📜

४. पथवीकसिणनिद्देसो

५१. इदानि यं वुत्तं ‘‘समाधिभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहरन्तेना’’ति एत्थ यस्स तावाचरियेन सद्धिं एकविहारे वसतो फासु होति, तेन तत्थेव कम्मट्ठानं परिसोधेन्तेन वसितब्बं. सचे तत्थ फासु न होति, यो अञ्ञो गावुते वा अड्ढयोजने वा योजनमत्तेपि वा सप्पायो विहारो होति, तत्थ वसितब्बं. एवञ्हि सति कम्मट्ठानस्स किस्मिञ्चिदेव ठाने सन्देहे वा सतिसम्मोसे वा जाते कालस्सेव विहारे वत्तं कत्वा अन्तरामग्गे पिण्डाय चरित्वा भत्तकिच्चपरियोसानेयेव आचरियस्स वसनट्ठानं गन्त्वा तंदिवसमाचरियस्स सन्तिके कम्मट्ठानं सोधेत्वा दुतियदिवसे आचरियं वन्दित्वा निक्खमित्वा अन्तरामग्गे पिण्डाय चरित्वा अकिलमन्तोयेव अत्तनो वसनट्ठानं आगन्तुं सक्खिस्सति. यो पन योजनप्पमाणेपि फासुकट्ठानं न लभति, तेन कम्मट्ठाने सब्बं गण्ठिट्ठानं छिन्दित्वा सुविसुद्धं आवज्जनपटिबद्धं कम्मट्ठानं कत्वा दूरम्पि गन्त्वा समाधिभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहातब्बं.

अननुरूपविहारो

५२. तत्थ अननुरूपो नाम अट्ठारसन्नं दोसानं अञ्ञतरेन समन्नागतो. तत्रिमे अट्ठारस दोसा – महत्तं, नवत्तं, जिण्णत्तं, पन्थनिस्सितत्तं, सोण्डी, पण्णं, पुप्फं, फलं, पत्थनीयता, नगरसन्निस्सितता, दारुसन्निस्सितता, खेत्तसन्निस्सितता, विसभागानं पुग्गलानं अत्थिता, पट्टनसन्निस्सितता, पच्चन्तसन्निस्सितता, रज्जसीमसन्निस्सितता, असप्पायता, कल्याणमित्तानं अलाभोति इमेसं अट्ठारसन्नं दोसानं अञ्ञतरेन दोसेन समन्नागतो अननुरूपो नाम. न तत्थ विहातब्बं.

कस्मा? महाविहारे ताव बहू नानाछन्दा सन्निपतन्ति, ते अञ्ञमञ्ञं पटिविरुद्धताय वत्तं न करोन्ति. बोधियङ्गणादीनि असम्मट्ठानेव होन्ति. अनुपट्ठापितं पानीयं परिभोजनीयं. तत्रायं गोचरगामे पिण्डाय चरिस्सामीति पत्तचीवरमादाय निक्खन्तो सचे पस्सति वत्तं वा अकतं पानीयघटं वा रित्तं, अथानेन वत्तं कातब्बं होति, पानीयं उपट्ठापेतब्बं. अकरोन्तो वत्तभेदे दुक्कटं आपज्जति. करोन्तस्स कालो अतिक्कमति, अतिदिवा पविट्ठो निट्ठिताय भिक्खाय किञ्चि न लभति. पटिसल्लानगतोपि सामणेरदहरभिक्खूनं उच्चासद्देन सङ्घकम्मेहि च विक्खिपति. यत्थ पन सब्बं वत्तं कतमेव होति, अवसेसापि च सङ्घट्टना नत्थि. एवरूपे महाविहारेपि विहातब्बं.

नवविहारे बहु नवकम्मं होति, अकरोन्तं उज्झायन्ति. यत्थ पन भिक्खू एवं वदन्ति ‘‘आयस्मा यथासुखं समणधम्मं करोतु, मयं नवकम्मं करिस्सामा’’ति एवरूपे विहातब्बं.

जिण्णविहारे पन बहु पटिजग्गितब्बं होति, अन्तमसो अत्तनो सेनासनमत्तम्पि अप्पटिजग्गन्तं उज्झायन्ति, पटिजग्गन्तस्स कम्मट्ठानं परिहायति.

पन्थनिस्सिते महापथविहारे रत्तिन्दिवं आगन्तुका सन्निपतन्ति. विकाले आगतानं अत्तनो सेनासनं दत्वा रुक्खमूले वा पासाणपिट्ठे वा वसितब्बं होति. पुनदिवसेपि एवमेवाति कम्मट्ठानस्स ओकासो न होति. यत्थ पन एवरूपो आगन्तुकसम्बाधो न होति, तत्थ विहातब्बं.

सोण्डी नाम पासाणपोक्खरणी होति, तत्थ पानीयत्थं महाजनो समोसरति, नगरवासीनं राजकुलूपकत्थेरानं अन्तेवासिका रजनकम्मत्थाय आगच्छन्ति, तेसं भाजनदारुदोणिकादीनि पुच्छन्तानं असुके च असुके च ठानेति दस्सेतब्बानि होन्ति, एवं सब्बकालम्पि निच्चब्यावटो होति.

यत्थ नानाविधं साकपण्णं होति, तत्थस्स कम्मट्ठानं गहेत्वा दिवाविहारं निसिन्नस्सापि सन्तिके साकहारिका गायमाना पण्णं उच्चिनन्तियो विसभागसद्दसङ्घट्टनेन कम्मट्ठानन्तरायं करोन्ति.

यत्थ पन नानाविधा मालागच्छा सुपुप्फिता होन्ति, तत्रापि तादिसोयेव उपद्दवो.

यत्थ नानाविधं अम्बजम्बुपनसादिफलं होति, तत्थ फलत्थिका आगन्त्वा याचन्ति, अदेन्तस्स कुज्झन्ति, बलक्कारेन वा गण्हन्ति, सायन्हसमये विहारमज्झे चङ्कमन्तेन ते दिस्वा ‘‘किं उपासका एवं करोथा’’ति वुत्ता यथारुचि अक्कोसन्ति. अवासायपिस्स परक्कमन्ति.

पत्थनीये पन लेणसम्मते दक्खिणगिरिहत्थिकुच्छिचेतियगिरिचित्तलपब्बतसदिसे विहारे विहरन्तं अयमरहाति सम्भावेत्वा वन्दितुकामा मनुस्सा समन्ता ओसरन्ति, तेनस्स न फासु होति, यस्स पन तं सप्पायं होति, तेन दिवा अञ्ञत्र गन्त्वा रत्तिं वसितब्बं.

नगरसन्निस्सिते विसभागारम्मणानि आपाथमागच्छन्ति, कुम्भदासियोपि घटेहि निघंसन्तियो गच्छन्ति, ओक्कमित्वा मग्गं न देन्ति, इस्सरमनुस्सापि विहारमज्झे साणिं परिक्खिपित्वा निसीदन्ति.

दारुसन्निस्सये पन यत्थ कट्ठानि च दब्बुपकरणरुक्खा च सन्ति, तत्थ कट्ठहारिका पुब्बे वुत्तसाकपुप्फहारिका विय अफासुं करोन्ति, विहारे रुक्खा सन्ति, ते छिन्दित्वा घरानि करिस्सामाति मनुस्सा आगन्त्वा छिन्दन्ति. सचे सायन्हसमयं पधानघरा निक्खमित्वा विहारमज्झे चङ्कमन्तो ते दिस्वा ‘‘किं उपासका एवं करोथा’’ति वदति, यथारुचि अक्कोसन्ति, अवासायपिस्स परक्कमन्ति.

यो पन खेत्तसन्निस्सितो होति समन्ता खेत्तेहि परिवारितो, तत्थ मनुस्सा विहारमज्झेयेव खलं कत्वा धञ्ञं मद्दन्ति, पमुखेसु सयन्ति, अञ्ञम्पि बहुं अफासुं करोन्ति. यत्रापि महासङ्घभोगो होति, आरामिका कुलानं गावो रुन्धन्ति, उदकवारं पटिसेधेन्ति, मनुस्सा वीहिसीसं गहेत्वा ‘‘पस्सथ तुम्हाकं आरामिकानं कम्म’’न्ति सङ्घस्स दस्सेन्ति. तेन तेन कारणेन राजराजमहामत्तानं घरद्वारं गन्तब्बं होति, अयम्पि खेत्तसन्निस्सितेनेव सङ्गहितो.

विसभागानं पुग्गलानं अत्थिताति यत्थ अञ्ञमञ्ञं विसभागवेरी भिक्खू विहरन्ति, ये कलहं करोन्ता मा, भन्ते, एवं करोथाति वारियमाना एतस्स पंसुकूलिकस्स आगतकालतो पट्ठाय नट्ठाम्हाति वत्तारो भवन्ति.

योपि उदकपट्टनं वा थलपट्टनं वा निस्सितो होति, तत्थ अभिण्हं नावाहि च सत्थेहि च आगतमनुस्सा ओकासं देथ, पानीयं देथ, लोणं देथाति घट्टयन्ता अफासुं करोन्ति.

पच्चन्तसन्निस्सिते पन मनुस्सा बुद्धादीसु अप्पसन्ना होन्ति.

रज्जसीमसन्निस्सिते राजभयं होति. तञ्हि पदेसं एको राजा न मय्हं वसे वत्ततीति पहरति, इतरोपि न मय्हं वसे वत्ततीति. तत्रायं भिक्खु कदाचि इमस्स रञ्ञो विजिते विचरति, कदाचि एतस्स. अथ नं ‘‘चरपुरिसो अय’’न्ति मञ्ञमाना अनयब्यसनं पापेन्ति.

असप्पायताति विसभागरूपादिआरम्मणसमोसरणेन वा अमनुस्सपरिग्गहितताय वा असप्पायता. तत्रिदं वत्थु. एको किर थेरो अरञ्ञे वसति. अथस्स एका यक्खिनी पण्णसालद्वारे ठत्वा गायि. सो निक्खमित्वा द्वारे अट्ठासि, सा गन्त्वा चङ्कमनसीसे गायि. थेरो चङ्कमनसीसं अगमासि. सा सतपोरिसे पपाते ठत्वा गायि. थेरो पटिनिवत्ति. अथ नं सा वेगेनागन्त्वा गहेत्वा ‘‘मया, भन्ते, न एको न द्वे तुम्हादिसा खादिता’’ति आह.

कल्याणमित्तानं अलाभोति यत्थ न सक्का होति आचरियं वा आचरियसमं वा उपज्झायं वा उपज्झायसमं वा कल्याणमित्तं लद्धुं. तत्थ सो कल्याणमित्तानं अलाभो महादोसोयेवाति इमेसं अट्ठारसन्नं दोसानं अञ्ञतरेन समन्नागतो अननुरूपोति वेदितब्बो. वुत्तम्पि चेतं अट्ठकथासु –

महावासं नवावासं, जरावासञ्च पन्थनिं;

सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च.

नगरं दारुना खेत्तं, विसभागेन पट्टनं;

पच्चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति.

अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो;

आरका परिवज्जेय्य, मग्गं सप्पटिभयं यथाति.

अनुरूपविहारो

५३. यो पन गोचरगामतो नातिदूरनाच्चासन्नतादीहि पञ्चहङ्गेहि समन्नागतो, अयं अनुरूपो नाम. वुत्तञ्हेतं भगवता – ‘‘कथञ्च, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होति? इध, भिक्खवे, सेनासनं नातिदूरं होति नाच्चासन्नं गमनागमनसम्पन्नं, दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं, अप्पडंसमकसवातातपसरीसपसम्फस्सं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेनेव उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा. तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं इमस्स को अत्थो’ति, तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खट्ठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ. नि. १०.११).

अयं ‘‘समाधिभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहरन्तेना’’ति एत्थ वित्थारो.

खुद्दकपलिबोधा

५४. खुद्दकपलिबोधुपच्छेदं कत्वाति एवं पतिरूपे विहारे विहरन्तेन येपिस्स ते होन्ति खुद्दकपलिबोधा, तेपि उपच्छिन्दितब्बा. सेय्यथिदं, दीघानि केसनखलोमानि छिन्दितब्बानि. जिण्णचीवरेसु दळ्हीकम्मं वा तुन्नकम्मं वा कातब्बं. किलिट्ठानि वा रजितब्बानि. सचे पत्ते मलं होति, पत्तो पचितब्बो. मञ्चपीठादीनि सोधेतब्बानीति. ‘‘अयं खुद्दकपलिबोधुपच्छेदं कत्वा’’ति एत्थ वित्थारो.

भावनाविधानं

५५. इदानि सब्बं भावनाविधानं अपरिहापेन्तेन भावेतब्बोति एत्थ अयं पथवीकसिणं आदिं कत्वा सब्बकम्मट्ठानवसेन वित्थारकथा होति.

एवं उपच्छिन्नखुद्दकपलिबोधेन हि भिक्खुना पच्छाभत्तं पिण्डपातपटिक्कन्तेन भत्तसम्मदं पटिविनोदेत्वा पविवित्ते ओकासे सुखनिसिन्नेन कताय वा अकताय वा पथविया निमित्तं गण्हितब्बं. वुत्तञ्हेतं –

‘‘पथवीकसिणं उग्गण्हन्तो पथवियं निमित्तं गण्हाति कते वा अकते वा सान्तके, नो अनन्तके, सकोटिये, नो अकोटिये, सवट्टुमे, नो अवट्टुमे, सपरियन्ते, नो अपरियन्ते, सुप्पमत्ते वा सरावमत्ते वा. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, सुववत्थितं ववत्थपेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा सुववत्थितं ववत्थपेत्वा आनिसंसदस्सावी रतनसञ्ञी हुत्वा चित्तीकारं उपट्ठपेत्वा सम्पियायमानो तस्मिं आरम्मणे चित्तं उपनिबन्धति ‘अद्धा इमाय पटिपदाय जरामरणम्हा मुच्चिस्सामी’ति. सो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरती’’ति.

तत्थ येन अतीतभवेपि सासने वा इसिपब्बज्जाय वा पब्बजित्वा पथवीकसिणे चतुक्कपञ्चकज्झानानि निब्बत्तितपुब्बानि, एवरूपस्स पुञ्ञवतो उपनिस्सयसम्पन्नस्स अकताय पथविया कसितट्ठाने वा खलमण्डले वा निमित्तं उप्पज्जति, मल्लकत्थेरस्स विय. तस्स किरायस्मतो कसितट्ठानं ओलोकेन्तस्स तंठानप्पमाणमेव निमित्तं उदपादि. सो तं वड्ढेत्वा पञ्चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि.

