📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विसुद्धिमग्गो
(दुतियो भागो)
१२. इद्धिविधनिद्देसो
अभिञ्ञाकथा
३६५. इदानि ¶ ¶ यासं लोकिकाभिञ्ञानं वसेन अयं समाधिभावना अभिञ्ञानिसंसाति वुत्ता, ता अभिञ्ञा सम्पादेतुं यस्मा पथवीकसिणादीसु अधिगतचतुत्थज्झानेन योगिना योगो कातब्बो. एवञ्हिस्स सा समाधिभावना अधिगतानिसंसा चेव भविस्सति थिरतरा च, सो अधिगतानिसंसाय थिरतराय समाधिभावनाय समन्नागतो सुखेनेव पञ्ञाभावनं सम्पादेस्सति. तस्मा अभिञ्ञाकथं ताव आरभिस्साम.
भगवता हि अधिगतचतुत्थज्झानसमाधीनं कुलपुत्तानं समाधिभावनानिसंसदस्सनत्थञ्चेव उत्तरुत्तरि पणीतपणीतधम्मदेसनत्थञ्च ¶ ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेति. सो अनेकविहितं इद्धिविधं पच्चनुभोति एकोपि हुत्वा बहुधा होती’’तिआदिना (दी. नि. १.२३८) नयेन इद्धिविधं, दिब्बसोतधातुञाणं, चेतोपरियञाणं, पुब्बेनिवासानुस्सतिञाणं, सत्तानं चुतूपपाते ञाणन्ति पञ्च लोकिकाभिञ्ञा वुत्ता.
तत्थ ¶ एकोपि हुत्वा बहुधा होतीतिआदिकं इद्धिविकुब्बनं कातुकामेन आदिकम्मिकेन योगिना ओदातकसिणपरियन्तेसु अट्ठसु कसिणेसु अट्ठ अट्ठ समापत्तियो निब्बत्तेत्वा –
कसिणानुलोमतो, कसिणपटिलोमतो, कसिणानुलोमपटिलोमतो, झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो, झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो, अङ्गसङ्कन्तितो, आरम्मणसङ्कन्तितो, अङ्गारम्मणसङ्कन्तितो, अङ्गववत्थापनतो, आरम्मणववत्थापनतोति.
इमेहि चुद्दसहि आकारेहि चित्तं परिदमेतब्बं.
३६६. कतमं पनेत्थ कसिणानुलोमं…पे… कतमं आरम्मणववत्थापनन्ति. इध भिक्खु पथवीकसिणे झानं समापज्जति, ततो आपोकसिणेति एवं पटिपाटिया अट्ठसु कसिणेसु सतक्खत्तुम्पि सहस्सक्खत्तुम्पि समापज्जति, इदं कसिणानुलोमं नाम.
ओदातकसिणतो पन पट्ठाय तथेव पटिलोमक्कमेन समापज्जनं कसिणपटिलोमं नाम.
पथवीकसिणतो पट्ठाय याव ओदातकसिणं, ओदातकसिणतोपि पट्ठाय याव पथवीकसिणन्ति एवं अनुलोमपटिलोमवसेन पुनप्पुनं समापज्जनं कसिणानुलोमपटिलोमं नाम.
पठमज्झानतो पन पट्ठाय पटिपाटिया याव नेवसञ्ञानासञ्ञायतनं, ताव पुनप्पुनं समापज्जनं झानानुलोमं नाम.
नेवसञ्ञानासञ्ञायतनतो ¶ पट्ठाय याव पठमज्झानं, ताव पुनप्पुनं समापज्जनं झानपटिलोमं नाम.
पठमज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनं, नेवसञ्ञानासञ्ञायतनतो पट्ठाय याव पठमज्झानन्ति एवं अनुलोमपटिलोमवसेन पुनप्पुनं समापज्जनं झानानुलोमपटिलोमं नाम.
पथवीकसिणे पन पठमं झानं समापज्जित्वा तत्थेव ततियं समापज्जति, ततो तदेव उग्घाटेत्वा आकासानञ्चायतनं, ततो आकिञ्चञ्ञायतनन्ति ¶ एवं कसिणं अनुक्कमित्वा झानस्सेव एकन्तरिकभावेन उक्कमनं झानुक्कन्तिकं नाम. एवं आपोकसिणादिमूलिकापि योजना कातब्बा.
पथवीकसिणे पठमं झानं समापज्जित्वा पुन तदेव तेजोकसिणे, ततो नीलकसिणे, ततो लोहितकसिणेति इमिना नयेन झानं अनुक्कमित्वा कसिणस्सेव एकन्तरिकभावेन उक्कमनं कसिणुक्कन्तिकं नाम.
पथवीकसिणे पठमं झानं समापज्जित्वा ततो तेजोकसिणे ततियं, नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनं, लोहितकसिणतो आकिञ्चञ्ञायतनन्ति इमिना नयेन झानस्स चेव कसिणस्स च उक्कमनं झानकसिणुक्कन्तिकं नाम.
पथवीकसिणे पन पठमं झानं समापज्जित्वा तत्थेव इतरेसम्पि समापज्जनं अङ्गसङ्कन्तिकं नाम.
पथवीकसिणे पठमं झानं समापज्जित्वा तदेव आपोकसिणे…पे… तदेव ओदातकसिणेति एवं सब्बकसिणेसु एकस्सेव झानस्स समापज्जनं आरम्मणसङ्कन्तिकं नाम.
पथवीकसिणे पठमं झानं समापज्जित्वा आपोकसिणे दुतियं, तेजोकसिणे ततियं, वायोकसिणे चतुत्थं, नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनं, पीतकसिणतो विञ्ञाणञ्चायतनं ¶ , लोहितकसिणतो आकिञ्चञ्ञायतनं, ओदातकसिणतो नेवसञ्ञानासञ्ञायतनन्ति एवं एकन्तरिकवसेन अङ्गानञ्च आरम्मणानञ्च सङ्कमनं अङ्गारम्मणसङ्कन्तिकं नाम.
पठमं झानं पन पञ्चङ्गिकन्ति ववत्थपेत्वा दुतियं तिवङ्गिकं, ततियं दुवङ्गिकं, तथा चतुत्थं आकासानञ्चायतनं…पे… नेवसञ्ञानासञ्ञायतनन्ति एवं झानङ्गमत्तस्सेव ववत्थापनं अङ्गववत्थापनं नाम.
तथा इदं पथवीकसिणन्ति ववत्थपेत्वा इदं आपोकसिणं…पे… इदं ओदातकसिणन्ति एवं आरम्मणमत्तस्सेव ववत्थापनं आरम्मणववत्थापनं नाम ¶ . अङ्गारम्मणववत्थापनम्पि एके इच्छन्ति. अट्ठकथासु पन अनागतत्ता अद्धा तं भावनामुखं न होति.
३६७. इमेहि पन चुद्दसहि आकारेहि चित्तं अपरिदमेत्वा पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जति. आदिकम्मिकस्स हि कसिणपरिकम्मम्पि भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. कतकसिणपरिकम्मस्स निमित्तुप्पादनं भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. उप्पन्ने निमित्ते तं वड्ढेत्वा अप्पनाधिगमो भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. अधिगतप्पनस्स चुद्दसहाकारेहि चित्तपरिदमनं भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. चुद्दसहाकारेहि परिदमितचित्तस्सापि इद्धिविकुब्बनं नाम भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. विकुब्बनप्पत्तस्सापि खिप्पनिसन्तिभावो नाम भारो, सतेसु सहस्सेसु वा एकोव खिप्पनिसन्ती होति. थेरम्बत्थले महारोहणगुत्तत्थेरस्स गिलानुपट्ठानं आगतेसु तिंसमत्तेसु इद्धिमन्तसहस्सेसु उपसम्पदाय अट्ठवस्सिको रक्खितत्थेरो विय. तस्सानुभावो पथवीकसिणनिद्देसे (विसुद्धि. १.७८ आदयो) वुत्तोयेव. तं पनस्सानुभावं दिस्वा थेरो आह ‘‘आवुसो, सचे रक्खितो नाभविस्स सब्बे गरहप्पत्ता अस्साम ‘नागराजानं रक्खितुं नासक्खिंसू’ति. तस्मा अत्तना गहेत्वा विचरितब्बं आवुधं नाम मलं सोधेत्वाव गहेत्वा विचरितुं वट्टती’’ति. ते थेरस्स ओवादे ठत्वा तिंससहस्सापि भिक्खू खिप्पनिसन्तिनो अहेसुं.
खिप्पनिसन्तियापि ¶ च सति परस्स पतिट्ठाभावो भारो, सतेसु सहस्सेसु वा एकोव होति, गिरिभण्डवाहनपूजाय मारेन अङ्गारवस्से पवत्तिते आकासे पथविं मापेत्वा अङ्गारवस्सपरित्तारको थेरो विय.
बलवपुब्बयोगानं पन बुद्धपच्चेकबुद्धअग्गसावकादीनं विनापि इमिना वुत्तप्पकारेन भावनानुक्कमेन अरहत्तपटिलाभेनेव इदञ्च इद्धिविकुब्बनं अञ्ञे ¶ च पटिसम्भिदादिभेदा गुणा इज्झन्ति. तस्मा यथा पिळन्धनविकतिं कत्तुकामो सुवण्णकारो अग्गिधमनादीहि सुवण्णं मुदुं कम्मञ्ञं कत्वाव करोति, यथा च भाजनविकतिं कत्तुकामो कुम्भकारो मत्तिकं सुपरिमद्दितं मुदुं कत्वा करोति, एवमेव आदिकम्मिकेन इमेहि चुद्दसहाकारेहि चित्तं परिदमेत्वा छन्दसीसचित्तसीसवीरियसीसवीमंसासीससमापज्जनवसेन चेव आवज्जनादिवसीभाववसेन च मुदुं कम्मञ्ञं कत्वा इद्धिविधाय योगो करणीयो. पुब्बहेतुसम्पन्नेन पन कसिणेसु चतुत्थज्झानमत्ते चिण्णवसिनापि कातुं वट्टति. यथा पनेत्थ योगो कातब्बो, तं विधिं दस्सेन्तो भगवा ‘‘सो एवं समाहिते चित्ते’’तिआदिमाह.
