नातिवित्थारिकं कत्वा कथेतब्बं.

तत्थ पथवीकसिणं ताव कथेन्तेन चत्तारो कसिणदोसा, कसिणकरणं, कतस्स भावनानयो, दुविधं निमित्तं, दुविधो समाधि, सत्तविधं सप्पायासप्पायं, दसविधं अप्पनाकोसल्लं, वीरियसमता, अप्पनाविधानन्ति इमे नव आकारा कथेतब्बा. सेसकम्मट्ठानेसुपि तस्स तस्स अनुरूपं कथेतब्बं. तं सब्बं तेसं भावनाविधाने आविभविस्सति.

एवं कथियमाने पन कम्मट्ठाने तेन योगिना निमित्तं गहेत्वा सोतब्बं. निमित्तं गहेत्वाति इदं हेट्ठिमपदं, इदं उपरिमपदं, अयमस्स अत्थो , अयमधिप्पायो, इदमोपम्मन्ति एवं तं तं आकारं उपनिबन्धित्वाति अत्थो. एवं निमित्तं गहेत्वा सक्कच्चं सुणन्तेन हि कम्मट्ठानं सुग्गहितं होति. अथस्स तं निस्साय विसेसाधिगमो सम्पज्जति, न इतरस्साति अयं गहेत्वाति इमस्स पदस्स अत्थपरिदीपना.

एत्तावता कल्याणमित्तं उपसङ्कमित्वा अत्तनो चरियानुकूलं चत्तालीसाय कम्मट्ठानेसु अञ्ञतरं कम्मट्ठानं गहेत्वाति इमानि पदानि सब्बाकारेन वित्थारितानि होन्तीति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

समाधिभावनाधिकारे

कम्मट्ठानग्गहणनिद्देसो नाम

ततियो परिच्छेदो.