📜

५. सेसकसिणनिद्देसो

आपोकसिणकथा

९१. इदानि पथवीकसिणानन्तरे आपोकसिणे वित्थारकथा होति. यथेव हि पथवीकसिणं, एवं आपोकसिणम्पि भावेतुकामेन सुखनिसिन्नेन आपस्मिं निमित्तं गण्हितब्बं, कते वा अकते वाति सब्बं वित्थारेतब्बं. यथा च इध, एवं सब्बत्थ. इतो परञ्हि एत्तकम्पि अवत्वा विसेसमत्तमेव वक्खाम.

इधापि पुब्बेकताधिकारस्स पुञ्ञवतो अकते आपस्मिं पोक्खरणिया वा तळाके वा लोणियं वा समुद्दे वा निमित्तं उप्पज्जति चूळसिवत्थेरस्स विय. तस्स किरायस्मतो लाभसक्कारं पहाय विवित्तवासं वसिस्सामीति महातित्थे नावमारूहित्वा जम्बुदीपं गच्छतो अन्तरा महासमुद्दं ओलोकयतो तप्पटिभागं कसिणनिमित्तं उदपादि.

अकताधिकारेन चत्तारो कसिणदोसे परिहरन्तेन नीलपीतलोहितोदातवण्णानमञ्ञतरवण्णं आपं अगहेत्वा यं पन भूमिं असम्पत्तमेव आकासे सुद्धवत्थेन गहितं उदकं, अञ्ञं वा तथारूपं विप्पसन्नं अनाविलं, तेन पत्तं वा कुण्डिकं वा समतित्तिकं पूरेत्वा विहारपच्चन्ते वुत्तप्पकारे पटिच्छन्ने ओकासे ठपेत्वा सुखनिसिन्नेन न वण्णो पच्चवेक्खितब्बो. न लक्खणं मनसि कातब्बं. निस्सयसवण्णमेव कत्वा उस्सदवसेन पण्णत्तिधम्मे चित्तं ठपेत्वा अम्बु, उदकं, वारि, सलिलन्तिआदीसु आपोनामेसु पाकटनामवसेनेव ‘‘आपो आपो’’ति भावेतब्बं.

तस्सेवं भावयतो अनुक्कमेन वुत्तनयेनेव निमित्तद्वयं उप्पज्जति. इध पन उग्गहनिमित्तं चलमानं विय उपट्ठाति, सचे फेणपुप्फुळकमिस्सं उदकं होति, तादिसमेव उपट्ठाति, कसिणदोसो पञ्ञायति. पटिभागनिमित्तं पन निप्परिप्फन्दं आकासे ठपितमणितालवण्टं विय मणिमयादासमण्डलमिव च हुत्वा उपट्ठाति. सो तस्स सह उपट्ठानेनेव उपचारज्झानं, वुत्तनयेनेव चतुक्कपञ्चकज्झानानि च पापुणातीति. आपोकसिणं.

तेजोकसिणकथा

९२. तेजोकसिणं भावेतुकामेनापि तेजस्मिं निमित्तं गण्हितब्बं. तत्थ कताधिकारस्स पुञ्ञवतो अकते निमित्तं गण्हन्तस्स दीपसिखाय वा उद्धने वा पत्तपचनट्ठाने वा दवदाहे वा यत्थ कत्थचि अग्गिजालं ओलोकेन्तस्स निमित्तं उप्पज्जति चित्तगुत्तत्थेरस्स विय. तस्स हायस्मतो धम्मस्सवनदिवसे उपोसथागारं पविट्ठस्स दीपसिखं ओलोकेन्तस्सेव निमित्तं उप्पज्जि.

इतरेन पन कातब्बं. तत्रिदं करणविधानं, सिनिद्धानि सारदारूनि फालेत्वा सुक्खापेत्वा घटिकं घटिकं कत्वा पतिरूपं रुक्खमूलं वा मण्डपं वा गन्त्वा पत्तपचनाकारेन रासिं कत्वा आलिम्पेत्वा कटसारके वा चम्मे वा पटे वा विदत्थिचतुरङ्गुलप्पमाणं छिद्दं कातब्बं. तं पुरतो ठपेत्वा वुत्तनयेनेव निसीदित्वा हेट्ठा तिणकट्ठं वा उपरि धूमसिखं वा अमनसिकरित्वा वेमज्झे घनजालाय निमित्तं गण्हितब्बं, नीलन्ति वा पीतन्ति वातिआदिवसेन वण्णो न पच्चवेक्खितब्बो, उण्हत्तवसेन लक्खणं न मनसि कातब्बं. निस्सयसवण्णमेव कत्वा उस्सदवसेन पण्णत्तिधम्मे चित्तं ठपेत्वा पावको, कण्हवत्तनी, जातवेदो, हुतासनोतिआदीसु अग्गिनामेसु पाकटनामवसेनेव ‘‘तेजो तेजो’’ति भावेतब्बं.