यो पनेवं अकताधिकारो होति, तेन आचरियसन्तिके उग्गहितकम्मट्ठानविधानं अविराधेत्वा चत्तारो कसिणदोसे परिहरन्तेन कसिणं कातब्बं. नीलपीतलोहितओदातसम्भेदवसेन हि चत्तारो पथवीकसिणदोसा. तस्मा नीलादिवण्णं मत्तिकं अग्गहेत्वा गङ्गावहे मत्तिकासदिसाय अरुणवण्णाय मत्तिकाय कसिणं कातब्बं. तञ्च खो विहारमज्झे सामणेरादीनं सञ्चरणट्ठाने न कातब्बं. विहारपच्चन्ते पन पटिच्छन्नट्ठाने पब्भारे वा पण्णसालाय वा संहारिमं वा तत्रट्ठकं वा कातब्बं. तत्र संहारिमं चतूसु दण्डकेसु पिलोतिकं वा चम्मं वा कटसारकं वा बन्धित्वा तत्थ अपनीततिणमूलसक्खरकथलिकाय सुमद्दिताय मत्तिकाय वुत्तप्पमाणं वट्टं लिम्पेत्वा कातब्बं. तं परिकम्मकाले भूमियं अत्थरित्वा ओलोकेतब्बं. तत्रट्ठकं भूमियं पदुमकण्णिकाकारेन खाणुके आकोटेत्वा वल्लीहि विनन्धित्वा कातब्बं. यदि सा मत्तिका नप्पहोति, अधो अञ्ञं पक्खिपित्वा उपरिभागे सुपरिसोधिताय अरुणवण्णाय मत्तिकाय विदत्थिचतुरङ्गुलवित्थारं वट्टं कातब्बं. एतदेव हि पमाणं सन्धाय ‘‘सुप्पमत्तं वा सरावमत्तं वा’’ति वुत्तं. ‘‘सान्तके नो अनन्तके’’तिआदि पनस्स परिच्छेदत्थाय वुत्तं.

५६. तस्मा एवं वुत्तप्पमाणपरिच्छेदं कत्वा रुक्खपाणिका विसभागवण्णं समुट्ठपेति. तस्मा तं अग्गहेत्वा पासाणपाणिकाय घंसेत्वा समं भेरीतलसदिसं कत्वा तं ठानं सम्मज्जित्वा न्हत्वा आगन्त्वा कसिणमण्डलतो अड्ढतेय्यहत्थन्तरे पदेसे पञ्ञत्ते विदत्थिचतुरङ्गुलपादके सुअत्थते पीठे निसीदितब्बं. ततो दूरतरे निसिन्नस्स हि कसिणं न उपट्ठाति, आसन्नतरे कसिणदोसा पञ्ञायन्ति. उच्चतरे निसिन्नेन गीवं ओनमित्वा ओलोकेतब्बं होति, नीचतरे जण्णुकानि रुजन्ति. तस्मा वुत्तनयेनेव निसीदित्वा ‘‘अप्पस्सादा कामा’’तिआदिना नयेन कामेसु आदीनवं पच्चवेक्खित्वा कामनिस्सरणे सब्बदुक्खसमतिक्कमुपायभूते नेक्खम्मे जाताभिलासेन बुद्धधम्मसङ्घगुणानुस्सरणेन पीतिपामोज्जं जनयित्वा ‘‘अयं दानि सा सब्बबुद्ध पच्चेकबुद्ध अरियसावकेहि पटिपन्ना नेक्खम्मपटिपदा’’ति पटिपत्तिया सञ्जातगारवेन ‘‘अद्धा इमाय पटिपदाय पविवेकसुखरसस्स भागी भविस्सामी’’ति उस्साहं जनयित्वा समेन आकारेन चक्खूनि उम्मीलेत्वा निमित्तं गण्हन्तेन भावेतब्बं.

अतिउम्मीलयतो हि चक्खु किलमति, मण्डलञ्च अतिविभूतं होति, तेनस्स निमित्तं नुप्पज्जति. अतिमन्दं उम्मीलयतो मण्डलमविभूतं होति, चित्तञ्च लीनं होति, एवम्पि निमित्तं नुप्पज्जति. तस्मा आदासतले मुखनिमित्तदस्सिना विय समेनाकारेन चक्खूनि उम्मीलेत्वा निमित्तं गण्हन्तेन भावेतब्बं, न वण्णो पच्चवेक्खितब्बो, न लक्खणं मनसिकातब्बं. अपिच वण्णं अमुञ्चित्वा निस्सयसवण्णं कत्वा उस्सदवसेन पण्णत्तिधम्मे चित्तं पट्ठपेत्वा मनसि कातब्बं. पथवी मही, मेदिनी, भूमि, वसुधा, वसुन्धरातिआदीसु पथवीनामेसु यमिच्छति, यदस्स सञ्ञानुकूलं होति, तं वत्तब्बं. अपिच पथवीति एतदेव नामं पाकटं, तस्मा पाकटवसेनेव पथवी पथवीति भावेतब्बं. कालेन उम्मीलेत्वा कालेन निमीलेत्वा आवज्जितब्बं. याव उग्गहनिमित्तं नुप्पज्जति, ताव कालसतम्पि कालसहस्सम्पि ततो भिय्योपि एतेनेव नयेन भावेतब्बं.

५७. तस्सेवं भावयतो यदा निमीलेत्वा आवज्जन्तस्स उम्मीलितकाले विय आपाथमागच्छति, तदा उग्गहनिमित्तं जातं नाम होति. तस्स जातकालतो पट्ठाय न तस्मिं ठाने निसीदितब्बं. अत्तनो वसनट्ठानं पविसित्वा तत्थ निसिन्नेन भावेतब्बं. पादधोवनपपञ्चपरिहारत्थं पनस्स एकपटलिकुपाहना च कत्तरदण्डो च इच्छितब्बो. अथानेन सचे तरुणो समाधि केनचिदेव असप्पायकारणेन नस्सति, उपाहना आरुय्ह कत्तरदण्डं गहेत्वा तं ठानं गन्त्वा निमित्तं आदाय आगन्त्वा सुखनिसिन्नेन भावेतब्बं, पुनप्पुनं समन्नाहरितब्बं, तक्काहतं वितक्काहतं कातब्बं. तस्सेवं करोन्तस्स अनुक्कमेन नीवरणानि विक्खम्भन्ति, किलेसा सन्निसीदन्ति, उपचारसमाधिना चित्तं समाधियति, पटिभागनिमित्तं उप्पज्जति.

तत्रायं पुरिमस्स च उग्गहनिमित्तस्स इमस्स च विसेसो, उग्गहनिमित्ते कसिणदोसो पञ्ञायति, पटिभागनिमित्तं थविकतो निहतादासमण्डलं विय सुधोतसङ्खथालं विय वलाहकन्तरा निक्खन्तचन्दमण्डलं विय मेघमुखे बलाका विय उग्गहनिमित्तं पदालेत्वा निक्खन्तमिव ततो सतगुणं सहस्सगुणं सुपरिसुद्धं हुत्वा उपट्ठाति. तञ्च खो नेव वण्णवन्तं, न सण्ठानवन्तं. यदि हि तं ईदिसं भवेय्य, चक्खुविञ्ञेय्यं सिया ओळारिकं सम्मसनुपगं तिलक्खणब्भाहतं, न पनेतं तादिसं. केवलञ्हि समाधिलाभिनो उपट्ठानाकारमत्तं सञ्ञजमेतन्ति.

५८. उप्पन्नकालतो च पनस्स पट्ठाय नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्नाव, उपचारसमाधिना चित्तं समाहितमेवाति.

दुविधो हि समाधि उपचारसमाधि च अप्पनासमाधि च. द्वीहाकारेहि चित्तं समाधियति उपचारभूमियं वा पटिलाभभूमियं वा. तत्थ उपचारभूमियं नीवरणप्पहानेन चित्तं समाहितं होति. पटिलाभभूमियं अङ्गपातुभावेन.

द्विन्नं पन समाधीनं इदं नानाकारणं, उपचारे अङ्गानि न थामजातानि होन्ति, अङ्गानं अथामजातत्ता, यथा नाम दहरो कुमारको उक्खिपित्वा ठपियमानो पुनप्पुनं भूमियं पतति, एवमेव उपचारे उप्पन्ने चित्तं कालेन निमित्तमारम्मणं करोति, कालेन भवङ्गमोतरति. अप्पनायं पन अङ्गानि थामजातानि होन्ति, तेसं थामजातत्ता, यथा नाम बलवा पुरिसो आसना वुट्ठाय दिवसम्पि तिट्ठेय्य, एवमेव अप्पनासमाधिम्हि उप्पन्ने चित्तं सकिं भवङ्गवारं छिन्दित्वा केवलम्पि रत्तिं केवलम्पि दिवसं तिट्ठति, कुसलजवनपटिपाटिवसेनेव पवत्ततीति.

तत्र यदेतं उपचारसमाधिना सद्धिं पटिभागनिमित्तं उप्पन्नं, तस्स उप्पादनं नाम अतिदुक्करं. तस्मा सचे तेनेव पल्लङ्केन तं निमित्तं वड्ढेत्वा अप्पनं अधिगन्तुं सक्कोति, सुन्दरं. नो चे सक्कोति, अथानेन तं निमित्तं अप्पमत्तेन चक्कवत्तिगब्भो विय रक्खितब्बं. एवञ्हि –

निमित्तं रक्खतो लद्ध-परिहानि न विज्जति;

आरक्खम्हि असन्तम्हि, लद्धं लद्धं विनस्सति.

सत्तसप्पाया

५९. तत्रायं रक्खणविधि –

आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;

इरियापथोति सत्तेते, असप्पाये विवज्जये.

सप्पाये सत्त सेवेथ, एवञ्हि पटिपज्जतो;

नचिरेनेव कालेन, होति कस्सचि अप्पना.

तत्रस्स यस्मिं आवासे वसन्तस्स अनुप्पन्नं वा निमित्तं नुप्पज्जति, उप्पन्नं वा विनस्सति, अनुपट्ठिता च सति न उपट्ठाति, असमाहितञ्च चित्तं न समाधियति, अयं असप्पायो. यत्थ निमित्तं उप्पज्जति चेव थावरञ्च होति , सति उपट्ठाति, चित्तं समाधियति नागपब्बतवासीपधानियतिस्सत्थेरस्स विय, अयं सप्पायो. तस्मा यस्मिं विहारे बहू आवासा होन्ति, तत्थ एकमेकस्मिं तीणि तीणि दिवसानि वसित्वा यत्थस्स चित्तं एकग्गं होति, तत्थ वसितब्बं. आवाससप्पायताय हि तम्बपण्णिदीपम्हि चूळनागलेणे वसन्ता तत्थेव कम्मट्ठानं गहेत्वा पञ्चसता भिक्खू अरहत्तं पापुणिंसु. सोतापन्नादीनं पन अञ्ञत्थ अरियभूमिं पत्वा तत्थ अरहत्तप्पत्तानञ्च गणना नत्थि. एवमञ्ञेसुपि चित्तलपब्बतविहारादीसु.

गोचरगामो पन यो सेनासनतो उत्तरेन वा दक्खिणेन वा नातिदूरे दियड्ढकोसब्भन्तरे होति सुलभसम्पन्नभिक्खो, सो सप्पायो. विपरीतो असप्पायो.

भस्सन्ति द्वत्तिंसतिरच्छानकथापरियापन्नं असप्पायं, तञ्हिस्स निमित्तन्तरधानाय संवत्तति. दसकथावत्थुनिस्सितं सप्पायं, तम्पि मत्ताय भासितब्बं.

पुग्गलोपि अतिरच्छानकथिको सीलादिगुणसम्पन्नो, यं निस्साय असमाहितं वा चित्तं समाधियति, समाहितं वा चित्तं थिरतरं होति, एवरूपो सप्पायो. कायदळ्हीबहुलो पन तिरच्छानकथिको असप्पायो. सो हि तं कद्दमोदकमिव अच्छं उदकं मलीनमेव करोति, तादिसञ्च आगम्म कोटपब्बतवासीदहरस्सेव समापत्तिपि नस्सति, पगेव निमित्तं.

भोजनं पन कस्सचि मधुरं, कस्सचि अम्बिलं सप्पायं होति. उतुपि कस्सचि सीतो, कस्सचि उण्हो सप्पायो होति. तस्मा यं भोजनं वा उतुं वा सेवन्तस्स फासु होति, असमाहितं वा चित्तं समाधियति, समाहितं वा थिरतरं होति, तं भोजनं सो च उतु सप्पायो. इतरं भोजनं इतरो च उतु असप्पायो.

इरियापथेसुपि कस्सचि चङ्कमो सप्पायो होति, कस्सचि सयनट्ठाननिसज्जानं अञ्ञतरो. तस्मा तं आवासं विय तीणि दिवसानि उपपरिक्खित्वा यस्मिं इरियापथे असमाहितं वा चित्तं समाधियति, समाहितं वा थिरतरं होति, सो सप्पायो. इतरो असप्पायोति वेदितब्बो.

इति इमं सत्तविधं असप्पायं वज्जेत्वा सप्पायं सेवितब्बं. एवं पटिपन्नस्स हि निमित्तासेवनबहुलस्स नचिरेनेव कालेन होति कस्सचि अप्पना.

दसविधअप्पनाकोसल्लं

६०. यस्स पन एवम्पि पटिपज्जतो न होति, तेन दसविधं अप्पनाकोसल्लं सम्पादेतब्बं. तत्रायं नयो, दसाहाकारेहि अप्पनाकोसल्लं इच्छितब्बं, वत्थुविसदकिरियतो, इन्द्रियसमत्तपटिपादनतो, निमित्तकुसलतो, यस्मिं समये चित्तं पग्गहेतब्बं तस्मिं समये चित्तं पग्गण्हाति, यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं निग्गण्हाति, यस्मिं समये चित्तं सम्पहंसितब्बं तस्मिं समये चित्तं सम्पहंसेति, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तं अज्झुपेक्खति, असमाहितपुग्गलपरिवज्जनतो, समाहितपुग्गलसेवनतो, तदधिमुत्ततोति.

६१. तत्थ वत्थुविसदकिरिया नाम अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं वा सेदमलग्गहितं, तदा अज्झत्तिकवत्थु अविसदं होति अपरिसुद्धं. यदा पनस्स चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं होति, तदा बाहिरवत्थु अविसदं होति अपरिसुद्धं. अज्झत्तिकबाहिरे च वत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अपरिसुद्धं होति, अपरिसुद्धानि दीपकपल्लिकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. अपरिसुद्धेन ञाणेन सङ्खारे सम्मसतो सङ्खारापि अविभूता होन्ति, कम्मट्ठानमनुयुञ्जतो कम्मट्ठानम्पि वुड्ढिं विरुळ्हिं वेपुल्लं न गच्छति. विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धं, परिसुद्धानि दीपकपल्लिकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. परिसुद्धेन च ञाणेन सङ्खारे सम्मसतो सङ्खारापि विभूता होन्ति, कम्मट्ठानमनुयुञ्जतो कम्मट्ठानम्पि वुड्ढिं विरूळ्हिं वेपुल्लं गच्छति.

६२. इन्द्रियसमत्तपटिपादनं नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं , सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति, तस्मा तं धम्मसभावपच्चवेक्खणेन वा यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं. वक्कलित्थेरवत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं, तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्रापि सोणत्थेरवत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा. विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुद्धप्पसन्नो होति, अवत्थुस्मिं पसीदति. बलवपञ्ञो मन्दसद्धो केराटिकपक्खं भजति, भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति. उभिन्नं समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति. वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति, तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति. अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति. समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणपटिवेधं पापुणाति. उभिन्नं पन समतायपि अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो कोसज्जपक्खेन च समाधिना कोसज्जपाततो रक्खति, तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा. तेनाह – ‘‘सति च पन सब्बत्थिका वुत्ता भगवता. किं कारणा? चित्तञ्हि सतिपटिसरणं, आरक्खपच्चुपट्ठाना च सति, न विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति.