३६८. तत्रायं पाळिनयानुसारेनेव विनिच्छयकथा. तत्थ सोति सो अधिगतचतुत्थज्झानो योगी. एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं. इमिना पठमज्झानाधिगमादिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं होति. समाहितेति इमिना चतुत्थज्झानसमाधिना समाहिते. चित्तेति रूपावचरचित्ते. परिसुद्धेतिआदीसु पन उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे. परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. सुखादीनं पच्चयानं घातेन विहतरागादिअङ्गणत्ता अनङ्गणे. अनङ्गणत्तायेव विगतूपक्किलेसे. अङ्गणेन हि तं चित्तं उपक्किलिस्सति. सुभावितत्ता मुदुभूते, वसीभावप्पत्तेति वुत्तं होति. वसे वत्तमानं हि चित्तं मुदुन्ति वुच्चति. मुदुत्तायेव च कम्मनिये, कम्मक्खमे कम्मयोग्गेति वुत्तं होति. मुदुं हि चित्तं कम्मनियं होति सुदन्तमिव सुवण्णं, तञ्च उभयम्पि सुभावितत्तायेवाति. यथाह ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं बहुलीकतं मुदुञ्च होति कम्मनियञ्च, यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.२२).
एतेसु परिसुद्धभावादीसु ठितत्ता ठिते. ठितत्तायेव आनेञ्जप्पत्ते, अचले निरिञ्जनेति वुत्तं होति. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते. सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते ¶ . सद्धापरिग्गहितं हि चित्तं अस्सद्धियेन न इञ्जति. वीरियपरिग्गहितं कोसज्जेन न इञ्जति. सतिपरिग्गहितं पमादेन न इञ्जति. समाधिपरिग्गहितं उद्धच्चेन न इञ्जति ¶ . पञ्ञापरिग्गहितं अविज्जाय न इञ्जति. ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि छहि धम्मेहि परिग्गहितं आनेञ्जप्पत्तं होति. एवं अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय.
अपरो नयो, चतुत्थज्झानसमाधिना समाहिते. नीवरणदूरभावेन परिसुद्धे. वितक्कादिसमतिक्कमेन परियोदाते. झानपटिलाभपच्चयानं इच्छावचरानं अभावेन अनङ्गणे. अभिज्झादीनं चित्तस्स उपक्किलेसानं विगमेन विगतूपक्किलेसे. उभयम्पि चेतं अनङ्गणसुत्तवत्थसुत्तानुसारेन (म. नि. १.५७ आदयो) वेदितब्बं. वसिप्पत्तिया मुदुभूते. इद्धिपादभावूपगमेन कम्मनिये. भावनापारिपूरिया पणीतभावूपगमेन ठिते आनेञ्जप्पत्ते. यथा आनेञ्जप्पत्तं होति, एवं ठितेति अत्थो. एवम्पि अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय पादकं पदट्ठानभूतन्ति.
दसइद्धिकथा
३६९. इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेतीति एत्थ इज्झनट्ठेन इद्धि, निप्फत्तिअत्थेन पटिलाभट्ठेन चाति वुत्तं होति. यञ्हि निप्फज्जति पटिलब्भति च, तं इज्झतीति वुच्चति. यथाह ‘‘कामं कामयमानस्स, तस्स चेतं समिज्झती’’ति (सु. नि. ७७२). तथा ‘‘नेक्खम्मं इज्झतीति इद्धि, पटिहरतीति पाटिहारियं. अरहत्तमग्गो इज्झतीति इद्धि, पटिहरतीति पाटिहारिय’’न्ति (पटि. म. ३.३२).
अपरो नयो, इज्झनट्ठेन इद्धि. उपायसम्पदायेतमधिवचनं. उपायसम्पदा हि इज्झति अधिप्पेतफलप्पसवनतो. यथाह – ‘‘अयं खो चित्तो गहपति सीलवा कल्याणधम्मो, सचे पणिदहिस्सति ‘अनागतमद्धानं राजा अस्सं चक्कवत्ती’ति, तस्स खो अयं इज्झिस्सति सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (सं. नि. ४.३५२).
अपरो नयो, एताय सत्ता इज्झन्तीति इद्धि. इज्झन्तीति इद्धा वुद्धा उक्कंसगता होन्तीति ¶ वुत्तं होति. सा दसविधा. यथाह ‘‘कति इद्धियोति दस इद्धियो’’. पुन चपरं आह ‘‘कतमा दस इद्धियो ¶ ? अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धी’’ति (पटि. म. ३.९).
३७०. तत्थ ‘‘पकतिया एको बहुकं आवज्जति. सतं वा सहस्सं वा सतसहस्सं वा आवज्जित्वा ञाणेन अधिट्ठाति ‘बहुको होमी’’’ति (पटि. म. ३.१०) एवं विभजित्वा दस्सिता इद्धि अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठाना इद्धि नाम.
३७१. ‘‘सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति नागवण्णं वा…पे… विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि. म. ३.१३) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बना इद्धि नाम.
३७२. ‘‘इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमय’’न्ति (पटि. म. ३.१४) इमिना नयेन आगता इद्धि सरीरब्भन्तरे अञ्ञस्सेव मनोमयस्स सरीरस्स निप्फत्तिवसेन पवत्तत्ता मनोमया इद्धि नाम.
३७३. ञाणुप्पत्तितो पन पुब्बे वा पच्छा वा तंखणे वा ञाणानुभावनिब्बत्तो विसेसो ञाणविप्फारा इद्धि नाम. वुत्तञ्हेतं – ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञाय पहानट्ठो इज्झतीति ञाणविप्फारा इद्धि…पे… अरहत्तमग्गेन सब्बकिलेसानं पहानट्ठो इज्झतीति ञाणविप्फारा इद्धि. आयस्मतो बाक्कुलस्स ञाणविप्फारा इद्धि. आयस्मतो संकिच्चस्स ञाणविप्फारा इद्धि. आयस्मतो भूतपालस्स ञाणविप्फारा इद्धी’’ति (पटि. म. ३.१५).
तत्थ आयस्मा बाक्कुलो दहरोव मङ्गलदिवसे नदिया न्हापियमानो धातिया पमादेन सोते पतितो. तमेनं मच्छो गिलित्वा बाराणसीतित्थं अगमासि. तत्र तं मच्छबन्धो गहेत्वा सेट्ठिभरियाय विक्किणि. सा मच्छे सिनेहं उप्पादेत्वा अहमेव नं पचिस्सामीति फालेन्ती मच्छकुच्छियं सुवण्णबिम्बं विय दारकं दिस्वा पुत्तो मे लद्धोति सोमनस्सजाता अहोसि. इति मच्छकुच्छियं अरोगभावो आयस्मतो बाक्कुलस्स ¶ पच्छिमभविकस्स तेन अत्तभावेन पटिलभितब्बअरहत्तमग्गञाणानुभावेन ¶ निब्बत्तत्ता ञाणविप्फारा इद्धि नाम. वत्थु पन वित्थारेन कथेतब्बं.
संकिच्चत्थेरस्स पन गब्भगतस्सेव माता कालमकासि. तस्सा चितकं आरोपेत्वा सूलेहि विज्झित्वा झापियमानाय दारको सूलकोटिया अक्खिकूटे पहारं लभित्वा सद्दं अकासि. ततो दारको जीवतीति ओतारेत्वा कुच्छिं फालेत्वा दारकं अय्यिकाय अदंसु. सो ताय पटिजग्गितो वुद्धिमन्वाय पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. इति वुत्तनयेनेव दारुचितकाय अरोगभावो आयस्मतो संकिच्चस्स ञाणविप्फारा इद्धि नाम.
भूतपालदारकस्स पन पिता राजगहे दलिद्दमनुस्सो. सो दारूनं अत्थाय सकटेन अटविं गन्त्वा दारुभारं कत्वा सायं नगरद्वारसमीपं पत्तो. अथस्स गोणा युगं ओस्सज्जित्वा नगरं पविसिंसु. सो सकटमूले पुत्तकं निसीदापेत्वा गोणानं अनुपदं गच्छन्तो नगरमेव पाविसि. तस्स अनिक्खन्तस्सेव द्वारं पिहितं. दारकस्स वाळयक्खानुचरितेपि बहिनगरे तियामरत्तिं अरोगभावो वुत्तनयेनेव ञाणविप्फारा इद्धि नाम. वत्थु पन वित्थारेतब्बं.
३७४. समाधितो पुब्बे वा पच्छा वा तंखणे वा समथानुभावनिब्बत्तो विसेसो समाधिविप्फारा इद्धि. वुत्तञ्हेतं ‘‘पठमज्झानेन नीवरणानं पहानट्ठो इज्झतीति समाधिविप्फारा इद्धि…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय पहानट्ठो इज्झतीति समाधिविप्फारा इद्धि. आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धि, आयस्मतो सञ्जीवस्स, आयस्मतो खाणुकोण्डञ्ञस्स, उत्तराय उपासिकाय, सामावतिया उपासिकाय समाधिविप्फारा इद्धी’’ति (पटि. म. ३.१६).
तत्थ यदा आयस्मतो सारिपुत्तस्स महामोग्गल्लानत्थेरेन सद्धिं कपोतकन्दरायं विहरतो जुण्हाय रत्तिया नवोरोपितेहि केसेहि अज्झोकासे निसिन्नस्स एको दुट्ठयक्खो सहायकेन यक्खेन वारियमानोपि सीसे पहारमदासि. यस्स मेघस्स विय गज्जतो ¶ सद्दो अहोसि. तदा थेरो तस्स पहरणसमये समापत्तिं अप्पेसि. अथस्स तेन पहारेन न कोचि आबाधो अहोसि ¶ . अयं तस्सायस्मतो समाधिविप्फारा इद्धि. वत्थु पन उदाने (उदा. ३४) आगतमेव.
सञ्जीवत्थेरं पन निरोधसमापन्नं कालकतोति सल्लक्खेत्वा गोपालकादयो तिणकट्ठगोमयानि सङ्कड्ढेत्वा अग्गिं अदंसु. थेरस्स चीवरे अंसुमत्तम्पि नज्झायित्थ. अयमस्स अनुपुब्बसमापत्तिवसेन पवत्तसमथानुभावनिब्बत्तत्ता समाधिविप्फारा इद्धि. वत्थु पन सुत्ते (म. नि. १.५०७) आगतमेव.