तस्सेवं भावयतो अनुक्कमेन वुत्तनयेनेव निमित्तद्वयं उप्पज्जति. तत्थ उग्गहनिमित्तं जालं छिज्जित्वा छिज्जित्वा पतनसदिसं हुत्वा उपट्ठाति. अकते गण्हन्तस्स पन कसिणदोसो पञ्ञायति, अलातखण्डं वा अङ्गारपिण्डो वा छारिका वा धूमो वा उपट्ठाति. पटिभागनिमित्तं निच्चलं आकासे ठपितरत्तकम्बलक्खण्डं विय सुवण्णतालवण्टं विय कञ्चनत्थम्भो विय च उपट्ठाति. सो तस्स सह उपट्ठानेनेव उपचारज्झानं, वुत्तनयेनेव चतुक्कपञ्चकज्झानानि च पापुणातीति. तेजोकसिणं.

वायोकसिणकथा

९३. वायोकसिणं भावेतुकामेनापि वायुस्मिं निमित्तं गण्हितब्बं. तञ्च खो दिट्ठवसेन वा फुट्ठवसेन वा. वुत्तञ्हेतं अट्ठकथासु ‘‘वायोकसिणं उग्गण्हन्तो वायुस्मिं निमित्तं गण्हाति, उच्छग्गं वा एरितं समेरितं उपलक्खेति, वेळग्गं वा…पे… रुक्खग्गं वा केसग्गं वा एरितं समेरितं उपलक्खेति, कायस्मिं वा फुट्ठं उपलक्खेती’’ति. तस्मा समसीसट्ठितं घनपत्तं उच्छुं वा वेळुं वा रुक्खं वा चतुरङ्गुलप्पमाणं घनकेसस्स पुरिसस्स सीसं वा वातेन पहरियमानं दिस्वा ‘‘अयं वातो एतस्मिं ठाने पहरती’’ति सतिं ठपेत्वा, यं वा पनस्स वातपानन्तरिकाय वा भित्तिछिद्देन वा पविसित्वा वातो कायप्पदेसं पहरति, तत्थ सतिं ठपेत्वा वातमालुतअनिलादीसु वायुनामेसु पाकटनामवसेनेव ‘‘वातो वातो’’ति भावेतब्बं. इध उग्गहनिमित्तवड्ढनतो ओतारितमत्तस्स पायासस्स उसुमवट्टिसदिसं चलं हुत्वा उपट्ठाति. पटिभागनिमित्तं सन्निसिन्नं होति निच्चलं. सेसं वुत्तनयेनेव वेदितब्बन्ति. वायोकसिणं.

नीलकसिणकथा

९४. तदनन्तरं पन नीलकसिणं उग्गण्हन्तो नीलकस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वाति वचनतो कताधिकारस्स पुञ्ञवतो ताव तथारूपं मालागच्छं वा पूजाठानेसु पुप्फसन्थरं वा नीलवत्थमणीनं वा अञ्ञतरं दिस्वाव निमित्तं उप्पज्जति. इतरेन नीलुप्पलगिरिकण्णिकादीनि पुप्फानि गहेत्वा यथा केसरं वा वण्टं वा न पञ्ञायति, एवं चङ्गोटकं वा करण्डपटलं वा पत्तेहियेव समतित्तिकं पूरेत्वा सन्थरितब्बं. नीलवण्णेन वा वत्थेन भण्डिकं बन्धित्वा पूरेतब्बं. मुखवट्टियं वा अस्स भेरितलमिव बन्धितब्बं. कंसनीलपलासनीलअञ्जननीलानं वा अञ्ञतरेन धातुना पथवीकसिणे वुत्तनयेन संहारिमं वा भित्तियंयेव वा कसिणमण्डलं कत्वा विसभागवण्णेन परिच्छिन्दितब्बं. ततो पथवीकसिणे वुत्तनयेन ‘‘नीलं नील’’न्ति मनसिकारो पवत्तेतब्बो. इधापि उग्गहनिमित्ते कसिणदोसो पञ्ञायति, केसरदण्डकपत्तन्तरिकादीनि उपट्ठहन्ति. पटिभागनिमित्तं कसिणमण्डलतो मुञ्चित्वा आकासे मणितालवण्टसदिसं उपट्ठाति. सेसं वुत्तनयेनेव वेदितब्बन्ति. नीलकसिणं.