६३. निमित्तकोसल्लं नाम पथवीकसिणादिकस्स चित्तेकग्गतानिमित्तस्स अकतस्स करणकोसल्लं, कतस्स च भावनाकोसल्लं, भावनाय लद्धस्स रक्खणकोसल्लञ्च, तं इध अधिप्पेतं.

६४. कथञ्च यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति? यदास्स अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तदा पस्सद्धिसम्बोज्झङ्गादयो तयो अभावेत्वा धम्मविचयसम्बोज्झङ्गादयो भावेति. वुत्तञ्हेतं भगवता –

‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्य, अल्लानि च गोमयानि पक्खिपेय्य, अल्लानि च कट्ठानि पक्खिपेय्य, उदकवातञ्च ददेय्य, पंसुकेन च ओकिरेय्य, भब्बो नु खो सो, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुन्ति? नो हेतं, भन्ते. एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति, अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, अकालो समाधि…पे… अकालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि दुसमुट्ठापयं होति. यस्मिं च खो, भिक्खवे, लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति. सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुन्ति? एवं भन्ते’’ति (सं. नि. ५.२३४).

एत्थ च यथासकमाहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना वेदितब्बा. वुत्तञ्हेतं –

‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा हीनप्पणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२).

तथा ‘‘अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु. तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२).

तथा ‘‘अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानिया धम्मा. तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२).

तत्थ सभावसामञ्ञलक्खणपटिवेधवसेन पवत्तमनसिकारो कुसलादीसु योनिसो मनसिकारो नाम. आरम्भधातुआदीनं उप्पादनवसेन पवत्तमनसिकारो आरम्भधातुआदीसु योनिसो मनसिकारो नाम. तत्थ आरम्भधातूति पठमवीरियं वुच्चति. निक्कमधातूति कोसज्जतो निक्खन्तत्ता ततो बलवतरं. परक्कमधातूति परं परं ठानं अक्कमनतो ततोपि बलवतरं. पीतिसम्बोज्झङ्गट्ठानिया धम्माति पन पीतिया एव एतं नामं. तस्सापि उप्पादकमनसिकारोव योनिसो मनसिकारो नाम.

अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति.

एकादसधम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति अपायादिभयपच्चवेक्खणता, वीरियायत्तलोकियलोकुत्तरविसेसाधिगमानिसंसदस्सिता, ‘‘बुद्धपच्चेकबुद्धमहासावकेहि गतमग्गो मया गन्तब्बो, सो च न सक्का कुसीतेन गन्तु’’न्ति एवं गमनवीथिपच्चवेक्खणता, दायकानं महप्फलभावकरणेन पिण्डापचायनता, ‘‘वीरियारम्भस्स वण्णवादी मे सत्था, सो च अनतिक्कमनीयसासनो अम्हाकञ्च बहूपकारो पटिपत्तिया च पूजियमानो पूजितो होति न इतरथा’’ति एवं सत्थु महत्तपच्चवेक्खणता, ‘‘सद्धम्मसङ्खातं मे महादायज्जं गहेतब्बं, तञ्च न सक्का कुसीतेन गहेतु’’न्ति एवं दायज्जमहत्तपच्चवेक्खणता, आलोकसञ्ञामनसिकारइरियापथपरिवत्तनअब्भोकाससेवनादीहि थिनमिद्धविनोदनता, कुसीतपुग्गलपरिवज्जनता, आरद्धवीरियपुग्गलसेवनता, सम्मप्पधानपच्चवेक्खणता, तदधिमुत्तताति.

एकादसधम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति बुद्धानुस्सति, धम्म… सङ्घ… सील… चाग… देवतानुस्सति, उपसमानुस्सति, लूखपुग्गलपरिवज्जनता, सिनिद्धपुग्गलसेवनता, पसादनियसुत्तन्तपच्चवेक्खणता, तदधिमुत्तताति. इति इमेहि आकारेहि एते धम्मे उप्पादेन्तो धम्मविचयसम्बोज्झङ्गादयो भावेति नाम. एवं यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति.

६५. कथं यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति? यदास्स अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तदा धम्मविचयसम्बोज्झङ्गादयो तयो अभावेत्वा पस्सद्धिसम्बोज्झङ्गादयो भावेति. वुत्तञ्हेतं भगवता –

‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य…पे… न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति? नो हेतं, भन्ते. एवमेव खो, भिक्खवे, यस्मिं समये उद्धतं चित्तं होति, अकालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, अकालो वीरिय…पे… अकालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि दुवूपसमयं होति. यस्मिं च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमयं होति. सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्य…पे… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति? एवं, भन्ते’’ति (सं. नि. ५.२३४).

एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना वेदितब्बा. वुत्तञ्हेतं भगवता –

‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि. तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२).

तथा ‘‘अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं. तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२).

तथा ‘‘अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानिया धम्मा. तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२).

तत्थ यथास्स पस्सद्धिआदयो उप्पन्नपुब्बा, तं आकारं सल्लक्खेत्वा तेसं उप्पादनवसेन पवत्तमनसिकारोव तीसुपि पदेसु योनिसो मनसिकारो नाम. समथनिमित्तन्ति च समथस्सेवेतमधिवचनं. अविक्खेपट्ठेन च तस्सेव अब्यग्गनिमित्तन्ति.

अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति पणीतभोजनसेवनता, उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति.

एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति वत्थुविसदता, निमित्तकुसलता, इन्द्रियसमत्तपटिपादनता, समये चित्तस्स निग्गहणता, समये चित्तस्स पग्गहणता , निरस्सादस्स चित्तस्स सद्धासंवेगवसेन सम्पहंसनता, सम्मापवत्तस्स अज्झुपेक्खनता, असमाहितपुग्गलपरिवज्जनता, समाहितपुग्गलसेवनता, झानविमोक्खपच्चवेक्खणता, तदधिमुत्तताति.

पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता, तदधिमुत्तताति. इति इमेहाकारेहि एते धम्मे उप्पादेन्तो पस्सद्धिसम्बोज्झङ्गादयो भावेति नाम. एवं यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं निग्गण्हाति.

६६. कथं यस्मिं समये चित्तं सम्पहंसितब्बं, तस्मिं समये चित्तं सम्पहंसेति? यदास्स पञ्ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं चित्तं होति, तदा नं अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. बुद्धधम्मसङ्घगुणानुस्सरणेन चस्स पसादं जनेति. एवं यस्मिं समये चित्तं सम्पहंसितब्बं, तस्मिं समये चित्तं सम्पहंसेति.

कथं यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति? यदास्स एवं पटिपज्जतो अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति, सारथि विय समप्पवत्तेसु अस्सेसु. एवं यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति.

असमाहितपुग्गलपरिवज्जनता नाम नेक्खम्मपटिपदं अनारुळ्हपुब्बानं अनेककिच्चपसुतानं विक्खित्तहदयानं पुग्गलानं आरका परिच्चागो.

समाहितपुग्गलसेवनता नाम नेक्खम्मपटिपदं पटिपन्नानं समाधिलाभीनं पुग्गलानं कालेन कालं उपसङ्कमनं.

तदधिमुत्तता नाम समाधिअधिमुत्तता समाधिगरुसमाधिनिन्नसमाधिपोणसमाधिपब्भारताति अत्थो.

एवमेतं दसविधं अप्पनाकोसल्लं सम्पादेतब्बं.

६७.

एवञ्हि सम्पादयतो, अप्पनाकोसल्लं इमं;

पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तति.

एवञ्हि पटिपन्नस्स, सचे सा नप्पवत्तति;

तथापि न जहे योगं, वायमेथेव पण्डितो.

हित्वा हि सम्मावायामं, विसेसं नाम माणवो;

अधिगच्छे परित्तम्पि, ठानमेतं न विज्जति.

चित्तप्पवत्तिआकारं, तस्मा सल्लक्खयं बुधो;

समतं वीरियस्सेव, योजयेथ पुनप्पुनं.

ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसं;

अच्चारद्धं निसेधेत्वा, सममेव पवत्तये.

रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया;

यथा मधुकरादीनं, पवत्ति सम्मवण्णिता.

लीनउद्धतभावेहि, मोचयित्वान सब्बसो;

एवं निमित्ताभिमुखं, मानसं पटिपादयेति.

निमित्ताभिमुखपटिपादनं

६८. तत्रायमत्थदीपना – यथा हि अछेको मधुकरो असुकस्मिं रुक्खे पुप्फं पुप्फितन्ति ञत्वा तिक्खेन वेगेन पक्खन्दो तं अतिक्कमित्वा पटिनिवत्तेन्तो खीणे रेणुम्हि सम्पापुणाति. अपरो अछेको मन्देन जवेन पक्खन्दो खीणेयेव सम्पापुणाति. छेको पन समेन जवेन पक्खन्दो सुखेन पुप्फरासिं सम्पत्वा यावदिच्छकं रेणुं आदाय मधुं सम्पादेत्वा मधुरसमनुभवति.

यथा च सल्लकत्तअन्तेवासिकेसु उदकथालगते उप्पलपत्ते सत्थकम्मं सिक्खन्तेसु एको अछेको वेगेन सत्थं पातेन्तो उप्पलपत्तं द्विधा वा छिन्दति, उदके वा पवेसेति. अपरो अछेको छिज्जनपवेसनभया सत्थकेन फुसितुम्पि न विसहति. छेको पन समेन पयोगेन तत्थ सत्थपहारं दस्सेत्वा परियोदातसिप्पो हुत्वा तथारूपेसु ठानेसु कम्मं कत्वा लाभं लभति.

यथा च यो चतुब्यामप्पमाणं मक्कटसुत्तमाहरति, सो चत्तारि सहस्सानि लभतीति रञ्ञा वुत्ते एको अछेकपुरिसो वेगेन मक्कटसुत्तमाकड्ढन्तो तहिं तहिं छिन्दतियेव. अपरो अछेको छेदनभया हत्थेन फुसितुम्पि न विसहति. छेको पन कोटितो पट्ठाय समेन पयोगेन दण्डके वेधेत्वा आहरित्वा लाभं लभति.

यथा च अछेको नियामको बलववाते लङ्कारं पूरेन्तो नावं विदेसं पक्खन्दापेति. अपरो अछेको मन्दवाते लङ्कारं ओरोपेन्तो नावं तत्थेव ठपेति. छेको पन मन्दवाते लङ्कारं पूरेत्वा बलववाते अड्ढलङ्कारं कत्वा सोत्थिना इच्छितट्ठानं पापुणाति.

यथा च यो तेलेन अछड्डेन्तो नाळिं पूरेति, सो लाभं लभतीति आचरियेन अन्तेवासिकानं वुत्ते एको अछेको लाभलुद्धो वेगेन पूरेन्तो तेलं छड्डेति. अपरो अछेको तेलछड्डनभया आसिञ्चितुम्पि न विसहति. छेको पन समेन पयोगेन पूरेत्वा लाभं लभति.

एवमेव एको भिक्खु उप्पन्ने निमित्ते सीघमेव अप्पनं पापुणिस्सामीति गाळ्हं वीरियं करोति, तस्स चित्तं अच्चारद्धवीरियत्ता उद्धच्चे पतति, सो न सक्कोति अप्पनं पापुणितुं. एको अच्चारद्धवीरियताय दोसं दिस्वा किं दानिमे अप्पनायाति वीरियं हापेति, तस्स चित्तं अतिलीनवीरियत्ता कोसज्जे पतति, सोपि न सक्कोति अप्पनं पापुणितुं. यो पन ईसकम्पि लीनं लीनभावतो उद्धतं उद्धच्चतो मोचेत्वा समेन पयोगेन निमित्ताभिमुखं पवत्तेति, सो अप्पनं पापुणाति, तादिसेन भवितब्बं. इममत्थं सन्धाय एतं वुत्तं –

रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया;

यथा मधुकरादीनं, पवत्ति सम्मवण्णिता.

लीनउद्धतभावेहि , मोचयित्वान सब्बसो;

एवं निमित्ताभिमुखं, मानसं पटिपादयेति.

पठमज्झानकथा

६९. इति एवं निमित्ताभिमुखं मानसं पटिपादयतो पनस्स इदानि अप्पना इज्झिस्सतीति भवङ्गं उपच्छिन्दित्वा पथवी पथवीति अनुयोगवसेन उपट्ठितं तदेव पथवीकसिणं आरम्मणं कत्वा मनोद्वारावज्जनमुप्पज्जति. ततो तस्मिंयेवारम्मणे चत्तारि पञ्च वा जवनानि जवन्ति. तेसु अवसाने एकं रूपावचरं, सेसानि कामावचरानि. पकतिचित्तेहि बलवतरवितक्कविचारपीतिसुखचित्तेकग्गतानि यानि अप्पनाय परिकम्मत्ता परिकम्मानीतिपि, यथा गामादीनं आसन्नपदेसो गामूपचारो नगरूपचारोति वुच्चति, एवं अप्पनाय आसन्नत्ता समीपचारत्ता वा उपचारानीतिपि, इतो पुब्बे परिकम्मानं, उपरि अप्पनाय च अनुलोमतो अनुलोमानीतिपि वुच्चन्ति. यञ्चेत्थ सब्बन्तिमं, तं परित्तगोत्ताभिभवनतो, महग्गतगोत्तभावनतो च गोत्रभूतिपि वुच्चति. अगहितग्गहणेन पनेत्थ पठमं परिकम्मं, दुतियं उपचारं, ततियं अनुलोमं, चतुत्थं गोत्रभु. पठमं वा उपचारं, दुतियं अनुलोमं, ततियं गोत्रभु, चतुत्थं पञ्चमं वा अप्पनाचित्तं. चतुत्थमेव हि पञ्चमं वा अप्पेति, तञ्च खो खिप्पाभिञ्ञदन्धाभिञ्ञवसेन. ततो परं जवनं पतति. भवङ्गस्स वारो होति.

आभिधम्मिकगोदत्तत्थेरो पन ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१२) इमं सुत्तं वत्वा आसेवनपच्चयेन पच्छिमो पच्छिमो धम्मो बलवा होति, तस्मा छट्ठेपि सत्तमेपि अप्पना होतीति आह, तं अट्ठकथासु ‘‘अत्तनो मतिमत्तं थेरस्सेत’’न्ति वत्वा पटिक्खित्तं. चतुत्थपञ्चमेसुयेव पन अप्पना होति. परतो जवनं पतितं नाम होति, भवङ्गस्स आसन्नत्ताति वुत्तं . तमेव विचारेत्वा वुत्तत्ता न सक्का पटिक्खिपितुं. यथा हि पुरिसो छिन्नपपाताभिमुखो धावन्तो ठातुकामोपि परियन्ते पादं कत्वा ठातुं न सक्कोति पपाते एव पतति, एवं छट्ठे वा सत्तमे वा अप्पेतुं न सक्कोति, भवङ्गस्स आसन्नत्ता. तस्मा चतुत्थपञ्चमेसुयेव अप्पना होतीति वेदितब्बा.