खाणुकोण्डञ्ञत्थेरो पन पकतियाव समापत्तिबहुलो. सो अञ्ञतरस्मिं अरञ्ञे रत्तिं समापत्तिं अप्पेत्वा निसीदि. पञ्चसता चोरा भण्डकं थेनेत्वा गच्छन्ता ‘‘इदानि अम्हाकं अनुपथं आगच्छन्ता नत्थी’’ति विस्समितुकामा भण्डकं ओरोपयमाना ‘‘खाणुको अय’’न्ति मञ्ञमाना थेरस्सेव उपरि सब्बभण्डकानि ठपेसुं. तेसं विस्समित्वा गच्छन्तानं पठमं ठपितभण्डकस्स गहणकाले कालपरिच्छेदवसेन थेरो वुट्ठासि. ते थेरस्स चलनाकारं दिस्वा भीता विरविंसु. थेरो ‘‘मा भायित्थ उपासका, भिक्खु अह’’न्ति आह. ते आगन्त्वा वन्दित्वा थेरगतेन पसादेन पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणिंसु (ध. प. अट्ठ. १.१). अयमेत्थ पञ्चहि भण्डकसतेहि अज्झोत्थटस्स थेरस्स आबाधाभावो समाधिविप्फारा इद्धि.
उत्तरा पन उपासिका पुण्णसेट्ठिस्स धीता. तस्सा सिरिमा नाम गणिका इस्सापकता तत्ततेलकटाहं सीसे आसिञ्चि. उत्तरा तंखणञ्ञेव मेत्तं समापज्जि. तेलं पोक्खरपत्ततो उदकबिन्दु विय विवट्टमानं अगमासि. अयमस्सा समाधिविप्फारा इद्धि. वत्थु पन वित्थारेतब्बं.
सामावती नाम उदेनस्स रञ्ञो अग्गमहेसी. मागण्डियब्राह्मणो अत्तनो धीताय अग्गमहेसिट्ठानं पत्थयमानो तस्सा वीणाय आसीविसं ¶ पक्खिपापेत्वा राजानं आह ‘‘महाराज, सामावती तं मारेतुकामा वीणाय आसीविसं गहेत्वा परिहरती’’ति. राजा तं दिस्वा कुपितो सामावतिं वधिस्सामीति धनुं आरोपेत्वा विसपीतं खुरप्पं सन्नय्हि. सामावती सपरिवारा राजानं मेत्ताय फरि. राजा नेव सरं खिपितुं न ओरोपेतुं सक्कोन्तो वेधमानो अट्ठासि. ततो नं देवी आह ‘‘किं, महाराज, किलमसी’’ति? ‘‘आम किलमामी’’ति. ‘‘तेन ¶ हि धनुं ओरोपेही’’ति. सरो रञ्ञो पादमूलेयेव पति. ततो नं देवी ‘‘महाराज, अप्पदुट्ठस्स नप्पदुस्सितब्ब’’न्ति ओवदि. इति रञ्ञो सरं मुञ्चितुं अविसहनभावो सामावतिया उपासिकाय समाधिविप्फारा इद्धीति.
३७५. पटिक्कूलादीसु अप्पटिक्कूलसञ्ञिविहारादिका पन अरिया इद्धि नाम. यथाह – ‘‘कतमा अरिया इद्धि? इध – भिक्खु सचे आकङ्खति ‘पटिक्कूले अप्पटिक्कूलसञ्ञी विहरेय्य’न्ति, अप्पटिक्कूलसञ्ञी तत्थ विहरति…पे… उपेक्खको तत्थ विहरति सतो सम्पजानो’’ति (पटि. म. ३.१७). अयञ्हि चेतोवसिप्पत्तानं अरियानंयेव सम्भवतो अरिया इद्धीति वुच्चति.
एताय हि समन्नागतो खीणासवो भिक्खु पटिक्कूले अनिट्ठे वत्थुस्मिं मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिक्कूलसञ्ञी विहरति. अप्पटिक्कूले इट्ठे वत्थुस्मिं असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो पटिक्कूलसञ्ञी विहरति. तथा पटिक्कूलापटिक्कूलेसु तदेव मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिक्कूलसञ्ञी विहरति. अप्पटिक्कूलपटिक्कूलेसु च तदेव असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो पटिक्कूलसञ्ञी विहरति. चक्खुना रूपं दिस्वा नेव सुमनो होतीतिआदिना नयेन वुत्तं पन छळङ्गुपेक्खं पवत्तयमानो पटिक्कूले च अप्पटिक्कूले च तदुभयं अभिनिवज्जित्वा उपेक्खको विहरति सतो सम्पजानो. पटिसम्भिदायञ्हि ‘‘कथं पटिक्कूले अप्पटिक्कूलसञ्ञी विहरति? अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति धातुसो वा उपसंहरती’’तिआदिना (पटि. म. ३.१७) नयेन अयमेव अत्थो विभत्तो. अयं चेतोवसिप्पत्तानं अरियानंयेव सम्भवतो अरिया इद्धीति वुच्चति.
३७६. पक्खीआदीनं पन ¶ वेहासगमनादिका कम्मविपाकजा इद्धि नाम. यथाह – ‘‘कतमा कम्मविपाकजा इद्धि? सब्बेसं पक्खीनं सब्बेसं देवानं एकच्चानं मनुस्सानं एकच्चानञ्च विनिपातिकानं अयं कम्मविपाकजा इद्धी’’ति (पटि. म. ३.१८). एत्थ हि सब्बेसं पक्खीनं झानं वा विपस्सनं वा विनायेव आकासेन गमनं. तथा सब्बेसं देवानं पठमकप्पिकानञ्च एकच्चानं मनुस्सानं. तथा पियङ्करमाता (सं. नि. १.२४०) यक्खिनी ¶ उत्तरमाता फुस्समित्ता धम्मगुत्ताति एवमादीनं एकच्चानं विनिपातिकानं आकासेन गमनं कम्मविपाकजा इद्धीति.
३७७. चक्कवत्तिआदीनं वेहासगमनादिका पन पुञ्ञवतो इद्धि नाम. यथाह ‘‘कतमा पुञ्ञवतो इद्धि? राजा चक्कवत्ती वेहासं गच्छति सद्धिं चतुरङ्गिनिया सेनाय अन्तमसो अस्सबन्धगोबन्धपुरिसे उपादाय. जोतिकस्स गहपतिस्स पुञ्ञवतो इद्धि. जटिलकस्स गहपतिस्स पुञ्ञवतो इद्धि. घोसितस्स गहपतिस्स पुञ्ञवतो इद्धि. मेण्डकस्स गहपतिस्स पुञ्ञवतो इद्धि. पञ्चन्नं महापुञ्ञानं पुञ्ञवतो इद्धी’’ति. सङ्खेपतो पन परिपाकं गते पुञ्ञसम्भारे इज्झनकविसेसो पुञ्ञवतो इद्धि.
एत्थ च जोतिकस्स गहपतिस्स पथविं भिन्दित्वा मणिपासादो उट्ठहि. चतुसट्ठि च कप्परुक्खाति अयमस्स पुञ्ञवतो इद्धि. जटिलकस्स असीतिहत्थो सुवण्णपब्बतो निब्बत्ति. घोसितस्स सत्तसु ठानेसु मारणत्थाय उपक्कमे कतेपि अरोगभावो पुञ्ञवतो इद्धि. मेण्डकस्स एककरीसमत्ते पदेसे सत्तरतनमयानं मेण्डकानं पातुभावो पुञ्ञवतो इद्धि. पञ्च महापुञ्ञा नाम मेण्डकसेट्ठि, तस्स भरिया चन्दपदुमसिरी, पुत्तो धनञ्चयसेट्ठि, सुणिसा सुमनदेवी, दासो पुण्णो नामाति. तेसु सेट्ठिस्स सीसं न्हातस्स आकासं उल्लोकनकाले अड्ढतेळसकोट्ठसहस्सानि आकासतो रत्तसालीनं पूरेन्ति. भरियाय नाळिकोदनमत्तम्पि गहेत्वा सकलजम्बुदीपवासिके परिविसमानाय भत्तं न खीयति. पुत्तस्स सहस्सत्थविकं गहेत्वा सकलजम्बुदीपवासिकानम्पि देन्तस्स कहापणा न खीयन्ति. सुणिसाय एकं ¶ वीहितुम्बं गहेत्वा सकलजम्बुदीपवासिकानम्पि भाजयमानाय धञ्ञं न खीयति. दासस्स एकेन नङ्गलेन कसतो इतो सत्त इतो सत्ताति चुद्दस मग्गा होन्ति. अयं नेसं पुञ्ञवतो इद्धि.
३७८. विज्जाधरादीनं वेहासगमनादिका पन विज्जामया इद्धि. यथाह ‘‘कतमा विज्जामया इद्धि? विज्जाधरा विज्जं परिजपित्वा वेहासं गच्छन्ति. आकासे अन्तलिक्खे हत्थिम्पि दस्सेन्ति…पे… विविधम्पि सेनाब्यूहं दस्सेन्ती’’ति (पटि. म. ३.१८).
३७९. तेन तेन पन सम्मापयोगेन तस्स तस्स कम्मस्स इज्झनं तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि. यथाह – ‘‘नेक्खम्मेन कामच्छन्दस्स पहानट्ठो इज्झतीति तत्थ ¶ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि…पे… अरहत्तमग्गेन सब्बकिलेसानं पहानट्ठो इज्झतीति तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धी’’ति (पटि. म. ३.१८). एत्थ च पटिपत्तिसङ्खातस्सेव सम्मापयोगस्स दीपनवसेन पुरिमपाळिसदिसाव पाळि आगता. अट्ठकथायं पन सकटब्यूहादिकरणवसेन यंकिञ्चि सिप्पकम्मं यंकिञ्चि वेज्जकम्मं तिण्णं बेदानं उग्गहणं तिण्णं पिटकानं उग्गहणं अन्तमसो कसनवपनादीनि उपादाय तं तं कम्मं कत्वा निब्बत्तविसेसो तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धीति आगता. (१०)
इति इमासु दससु इद्धीसु इद्धिविधायाति इमस्मिं पदे अधिट्ठाना इद्धियेव आगता. इमस्मिं पनत्थे विकुब्बनामनोमयाइद्धियोपि इच्छितब्बा एव.