पीतकसिणकथा

९५. पीतकसिणेपि एसेव नयो. वुत्तञ्हेतं पीतकसिणं उग्गण्हन्तो पीतकस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वाति. तस्मा इधापि कताधिकारस्स पुञ्ञवतो तथारूपं मालागच्छं वा पुप्फसन्थरं वा पीतवत्थधातूनं वा अञ्ञतरं दिस्वाव निमित्तं उप्पज्जति चित्तगुत्तत्थेरस्स विय. तस्स किरायस्मतो चित्तलपब्बते पत्तङ्गपुप्फेहि कतं आसनपूजं पस्सतो सह दस्सनेनेव आसनप्पमाणं निमित्तं उदपादि. इतरेन कणिकारपुप्फादिना वा पीतवत्थेन वा धातुना वा नीलकसिणे वुत्तनयेनेव कसिणं कत्वा ‘‘पीतकं पीतक’’न्ति मनसिकारो पवत्तेतब्बो. सेसं तादिसमेवाति. पीतकसिणं.

लोहितकसिणकथा

९६. लोहितकसिणेपि एसेव नयो. वुत्तञ्हेतं लोहितकसिणं उग्गण्हन्तो लोहितकस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वाति. तस्मा इधापि कताधिकारस्स पुञ्ञवतो तथारूपं बन्धुजीवकादिमालागच्छं वा पुप्फसन्थरं वा लोहितकवत्थमणिधातूनं वा अञ्ञतरं दिस्वाव निमित्तं उप्पज्जति. इतरेन जयसुमनबन्धुजीवकरत्तकोरण्डकादिपुप्फेहि वा रत्तवत्थेन वा धातुना वा नीलकसिणे वुत्तनयेनेव कसिणं कत्वा ‘‘लोहितकं लोहितक’’न्ति मनसिकारो पवत्तेतब्बो. सेसं तादिसमेवाति. लोहितकसिणं.

ओदातकसिणकथा

९७. ओदातकसिणेपि ओदातकसिणं उग्गण्हन्तो ओदातस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वाति वचनतो कताधिकारस्स ताव पुञ्ञवतो तथारूपं मालागच्छं वा वस्सिकसुमनादिपुप्फसन्थरं वा कुमुदपदुमरासिं वा ओदातवत्थधातूनं वा अञ्ञतरं दिस्वाव निमित्तं उप्पज्जति, तिपुमण्डलरजतमण्डलचन्दमण्डलेसुपि उप्पज्जतियेव. इतरेन वुत्तप्पकारेहि ओदातपुप्फेहि वा ओदातवत्थेन वा धातुना वा नीलकसिणे वुत्तनयेनेव कसिणं कत्वा ‘‘ओदातं ओदात’’न्ति मनसिकारो पवत्तेतब्बो. सेसं तादिसमेवाति. ओदातकसिणं.