सा च पन एकचित्तक्खणिकायेव. सत्तसु हि ठानेसु अद्धानपरिच्छेदो नाम नत्थि पठमप्पनायं, लोकियाभिञ्ञासु, चतूसु मग्गेसु, मग्गानन्तरफले, रूपारूपभवेसु भवङ्गज्झाने, निरोधस्स पच्चये नेवसञ्ञानासञ्ञायतने, निरोधा वुट्ठहन्तस्स फलसमापत्तियन्ति. एत्थ मग्गानन्तरफलं तिण्णं उपरि न होति. निरोधस्स पच्चयो नेवसञ्ञानासञ्ञायतनं द्विन्नमुपरि न होति. रूपारूपेसु भवङ्गस्स परिमाणं नत्थि, सेसट्ठानेसु एकमेव चित्तन्ति. इति एकचित्तक्खणिकायेव अप्पना. ततो भवङ्गपातो. अथ भवङ्गं वोच्छिन्दित्वा झानपच्चवेक्खणत्थाय आवज्जनं, ततो झानपच्चवेक्खणन्ति.

एत्तावता च पनेस विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति (ध. स. १६०; दी. नि. १.२२६). एवमनेन पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमं झानं अधिगतं होति पथवीकसिणं.

७०. तत्थ विविच्चेव कामेहीति कामेहि विविच्चित्वा विना हुत्वा अपक्कमित्वा. यो पनायमेत्थ एवकारो, सो नियमत्थोति वेदितब्बो. यस्मा च नियमत्थो, तस्मा तस्मिं पठमज्झानं उपसम्पज्ज विहरणसमये अविज्जमानानम्पि कामानं तस्स पठमज्झानस्स पटिपक्खभावं कामपरिच्चागेनेव चस्स अधिगमं दीपेति.

कथं? ‘‘विविच्चेव कामेही’’ति एवञ्हि नियमे करियमाने इदं पञ्ञायति, नून झानस्स कामा पटिपक्खभूता येसु सति इदं नप्पवत्तति, अन्धकारे सति पदीपोभासो विय. तेसं परिच्चागेनेव चस्स अधिगमो होति, ओरिमतीरपरिच्चागेन पारिमतीरस्सेव. तस्मा नियमं करोतीति.

तत्थ सिया, कस्मा पनेस पुब्बपदेयेव वुत्तो, न उत्तरपदे, किं अकुसलेहि धम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरेय्याति? न खो पनेतं एवं दट्ठब्बं. तंनिस्सरणतो हि पुब्बपदे एस वुत्तो. कामधातुसमतिक्कमनतो हि कामरागपटिपक्खतो च इदं झानं कामानमेव निस्सरणं. यथाह, ‘‘कामानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति (दी. नि. ३.३५३). उत्तरपदेपि पन यथा ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (म. नि. १.१३९; अ. नि. ४.२४१) एत्थ एवकारो आनेत्वा वुच्चति, एवं वत्तब्बो. न हि सक्का इतो अञ्ञेहिपि नीवरणसङ्खातेहि अकुसलधम्मेहि अविविच्च झानं उपसम्पज्ज विहरितुं. तस्मा ‘‘विविच्चेव कामेहि विविच्चेव अकुसलेहि धम्मेही’’ति एवं पदद्वयेपि एस दट्ठब्बो. पदद्वयेपि च किञ्चापि विविच्चाति इमिना साधारणवचनेन तदङ्गविवेकादयो, कायविवेकादयो च सब्बेपि विवेका सङ्गहं गच्छन्ति, तथापि कायविवेको चित्तविवेको विक्खम्भनविवेकोति तयो एव इध दट्ठब्बा.

कामेहीति इमिना पन पदेन ये च निद्देसे ‘‘कतमे वत्थुकामा, मनापिया रूपा’’तिआदिना (महानि. १) नयेन वत्थुकामा वुत्ता, ये च तत्थेव विभङ्गे च ‘‘छन्दो कामो, रागो कामो, छन्दरागो कामो, सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो, इमे वुच्चन्ति कामा’’ति (महानि. १; विभ. ५६४) एवं किलेसकामा वुत्ता, ते सब्बेपि सङ्गहिताइच्चेव दट्ठब्बा. एवञ्हि सति विविच्चेव कामेहीति वत्थुकामेहिपि विविच्चेवाति अत्थो युज्जति, तेन कायविवेको वुत्तो होति. विविच्च अकुसलेहि धम्मेहीति किलेसकामेहि सब्बाकुसलेहि वा विविच्चाति अत्थो युज्जति, तेन चित्तविवेको वुत्तो होति. पुरिमेन चेत्थ वत्थुकामेहि विवेकवचनतो एव कामसुखपरिच्चागो, दुतियेन किलेसकामेहि विवेकवचनतो नेक्खम्मसुखपरिग्गहो विभावितो होति. एवं वत्थुकामकिलेसकामविवेकवचनतोयेव च एतेसं पठमेन संकिलेसवत्थुप्पहानं, दुतियेन संकिलेसप्पहानं. पठमेन लोलभावस्स हेतुपरिच्चागो, दुतियेन बालभावस्स. पठमेन च पयोगसुद्धि , दुतियेन आसयपोसनं विभावितं होतीति विञ्ञातब्बं. एस ताव नयो कामेहीति एत्थ वुत्तकामेसु वत्थुकामपक्खे.

किलेसकामपक्खे पन छन्दोति च रागोति च एवमादीहि अनेकभेदो कामच्छन्दोयेव कामोति अधिप्पेतो. सो च अकुसलपरियापन्नोपि समानो ‘‘तत्थ कतमो कामो छन्दो कामो’’तिआदिना (विभ. ५६४) नयेन विभङ्गे झानपटिपक्खतो विसुं वुत्तो. किलेसकामत्ता वा पुरिमपदे वुत्तो, अकुसलपरियापन्नत्ता दुतियपदे. अनेकभेदतो चस्स कामतोति अवत्वा कामेहीति वुत्तं.

अञ्ञेसम्पि च धम्मानं अकुसलभावे विज्जमाने ‘‘तत्थ कतमे अकुसला धम्मा, कामच्छन्दो’’तिआदिना नयेन विभङ्गे उपरि झानङ्गानं पच्चनीकपटिपक्खभावदस्सनतो नीवरणानेव वुत्तानि. नीवरणानि हि झानङ्गपच्चनीकानि, तेसं झानङ्गानेव पटिपक्खानि विद्धंसकानि विघातकानीति वुत्तं होति. तथा हि समाधि कामच्छन्दस्स पटिपक्खो, पीति ब्यापादस्स, वितक्को थिनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छायाति पेटके वुत्तं.

एवमेत्थ विविच्चेव कामेहीति इमिना कामच्छन्दस्स विक्खम्भनविवेको वुत्तो होति. विविच्च अकुसलेहि धम्मेहीति इमिना पञ्चन्नम्पि नीवरणानं, अगहितग्गहणेन पन पठमेन कामच्छन्दस्स, दुतियेन सेसनीवरणानं. तथा पठमेन तीसु अकुसलमूलेसु पञ्चकामगुणभेदविसयस्स लोभस्स, दुतियेन आघातवत्थुभेदादिविसयानं दोसमोहानं. ओघादीसु वा धम्मेसु पठमेन कामोघकामयोगकामासवकामुपादानअभिज्झाकायगन्थकामरागसंयोजनानं, दुतियेन अवसेसओघयोगासवउपादानगन्थसंयोजनानं. पठमेन च तण्हाय तंसम्पयुत्तकानञ्च, दुतियेन अविज्जाय तंसम्पयुत्तकानञ्च. अपिच पठमेन लोभसम्पयुत्तानं अट्ठन्नं चित्तुप्पादानं, दुतियेन सेसानं चतुन्नं अकुसलचित्तुप्पादानं विक्खम्भनविवेको वुत्तो होतीति वेदितब्बो. अयं ताव विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहीति एत्थ अत्थप्पकासना.

७१. एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं सवितक्कं सविचारन्तिआदि वुत्तं. तत्थ वितक्कनं वितक्को, ऊहनन्ति वुत्तं होति. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो, आहननपरियाहननरसो. तथा हि तेन योगावचरो आरम्मणं वितक्काहतं वितक्कपरियाहतं करोतीति वुच्चति. आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.

विचरणं विचारो, अनुसञ्चरणन्ति वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो, तत्थ सहजातानुयोजनरसो, चित्तस्स अनुप्पबन्धनपच्चुपट्ठानो.

सन्तेपि च नेसं कत्थचि अविप्पयोगे ओळारिकट्ठेन पुब्बङ्गमट्ठेन च घण्डाभिघातो विय चेतसो पठमाभिनिपातो वितक्को. सुखुमट्ठेन अनुमज्जनसभावेन च घण्डानुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को पठमुप्पत्तिकाले परिप्फन्दनभूतो चित्तस्स आकासे उप्पतितुकामस्स पक्खिनो पक्खविक्खेपो विय पदुमाभिमुखपातो विय च गन्धानुबन्धचेतसो भमरस्स. सन्तवुत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय, परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स पदुमस्स उपरिभागे. दुकनिपातट्ठकथायं पन ‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को. वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय अनुमज्जनभावेन पवत्तो विचारो’’ति वुत्तं, तं अनुप्पबन्धेन पवत्तियं युज्जति. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति.

अपिच मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलवालण्डुपकेन परिमज्जन्तस्स दळ्हगहणहत्थो विय वितक्को, परिमज्जनहत्थो विय विचारो. तथा कुम्भकारस्स दण्डप्पहारेन चक्कं भमयित्वा भाजनं करोन्तस्स उप्पीळनहत्थो विय वितक्को, इतो चितो च सञ्चरणहत्थो विय विचारो. तथा मण्डलं करोन्तस्स मज्झे सन्निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्को, बहि परिब्भमनकण्टको विय अनुमज्जनो विचारो. इति इमिना च वितक्केन इमिना च विचारेन सह वत्तति रुक्खो विय पुप्फेन फलेन चाति इदं झानं ‘‘सवितक्कं सविचार’’न्ति वुच्चति. विभङ्गे पन ‘‘इमिना च वितक्केन इमिना च विचारेन उपेतो होति समुपेतो’’तिआदिना (विभ. ५६५) नयेन पुग्गलाधिट्ठाना देसना कता. अत्थो पन तत्रापि एवमेव दट्ठब्बो.

विवेकजन्ति एत्थ विवित्ति विवेको, नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो. तस्मा विवेका, तस्मिं वा विवेके जातन्ति विवेकजं.

७२. पीतिसुखन्ति एत्थ पीणयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीननरसा, फरणरसा वा, ओदग्यपच्चुपट्ठाना. सा पनेसा खुद्दिका पीति, खणिकापीति, ओक्कन्तिकापीति, उब्बेगापीति, फरणापीतीति पञ्चविधा होति. तत्थ खुद्दिकापीति सरीरे लोमहंसमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति समुद्दतीरं वीचि विय कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणप्पत्ता. तथा हि पुण्णवल्लिकवासी महातिस्सत्थेरो पुण्णमदिवसे सायं चेतियङ्गणं गन्त्वा चन्दालोकं दिस्वा महाचेतियाभिमुखो हुत्वा ‘‘इमाय वत वेलाय चतस्सो परिसा महाचेतियं वन्दन्ती’’ति पकतिया दिट्ठारम्मणवसेन बुद्धारम्मणं उब्बेगापीतिं उप्पादेत्वा सुधातले पहटचित्रगेण्डुको विय आकासे उप्पतित्वा महाचेतियङ्गणेयेव पतिट्ठासि. तथा गिरिकण्डकविहारस्स उपनिस्सये वत्तकालकगामे एका कुलधीतापि बलवबुद्धारम्मणाय उब्बेगापीतिया आकासे लङ्घेसि.

तस्सा किर मातापितरो सायं धम्मस्सवनत्थाय विहारं गच्छन्ता ‘‘अम्म त्वं गरुभारा अकाले विचरितुं न सक्कोसि, मयं तुय्हं पत्तिं कत्वा धम्मं सोस्सामा’’ति अगमंसु. सा गन्तुकामापि तेसं वचनं पटिबाहितुं असक्कोन्ती घरे ओहीयित्वा घराजिरे ठत्वा चन्दालोकेन गिरिकण्डके आकासचेतियङ्गणं ओलोकेन्ती चेतियस्स दीपपूजं अद्दस, चतस्सो च परिसा मालागन्धादीहि चेतियपूजं कत्वा पदक्खिणं करोन्तियो भिक्खुसङ्घस्स च गणसज्झायसद्दं अस्सोसि. अथस्सा ‘‘धञ्ञावतिमे, ये विहारं गन्त्वा एवरूपे चेतियङ्गणे अनुसञ्चरितुं, एवरूपञ्च मधुरधम्मकथं सोतुं लभन्ती’’ति मुत्तरासिसदिसं चेतियं पस्सन्तिया एव उब्बेगापीति उदपादि. सा आकासे लङ्घित्वा मातापितूनं पुरिमतरंयेव आकासतो चेतियङ्गणे ओरुय्ह चेतियं वन्दित्वा धम्मं सुणमाना अट्ठासि. अथ नं मातापितरो आगन्त्वा ‘‘अम्म त्वं कतरेन मग्गेन आगतासी’’ति पुच्छिंसु. सा ‘‘आकासेन आगताम्हि, न मग्गेना’’ति वत्वा ‘‘अम्म आकासेन नाम खीणासवा सञ्चरन्ति, त्वं कथं आगता’’ति वुत्ता आह – ‘‘मय्हं चन्दालोकेन चेतियं आलोकेन्तिया ठिताय बुद्धारम्मणा बलवपीति उप्पज्जि. अथाहं नेव अत्तनो ठितभावं, न निसिन्नभावं अञ्ञासिं, गहितनिमित्तेनेव पन आकासे लङ्घित्वा चेतियङ्गणे पतिट्ठिताम्ही’’ति.

एवं उब्बेगापीति आकासे लङ्घापनप्पमाणा होति. फरणापीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति.

सा पनेसा पञ्चविधा पीति गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं पस्सद्धिं परिपूरेति कायपस्सद्धिञ्च चित्तपस्सद्धिञ्च. पस्सद्धि गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधम्पि सुखं परिपूरेति कायिकञ्च चेतसिकञ्च. सुखं गब्भं गण्हन्तं परिपाकं गच्छन्तं तिविधं समाधिं परिपूरेति खणिकसमाधिं उपचारसमाधिं अप्पना समाधिन्ति. तासु या अप्पनासमाधिस्स मूलं हुत्वा वड्ढमाना समाधिसम्पयोगं गता फरणापीति, अयं इमस्मिं अत्थे अधिप्पेता पीतीति.

७३. इतरं पन सुखनं सुखं, सुट्ठु वा खादति, खनति च कायचित्ताबाधन्ति सुखं, तं सातलक्खणं, सम्पयुत्तानं उपब्रूहनरसं, अनुग्गहपच्चुपट्ठानं. सतिपि च नेसं कत्थचि अविप्पयोगे इट्ठारम्मणपटिलाभतुट्ठि पीति. पटिलद्धरसानुभवनं सुखं. यत्थ पीति, तत्थ सुखं. यत्थ सुखं, तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति. वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तुदकदस्सनसवनेसु विय पीति. वनच्छायापवेसनउदकपरिभोगेसु विय सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं. इति अयञ्च पीति इदञ्च सुखं अस्स झानस्स, अस्मिं वा झाने अत्थीति इदं झानं पीतिसुखन्ति वुच्चति.