३८०. इद्धिविधायाति इद्धिकोट्ठासाय, इद्धिविकप्पाय वा. चित्तं अभिनीहरति अभिनिन्नामेतीति सो भिक्खु वुत्तप्पकारवसेन तस्मिं चित्ते अभिञ्ञापादके जाते इद्धिविधाधिगमत्थाय परिकम्मचित्तं अभिनीहरति कसिणारम्मणतो अपनेत्वा इद्धिविधाभिमुखं पेसेति. अभिनिन्नामेतीति अधिगन्तब्बइद्धिपोणं इद्धिपब्भारं करोति. सोति सो एवं कतचित्ताभिनीहारो भिक्खु. अनेकविहितन्ति अनेकविधं नानप्पकारकं. इद्धिविधन्ति इद्धिकोट्ठासं. पच्चनुभोतीति पच्चनुभवति, फुसति ¶ सच्छिकरोति पापुणातीति अत्थो. इदानिस्स अनेकविहितभावं दस्सेन्तो ‘‘एकोपि हुत्वा’’तिआदिमाह. तत्थ एकोपि हुत्वाति इद्धिकरणतो पुब्बे पकतिया एकोपि हुत्वा. बहुधा होतीति बहूनं सन्तिके चङ्कमितुकामो वा सज्झायं वा कत्तुकामो पञ्हं वा पुच्छितुकामो हुत्वा सतम्पि सहस्सम्पि होति. कथं पनायमेवं होति? इद्धिया चतस्सो भूमियो चत्तारो पादा अट्ठ पदानि सोळस च मूलानि सम्पादेत्वा ञाणेन अधिट्ठहन्तो.
३८१. तत्थ चतस्सो भूमियोति चत्तारि झानानि वेदितब्बानि. वुत्तञ्हेतं धम्मसेनापतिना ‘‘इद्धिया कतमा चतस्सो भूमियो? विवेकजभूमि पठमं झानं, पीतिसुखभूमि दुतियं झानं, उपेक्खासुखभूमि ततियं झानं, अदुक्खमसुखभूमि चतुत्थं झानं. इद्धिया इमा चतस्सो भूमियो इद्धिलाभाय इद्धिपटिलाभाय इद्धिविकुब्बनताय इद्धिविसविताय इद्धिवसिताय इद्धिवेसारज्जाय संवत्तन्ती’’ति (पटि. म. ३.९). एत्थ च पुरिमानि तीणि झानानि यस्मा पीतिफरणेन च सुखफरणेन च सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा ¶ लहुमुदुकम्मञ्ञकायो इद्धिं पापुणाति, तस्मा इमिना परियायेन इद्धिलाभाय संवत्तनतो सम्भारभूमियोति वेदितब्बानि. चतुत्थज्झानं पन इद्धिलाभाय पकतिभूमियेव.
३८२. चत्तारो पादाति चत्तारो इद्धिपादा वेदितब्बा. वुत्तञ्हेतं ‘‘इद्धिया कतमे चत्तारो पादा? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. वीरिय… चित्त… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इद्धिया इमे चत्तारो पादा इद्धिलाभाय…पे… इद्धिवेसारज्जाय संवत्तन्ती’’ति (पटि. म. ३.९). एत्थ च छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधि. कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं. पधानभूता सङ्खारा पधानसङ्खारा. चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. समन्नागतन्ति छन्दसमाधिना च पधानसङ्खारेहि च उपेतं. इद्धिपादन्ति निप्फत्तिपरियायेन वा इज्झनट्ठेन, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्खं गतानं अभिञ्ञाचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं ¶ अधिट्ठानट्ठेन पादभूतं सेसचित्तचेतसिकरासिन्ति अत्थो. वुत्तञ्हेतं ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (विभ. ४३४).
अथ वा पज्जते अनेनाति पादो. पापुणीयतीति अत्थो. इद्धिया पादो इद्धिपादो. छन्दादीनमेतं अधिवचनं. यथाह – ‘‘छन्दञ्चे, भिक्खवे, भिक्खु निस्साय लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधि. सो अनुप्पन्नानं पापकानं…पे… पदहति, इमे वुच्चन्ति पधानसङ्खारा. इति अयञ्च छन्दो अयञ्च छन्दसमाधि इमे च पधानसङ्खारा, अयं वुच्चति, भिक्खवे, छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो’’ति (सं. नि. ५.८२५). एवं सेसिद्धिपादेसुपि अत्थो वेदितब्बो.
३८३. अट्ठ पदानीति छन्दादीनि अट्ठ वेदितब्बानि. वुत्तञ्हेतं ‘‘इद्धिया कतमानि अट्ठ पदानि? छन्दञ्चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्सेकग्गतं. छन्दो न समाधि, समाधि न छन्दो. अञ्ञो छन्दो, अञ्ञो समाधि. वीरियञ्चे भिक्खु… चित्तञ्चे भिक्खु… वीमंसञ्चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्सेकग्गतं. वीमंसा न समाधि, समाधि न वीमंसा. अञ्ञा वीमंसा, अञ्ञो समाधि. इद्धिया इमानि अट्ठ पदानि इद्धिलाभाय…पे… इद्धिवेसारज्जाय संवत्तन्ती’’ति (पटि. म. ३.९). एत्थ हि इद्धिमुप्पादेतुकामताछन्दो ¶ समाधिना एकतो नियुत्तोव इद्धिलाभाय संवत्तति; तथा वीरियादयो. तस्मा इमानि अट्ठ पदानि वुत्तानीति वेदितब्बानि.
३८४. सोळस मूलानीति सोळसहि आकारेहि आनेञ्जता चित्तस्स वेदितब्बा. वुत्तञ्हेतं – ‘‘इद्धिया कति मूलानि? सोळस मूलानि – अनोनतं चित्तं कोसज्जे न इञ्जतीति आनेञ्जं, अनुन्नतं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं, अनभिनतं चित्तं रागे न इञ्जतीति आनेञ्जं, अनपनतं चित्तं ब्यापादे न इञ्जतीति आनेञ्जं, अनिस्सितं चित्तं दिट्ठिया न इञ्जतीति आनेञ्जं, अप्पटिबद्धं चित्तं छन्दरागे न इञ्जतीति आनेञ्जं, विप्पमुत्तं चित्तं कामरागे न इञ्जतीति आनेञ्जं, विसंयुत्तं चित्तं किलेसे न इञ्जतीति आनेञ्जं, विमरियादिकतं चित्तं किलेसमरियादे न इञ्जतीति आनेञ्जं, एकत्तगतं चित्तं नानत्तकिलेसे न इञ्जतीति आनेञ्जं, सद्धाय परिग्गहितं ¶ चित्तं अस्सद्धिये न इञ्जतीति आनेञ्जं, वीरियेन परिग्गहितं चित्तं कोसज्जे न इञ्जतीति आनेञ्जं, सतिया परिग्गहितं चित्तं पमादे न इञ्जतीति आनेञ्जं, समाधिना परिग्गहितं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं, पञ्ञाय परिग्गहितं चित्तं अविज्जाय न इञ्जतीति आनेञ्जं, ओभासगतं चित्तं अविज्जन्धकारे न इञ्जतीति आनेञ्जं. इद्धिया इमानि सोळस मूलानि इद्धिलाभाय…पे… इद्धिवेसारज्जाय संवत्तन्ती’’ति (पटि. म. ३.९).
कामञ्च एस अत्थो एवं समाहिते चित्तेतिआदिनापि सिद्धोयेव, पठमज्झानादीनं पन इद्धिया भूमिपादपदमूलभावदस्सनत्थं पुन वुत्तो. पुरिमो च सुत्तेसु आगतनयो. अयं पटिसम्भिदायं. इति उभयत्थ असम्मोहत्थम्पि पुन वुत्तो.
३८५. ञाणेन अधिट्ठहन्तोति स्वायमेते इद्धिया भूमिपादपदभूते धम्मे सम्पादेत्वा अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति ‘‘सतं होमि सतं होमी’’ति परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय अधिट्ठाति, अधिट्ठानचित्तेन सहेव सतं होति. सहस्सादीसुपि एसेव नयो. सचे एवं न इज्झति पुन परिकम्मं कत्वा दुतियम्पि समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. संयुत्तट्ठकथायं हि एकवारं द्वेवारं समापज्जितुं वट्टतीति वुत्तं. तत्थ पादकज्झानचित्तं निमित्तारम्मणं. परिकम्मचित्तानि सतारम्मणानि वा सहस्सारम्मणानि वा, तानि च खो वण्णवसेन, नो पण्णत्तिवसेन. अधिट्ठानचित्तम्पि तथेव सतारम्मणं ¶ वा सहस्सारम्मणं वा. तं पुब्बे वुत्तं अप्पनाचित्तमिव गोत्रभुअनन्तरं एकमेव उप्पज्जति रूपावचरचतुत्थज्झानिकं.
३८६. यम्पि पटिसम्भिदायं वुत्तं ‘‘पकतिया एको बहुकं आवज्जति सतं वा सहस्सं वा सतसहस्सं वा, आवज्जित्वा ञाणेन अधिट्ठाति ‘बहुको होमी’ति, बहुको होति, यथा आयस्मा चूळपन्थको’’ति (पटि. म. ३.१०). तत्रापि आवज्जतीति परिकम्मवसेनेव वुत्तं. आवज्जित्वा ञाणेन अधिट्ठातीति अभिञ्ञाञाणवसेन वुत्तं. तस्मा बहुकं आवज्जति, ततो तेसम्पि परिकम्मचित्तानं अवसाने समापज्जति, समापत्तितो वुट्ठहित्वा पुन बहुको होमीति आवज्जित्वा ततो परं पवत्तानं तिण्णं चतुन्नं वा पुब्बभागचित्तानं अनन्तरा उप्पन्नेन सन्निट्ठापनवसेन अधिट्ठानन्ति ¶ लद्धनामेन एकेनेव अभिञ्ञाञाणेन अधिट्ठातीति एवमेत्थ अत्थो दट्ठब्बो.