आलोककसिणकथा

९८. आलोककसिणे पन आलोककसिणं उग्गण्हन्तो आलोकस्मिं निमित्तं गण्हाति भित्तिछिद्दे वा ताळच्छिद्दे वा वातपानन्तरिकाय वाति वचनतो कताधिकारस्स ताव पुञ्ञवतो यं भित्तिछिद्दादीनं अञ्ञतरेन सूरियालोको वा चन्दालोको वा पविसित्वा भित्तियं वा भूमियं वा मण्डलं समुट्ठापेति, घनपण्णरुक्खसाखन्तरेन वा घनसाखामण्डपन्तरेन वा निक्खमित्वा भूमियमेव मण्डलं समुट्ठापेति, तं दिस्वाव निमित्तं उप्पज्जति. इतरेनापि तदेव वुत्तप्पकारमोभासमण्डलं ‘‘ओभासो ओभासो’’ति वा ‘‘आलोको आलोको’’ति वा भावेतब्बं. तथा असक्कोन्तेन घटे दीपं जालेत्वा घटमुखं पिदहित्वा घटे छिद्दं कत्वा भित्तिमुखं ठपेतब्बं. तेन छिद्देन दीपालोको निक्खमित्वा भित्तियं मण्डलं करोति, तं आलोको आलोकोति भावेतब्बं. इदमितरेहि चिरट्ठितिकं होति. इध उग्गहनिमित्तं भित्तियं वा भूमियं वा उट्ठितमण्डलसदिसमेव होति. पटिभागनिमित्तं घनविप्पसन्नआलोकपुञ्जसदिसं. सेसं तादिसमेवाति. आलोककसिणं.

परिच्छिन्नाकासकसिणकथा

९९. परिच्छिन्नाकासकसिणेपि आकासकसिणं उग्गण्हन्तो आकासस्मिं निमित्तं गण्हाति भित्तिछिद्दे वा ताळच्छिद्दे वा वातपानन्तरिकाय वाति वचनतो कताधिकारस्स ताव पुञ्ञवतो भित्तिछिद्दादीसु अञ्ञतरं दिस्वाव निमित्तं उप्पज्जति. इतरेन सुच्छन्नमण्डपे वा चम्मकटसारकादीनं वा अञ्ञतरस्मिं विदत्थिचतुरङ्गुलप्पमाणं छिद्दं कत्वा तदेव वा भित्तिछिद्दादिभेदं छिद्दं ‘‘आकासो आकासो’’ति भावेतब्बं. इध उग्गहनिमित्तं सद्धिं भित्तिपरियन्तादीहि छिद्दसदिसमेव होति, वड्ढियमानम्पि न वड्ढति. पटिभागनिमित्तमाकासमण्डलमेव हुत्वा उपट्ठाति, वड्ढियमानञ्च वड्ढति. सेसं पथवीकसिणे वुत्तनयेनेव वेदितब्बन्ति. परिच्छिन्नाकासकसिणं.

इति कसिणानि दसबलो,

दस यानि अवोच सब्बधम्मदसो;

रूपावचरम्हि चतुक्कपञ्चकज्झानहेतूनि.

एवं तानि च तेसञ्च,

भावनानयमिमं विदित्वान;

तेस्वेव अयं भिय्यो,

पकिण्णककथापि विञ्ञेय्या.

पकिण्णककथा

१००. इमेसु हि पथवीकसिणवसेन एकोपि हुत्वा बहुधा होतीतिआदिभावो, आकासे वा उदके वा पथविं निम्मिनित्वा पदसा गमनं, ठाननिसज्जादिकप्पनं वा, परित्तअप्पमाणनयेन अभिभायतनपटिलाभोति एवमादीनि इज्झन्ति.

आपोकसिणवसेन पथवियं उम्मुज्जननिम्मुज्जनं, उदकवुट्ठिसमुप्पादनं, नदीसमुद्दादिनिम्मानं, पथवीपब्बतपासादादीनं कम्पनन्ति एवमादीनि इज्झन्ति.

तेजोकसिणवसेन धूमायना, पज्जलना, अङ्गारवुट्ठिसमुप्पादनं, तेजसा तेजोपरियादानं, यदेव सो इच्छति तस्स डहनसमत्थता, दिब्बेन चक्खुना रूपदस्सनत्थाय आलोककरणं, परिनिब्बानसमये तेजोधातुया सरीरज्झापनन्ति एवमादीनि इज्झन्ति.

वायोकसिणवसेन वायुगतिगमनं, वातवुट्ठिसमुप्पादनन्ति एवमादीनि इज्झन्ति.

नीलकसिणवसेन नीलरूपनिम्मानं, अन्धकारकरणं, सुवण्णदुब्बण्णनयेन अभिभायतनपटिलाभो, सुभविमोक्खाधिगमोति एवमादीनि इज्झन्ति.

पीतकसिणवसेन पीतकरूपनिम्मानं, सुवण्णन्ति अधिमुच्चना, वुत्तनयेनेव अभिभायतनपटिलाभो, सुभविमोक्खाधिगमो चाति एवमादीनि इज्झन्ति.