अथ वा पीति च सुखञ्च पीतिसुखं, धम्मविनयादयो विय. विवेकजं पीतिसुखमस्स झानस्स, अस्मिं वा झाने अत्थीति एवम्पि विवेकजंपीतिसुखं. यथेव हि झानं, एवं पीतिसुखम्पेत्थ विवेकजमेव होति, तञ्चस्स अत्थि, तस्मा एकपदेनेव ‘‘विवेकजंपीतिसुख’’न्तिपि वत्तुं युज्जति. विभङ्गे पन ‘‘इदं सुखं इमाय पीतिया सहगत’’न्तिआदिना (विभ. ५६७) नयेन वुत्तं. अत्थो पन तत्थापि एवमेव दट्ठब्बो.

पठमं झानन्ति इदं परतो आविभविस्सति. उपसम्पज्जाति उपगन्त्वा, पापुणित्वाति वुत्तं होति. उपसम्पादयित्वा वा, निप्फादेत्वाति वुत्तं होति. विभङ्गे पन ‘‘उपसम्पज्जाति पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा’’ति वुत्तं. तस्सापि एवमेवत्थो दट्ठब्बो. विहरतीति तदनुरूपेन इरियापथविहारेन इतिवुत्तप्पकारझानसमङ्गी हुत्वा अत्तभावस्स इरियं वुत्तिं पालनं यपनं यापनं चारं विहारं अभिनिप्फादेति . वुत्तञ्हेतं विभङ्गे ‘‘विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति, तेन वुच्चति विहरती’’ति (विभ. ५४०).

पञ्चङ्गविप्पहीनादि

७४. यं पन वुत्तं ‘‘पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागत’’न्ति, तत्थ कामच्छन्दो, ब्यापादो, थिनमिद्धं, उद्धच्चकुक्कुच्चं, विचिकिच्छाति इमेसं पञ्चन्नं नीवरणानं पहानवसेन पञ्चङ्गविप्पहीनता वेदितब्बा. न हि एतेसु अप्पहीनेसु झानं उप्पज्जति. तेनस्सेतानि पहानङ्गानीति वुच्चन्ति. किञ्चापि हि झानक्खणे अञ्ञेपि अकुसला धम्मा पहीयन्ति, तथापि एतानेव विसेसेन झानन्तरायकरानि. कामच्छन्देन हि नानाविसयप्पलोभितं चित्तं न एकत्तारम्मणे समाधियति. कामच्छन्दाभिभूतं वा तं न कामधातुप्पहानाय पटिपदं पटिपज्जति. ब्यापादेन चारम्मणे पटिहञ्ञमानं न निरन्तरं पवत्तति . थिनमिद्धाभिभूतं अकम्मञ्ञं होति. उद्धच्चकुक्कुच्चपरेतं अवूपसन्तमेव हुत्वा परिब्भमति. विचिकिच्छाय उपहतं झानाधिगमसाधिकं पटिपदं नारोहति. इति विसेसेन झानन्तरायकरत्ता एतानेव पहानङ्गानीति वुत्तानीति.

यस्मा पन वितक्को आरम्मणे चित्तं अभिनिरोपेति, विचारो अनुप्पबन्धति, तेहि अविक्खेपाय सम्पादितप्पयोगस्स चेतसो पयोगसम्पत्तिसम्भवा पीति पीणनं, सुखञ्च उपब्रूहनं करोति. अथ नं ससेससम्पयुत्तधम्मं एतेहि अभिनिरोपनानुप्पबन्धनपीणनउपब्रूहनेहि अनुग्गहिता एकग्गता एकत्तारम्मणे समं सम्मा च आधियति, तस्मा वितक्को विचारो पीति सुखं चित्तेकग्गताति इमेसं पञ्चन्नं उप्पत्तिवसेन पञ्चङ्गसमन्नागतता वेदितब्बा. उप्पन्नेसु हि एतेसु पञ्चसु झानं उप्पन्नं नाम होति. तेनस्स एतानि पञ्च समन्नागतङ्गानीति वुच्चन्ति. तस्मा न एतेहि समन्नागतं अञ्ञदेव झानं नाम अत्थीति गहेतब्बं. यथा पन अङ्गमत्तवसेनेव चतुरङ्गिनी सेना, पञ्चङ्गिकं तूरियं, अट्ठङ्गिको च मग्गोति वुच्चति, एवमिदम्पि अङ्गमत्तवसेनेव पञ्चङ्गिकन्ति वा पञ्चङ्गसमन्नागतन्ति वा वुच्चतीति वेदितब्बं.

एतानि च पञ्चङ्गानि किञ्चापि उपचारक्खणेपि अत्थि, अथ खो उपचारे पकतिचित्ततो बलवतरानि. इध पन उपचारतोपि बलवतरानि रूपावचरलक्खणप्पत्तानि. एत्थ हि वितक्को सुविसदेन आकारेन आरम्मणे चित्तं अभिनिरोपयमानो उप्पज्जति. विचारो अतिविय आरम्मणं अनुमज्जमानो. पीतिसुखं सब्बावन्तम्पि कायं फरमानं. तेनेवाह – ‘‘नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होती’’ति (दी. नि. १.२२८). चित्तेकग्गतापि हेट्ठिमम्हि समुग्गपटले उपरिमं समुग्गपटलं विय आरम्मणेसु फुसिता हुत्वा उप्पज्जति, अयमेतेसं इतरेहि विसेसो. तत्थ चित्तेकग्गता किञ्चापि सवितक्कं सविचारन्ति इमस्मिं पाठे न निद्दिट्ठा, तथापि विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति (विभ. ५६९) एवं वुत्तत्ता अङ्गमेव. येन हि अधिप्पायेन भगवता उद्देसो कतो, सोयेव तेन विभङ्गे पकासितोति.

तिविधकल्याणं

७५. तिविधकल्याणंदसलक्खणसम्पन्नन्ति एत्थ पन आदिमज्झपरियोसानवसेन तिविधकल्याणता. तेसंयेव च आदिमज्झपरियोसानानं लक्खणवसेन दसलक्खणसम्पन्नता वेदितब्बा.

तत्रायं पाळि –

‘‘पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं, पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि, यो तस्स परिबन्धो, ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिबन्धतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति पठमं झानं आदिकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च.

‘‘पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि, विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति. पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति पठमं झानं मज्झेकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च.

‘‘पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि, तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति पठमं झानं परियोसानकल्याणञ्चेव होति चतुलक्खणसम्पन्नञ्चा’’ति (पटि. म. १.१५८).

तत्र पटिपदाविसुद्धि नाम ससम्भारिको उपचारो. उपेक्खानुब्रूहना नाम अप्पना. सम्पहंसना नाम पच्चवेक्खणाति एवमेके वण्णयन्ति. यस्मा पन ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति उपेक्खानुब्रूहितञ्च ञाणेन च सम्पहंसित’’न्ति (पटि. म. १.१५८) पाळियं वुत्तं, तस्मा अन्तोअप्पनायमेव आगमनवसेन पटिपदाविसुद्धि, तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना, धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना च वेदितब्बा.

कथं? यस्मिञ्हि वारे अप्पना उप्पज्जति, तस्मिं यो नीवरणसङ्खातो किलेसगणो तस्स झानस्स परिबन्धो, ततो चित्तं विसुज्झति. विसुद्धत्ता आवरणविरहितं हुत्वा मज्झिमं समथनिमित्तं पटिपज्जति. मज्झिमं समथनिमित्तं नाम समप्पवत्तो अप्पनासमाधियेव. तदनन्तरं पन पुरिमचित्तं एकसन्ततिपरिणामनयेन तथत्तमुपगच्छमानं मज्झिमं समथनिमित्तं पटिपज्जति नाम, एवं पटिपन्नत्ता तथत्तुपगमनेन तत्थ पक्खन्दति नाम. एवं ताव पुरिमचित्ते विज्जमानाकारनिप्फादिका पठमस्स झानस्स उप्पादक्खणेयेव आगमनवसेन पटिपदाविसुद्धि वेदितब्बा.

एवं विसुद्धस्स पन तस्स पुन विसोधेतब्बाभावतो विसोधने ब्यापारं अकरोन्तो विसुद्धं चित्तं अज्झुपेक्खति नाम. समथभावुपगमनेन समथपटिपन्नस्स पुन समाधाने ब्यापारं अकरोन्तो समथपटिपन्नं अज्झुपेक्खति नाम. समथपटिपन्नभावतो एव चस्स किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्स पुन एकत्तुपट्ठाने ब्यापारं अकरोन्तो एकत्तुपट्ठानं अज्झुपेक्खति नाम. एवं तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना वेदितब्बा.

ये पनेते एवं उपेक्खानुब्रूहिते तत्थ जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा अञ्ञमञ्ञं अनतिवत्तमाना हुत्वा पवत्ता, यानि च सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि, यञ्चेस तदुपगं तेसं अनतिवत्तनएकरसभावानं अनुच्छविकं वीरियं वाहयति, या चस्स तस्मिं खणे पवत्ता आसेवना, सब्बेपि ते आकारा यस्मा ञाणेन संकिलेसवोदानेसु तं तं आदीनवञ्च आनिसंसञ्च दिस्वा तथा तथा सम्पहंसितत्ता विसोधितत्ता परियोदापितत्ता निप्फन्नाव, तस्मा ‘‘धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बा’’ति वुत्तं.

तत्थ यस्मा उपेक्खावसेन ञाणं पाकटं होति. यथाह – ‘‘तथापग्गहितं चित्तं साधुकं अज्झुपेक्खति, उपेक्खावसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति, उपेक्खावसेन नानत्तकिलेसेहि चित्तं विमुच्चति, विमोक्खवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. विमुत्तत्ता ते धम्मा एकरसा होन्ति. एकरसट्ठेन भावना’’ति (पटि. म. १.२०१). तस्मा ञाणकिच्चभूता सम्पहंसना परियोसानन्ति वुत्ता.

इदानि पठमं झानं अधिगतं होति पथवीकसिणन्ति एत्थ गणनानुपुब्बता पठमं, पठमं उप्पन्नन्तिपि पठमं. आरम्मणूपनिज्झानतो पच्चनीकझापनतो वा झानं. पथवीमण्डलं पन सकलट्ठेन पथवीकसिणन्ति वुच्चति, तं निस्साय पटिलद्धनिमित्तम्पि, पथवीकसिणनिमित्ते पटिलद्धझानम्पि. तत्र इमस्मिं अत्थे झानं पथवीकसिणन्ति वेदितब्बं. तं सन्धाय वुत्तं ‘‘पठमं झानं अधिगतं होति पथवीकसिण’’न्ति.

चिरट्ठितिसम्पादनं

७६. एवमधिगते पन एतस्मिं तेन योगिना वालवेधिना विय, सूदेन विय च आकारा परिग्गहेतब्बा. यथा हि सुकुसलो धनुग्गहो वालवेधाय कम्मं कुरुमानो यस्मिं वारे वालं विज्झति, तस्मिं वारे अक्कन्तपदानञ्च धनुदण्डस्स च जियाय च सरस्स च आकारं परिग्गण्हेय्य. ‘‘एवं मे ठितेन एवं धनुदण्डं एवं जियं एवं सरं गहेत्वा वालो विद्धो’’ति. सो ततो पट्ठाय तथेव ते आकारे सम्पादेन्तो अविराधेत्वा वालं विज्झेय्य. एवमेव योगिनापि ‘‘इमं नाम मे भोजनं भुञ्जित्वा एवरूपं पुग्गलं सेवमानेन एवरूपे सेनासने इमिना नाम इरियापथेन इमस्मिं काले इदं अधिगत’’न्ति एते भोजनसप्पायादयो आकारा परिग्गहेतब्बा. एवञ्हि सो नट्ठे वा तस्मिं ते आकारे सम्पादेत्वा पुन उप्पादेतुं, अप्पगुणं वा पगुणं करोन्तो पुनप्पुनं अप्पेतुं सक्खिस्सति.

यथा च कुसलो सूदो भत्तारं परिविसन्तो तस्स यं यं रुचिया भुञ्जति, तं तं सल्लक्खेत्वा ततो पट्ठाय तादिसमेव उपनामेन्तो लाभस्स भागी होति, एवमयम्पि अधिगतक्खणे भोजनादयो आकारे गहेत्वा ते सम्पादेन्तो नट्ठे नट्ठे पुनप्पुनं अप्पनाय लाभी होति. तस्मा तेन वालवेधिना विय सूदेन विय च आकारा परिग्गहेतब्बा. वुत्तम्पि चेतं भगवता –

‘‘सेय्यथापि, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो राजानं वा राजमहामत्तं वा नानच्चयेहि सूपेहि पच्चुपट्ठितो अस्स अम्बिलग्गेहिपि तित्तकग्गेहिपि कटुकग्गेहिपि मधुरग्गेहिपि खारिकेहिपि अखारिकेहिपि लोणिकेहिपि अलोणिकेहिपि. स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तु निमित्तं उग्गण्हाति ‘इदं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, इमस्स वा अभिहरति, इमस्स वा बहुं गण्हाति, इमस्स वा वण्णं भासति, अम्बिलग्गं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, अम्बिलग्गस्स वा अभिहरति, अम्बिलग्गस्स वा बहुं गण्हाति, अम्बिलग्गस्स वा वण्णं भासति…पे… अलोणिकस्स वा वण्णं भासती’ति. स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो लाभी चेव होति अच्छादनस्स, लाभी वेतनस्स, लाभी अभिहारानं. तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तु निमित्तं उग्गण्हाति. एवमेव खो, भिक्खवे, इधेकच्चो पण्डितो ब्यत्तो कुसलो भिक्खु काये कायानुपस्सी विहरति…पे… वेदनासु वेदना… चित्ते चित्ता… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं समाधियति, उपक्किलेसा पहीयन्ति, सो तं निमित्तं उग्गण्हाति. स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु लाभी चेव होति दिट्ठधम्मसुखविहारानं, लाभी सतिसम्पजञ्ञस्स. तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु सकस्स चित्तस्स निमित्तं उग्गण्हाती’’ति (सं. नि. ५.३७४).