यं पन वुत्तं ‘‘यथा आयस्मा चूळपन्थको’’ति, तं बहुधाभावस्स कायसक्खिदस्सनत्थं वुत्तं. तं पन वत्थुना दीपेतब्बं. ते किर द्वेभातरो पन्थे जातत्ता पन्थकाति नामं लभिंसु. तेसं जेट्ठो महापन्थको, सो पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहा हुत्वा चूळपन्थकं पब्बाजेत्वा –
पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खेति. (अ. नि. ५.१९५) –
इमं गाथं अदासि. सो तं चतूहि मासेहि पगुणं कातुं नासक्खि. अथ नं थेरो अभब्बो त्वं सासनेति विहारतो नीहरि. तस्मिञ्च काले थेरो भत्तुद्देसको होति. जीवको थेरं उपसङ्कमित्वा ‘‘स्वे, भन्ते, भगवता सद्धिं पञ्चभिक्खुसतानि गहेत्वा अम्हाकं गेहे भिक्खं गण्हथा’’ति आह. थेरोपि ठपेत्वा चूळपन्थकं सेसानं अधिवासेमीति अधिवासेसि.
चूळपन्थको द्वारकोट्ठके ठत्वा रोदति. भगवा दिब्बचक्खुना दिस्वा तं उपसङ्कमित्वा कस्मा रोदसीति आह. सो तं पवत्तिमाचिक्खि. भगवा न सज्झायं कातुं असक्कोन्तो मम ¶ सासने अभब्बो नाम होति, मा सोचि भिक्खूति तं बाहायं गहेत्वा विहारं पविसित्वा इद्धिया पिलोतिकखण्डं अभिनिम्मिनित्वा अदासि, हन्द भिक्खु इमं परिमज्जन्तो रजोहरणं रजोहरणन्ति पुनप्पुनं सज्झायं करोहीति. तस्स तथा करोतो तं काळवण्णं अहोसि. सो परिसुद्धं वत्थं, नत्थेत्थ दोसो, अत्तभावस्स पनायं दोसोति सञ्ञं पटिलभित्वा पञ्चसु खन्धेसु ञाणं ओतारेत्वा विपस्सनं वड्ढेत्वा अनुलोमतो गोत्रभुसमीपं पापेसि. अथस्स भगवा ओभासगाथा अभासि –
‘‘रागो रजो न च पन रेणु वुच्चति,
रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा पण्डिता,
विहरन्ति ते विगतरजस्स सासने.
‘‘दोसो ¶ …पे….
‘‘मोहो रजो न च पन रेणु वुच्चति,
मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा पण्डिता,
विहरन्ति ते विगतरजस्स सासने’’ति. (महानि. २०९);
तस्स गाथापरियोसाने चतुपटिसम्भिदाछळभिञ्ञापरिवारा नव लोकुत्तरधम्मा हत्थगताव अहेसुं.
सत्था दुतियदिवसे जीवकस्स गेहं अगमासि सद्धिं भिक्खुसङ्घेन. अथ दक्खिणोदकावसाने यागुया दिय्यमानाय हत्थेन पत्तं पिदहि. जीवको किं भन्तेति पुच्छि. विहारे एको भिक्खु अत्थीति. सो पुरिसं पेसेसि ‘‘गच्छ, अय्यं गहेत्वा सीघं एही’’ति. विहारतो निक्खन्ते पन भगवति,
सहस्सक्खत्तुमत्तानं ¶ , निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदनाति. (थेरगा. ५६३);
अथ सो पुरिसो गन्त्वा कासावेहि एकपज्जोतं आरामं दिस्वा आगन्त्वा भिक्खूहि भरितो भन्ते आरामो, नाहं जानामि कतमो सो अय्योति आह. ततो नं भगवा आह ‘‘गच्छ यं पठमं पस्ससि, तं चीवरकण्णे गहेत्वा ‘सत्था तं आमन्तेती’ति वत्वा आनेही’’ति. सो तं गन्त्वा थेरस्सेव चीवरकण्णे अग्गहेसि. तावदेव सब्बेपि निम्मिता अन्तरधायिंसु. थेरो ‘‘गच्छ त्व’’न्ति तं उय्योजेत्वा मुखधोवनादिसरीरकिच्चं निट्ठपेत्वा पठमतरं गन्त्वा पत्तासने निसीदि. इदं सन्धाय वुत्तं ‘‘यथा आयस्मा चूळपन्थको’’ति.
तत्र ये ते बहू निम्मिता ते अनियमेत्वा निम्मितत्ता इद्धिमता सदिसाव होन्ति. ठाननिसज्जादीसु वा भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति. सचे पन नानावण्णे कातुकामो होति, केचि पठमवये, केचि मज्झिमवये, केचि पच्छिमवये, तथा ¶ दीघकेसे, उपड्ढमुण्डे, मुण्डे, मिस्सकेसे, उपड्ढरत्तचीवरे, पण्डुकचीवरे, पदभाणधम्मकथासरभञ्ञपञ्हपुच्छनपञ्हविस्सज्जनरजनपचनचीवरसिब्बनधोवनादीनि करोन्ते अपरेपि वा नानप्पकारके कातुकामो होति, तेन पादकज्झानतो वुट्ठाय एत्तका भिक्खू पठमवया होन्तूतिआदिना नयेन परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिं इच्छितिच्छितप्पकारायेव होन्तीति. एस नयो बहुधापि हुत्वा एको होतीतिआदीसु.
अयं पन विसेसो, इमिना भिक्खुना एवं बहुभावं निम्मिनित्वा पुन ‘‘एकोव हुत्वा चङ्कमिस्सामि, सज्झायं करिस्सामि, पञ्हं पुच्छिस्सामी’’ति चिन्तेत्वा वा, ‘‘अयं विहारो अप्पभिक्खुको, सचे केचि आगमिस्सन्ति ‘कुतो इमे एत्तका एकसदिसा भिक्खू, अद्धा थेरस्स एस आनुभावो’ति मं जानिस्सन्ती’’ति अप्पिच्छताय वा अन्तराव ‘‘एको होमी’’ति इच्छन्तेन पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘एको होमी’’ति परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय ‘‘एको होमी’’ति अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिंयेव एको होति. एवं अकरोन्तो पन यथा परिच्छिन्नकालवसेन सयमेव एको होति.
३८७. आविभावं तिरोभावन्ति एत्थ आविभावं करोति तिरोभावं करोतीति अयमत्थो ¶ . इदमेव हि सन्धाय पटिसम्भिदायं वुत्तं ‘‘आविभावन्ति केनचि अनावटं होति अप्पटिच्छन्नं विवटं पाकटं. तिरोभावन्ति केनचि आवटं होति पटिच्छन्नं पिहितं पटिकुज्जित’’न्ति (पटि. म. ३.११). तत्रायं इद्धिमा आविभावं कातुकामो अन्धकारं वा आलोकं करोति, पटिच्छन्नं वा विवटं, अनापाथं वा आपाथं करोति. कथं? अयञ्हि यथा पटिच्छन्नोपि दूरे ठितोपि वा दिस्सति, एवं अत्तानं वा परं वा कातुकामो पादकज्झानतो वुट्ठाय इदं अन्धकारट्ठानं आलोकजातं होतूति वा, इदं पटिच्छन्नं विवटं होतूति वा, इदं अनापाथं आपाथं होतूति वा आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति, सह अधिट्ठानचित्तेन यथाधिट्ठितमेव होति. परे दूरे ठितापि पस्सन्ति. सयम्पि पस्सितुकामो पस्सति.
३८८. एतं ¶ पन पाटिहारियं केन कतपुब्बन्ति? भगवता. भगवा हि चूळसुभद्दाय निमन्तितो विस्सकम्मुना निम्मितेहि पञ्चहि कूटागारसतेहि सावत्थितो सत्तयोजनब्भन्तरं साकेतं गच्छन्तो यथा साकेतनगरवासिनो सावत्थिवासिके, सावत्थिवासिनो च साकेतवासिके पस्सन्ति, एवं अधिट्ठासि. नगरमज्झे च ओतरित्वा पथविं द्विधा भिन्दित्वा याव अवीचिं आकासञ्च द्विधा वियूहित्वा याव ब्रह्मलोकं दस्सेसि.
देवोरोहणेनपि च अयमत्थो विभावेतब्बो. भगवा किर यमकपाटिहारियं कत्वा चतुरासीतिपाणसहस्सानि बन्धना पमोचेत्वा अतीता बुद्धा यमकपाटिहारियावसाने कुहिं गताति आवज्जित्वा तावतिंसभवनं गताति अद्दस. अथेकेन पादेन पथवीतलं अक्कमित्वा दुतियं युगन्धरपब्बते पतिट्ठपेत्वा पुन पुरिमपादं उद्धरित्वा सिनेरुमत्थकं अक्कमित्वा तत्थ पण्डुकम्बलसिलातले वस्सं उपगन्त्वा सन्निपतितानं दससहस्सचक्कवाळदेवतानं आदितो पट्ठाय अभिधम्मकथं आरभि. भिक्खाचारवेलाय निम्मितबुद्धं मापेसि. सो धम्मं देसेति. भगवा नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा उत्तरकुरूसु पिण्डपातं गहेत्वा अनोतत्तदहतीरे परिभुञ्जति. सारिपुत्तत्थेरो तत्थ गन्त्वा भगवन्तं वन्दति. भगवा अज्ज एत्तकं धम्मं देसेसिन्ति थेरस्स नयं देति. एवं तयो मासे अब्बोच्छिन्नं अभिधम्मकथं कथेसि. तं सुत्वा असीतिकोटिदेवतानं धम्माभिसमयो अहोसि.
यमकपाटिहारिये सन्निपतितापि द्वादसयोजना परिसा भगवन्तं पस्सित्वाव गमिस्सामाति ¶ खन्धावारं बन्धित्वा अट्ठासि. तं चूळअनाथपिण्डिकसेट्ठियेव सब्बपच्चयेहि उपट्ठासि. मनुस्सा कुहिं भगवाति जाननत्थाय अनुरुद्धत्थेरं याचिंसु. थेरो आलोकं वड्ढेत्वा अद्दस दिब्बेन चक्खुना तत्थ वस्सूपगतं भगवन्तं दिस्वा आरोचेसि.