लोहितकसिणवसेन लोहितकरूपनिम्मानं, वुत्तनयेनेव अभिभायतनपटिलाभो, सुभविमोक्खाधिगमोति एवमादीनि इज्झन्ति.

ओदातकसिणवसेन ओदातरूपनिम्मानं, थिनमिद्धस्स दूरभावकरणं, अन्धकारविधमनं, दिब्बेन चक्खुना रूपदस्सनत्थाय आलोककरणन्ति एवमादीनि इज्झन्ति.

आलोककसिणवसेन सप्पभारूपनिम्मानं, थिनमिद्धस्स दूरभावकरणं, अन्धकारविधमनं, दिब्बेन चक्खुना रूपदस्सनत्थं आलोककरणन्ति एवमादीनि इज्झन्ति.

आकासकसिणवसेन पटिच्छन्नानं विवटकरणं, अन्तोपथवीपब्बतादीसुपि आकासं निम्मिनित्वा इरियापथकप्पनं, तिरोकुड्डादीसु असज्जमानगमनन्ति एवमादीनि इज्झन्ति.

सब्बानेव उद्धं अधो तिरियं अद्वयं अप्पमाणन्ति इमं पभेदं लभन्ति. वुत्तञ्हेतं ‘‘पथवीकसिणमेको सञ्जानाति. उद्धमधोतिरियं अद्वयमप्पमाण’’न्तिआदि.

तत्थ उद्धन्ति उपरिगगनतलाभिमुखं. अधोति हेट्ठाभूमितलाभिमुखं. तिरियन्ति खेत्तमण्डलमिव समन्ता परिच्छिन्दितं. एकच्चो हि उद्धमेव कसिणं वड्ढेति, एकच्चो अधो, एकच्चो समन्ततो. तेन तेन वा कारणेन एवं पसारेति. आलोकमिव दिब्बचक्खुना रूपदस्सनकामो. तेन वुत्तं उद्धमधोतिरियन्ति. अद्वयन्ति इदं पन एकस्स अञ्ञभावानुपगमनत्थं वुत्तं. यथा हि उदकं पविट्ठस्स सब्बदिसासु उदकमेव होति, न अञ्ञं, एवमेव पथवीकसिणं पथवीकसिणमेव होति, नत्थि तस्स अञ्ञो कसिणसम्भेदोति. एसेव नयो सब्बत्थ. अप्पमाणन्ति इदं तस्स फरणअप्पमाणवसेन वुत्तं. तञ्हि चेतसा फरन्तो सकलमेव फरति. न अयमस्स आदि इदं मज्झन्ति पमाणं गण्हातीति.

१०१. ये च ते सत्ता कम्मावरणेन वा समन्नागता किलेसावरणेन वा समन्नागता विपाकावरणेन वा समन्नागता असद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति वुत्ता, तेसमेकस्सापेककसिणेपि भावना न इज्झति. तत्थ कम्मावरणेन समन्नागताति आनन्तरियकम्मसमङ्गिनो. किलेसावरणेन समन्नागताति नियतमिच्छादिट्ठिका चेव उभतोब्यञ्जनकपण्डका च. विपाकावरणेन समन्नागताति अहेतुकद्विहेतुकपटिसन्धिका. असद्धाति बुद्धादीसु सद्धाविरहिता. अच्छन्दिकाति अपच्चनीकपटिपदायं छन्दविरहिता . दुप्पञ्ञाति लोकियलोकुत्तरसम्मादिट्ठिया विरहिता. अभब्बानियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु नियामसङ्खातं सम्मत्तसङ्खातञ्च अरियमग्गं ओक्कमितुं अभब्बाति अत्थो. न केवलञ्च कसिणेयेव, अञ्ञेसुपि कम्मट्ठानेसु एतेसमेकस्सपि भावना न इज्झति. तस्मा विगतविपाकावरणेनपि कुलपुत्तेन कम्मावरणञ्च किलेसावरणञ्च आरका परिवज्जेत्वा सद्धम्मस्सवनसप्पुरिसूपनिस्सयादीहि सद्धञ्च छन्दञ्च पञ्ञञ्च वड्ढेत्वा कम्मट्ठानानुयोगे योगो करणीयोति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

समाधिभावनाधिकारे

सेसकसिणनिद्देसो नाम

पञ्चमो परिच्छेदो.