निमित्तग्गहणेन चस्स पुन ते आकारे सम्पादयतो अप्पनामत्तमेव इज्झति, न चिरट्ठानं. चिरट्ठानं पन समाधिपरिबन्धानं धम्मानं सुविसोधितत्ता होति. यो हि भिक्खु कामादीनवपच्चवेक्खणादीहि कामच्छन्दं न सुट्ठु विक्खम्भेत्वा, कायपस्सद्धिवसेन कायदुट्ठुल्लं न सुप्पटिपस्सद्धं कत्वा, आरम्भधातुमनसिकारादिवसेन थिनमिद्धं न सुट्ठु पटिविनोदेत्वा, समथनिमित्तमनसिकारादिवसेन उद्धच्चकुक्कुच्चं न सुसमूहतं कत्वा, अञ्ञेपि समाधिपरिबन्धे धम्मे न सुट्ठु विसोधेत्वा झानं समापज्जति, सो अविसोधितं आसयं पविट्ठभमरो विय अविसुद्धं उय्यानं पविट्ठराजा विय च खिप्पमेव निक्खमति. यो पन समाधिपरिबन्धे धम्मे सुट्ठु विसोधेत्वा झानं समापज्जति, सो सुविसोधितं आसयं पविट्ठभमरो विय सुपरिसुद्धं उय्यानं पविट्ठराजा विय च सकलम्पि दिवसभागं अन्तोसमापत्तियंयेव होति. तेनाहु पोराणा –

‘‘कामेसु छन्दं पटिघं विनोदये,

उद्धच्चमिद्धं विचिकिच्छपञ्चमं;

विवेकपामोज्जकरेन चेतसा,

राजाव सुद्धन्तगतो तहिं रमे’’ति.

तस्मा चिरट्ठितिकामेन परिबन्धकधम्मे विसोधेत्वा झानं समापज्जितब्बं. चित्तभावनावेपुल्लत्थञ्च यथालद्धं पटिभागनिमित्तं वड्ढेतब्बं. तस्स द्वे वड्ढनाभूमियो उपचारं वा अप्पनं वा. उपचारं पत्वापि हि तं वड्ढेतुं वट्टति अप्पनं पत्वापि. एकस्मिं पन ठाने अवस्सं वड्ढेतब्बं. तेन वुत्तं ‘‘यथालद्धं पटिभागनिमित्तं वड्ढेतब्ब’’न्ति.

निमित्तवड्ढननयो

७७. तत्रायं वड्ढननयो, तेन योगिना तं निमित्तं पत्तवड्ढनपूववड्ढनभत्तवड्ढनलतावड्ढनदुस्सवड्ढनयोगेन अवड्ढेत्वा यथा नाम कस्सको कसितब्बट्ठानं नङ्गलेन परिच्छिन्दित्वा परिच्छेदब्भन्तरे कसति, यथा वा पन भिक्खू सीमं बन्धन्ता पठमं निमित्तानि सल्लक्खेत्वा पच्छा बन्धन्ति, एवमेव तस्स यथालद्धस्स निमित्तस्स अनुक्कमेन एकङ्गुलद्वङ्गुलतिवङ्गुलचतुरङ्गुलमत्तं मनसा परिच्छिन्दित्वा यथापरिच्छेदं वड्ढेतब्बं. अपरिच्छिन्दित्वा पन न वड्ढेतब्बं. ततो विदत्थिरतनपमुखपरिवेणविहारसीमानं गामनिगमजनपदरज्जसमुद्दसीमानञ्च परिच्छेदवसेन वड्ढयन्तेन चक्कवाळपरिच्छेदेन वा ततो वापि उत्तरि परिच्छिन्दित्वा वड्ढेतब्बं.

यथा हि हंसपोतका पक्खानं उट्ठितकालतो पट्ठाय परित्तं परित्तं पदेसं उप्पतन्ता परिचयं कत्वा अनुक्कमेन चन्दिमसूरियसन्तिकं गच्छन्ति, एवमेव भिक्खु वुत्तनयेन निमित्तं परिच्छिन्दित्वा वड्ढेन्तो याव चक्कवाळपरिच्छेदा ततो वा उत्तरि वड्ढेति. अथस्स तं निमित्तं वड्ढितवड्ढितट्ठाने पथविया उक्कूलविकूलनदीविदुग्गपब्बतविसमेसु सङ्कुसतसमब्भाहतं उसभचम्मं विय होति.

तस्मिं पन निमित्ते पत्तपठमज्झानेन आदिकम्मिकेन समापज्जनबहुलेन भवितब्बं, न पच्चवेक्खणबहुलेन. पच्चवेक्खणबहुलस्स हि झानङ्गानि थूलानि दुब्बलानि हुत्वा उपट्ठहन्ति. अथस्स तानि एवं उपट्ठितत्ता उपरि उस्सुक्कनाय पच्चयतं आपज्जन्ति. सो अप्पगुणे झाने उस्सुक्कमानो पत्तपठमज्झाना च परिहायति, न च सक्कोति दुतियं पापुणितुं. तेनाह भगवा –

‘‘सेय्यथापि, भिक्खवे, गावी पब्बतेय्या बाला अब्यत्ता अखेत्तञ्ञू अकुसला विसमे पब्बते चरितुं. तस्सा एवमस्स ‘यंनूनाहं अगतपुब्बञ्चेव दिसं गच्छेय्यं, अखादितपुब्बानि च तिणानि खादेय्यं, अपीतपुब्बानि च पानीयानि पिवेय्य’न्ति. सा पुरिमं पादं न सुपतिट्ठितं पतिट्ठापेत्वा पच्छिमं पादं उद्धरेय्य, सा न चेव अगतपुब्बं दिसं गच्छेय्य, न च अखादितपुब्बानि तिणानि खादेय्य, न च अपीतपुब्बानि पानीयानि पिवेय्य. यस्मिञ्चस्सा पदेसे ठिताय एवमस्स ‘यंनूनाहं अगतपुब्बञ्चेव…पे… पिवेय्य’न्ति. तञ्च पदेसं न सोत्थिना पच्चागच्छेय्य. तं किस्स हेतु ? तथा हि सा, भिक्खवे, गावी पब्बतेय्या बाला अब्यत्ता अखेत्तञ्ञू अकुसला विसमे पब्बते चरितुं, एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु बालो अब्यत्तो अखेत्तञ्ञू अकुसलो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरितुं. सो तं निमित्तं नासेवति, न भावेति, न बहुलीकरोति, न स्वाधिट्ठितं अधिट्ठाति, तस्स एवं होति ‘यंनूनाहं वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति. सो न सक्कोति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरितुं. तस्सेवं होति ‘यंनूनाहं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरेय्य’न्ति. सो न सक्कोति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरितुं. अयं वुच्चति, भिक्खवे, भिक्खु उभतो भट्ठो उभतो परिहीनो, सेय्यथापि सा गावी पब्बतेय्या बाला अब्यत्ता अखेत्तञ्ञू अकुसला विसमे पब्बते चरितु’’न्ति (अ. नि. ९.३५).

तस्मानेन तस्मिंयेव ताव पठमज्झाने पञ्चहाकारेहि चिण्णवसिना भवितब्बं.

पञ्चवसीकथा

७८. तत्रिमा पञ्च वसियो आवज्जनवसी, समापज्जनवसी, अधिट्ठानवसी, वुट्ठानवसी, पच्चवेक्खणवसीति. पठमं झानं यत्थिच्छकं यदिच्छकं यावदिच्छकं आवज्जेति, आवज्जनाय दन्धायितत्तं नत्थीति आवज्जनवसी. पठमं झानं यत्थिच्छकं…पे… समापज्जति, समापज्जनाय दन्धायितत्तं नत्थीति समापज्जनवसी. एवं सेसापि वित्थारेतब्बा.

अयं पनेत्थ अत्थप्पकासना, पठमज्झानतो वुट्ठाय पठमं वितक्कं आवज्जयतो भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं वितक्कारम्मणानेव चत्तारि पञ्च वा जवनानि जवन्ति. ततो द्वे भवङ्गानि, ततो पुन विचारारम्मणं आवज्जनं, वुत्तनयानेव जवनानीति एवं पञ्चसु झानङ्गेसु यदा निरन्तरं चित्तं पेसेतुं सक्कोति, अथस्स आवज्जनवसी सिद्धा होति. अयं पन मत्थकप्पत्ता वसी भगवतो यमकपाटिहारिये लब्भति , अञ्ञेसं वा एवरूपे काले. इतो परं सीघतरा आवज्जनवसी नाम नत्थि.

आयस्मतो पन महामोग्गल्लानस्स नन्दोपनन्दनागराजदमने विय सीघं समापज्जनसमत्थता समापज्जनवसी नाम.

अच्छरामत्तं वा दसच्छरामत्तं वा खणं ठपेतुं समत्थता अधिट्ठानवसी नाम. तथेव लहुं वुट्ठातुं समत्थता वुट्ठानवसी नाम. तदुभयदस्सनत्थं बुद्धरक्खितत्थेरस्स वत्थुं कथेतुं वट्टति.

सो हायस्मा उपसम्पदाय अट्ठवस्सिको हुत्वा थेरम्बत्थले महारोहणगुत्तत्थेरस्स गिलानुपट्ठानं आगतानं तिंसमत्तानं इद्धिमन्तसहस्सानं मज्झे निसिन्नो थेरस्स यागुं पटिग्गाहयमानं उपट्ठाकनागराजानं गहेस्सामीति आकासतो पक्खन्दन्तं सुपण्णराजानं दिस्वा तावदेव पब्बतं निम्मिनित्वा नागराजानं बाहायं गहेत्वा तत्थ पाविसि. सुपण्णराजा पब्बते पहारं दत्वा पलायि. महाथेरो आह – ‘‘सचे, आवुसो, बुद्धरक्खितो नाभविस्स, सब्बेव गारय्हा अस्सामा’’ति.

पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता. पच्चवेक्खणजवनानेव हि तत्थ आवज्जनानन्तरानीति.

दुतियज्झानकथा

७९. इमासु पन पञ्चसु वसीसु चिण्णवसिना पगुणपठमज्झानतो वुट्ठाय ‘‘अयं समापत्ति आसन्ननीवरणपच्चत्थिका, वितक्कविचारानं ओळारिकत्ता अङ्गदुब्बला’’ति च तत्थ दोसं दिस्वा दुतियज्झानं सन्ततो मनसिकत्वा पठमज्झाने निकन्तिं परियादाय दुतियाधिगमाय योगो कातब्बो. अथस्स यदा पठमज्झाना वुट्ठाय सतस्स सम्पजानस्स झानङ्गानि पच्चवेक्खतो वितक्कविचारा ओळारिकतो उपट्ठहन्ति, पीतिसुखञ्चेव चित्तेकग्गता च सन्ततो उपट्ठाति, तदास्स ओळारिकङ्गं पहानाय सन्तअङ्गपटिलाभाय च तदेव निमित्तं ‘‘पथवी पथवी’’ति पुनप्पुनं मनसिकरोतो ‘‘इदानि दुतियज्झानं उप्पज्जिस्सती’’ति भवङ्गं उपच्छिन्दित्वा तदेव पथवीकसिणं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति . ततो तस्मिंयेवारम्मणे चत्तारि पञ्च वा जवनानि जवन्ति, येसमवसाने एकं रूपावचरं दुतियज्झानिकं. सेसानि वुत्तप्पकारानेव कामावचरानीति.

एत्तावता चेस वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. एवमनेन द्वङ्गविप्पहीनं तिवङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं दुतियं झानं अधिगतं होति पथवीकसिणं.

८०. तत्थ वितक्कविचारानं वूपसमाति वितक्कस्स च विचारस्स चाति इमेसं द्विन्नं वूपसमा समतिक्कमा, दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. तत्थ किञ्चापि दुतियज्झाने सब्बेपि पठमज्झानधम्मा न सन्ति. अञ्ञेयेव हि पठमज्झाने फस्सादयो, अञ्ञे इध. ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं अधिगमो होतीति दीपनत्थं ‘‘वितक्कविचारानं वूपसमा’’ति एवं वुत्तन्ति वेदितब्बं.

अज्झत्तन्ति इध नियकज्झत्तमधिप्पेतं. विभङ्गे पन ‘‘अज्झत्तं पच्चत्त’’न्ति एत्तकमेव वुत्तं. यस्मा च नियकज्झत्तमधिप्पेतं, तस्मा अत्तनि जातं अत्तनो सन्ताने निब्बत्तन्ति अयमेत्थ अत्थो. सम्पसादनन्ति सम्पसादनं वुच्चति सद्धा. सम्पसादनयोगतो झानम्पि सम्पसादनं. नीलवण्णयोगतो नीलवत्थं विय. यस्मा वा तं झानं सम्पसादनसमन्नागतत्ता वितक्कविचारक्खोभवूपसमनेन च चेतसो सम्पसादयति, तस्मापि सम्पसादनन्ति वुत्तं. इमस्मिञ्च अत्थविकप्पे सम्पसादनं चेतसोति एवं पदसम्बन्धो वेदितब्बो. पुरिमस्मिं पन अत्थविकप्पे चेतसोति एतं एकोदिभावेन सद्धिं योजेतब्बं.

तत्रायमत्थयोजना, एको उदेतीति एकोदि, वितक्कविचारेहि अनज्झारूळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो. सेट्ठोपि हि लोके एकोति वुच्चति. वितक्कविचारविरहतो वा एको असहायो हुत्वा इतिपि वत्तुं वट्टति. अथ वा सम्पयुत्तधम्मे उदायतीति उदि, उट्ठापेतीति अत्थो. सेट्ठट्ठेन एको च सो उदि चाति एकोदि, समाधिस्सेतं अधिवचनं. इति इमं एकोदिं भावेति वड्ढेतीति इदं दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स, तस्मा एतं चेतसो एकोदिभावन्ति वुत्तं.

ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव ‘‘सम्पसादनं चेतसो एकोदिभावञ्चा’’ति वुत्तन्ति. वुच्चते, अदुञ्हि पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतियापि सद्धाय ‘‘सम्पसादन’’न्ति न वुत्तं. न सुप्पसन्नत्तायेव चेत्थ समाधिपि न सुट्ठु पाकटो, तस्मा ‘‘एकोदिभाव’’न्तिपि न वुत्तं. इमस्मिं पन झाने वितक्कविचारपलिबोधाभावेन लद्धोकासा बलवती सद्धा, बलवसद्धासहायपटिलाभेनेव च समाधिपि पाकटो, तस्मा इदमेव एवं वुत्तन्ति वेदितब्बं. विभङ्गे पन ‘‘सम्पसादनन्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो. चेतसो एकोदिभावन्ति या चित्तस्स ठिति…पे… सम्मासमाधी’’ति एत्तकमेव वुत्तं. एवं वुत्तेन पन तेन सद्धिं अयमत्थवण्णना यथा न विरुज्झति, अञ्ञदत्थु संसन्दति चेव समेति च, एवं वेदितब्बा.

८१. अवितक्कं अविचारन्ति भावनाय पहीनत्ता एतस्मिं, एतस्स वा वितक्को नत्थीति अवितक्कं. इमिनाव नयेन अविचारं. विभङ्गेपि वुत्तं ‘‘इति अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तिकता, तेन वुच्चति अवितक्कं अविचार’’न्ति (विभ. ५७६).

एत्थाह ‘‘ननु च ‘वितक्कविचारानं वूपसमा’ति इमिनापि अयमत्थो सिद्धो, अथ कस्मा पुन वुत्तं ‘अवितक्कं अविचार’न्ति’’. वुच्चते, एवमेतं सिद्धोवायमत्थो, न पनेतं तदत्थदीपकं. ननु अवोचुम्ह ‘‘ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं समधिगमो होतीति दस्सनत्थं वितक्कविचारानं वूपसमाति एवं वुत्त’’न्ति.