ते भगवतो वन्दनत्थाय महामोग्गल्लानत्थेरं याचिंसु. थेरो परिसमज्झेयेव महापथवियं निमुज्जित्वा सिनेरुपब्बतं निब्बिज्झित्वा तथागतपादमूले ¶ भगवतो पादे वन्दमानोव उम्मुज्जित्वा भगवन्तं एतदवोच ‘‘जम्बुदीपवासिनो, भन्ते, भगवतो पादे वन्दित्वा पस्सित्वाव गमिस्सामाति वदन्ती’’ति. भगवा आह ‘‘कुहिं पन ते, मोग्गल्लान, एतरहि जेट्ठभाता धम्मसेनापती’’ति? ‘‘सङ्कस्सनगरे भन्ते’’ति. ‘‘मोग्गल्लान, मं दट्ठुकामा स्वे सङ्कस्सनगरं आगच्छन्तु, अहं स्वे महापवारणपुण्णमासीउपोसथदिवसे सङ्कस्सनगरे ओतरिस्सामी’’ति. ‘‘साधु, भन्ते’’ति थेरो दसबलं वन्दित्वा आगतमग्गेनेव ओरुय्ह मनुस्सानं सन्तिकं सम्पापुणि. गमनागमनकाले च यथा नं मनुस्सा पस्सन्ति, एवं अधिट्ठासि. इदं तावेत्थ महामोग्गल्लानत्थेरो आविभावपाटिहारियं अकासि.
सो एवं आगतो तं पवत्तिं आरोचेत्वा ‘‘दूरन्ति सञ्ञं अकत्वा कतपातरासाव निक्खमथा’’ति आह. भगवा सक्कस्स देवरञ्ञो आरोचेसि ‘‘महाराज, स्वे मनुस्सलोकं गच्छामी’’ति. देवराजा विस्सकम्मं आणापेसि ‘‘तात, स्वे भगवा मनुस्सलोकं गन्तुकामो, तिस्सो सोपानपन्तियो मापेहि एकं कनकमयं, एकं रजतमयं, एकं मणिमय’’न्ति. सो तथा अकासि. भगवा दुतियदिवसे सिनेरुमुद्धनि ठत्वा पुरत्थिमलोकधातुं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि विवटानि हुत्वा एकङ्गणं विय पकासिंसु. यथा च पुरत्थिमेन, एवं पच्छिमेनपि उत्तरेनपि दक्खिणेनपि सब्बं विवटमद्दस. हेट्ठापि याव अवीचि, उपरि याव अकनिट्ठभवनं, ताव अद्दस.
तं दिवसं किर लोकविवरणं नाम अहोसि. मनुस्सापि देवे पस्सन्ति, देवापि मनुस्से. तत्थ नेव मनुस्सा उद्धं उल्लोकेन्ति, न देवा अधो ओलोकेन्ति, सब्बे सम्मुखाव अञ्ञमञ्ञं पस्सन्ति. भगवा मज्झे मणिमयेन सोपानेन ओतरति, छकामावचरदेवा वामपस्से कनकमयेन, सुद्धावासा च महाब्रह्मा च दक्खिणपस्से रजतमयेन. देवराजा पत्तचीवरं अग्गहेसि, महाब्रह्मा तियोजनिकं सेतच्छत्तं, सुयामो वाळबीजनिं, पञ्चसिखो गन्धब्बपुत्तो ¶ तिगावुतमत्तं बेळुवपण्डुवीणं गहेत्वा तथागतस्स पूजं करोन्तो ओतरति. तंदिवसं भगवन्तं दिस्वा बुद्धभावाय पिहं अनुप्पादेत्वा ठितसत्तो नाम नत्थि. इदमेत्थ भगवा आविभावपाटिहारियं अकासि.
अपिच ¶ तम्बपण्णिदीपे तलङ्गरवासी धम्मदिन्नत्थेरोपि तिस्समहाविहारे चेतियङ्गणस्मिं निसीदित्वा ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकपटिपदं पटिपन्नो होती’’ति अपण्णकसुत्तं (अ. नि. ३.१६) कथेन्तो हेट्ठामुखं बीजनिं अकासि, याव अवीचितो एकङ्गणं अहोसि. ततो उपरिमुखं अकासि, याव ब्रह्मलोका एकङ्गणं अहोसि. थेरो निरयभयेन तज्जेत्वा सग्गसुखेन च पलोभेत्वा धम्मं देसेसि. केचि सोतापन्ना अहेसुं, केचि सकदागामी अनागामी अरहन्तोति.
३८९. तिरोभावं कातुकामो पन आलोकं वा अन्धकारं करोति, अप्पटिच्छन्नं वा पटिच्छन्नं, आपाथं वा अनापाथं करोति. कथं? अयञ्हि यथा अप्पटिच्छन्नोपि समीपे ठितोपि वा न दिस्सति, एवं अत्तानं वा परं वा कातुकामो पादकज्झानतो वुट्ठाय ‘‘इदं आलोकट्ठानं अन्धकारं होतू’’ति वा, ‘‘इदं अप्पटिच्छन्नं पटिच्छन्नं होतू’’ति वा, ‘‘इदं आपाथं अनापाथं होतू’’ति वा आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति. सह अधिट्ठानचित्तेन यथाधिट्ठितमेव होति. परे समीपे ठितापि न पस्सन्ति. सयम्पि अपस्सितुकामो न पस्सति.
३९०. एतं पन पाटिहारियं केन कतपुब्बन्ति? भगवता. भगवा हि यसं कुलपुत्तं समीपे निसिन्नंयेव यथा नं पिता न पस्सति, एवमकासि. तथा वीसयोजनसतं महाकप्पिनस्स पच्चुग्गमनं कत्वा तं अनागामिफले, अमच्चसहस्सञ्चस्स सोतापत्तिफले पतिट्ठापेत्वा, तस्स अनुमग्गं आगता सहस्सित्थिपरिवारा अनोजादेवी आगन्त्वा समीपे निसिन्नापि यथा सपरिसं राजानं न पस्सति, तथा कत्वा ‘‘अपि, भन्ते, राजानं पस्सथा’’ति वुत्ते ‘‘किं पन ते राजानं गवेसितुं वरं, उदाहु अत्तान’’न्ति? ‘‘अत्तानं, भन्ते’’ति वत्वा निसिन्नाय तस्सा तथा धम्मं देसेसि, यथा सा सद्धिं इत्थिसहस्सेन सोतापत्तिफले पतिट्ठासि, अमच्चा अनागामिफले, राजा अरहत्तेति. अपिच तम्बपण्णिदीपं ¶ ¶ आगतदिवसे यथा अत्तना सद्धिं आगते अवसेसे राजा न पस्सति, एवं करोन्तेन महिन्दत्थेरेनापि इदं कतमेव (पारा. अट्ठ. १.ततियसङ्गीतिकथा).
३९१. अपिच सब्बम्पि पाकटं पाटिहारियं आविभावं नाम. अपाकटपाटिहारियं तिरोभावं नाम. तत्थ पाकटपाटिहारिये इद्धिपि पञ्ञायति इद्धिमापि. तं यमकपाटिहारियेन दीपेतब्बं. तत्र हि ‘‘इध तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि. उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तती’’ति (पटि. म. १.११६) एवं उभयं पञ्ञायित्थ. अपाकटपाटिहारिये इद्धियेव पञ्ञायति, न इद्धिमा. तं महकसुत्तेन (सं. नि. ४.३४६) च ब्रह्मनिमन्तनिकसुत्तेन (म. नि. १.५०१ आदयो) च दीपेतब्बं. तत्र हि आयस्मतो च महकस्स, भगवतो च इद्धियेव पञ्ञायित्थ, न इद्धिमा.
यथाह –
‘‘एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं महकं एतदवोच ‘साधु मे, भन्ते, अय्यो महको उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतू’ति. तेन हि त्वं गहपति आळिन्दे उत्तरासङ्गं पञ्ञापेत्वा तिणकलापं ओकासेहीति. ‘एवं, भन्ते’ति खो चित्तो गहपति आयस्मतो महकस्स पटिस्सुत्वा आळिन्दे उत्तरासङ्गं पञ्ञापेत्वा तिणकलापं ओकासेसि. अथ खो आयस्मा महको विहारं पविसित्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा तालच्छिग्गळेन च अग्गळन्तरिकाय च अच्चि निक्खमित्वा तिणानि झापेसि, उत्तरासङ्गं न झापेसी’’ति (सं. नि. ४.३४६).
यथा चाह –
‘‘अथ ख्वाहं, भिक्खवे, तथारूपं इद्धाभिसङ्खारं अभिसङ्खासिं ‘एत्तावता ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च सद्दञ्च मे सोस्सन्ति, न च मं दक्खिस्सन्ती’ति अन्तरहितो इमं गाथं अभासिं –
‘भवे ¶ ¶ वाहं भयं दिस्वा, भवञ्च विभवेसिनं;
भवं नाभिवदिं किञ्चि, नन्दिञ्च न उपादियि’’’न्ति. (म. नि. १.५०४);
३९२. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासेति एत्थ तिरोकुट्टन्ति परकुट्टं, कुट्टस्स परभागन्ति वुत्तं होति. एस नयो इतरेसु. कुट्टोति च गेहभित्तिया एतमधिवचनं. पाकारोति गेहविहारगामादीनं परिक्खेपपाकारो. पब्बतोति पंसुपब्बतो वा पासाणपब्बतो वा. असज्जमानोति अलग्गमानो. सेय्यथापि आकासेति आकासे विय. एवं गन्तुकामेन पन आकासकसिणं समापज्जित्वा वुट्ठाय कुट्टं वा पाकारं वा सिनेरुचक्कवाळेसुपि अञ्ञतरं पब्बतं वा आवज्जित्वा कतपरिकम्मेन आकासो होतूति अधिट्ठातब्बो. आकासोयेव होति. अधो ओतरितुकामस्स, उद्धं वा आरोहितुकामस्स सुसिरो होति, विनिविज्झित्वा गन्तुकामस्स छिद्दो. सो तत्थ असज्जमानो गच्छति.
तिपिटकचूळाभयत्थेरो पनेत्थाह – ‘‘आकासकसिणसमापज्जनं, आवुसो, किमत्थियं, किं हत्थिअस्सादीनि अभिनिम्मिनितुकामो हत्थिअस्सादि कसिणानि समापज्जति, ननु यत्थ कत्थचि कसिणे परिकम्मं कत्वा अट्ठसमापत्तिवसीभावोयेव पमाणं. यं यं इच्छति, तं तदेव होती’’ति. भिक्खू आहंसु – ‘‘पाळिया, भन्ते, आकासकसिणंयेव आगतं, तस्मा अवस्समेतं वत्तब्ब’’न्ति. तत्रायं पाळि –
‘‘पकतिया आकासकसिणसमापत्तिया लाभी होति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘आकासो होतू’ति. आकासो होति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति. यथा मनुस्सा पकतिया अनिद्धिमन्तो केनचि अनावटे अपरिक्खित्ते असज्जमाना गच्छन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे’’ति (पटि. म. ३.११).
सचे ¶ पनस्स भिक्खुनो अधिट्ठहित्वा गच्छन्तस्स अन्तरा पब्बतो वा रुक्खो वा उट्ठेति, किं पुन समापज्जित्वा अधिट्ठातब्बन्ति? दोसो नत्थि. पुन समापज्जित्वा अधिट्ठानं हि ¶ उपज्झायस्स सन्तिके निस्सयग्गहणसदिसं होति. इमिना च पन भिक्खुना आकासो होतूति अधिट्ठितत्ता आकासो होतियेव. पुरिमाधिट्ठानबलेनेव चस्स अन्तरा अञ्ञो पब्बतो वा रुक्खो वा उतुमयो उट्ठहिस्सतीति अट्ठानमेवेतं. अञ्ञेन इद्धिमता निम्मिते पन पठमनिम्मानं बलवं होति. इतरेन तस्स उद्धं वा अधो वा गन्तब्बं.
३९३. पथवियापि उम्मुज्जनिमुज्जन्ति एत्थ उम्मुज्जन्ति उट्ठानं वुच्चति. निमुज्जन्ति संसीदनं. उम्मुज्जञ्च निमुज्जञ्च उम्मुज्जनिमुज्जं. एवं कातुकामेन आपोकसिणं समापज्जित्वा उट्ठाय एत्तके ठाने पथवी उदकं होतूति परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सह अधिट्ठानेन यथा परिच्छिन्ने ठाने पथवी उदकमेव होति. सो तत्थ उम्मुज्जनिमुज्जं करोति. तत्रायं पाळि –
‘‘पकतिया आपोकसिणसमापत्तिया लाभी होति. पथविं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘उदकं होतू’ति. उदकं होति. सो पथविया उम्मुज्जनिमुज्जं करोति. यथा मनुस्सा पकतिया अनिद्धिमन्तो उदके उम्मुज्जनिमुज्जं करोन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो पथविया उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके’’ति (पटि. म. ३.११).
न केवलञ्च उम्मुज्जनिमुज्जमेव, न्हानपानमुखधोवनभण्डकधोवनादीसु यं यं इच्छति, तं तं करोति. न केवलञ्च उदकमेव, सप्पितेलमधुफाणितादीसुपि यं यं इच्छति, तं तं इदञ्चिदञ्च एत्तकं होतूति आवज्जित्वा परिकम्मं कत्वा अधिट्ठहन्तस्स यथाधिट्ठितमेव होति. उद्धरित्वा भाजनगतं करोन्तस्स सप्पि सप्पिमेव होति. तेलादीनि तेलादीनियेव. उदकं उदकमेव. सो तत्थ तेमितुकामोव तेमेति, न तेमितुकामो न तेमेति. तस्सेव च सा पथवी उदकं होति सेसजनस्स पथवीयेव. तत्थ मनुस्सा पत्तिकापि गच्छन्ति, यानादीहिपि गच्छन्ति, कसिकम्मादीनिपि करोन्तियेव. सचे पनायं तेसम्पि उदकं होतूति ¶ इच्छति, होतियेव. परिच्छिन्नकालं पन अतिक्कमित्वा यं पकतिया घटतळाकादीसु उदकं, तं ठपेत्वा अवसेसं परिच्छिन्नट्ठानं पथवीयेव होति.
३९४. उदकेपि अभिज्जमानेति एत्थ यं उदकं अक्कमित्वा संसीदति, तं भिज्जमानन्ति ¶ वुच्चति. विपरीतं अभिज्जमानं. एवं गन्तुकामेन पन पथवीकसिणं समापज्जित्वा वुट्ठाय एत्तके ठाने उदकं पथवी होतूति परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सह अधिट्ठानेन यथा परिच्छिन्नट्ठाने उदकं पथवीयेव होति. सो तत्थ गच्छति, तत्रायं पाळि –
‘‘पकतिया पथवीकसिणसमापत्तिया लाभी होति. उदकं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘पथवी होतू’ति. पथवी होति. सो अभिज्जमाने उदके गच्छति. यथा मनुस्सा पकतिया अनिद्धिमन्तो अभिज्जमानाय पथविया गच्छन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो अभिज्जमाने उदके गच्छति, सेय्यथापि पथविय’’न्ति (पटि. म. ३.११).
न केवलञ्च गच्छति, यं यं इरियापथं इच्छति, तं तं करोति. न केवलञ्च पथविमेव करोति, मणिसुवण्णपब्बतरुक्खादीसुपि यं यं इच्छति, तं तं वुत्तनयेनेव आवज्जित्वा अधिट्ठाति, यथाधिट्ठितमेव होति. तस्सेव च तं उदकं पथवी होति, सेसजनस्स उदकमेव, मच्छकच्छपा च उदककाकादयो च यथारुचि विचरन्ति. सचे पनायं अञ्ञेसम्पि मनुस्सानं तं पथविं कातुं इच्छति, करोतियेव. परिच्छिन्नकालातिक्कमेन पन उदकमेव होति.
३९५. पल्लङ्केन कमतीति पल्लङ्केन गच्छति. पक्खी सकुणोति पक्खेहि युत्तसकुणो. एवं कातुकामेन पन पथवीकसिणं समापज्जित्वा वुट्ठाय सचे निसिन्नो गन्तुमिच्छति, पल्लङ्कप्पमाणं ठानं परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सचे निपन्नो गन्तुकामो होति मञ्चप्पमाणं, सचे पदसा गन्तुकामो होति मग्गप्पमाणन्ति एवं यथानुरूपं ठानं परिच्छिन्दित्वा वुत्तनयेनेव पथवी होतूति अधिट्ठातब्बं, सह अधिट्ठानेन पथवीयेव होति. तत्रायं पाळि –
‘‘आकासेपि ¶ पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणोति. पकतिया पथवीकसिणसमापत्तिया लाभी होति, आकासं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘पथवी होतू’ति. पथवी होति. सो आकासे अन्तलिक्खे चङ्कमतिपि तिट्ठतिपि ¶ निसीदतिपि सेय्यम्पि कप्पेति. यथा मनुस्सा पकतिया अनिद्धिमन्तो पथवियं चङ्कमन्तिपि…पे… सेय्यम्पि कप्पेन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो आकासे अन्तलिक्खे चङ्कमतिपि…पे… सेय्यम्पि कप्पेती’’ति (पटि. म. ३.११).
आकासे गन्तुकामेन च भिक्खुना दिब्बचक्खुलाभिनापि भवितब्बं. कस्मा? अन्तरे उतुसमुट्ठाना वा पब्बतरुक्खादयो होन्ति, नागसुपण्णादयो वा उसूयन्ता मापेन्ति, नेसं दस्सनत्थं. ते पन दिस्वा किं कातब्बन्ति? पादकज्झानं समापज्जित्वा वुट्ठाय आकासो होतूति परिकम्मं कत्वा अधिट्ठातब्बं. थेरो पनाह ‘‘समापत्तिसमापज्जनं, आवुसो, किमत्थियं, ननु समाहितमेवस्स चित्तं, तेन यं यं ठानं आकासो होतूति अधिट्ठाति, आकासोयेव होती’’ति. किञ्चापि एवमाह, अथ खो तिरोकुट्टपारिहारिये वुत्तनयेनेव पटिपज्जितब्बं.
अपिच ओकासे ओरोहणत्थम्पि इमिना दिब्बचक्खुलाभिना भवितब्बं, अयञ्हि सचे अनोकासे न्हानतित्थे वा गामद्वारे वा ओरोहति. महाजनस्स पाकटो होति. तस्मा दिब्बचक्खुना पस्सित्वा अनोकासं वज्जेत्वा ओकासे ओतरतीति.
३९६. इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जतीति एत्थ चन्दिमसूरियानं द्वाचत्तालीसयोजनसहस्सस्स उपरि चरणेन महिद्धिकता, तीसु दीपेसु एकक्खणे आलोककरणेन महानुभावता वेदितब्बा. एवं उपरि चरणआलोककरणेहि वा महिद्धिके तेनेव महानुभावे. परामसतीति परिग्गण्हति एकदेसे वा छुपति. परिमज्जतीति समन्ततो आदासतलं विय परिमज्जति. अयं पनस्स इद्धि अभिञ्ञापादकज्झानवसेनेव इज्झति, नत्थेत्थ कसिणसमापत्तिनियमो. वुत्तञ्हेतं पटिसम्भिदायं –
‘‘इमेपि ¶ चन्दिमसूरिये…पे… परिमज्जतीति इध सो इद्धिमा चेतोवसिप्पत्तो चन्दिमसूरिये आवज्जति, आवज्जित्वा ञाणेन अधिट्ठाति – ‘हत्थपासे होतू’ति. हत्थपासे होति. सो निसिन्नको वा निपन्नको वा चन्दिमसूरिये पाणिना आमसति परामसति परिमज्जति. यथा मनुस्सा पकतिया अनिद्धिमन्तो किञ्चिदेव रूपगतं हत्थपासे ¶ आमसन्ति परामसन्ति परिमज्जन्ति, एवमेव सो इद्धिमा…पे… परिमज्जती’’ति (पटि. म. ३.१२).
स्वायं यदि इच्छति गन्त्वा परामसितुं, गन्त्वा परामसति, यदि पन इधेव निसिन्नको वा निपन्नको वा परामसितुकामो होति, हत्थपासे होतूति अधिट्ठाति, अधिट्ठानबलेन वण्टा मुत्ततालफलं विय आगन्त्वा हत्थपासे ठिते वा परामसति, हत्थं वा वड्ढेत्वा. वड्ढेन्तस्स पन किं उपादिण्णकं वड्ढति, अनुपादिण्णकन्ति? उपादिण्णकं निस्साय अनुपादिण्णकं वड्ढति.