अपिच वितक्कविचारानं वूपसमा इदं सम्पसादनं, न किलेसकालुस्सियस्स. वितक्कविचारानञ्च वूपसमा एकोदिभावं, न उपचारज्झानमिव नीवरणप्पहाना , पठमज्झानमिव च न अङ्गपातुभावाति एवं सम्पसादनएकोदिभावानं हेतुपरिदीपकमिदं वचनं. तथा वितक्कविचारानं वूपसमा इदं अवितक्कं अविचारं, न ततियचतुत्थज्झानानि विय चक्खुविञ्ञाणादीनि विय च अभावाति एवं अवितक्कअविचारभावस्स हेतुपरिदीपकञ्च, न वितक्कविचाराभावमत्तपरिदीपकं. वितक्कविचाराभावमत्तपरिदीपकमेव पन ‘‘अवितक्कं अविचार’’न्ति इदं वचनं. तस्मा पुरिमं वत्वापि वत्तब्बमेवाति.

समाधिजन्ति पठमज्झानसमाधितो सम्पयुत्तसमाधितो वा जातन्ति अत्थो. तत्थ किञ्चापि पठमम्पि सम्पयुत्तसमाधितो जातं, अथ खो अयमेव समाधि ‘‘समाधी’’ति वत्तब्बतं अरहति वितक्कविचारक्खोभविरहेन अतिविय अचलत्ता, सुप्पसन्नत्ता च, तस्मा इमस्स वण्णभणनत्थं इदमेव ‘‘समाधिज’’न्ति वुत्तं. पीतिसुखन्ति इदं वुत्तनयमेव.

दुतियन्ति गणनानुपुब्बता दुतियं. इदं दुतियं समापज्जतीतिपि दुतियं. यं पन वुत्तं ‘‘द्वङ्गविप्पहीनं तिवङ्गसमन्नागत’’न्ति, तत्थ वितक्कविचारानं पहानवसेन द्वङ्गविप्पहीनता वेदितब्बा. यथा च पठमज्झानस्स उपचारक्खणे नीवरणानि पहीयन्ति, न तथा इमस्स वितक्कविचारा. अप्पनाक्खणेयेव च पनेतं विना तेहि उप्पज्जति. तेनस्स ते ‘‘पहानङ्ग’’न्ति वुच्चन्ति. पीति सुखं चित्तेकग्गताति इमेसं पन तिण्णं उप्पत्तिवसेन तिवङ्गसमन्नागतता वेदितब्बा. तस्मा यं विभङ्गे ‘‘झानन्ति सम्पसादो पीति सुखं चित्तस्स एकग्गता’’ति (विभ. ५८०) वुत्तं, तं सपरिक्खारं झानं दस्सेतुं परियायेन वुत्तं. ठपेत्वा पन सम्पसादनं निप्परियायेन उपनिज्झानलक्खणप्पत्तानं अङ्गानं वसेन तिवङ्गिकमेव एतं होति. यथाह – ‘‘कतमं तस्मिं समये तिवङ्गिकं झानं होति, पीति सुखं चित्तस्स एकग्गता’’ति (ध. स. १६१; विभ. ६२८). सेसं पठमज्झाने वुत्तनयमेव.

ततियज्झानकथा

८२. एवमधिगते पन तस्मिम्पि वुत्तनयेनेव पञ्चहाकारेहि चिण्णवसिना हुत्वा पगुणदुतियज्झानतो वुट्ठाय ‘‘अयं समापत्ति आसन्नवितक्कविचारपच्चत्थिका, ‘यदेव तत्थ पीतिगतं चेतसो उप्पिलावितं, एतेनेतं ओळारिकं अक्खायती’ति (दी. नि. १.९६) वुत्ताय पीतिया ओळारिकत्ता अङ्गदुब्बला’’ति च तत्थ दोसं दिस्वा ततियज्झानं सन्ततो मनसिकरित्वा दुतियज्झाने निकन्तिं परियादाय ततियाधिगमाय योगो कातब्बो. अथस्स यदा दुतियज्झानतो वुट्ठाय सतस्स सम्पजानस्स झानङ्गानि पच्चवेक्खतो पीति ओळारिकतो उपट्ठाति, सुखञ्चेव एकग्गता च सन्ततो उपट्ठाति. तदास्स ओळारिकङ्गप्पहानाय सन्तअङ्गपटिलाभाय च तदेव निमित्तं ‘‘पथवी पथवी’’ति पुनप्पुनं मनसिकरोतो ‘‘इदानि ततियज्झानं उप्पज्जिस्सती’’ति भवङ्गं उपच्छिन्दित्वा तदेव पथवीकसिणं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति. ततो तस्मिंयेवारम्मणे चत्तारि पञ्च वा जवनानि जवन्ति, येसं अवसाने एकं रूपावचरं ततियज्झानिकं, सेसानि वुत्तनयेनेव कामावचरानीति. एत्तावता च पनेस पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति, ततियं झानं उपसम्पज्ज विहरतीति (दी. नि. १.२३०; ध. स. १६३). एवमनेन एकङ्गविप्पहीनं दुवङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं ततियं झानं अधिगतं होति पथवीकसिणं.

८३. तत्थ पीतिया च विरागाति विरागो नाम वुत्तप्पकाराय पीतिया जिगुच्छनं वा समतिक्कमो वा. उभिन्नं पन अन्तरा चसद्दो सम्पिण्डनत्थो, सो वूपसमं वा सम्पिण्डेति वितक्कविचारानं वूपसमं वा. तत्थ यदा वूपसममेव सम्पिण्डेति, तदा ‘‘पीतिया च विरागा किञ्च भिय्यो वूपसमा चा’’ति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो जिगुच्छनत्थो होति, तस्मा ‘‘पीतिया जिगुच्छना च वूपसमा चा’’ति अयमत्थो दट्ठब्बो. यदा पन वितक्कविचारवूपसमं सम्पिण्डेति, तदा ‘‘पीतिया च विरागा, किञ्च भिय्यो वितक्कविचारानञ्च वूपसमा’’ति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो समतिक्कमनत्थो होति, तस्मा ‘‘पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमा’’ति अयमत्थो दट्ठब्बो.

कामञ्चेते वितक्कविचारा दुतियज्झानेयेव वूपसन्ता, इमस्स पन झानस्स मग्गपरिदीपनत्थं वण्णभणनत्थञ्चेतं वुत्तं. वितक्कविचारानञ्च वूपसमाति हि वुत्ते इदं पञ्ञायति, नून वितक्कविचारवूपसमो मग्गो इमस्स झानस्साति. यथा च ततिये अरियमग्गे अप्पहीनानम्पि सक्कायदिट्ठादीनं ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना’’ति (दी. नि. १.३७३; म. नि. २.१३३; सं. नि. ५.१८४; अ. नि. ३.८८) एवं पहानं वुच्चमानं वण्णभणनं होति, तदधिगमाय उस्सुक्कानं उस्साहजनकं, एवमेव इध अवूपसन्तानम्पि वितक्कविचारानं वूपसमो वुच्चमानो वण्णभणनं होति. तेनायमत्थो वुत्तो ‘‘पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमा’’ति.

८४. उपेक्खको च विहरतीति एत्थ उपपत्तितो इक्खतीति उपेक्खा. समं पस्सति, अपक्खपतिता हुत्वा पस्सतीति अत्थो. ताय विसदाय विपुलाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी उपेक्खकोति वुच्चति.

उपेक्खा पन दसविधा होति छळङ्गुपेक्खा, ब्रह्मविहारुपेक्खा, बोज्झङ्गुपेक्खा, वीरियुपेक्खा, सङ्खारुपेक्खा, वेदनुपेक्खा, विपस्सनुपेक्खा, तत्रमज्झत्तुपेक्खा, झानुपेक्खा, पारिसुद्धुपेक्खाति.

तत्थ या ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो, उपेक्खको च विहरति सतो सम्पजानो’’ति (अ. नि. ६.१) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा, अयं छळङ्गुपेक्खा नाम.

या पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी. नि. १.५५६; म. नि. १.७७) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ब्रह्मविहारुपेक्खा नाम.

या ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म. नि. १.२७) एवमागता सहजातधम्मानं मज्झत्ताकारभूता उपेक्खा, अयं बोज्झङ्गुपेक्खा नाम.

या पन ‘‘कालेनकालं उपेक्खानिमित्तं मनसिकरोती’’ति (अ. नि. ३.१०३) एवमागता अनच्चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं वीरियुपेक्खा नाम.

या ‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति . अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति. दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.५७) एवमागता नीवरणादिपटिसङ्खासन्तिट्ठना गहणे मज्झत्तभूता उपेक्खा, अयं सङ्खारुपेक्खा नाम.

या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगत’’न्ति (ध. स. १५०) एवमागता अदुक्खमसुखसञ्ञिता उपेक्खा, अयं वेदनुपेक्खा नाम.

या ‘‘यदत्थि यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म. नि. ३.७१; अ. नि. ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं विपस्सनुपेक्खा नाम.

या पन छन्दादीसु येवापनकेसु आगता सहजातानं समवाहितभूता उपेक्खा, अयं तत्रमज्झत्तुपेक्खा नाम.

या ‘‘उपेक्खको च विहरती’’ति (दी. नि. १.२३०; ध. स. १६३) एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं झानुपेक्खा नाम.

या पन ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति (दी. नि. १.२३२; ध. स. १६५) एवमागता सब्बपच्चनीकपरिसुद्धा पच्चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं पारिसुद्धुपेक्खा नाम.

तत्र छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका, तत्रमज्झत्तुपेक्खाव होति. तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो. एकस्सापि सतो सत्तस्स कुमारयुवथेरसेनापतिराजादिवसेन भेदो विय. तस्मा तासु यत्थ छळङ्गुपेक्खा, न तत्थ बोज्झङ्गुपेक्खादयो. यत्थ वा पन बोज्झङ्गुपेक्खा, न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा.

यथा चेतासमत्थतो एकीभावो, एवं सङ्खारुपेक्खा विपस्सनुपेक्खानम्पि. पञ्ञा एव हि सा किच्चवसेन द्विधा भिन्ना. यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्नं दिस्वा ‘‘सप्पो नु खो, नो’’ति अवलोकेन्तस्स सोवत्तिकत्तयं दिस्वा निब्बेमतिकस्स ‘‘सप्पो, न सप्पो’’ति विचिनने मज्झत्तता होति, एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तता उप्पज्जति, अयं विपस्सनुपेक्खा नाम. यथा पन तस्स पुरिसस्स अजपददण्डेन गाळ्हं सप्पं गहेत्वा ‘‘किं ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्च इमिना अडंसापेन्तो मुञ्चेय्य’’न्ति मुञ्चनाकारमेव परियेसतो गहणे मज्झत्तता होति. एवमेव या लक्खणत्तयस्स दिट्ठत्ता आदित्ते विय तयो भवे पस्सतो सङ्खारग्गहणे मज्झत्तता, अयं सङ्खारुपेक्खा नाम. इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति. इमिना पनेसा विचिननग्गहणेसु मज्झत्तसङ्खातेन किच्चेन द्विधा भिन्नाति. वीरियुपेक्खा पन वेदनुपेक्खा च अञ्ञमञ्ञञ्च अवसेसाहि च अत्थतो भिन्ना एवाति.

इति इमासु उपेक्खासु झानुपेक्खा इधाधिप्पेता. सा मज्झत्तलक्खणा, अनाभोगरसा, अब्यापारपच्चुपट्ठाना, पीतिविरागपदट्ठानाति. एत्थाह, ननु चायमत्थतो तत्रमज्झत्तुपेक्खाव होति, सा च पठमदुतियज्झानेसुपि अत्थि. तस्मा तत्रापि उपेक्खको च विहरतीति एवमयं वत्तब्बा सिया, सा कस्मा न वुत्ताति. अपरिब्यत्तकिच्चतो. अपरिब्यत्तञ्हि तस्सा तत्थ किच्चं वितक्कादीहि अभिभूतत्ता. इध पनायं वितक्कविचारपीतीहि अनभिभूतत्ता उक्खित्तसिरा विय हुत्वा परिब्यत्तकिच्चा जाता, तस्मा वुत्ताति.

निट्ठिता उपेक्खको च विहरतीति एतस्स

सब्बसो अत्थवण्णना.

८५. इदानि सतो च सम्पजानोति एत्थ सरतीति सतो. सम्पजानातीति सम्पजानो. पुग्गलेन सति च सम्पजञ्ञञ्च वुत्तं. तत्थ सरणलक्खणा सति, असम्मुस्सनरसा, आरक्खपच्चुपट्ठाना. असम्मोहलक्खणं सम्पजञ्ञं, तीरणरसं, पविचयपच्चुपट्ठानं.

तत्थ किञ्चापि इदं सतिसम्पजञ्ञं पुरिमज्झानेसुपि अत्थि. मुट्ठसतिस्स हि असम्पजानस्स उपचारमत्तम्पि न सम्पज्जति, पगेव अप्पना. ओळारिकत्ता पन तेसं झानानं भूमियं विय पुरिसस्स चित्तस्स गति सुखा होति, अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं. ओळारिकङ्गप्पहानेन पन सुखुमत्ता इमस्स झानस्स पुरिसस्स खुरधारायं विय सतिसम्पजञ्ञकिच्चपरिग्गहिता एव चित्तस्स गति इच्छितब्बाति इधेव वुत्तं. किञ्च भिय्यो, यथा धेनुपगो वच्छो धेनुतो अपनीतो अरक्खियमानो पुनदेव धेनुं उपगच्छति, एवमिदं ततियज्झानसुखं पीतितो अपनीतं, तं सतिसम्पजञ्ञारक्खेन अरक्खियमानं पुनदेव पीतिं उपगच्छेय्य, पीतिसम्पयुत्तमेव सिया. सुखे वापि सत्ता सारज्जन्ति, इदञ्च अतिमधुरं सुखं, ततो परं सुखाभावा. सतिसम्पजञ्ञानुभावेन पनेत्थ सुखे असारज्जना होति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इदमिधेव वुत्तन्ति वेदितब्बं.

इदानि सुखञ्च कायेन पटिसंवेदेतीति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि. एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं सुखं. यं वा तं नामकायसम्पयुत्तं सुखं, तंसमुट्ठानेनस्स यस्मा अतिपणीतेन रूपेन रूपकायो फुटो, यस्स फुटत्ता झाना वुट्ठितोपि सुखं पटिसंवेदेय्य. तस्मा एतमत्थं दस्सेन्तो सुखञ्च कायेन पटिसंवेदेतीति आह.

८६. इदानि यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति एत्थ यंझानहेतु यंझानकारणा तं ततियज्झानसमङ्गिपुग्गलं बुद्धादयो अरिया आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति पकासेन्ति, पसंसन्तीति अधिप्पायो. किन्ति? उपेक्खको सतिमा सुखविहारीति. तं ततियं झानं उपसम्पज्ज विहरतीति एवमेत्थ योजना वेदितब्बा.

कस्मा पन तं ते एवं पसंसन्तीति? पसंसारहतो. अयञ्हि यस्मा अतिमधुरसुखे सुखपारमिप्पत्तेपि ततियज्झाने उपेक्खको, न तत्थ सुखाभिसङ्गेन आकड्ढियति. यथा च पीति न उप्पज्जति, एवं उपट्ठितसतिताय सतिमा. यस्मा च अरियकन्तं अरियजनसेवितमेव च असंकिलिट्ठं सुखं नामकायेन पटिसंवेदेति, तस्मा पसंसारहो होति . इति पसंसारहतो नं अरिया ते एवं पसंसाहेतुभूते गुणे पकासेन्तो ‘‘उपेक्खको सतिमा सुखविहारी’’ति एवं पसंसन्तीति वेदितब्बं.

ततियन्ति गणनानुपुब्बता ततियं, इदं ततियं समापज्जतीतिपि ततियं. यं पन वुत्तं ‘‘एकङ्गविप्पहीनं दुवङ्गसमन्नागत’’न्ति, एत्थ पीतिया पहानवसेन एकङ्गविप्पहीनता वेदितब्बा . सा पनेसा दुतियज्झानस्स वितक्कविचारा विय अप्पनाक्खणेयेव पहीयति. तेन नस्स सा पहानङ्गन्ति वुच्चति. सुखं चित्तेकग्गताति इमेसं पन द्विन्नं उप्पत्तिवसेन दुवङ्गसमन्नागतता वेदितब्बा. तस्मा यं विभङ्गे ‘‘झानन्ति उपेक्खा सति सम्पजञ्ञं सुखं चित्तस्सेकग्गता’’ति (विभ. ५९१) वुत्तं, तं सपरिक्खारं झानं दस्सेतुं परियायेन वुत्तं. ठपेत्वा पन उपेक्खासतिसम्पजञ्ञानि निप्परियायेन उपनिज्झानलक्खणप्पत्तानं अङ्गानं वसेन दुवङ्गिकमेवेतं होति. यथाह – ‘‘कतमं तस्मिं समये दुवङ्गिकं झानं होति, सुखं चित्तस्सेकग्गता’’ति (ध. स. १६३; विभ. ६२४). सेसं पठमज्झाने वुत्तनयमेव.

चतुत्थज्झानकथा

८७. एवमधिगते पन तस्मिंपि वुत्तनयेनेव पञ्चहाकारेहि चिण्णवसिना हुत्वा पगुणततियज्झानतो वुट्ठाय ‘‘अयं समापत्ति आसन्नपीतिपच्चत्थिका, ‘यदेव तत्थ सुखमिति चेतसो आभोगो, एतेनेतं ओळारिकं अक्खायती’ति (दी. नि. १.९६) एवं वुत्तस्स सुखस्स ओळारिकत्ता अङ्गदुब्बला’’ति च तत्थ दोसं दिस्वा चतुत्थं झानं सन्ततो मनसिकत्वा ततियज्झाने निकन्तिं परियादाय चतुत्थाधिगमाय योगो कातब्बो. अथस्स यदा ततियज्झानतो वुट्ठाय सतस्स सम्पजानस्स झानङ्गानि पच्चवेक्खतो चेतसिकसोमनस्ससङ्खातं सुखं ओळारिकतो उपट्ठाति, उपेक्खावेदना चेव चित्तेकग्गता च सन्ततो उपट्ठाति, तदास्स ओळारिकङ्गप्पहानाय सन्तअङ्गपटिलाभाय च तदेव निमित्तं ‘‘पथवी पथवी’’ति पुनप्पुनं मनसिकरोतो ‘‘इदानि चतुत्थं झानं उप्पज्जिस्सती’’ति भवङ्गं उपच्छिन्दित्वा तदेव पथवीकसिणं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति. ततो तस्मिंयेवारम्मणे चत्तारि पञ्च वा जवनानि उप्पज्जन्ति , येसं अवसाने एकं रूपावचरं चतुत्थज्झानिकं, सेसानि वुत्तप्पकारानेव कामावचरानि. अयं पन विसेसो, यस्मा सुखवेदना अदुक्खमसुखाय वेदनाय आसेवनपच्चयेन पच्चयो न होति, चतुत्थज्झाने च अदुक्खमसुखाय वेदनाय उप्पज्जितब्बं, तस्मा तानि उपेक्खावेदनासम्पयुत्तानि होन्ति. उपेक्खासम्पयुत्तत्तायेव चेत्थ पीतिपि परिहायतीति. एत्तावता चेस सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति (दी. नि. १.२३२; ध. स. १६५). एवमनेन एकङ्गविप्पहीनं दुवङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं चतुत्थं झानं अधिगतं होति पथवीकसिणं.

८८. तत्थ सुखस्स च पहाना दुक्खस्स च पहानाति कायिकसुखस्स च कायिकदुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव, न चतुत्थज्झानक्खणे. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकसुखस्स च चेतसिकदुक्खस्स चाति इमेसम्पि द्विन्नं पुब्बेव अत्थङ्गमा, पहाना इच्चेव वुत्तं होति.

कदा पन नेसं पहानं होतीति. चतुन्नं झानानं उपचारक्खणे. सोमनस्सञ्हि चतुत्थज्झानस्स उपचारक्खणेयेव पहीयति. दुक्खदोमनस्ससुखानि पठमदुतियततियज्झानानं उपचारक्खणेसु. एवमेतेसं पहानक्कमेन अवुत्तानम्पि इन्द्रियविभङ्गे पन इन्द्रियानं उद्देसक्कमेनेव इधापि वुत्तानं सुखदुक्खसोमनस्सदोमनस्सानं पहानं वेदितब्बं.

यदि पनेतानि तस्स तस्स झानस्स उपचारक्खणेयेव पहीयन्ति, अथ कस्मा ‘‘कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति, इध, भिक्खवे, भिक्खु विविच्चेव कामेहिपि…पे… पठमं झानं उपसम्पज्ज विहरति. एत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति. कत्थ चुप्पन्नं दोमनस्सिन्द्रियं सुखिन्द्रियं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति, इध, भिक्खवे, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधत्ता. अतिसयनिरोधो हि नेसं पठमज्झानादीसु, न निरोधोयेव. निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो.

तथा हि नानावज्जने पठमज्झानुपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा विसमासनुपतापेन वा सिया उप्पत्ति, न त्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति, पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति, सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं, पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति. वितक्कविचाराभावे च नेव उप्पज्जति. यत्थ पन उप्पज्जति, तत्थ वितक्कविचारभावे, अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति, न त्वेव दुतियज्झाने, पहीनपच्चयत्ता. तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुटकायस्स सिया उप्पत्ति, न त्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धाति. तथा चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च सिया उप्पत्ति, न त्वेव चतुत्थज्झाने. तस्मा एव च एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झतीति तत्थ तत्थ अपरिसेसग्गहणं कतन्ति.

एत्थाह ‘‘अथेवं तस्स तस्स झानस्सुपचारे पहीनापि एता वेदना इध कस्मा समाहटा’’ति? सुखग्गहणत्थं. या हि अयं अदुक्खमसुखन्ति एत्थ अदुक्खमसुखा वेदना वुत्ता, सा सुखुमा दुविञ्ञेय्या न सक्का सुखेन गहेतुं, तस्मा यथा नाम दुट्ठस्स यथा वा तथा वा उपसङ्कमित्वा गहेतुं असक्कुणेय्यस्स गोणस्स सुखग्गहणत्थं गोपो एकस्मिं वजे सब्बा गावो समाहरति, अथेकेकं नीहरन्तो पटिपाटिया आगतं ‘‘अयं सो गण्हथ न’’न्ति तम्पि गाहयति, एवमेव भगवा सुखग्गहणत्थं सब्बा एता समाहरि. एवञ्हि समाहटा एता दस्सेत्वा यं नेव सुखं न दुक्खं न सोमनस्सं न दोमनस्सं, अयं अदुक्खमसुखा वेदनाति सक्का होति एसा गाहयितुं.

अपिच अदुक्खमसुखाय चेतोविमुत्तिया पच्चयदस्सनत्थञ्चापि एता वुत्ताति वेदितब्बा. दुक्खप्पहानादयो हि तस्सा पच्चया. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इमे ख्वावुसो, चत्तारो पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति (म. नि. १.४५८).

यथा वा अञ्ञत्थ पहीनापि सक्कायदिट्ठिआदयो ततियमग्गस्स वण्णभणनत्थं तत्थ पहीनाति वुत्ता, एवं वण्णभणनत्थम्पेतस्स झानस्सेता इध वुत्तातिपि वेदितब्बा.

पच्चयघातेन वा एत्थ रागदोसानमतिदूरभावं दस्सेतुम्पेता वुत्ताति वेदितब्बा. एतासु हि सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स. दुक्खं दोमनस्सस्स पच्चयो, दोमनस्सं दोसस्स. सुखादिघातेन चस्स सप्पच्चया रागदोसा हताति अतिदूरे होन्तीति.

अदुक्खमसुखन्ति दुक्खाभावेन अदुक्खं. सुखाभावेन असुखं. एतेनेत्थ दुक्खसुखपटिपक्खभूतं ततियवेदनं दीपेति, न दुक्खसुखाभावमत्तं. ततियवेदना नाम अदुक्खमसुखा , उपेक्खातिपि वुच्चति. सा इट्ठानिट्ठविपरीतानुभवनलक्खणा, मज्झत्तरसा, अविभूतपच्चुपट्ठाना, सुखदुक्खनिरोधपदट्ठानाति वेदितब्बा.

८९. उपेक्खासतिपारिसुद्धिन्ति उपेक्खाय जनितसतिया पारिसुद्धिं. इमस्मिञ्हि झाने सुपरिसुद्धा सति, या च तस्सा सतिया पारिसुद्धि, सा उपेक्खाय कता, न अञ्ञेन. तस्मा एतं ‘‘उपेक्खासतिपारिसुद्धि’’न्ति वुच्चति. विभङ्गेपि वुत्तं ‘‘अयं सति इमाय उपेक्खाय विसदा होति परिसुद्धा परियोदाता. तेन वुच्चति उपेक्खासतिपारिसुद्धी’’ति (विभ. ५९७). याय च उपेक्खाय एत्थ सतिया पारिसुद्धि होति, सा अत्थतो तत्रमज्झत्ततातिवेदितब्बा. न केवलञ्चेत्थ ताय सतियेव परिसुद्धा, अपिच खो सब्बेपि सम्पयुत्तधम्मा, सतिसीसेन पन देसना वुत्ता.

तत्थ किञ्चापि अयं उपेक्खा हेट्ठापि तीसु झानेसु विज्जति. यथा पन दिवा सूरियप्पभाभिभवा सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया अलाभा दिवा विज्जमानापि चन्दलेखा अपरिसुद्धा होति अपरियोदाता, एवमयम्पि तत्रमज्झत्तुपेक्खाचन्दलेखा वितक्कादिपच्चनीकधम्मतेजाभिभवा सभागाय च उपेक्खावेदनारत्तिया अप्पटिलाभा विज्जमानापि पठमादिज्झानभेदेसु अपरिसुद्धा होति. तस्सा च अपरिसुद्धाय दिवा अपरिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो अपरिसुद्धाव होन्ति. तस्मा तेसु एकम्पि ‘‘उपेक्खासतिपारिसुद्धि’’न्ति न वुत्तं. इध पन वितक्कादिपच्चनीकधम्मतेजाभिभवाभावा सभागाय च उपेक्खावेदनारत्तिया पटिलाभा अयं तत्रमज्झत्तुपेक्खाचन्दलेखा अतिविय परिसुद्धा. तस्सा परिसुद्धत्ता परिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो परिसुद्धा होन्ति परियोदाता. तस्मा इदमेव ‘‘उपेक्खासतिपारिसुद्धि’’न्ति वुत्तन्ति वेदितब्बं.

चतुत्थन्ति गणनानुपुब्बता चतुत्थं. इदं चतुत्थं समापज्जतीतिपि चतुत्थं. यं पन वुत्तं ‘‘एकङ्गविप्पहीनं दुवङ्गसमन्नागत’’न्ति, तत्थ सोमनस्सस्स पहानवसेन एकङ्गविप्पहीनता वेदितब्बा. तञ्च पन सोमनस्सं एकवीथियं पुरिमजवनेसुयेव पहीयति. तेनस्स तं पहानङ्गन्ति वुच्चति. उपेक्खावेदना चित्तस्सेकग्गताति इमेसं पन द्विन्नं उप्पत्तिवसेन दुवङ्गसमन्नागतता वेदितब्बा. सेसं पठमज्झाने वुत्तनयमेव. एस ताव चतुक्कज्झाने नयो.

पञ्चकज्झानकथा

९०. पञ्चकज्झानं पन निब्बत्तेन्तेन पगुणपठमज्झानतो वुट्ठाय ‘‘अयं समापत्ति आसन्ननीवरणपच्चत्थिका, वितक्कस्स ओळारिकत्ता अङ्गदुब्बला’’ति च तत्थ दोसं दिस्वा दुतियज्झानं सन्ततो मनसिकरित्वा पठमज्झाने निकन्तिं परियादाय दुतियाधिगमाय योगो कातब्बो. अथस्स यदा पठमज्झाना वुट्ठाय सतस्स सम्पजानस्स झानङ्गानि पच्चवेक्खतो वितक्कमत्तं ओळारिकतो उपट्ठाति, विचारादयो सन्ततो. तदास्स ओळारिकङ्गप्पहानाय सन्तङ्गपटिलाभाय च तदेव निमित्तं ‘‘पथवी पथवी’’ति पुनप्पुनं मनसिकरोतो वुत्तनयेनेव दुतियज्झानं उप्पज्जति. तस्स वितक्कमत्तमेव पहानङ्गं. विचारादीनि चत्तारि समन्नागतङ्गानि. सेसं वुत्तप्पकारमेव.

एवमधिगते पन तस्मिम्पि वुत्तनयेनेव पञ्चहाकारेहि चिण्णवसिना हुत्वा पगुणदुतियज्झानतो वुट्ठाय ‘‘अयं समापत्ति आसन्नवितक्कपच्चत्थिका, विचारस्स ओळारिकत्ता अङ्गदुब्बला’’ति च तत्थ दोसं दिस्वा ततियं झानं सन्ततो मनसिकरित्वा दुतियज्झाने निकन्तिं परियादाय ततियाधिगमाय योगो कातब्बो. अथस्स यदा दुतियज्झानतो वुट्ठाय सतस्स सम्पजानस्स झानङ्गानि पच्चवेक्खतो विचारमत्तं ओळारिकतो उपट्ठाति, पीतिआदीनि सन्ततो. तदास्स ओळारिकङ्गप्पहानाय सन्तङ्गपटिलाभाय च तदेव निमित्तं ‘‘पथवी पथवी’’ति पुनप्पुनं मनसिकरोतो वुत्तनयेनेव ततियं झानं उप्पज्जति. तस्स विचारमत्तमेव पहानङ्गं चतुक्कनयस्स दुतियज्झाने विय पीतिआदीनि तीणि समन्नागतङ्गानि. सेसं वुत्तप्पकारमेव.

इति यं चतुक्कनये दुतियं, तं द्विधा भिन्दित्वा पञ्चकनये दुतियञ्चेव ततियञ्च होति. यानि च तत्थ ततियचतुत्थानि, तानि च चतुत्थपञ्चमानि होन्ति. पठमं पठममेवाति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

समाधिभावनाधिकारे

पथवीकसिणनिद्देसो नाम

चतुत्थो परिच्छेदो.