तत्थ तिपिटकचूळनागत्थेरो आह ‘‘किं पनावुसो, उपादिण्णकं खुद्दकम्पि महन्तम्पि न होति, ननु यदा भिक्खु तालच्छिद्दादीहि निक्खमति, तदा उपादिण्णकं खुद्दकं होति. यदा महन्तं अत्तभावं करोति, तदा महन्तं होति महामोग्गल्लानत्थेरस्स विया’’ति.
नन्दोपनन्दनागदमनकथा
एकस्मिं किर समये अनाथपिण्डिको गहपति भगवतो धम्मदेसनं सुत्वा ‘‘स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं अम्हाकं गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा पक्कमि. भगवा अधिवासेत्वा तंदिवसावसेसं रत्तिभागञ्च वीतिनामेत्वा पच्चूससमये दससहस्सिलोकधातुं ओलोकेसि. अथस्स नन्दोपनन्दो नाम नागराजा ञाणमुखे आपाथमागच्छि. भगवा ‘‘अयं नागराजा मय्हं ञाणमुखे आपाथमागच्छि, अत्थि नु खो अस्स उपनिस्सयो’’ति आवज्जेन्तो ‘‘अयं मिच्छादिट्ठिको तीसु रतनेसु अप्पसन्नोति दिस्वा को नु खो इमं मिच्छादिट्ठितो विवेचेय्या’’ति आवज्जेन्तो महामोग्गल्लानत्थेरं अद्दस.
ततो ¶ पभाताय रत्तिया सरीरपटिजग्गनं कत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आनन्द, पञ्चन्नं भिक्खुसतानं आरोचेहि तथागतो देवचारिकं गच्छती’’ति. तं दिवसञ्च नन्दोपनन्दस्स आपानभूमिं सज्जयिंसु. सो दिब्बरतनपल्लङ्के दिब्बेन सेतच्छत्तेन धारियमानेन तिविधनाटकेहि चेव नागपरिसाय च परिवुतो दिब्बभाजनेसु उपट्ठापितं अन्नपानविधिं ओलोकयमानो निसिन्नो होति. अथ भगवा यथा नागराजा पस्सति, तथा कत्वा तस्स वितानमत्थकेनेव पञ्चहि भिक्खुसतेहि सद्धिं तावतिंसदेवलोकाभिमुखो पायासि.
तेन ¶ खो पन समयेन नन्दोपनन्दस्स नागराजस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘इमे हि नाम मुण्डका समणका अम्हाकं उपरूपरिभवनेन देवानं तावतिंसानं भवनं पविसन्तिपि निक्खमन्तिपि, न दानि इतो पट्ठाय इमेसं अम्हाकं मत्थके पादपंसुं ओकिरन्तानं गन्तुं दस्सामी’’ति उट्ठाय सिनेरुपादं गन्त्वा तं अत्तभावं विजहित्वा सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा तावतिंसभवनं अवकुज्जेन फणेन गहेत्वा अदस्सनं गमेसि.
अथ खो आयस्मा रट्ठपालो भगवन्तं एतदवोच ‘‘पुब्बे, भन्ते, इमस्मिं पदेसे ठितो सिनेरुं पस्सामि, सिनेरुपरिभण्डं पस्सामि, तावतिंसं पस्सामि, वेजयन्तं पस्सामि, वेजयन्तस्स पासादस्स उपरि धजं पस्सामि. को नु खो, भन्ते, हेतु को पच्चयो, यं एतरहि नेव सिनेरुं पस्सामि…पे… न वेजयन्तस्स पासादस्स उपरि धजं पस्सामी’’ति. ‘‘अयं, रट्ठपाल, नन्दोपनन्दो नाम नागराजा तुम्हाकं कुपितो सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणेन पटिच्छादेत्वा अन्धकारं कत्वा ठितो’’ति. ‘‘दमेमि नं, भन्ते’’ति. न भगवा अनुजानि. अथ खो आयस्मा भद्दियो आयस्मा राहुलोति अनुक्कमेन सब्बेपि भिक्खू उट्ठहिंसु. न भगवा अनुजानि.
अवसाने महामोग्गल्लानत्थेरो ‘‘अहं, भन्ते, दमेमि न’’न्ति आह. ‘‘दमेहि मोग्गल्लाना’’ति भगवा अनुजानि. थेरो अत्तभावं विजहित्वा महन्तं नागराजवण्णं अभिनिम्मिनित्वा नन्दोपनन्दं चुद्दसक्खत्तुं भोगेहि परिक्खिपित्वा तस्स फणमत्थके अत्तनो फणं ठपेत्वा सिनेरुना ¶ सद्धिं अभिनिप्पीळेसि. नागराजा पधूमायि. थेरोपि न तुय्हंयेव सरीरे धूमो अत्थि, मय्हम्पि अत्थीति पधूमायि. नागराजस्स धूमो थेरं न बाधति. थेरस्स पन धूमो नागराजानं बाधति. ततो नागराजा पज्जलि. थेरोपि न तुय्हंयेव सरीरे अग्गि अत्थि, मय्हम्पि अत्थीति पज्जलि. नागराजस्स तेजो थेरं न बाधति. थेरस्स पन तेजो नागराजानं बाधति. नागराजा अयं मं सिनेरुना अभिनिप्पीळेत्वा धूमायति चेव पज्जलति चाति चिन्तेत्वा ‘‘भो त्वं कोसी’’ति पटिपुच्छि. ‘‘अहं खो, नन्द, मोग्गल्लानो’’ति. ‘‘भन्ते, अत्तनो भिक्खुभावेन तिट्ठाही’’ति.
थेरो तं अत्तभावं विजहित्वा तस्स दक्खिणकण्णसोतेन पविसित्वा वामकण्णसोतेन निक्खमि ¶ , वामकण्णसोतेन पविसित्वा दक्खिणकण्णसोतेन निक्खमि, तथा दक्खिणनाससोतेन पविसित्वा वामनाससोतेन निक्खमि, वामनाससोतेन पविसित्वा दक्खिणनाससोतेन निक्खमि. ततो नागराजा मुखं विवरि. थेरो मुखेन पविसित्वा अन्तोकुच्छियं पाचीनेन च पच्छिमेन च चङ्कमति. भगवा ‘‘मोग्गल्लान, मनसिकरोहि महिद्धिको एस नागो’’ति आह. थेरो ‘‘मय्हं खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, तिट्ठतु, भन्ते, नन्दोपनन्दो, अहं नन्दोपनन्दसदिसानं नागराजानं सतम्पि सहस्सम्पि सतसहस्सम्पि दमेय्य’’न्ति आह.
नागराजा चिन्तेसि ‘‘पविसन्तो ताव मे न दिट्ठो, निक्खमनकाले दानि नं दाठन्तरे पक्खिपित्वा सङ्खादिस्सामी’’ति चिन्तेत्वा निक्खम भन्ते, मा मं अन्तोकुच्छियं अपरापरं चङ्कमन्तो बाधयित्थाति आह. थेरो निक्खमित्वा बहि अट्ठासि. नागराजा अयं सोति दिस्वा नासवातं विस्सज्जि. थेरो चतुत्थं झानं समापज्जि. लोमकूपम्पिस्स वातो चालेतुं नासक्खि. अवसेसा भिक्खू किर आदितो पट्ठाय सब्बपाटिहारियानि कातुं सक्कुणेय्युं, इमं पन ठानं पत्वा एवं खिप्पनिसन्तिनो हुत्वा समापज्जितुं न सक्खिस्सन्तीति तेसं भगवा नागराजदमनं नानुजानि.
नागराजा ¶ ‘‘अहं इमस्स समणस्स नासवातेन लोमकूपम्पि चालेतुं नासक्खिं, महिद्धिको समणो’’ति चिन्तेसि. थेरो अत्तभावं विजहित्वा सुपण्णरूपं अभिनिम्मिनित्वा सुपण्णवातं दस्सेन्तो नागराजानं अनुबन्धि. नागराजा तं अत्तभावं विजहित्वा माणवकवण्णं अभिनिम्मिनित्वा ‘‘भन्ते, तुम्हाकं सरणं गच्छामी’’ति वदन्तो थेरस्स पादे वन्दि. थेरो ‘‘सत्था, नन्द, आगतो, एहि गमिस्सामा’’ति नागराजानं दमयित्वा निब्बिसं कत्वा गहेत्वा भगवतो सन्तिकं अगमासि. नागराजा भगवन्तं वन्दित्वा ‘‘भन्ते, तुम्हाकं सरणं गच्छामी’’ति आह. भगवा ‘‘सुखी होहि, नागराजा’’ति वत्वा भिक्खुसङ्घपरिवुतो अनाथपिण्डिकस्स निवेसनं अगमासि.
अनाथपिण्डिको ‘‘किं, भन्ते, अतिदिवा आगतत्था’’ति आह. मोग्गल्लानस्स च नन्दोपनन्दस्स च सङ्गामो अहोसीति. कस्स, भन्ते, जयो, कस्स पराजयोति. मोग्गल्लानस्स जयो, नन्दस्स पराजयोति. अनाथपिण्डिको ‘‘अधिवासेतु मे, भन्ते, भगवा सत्ताहं ¶ एकपटिपाटिया भत्तं, सत्ताहं थेरस्स सक्कारं करिस्सामी’’ति वत्वा सत्ताहं बुद्धपमुखानं पञ्चन्नं भिक्खुसतानं महासक्कारं अकासि. इति इमं इमस्मिं नन्दोपनन्ददमने कतं महन्तं अत्तभावं सन्धायेतं वुत्तं ‘‘यदा महन्तं अत्तभावं करोति, तदा महन्तं होति महामोग्गल्लानत्थेरस्स विया’’ति. एवं वुत्तेपि भिक्खू उपादिण्णकं निस्साय अनुपादिण्णकमेव वड्ढतीति आहंसु. अयमेव चेत्थ युत्ति.
सो एवं कत्वा न केवलं चन्दिमसूरिये परामसति. सचे इच्छति पादकथलिकं कत्वा पादे ठपेति, पीठं कत्वा निसीदति, मञ्चं कत्वा निपज्जति, अपस्सेनफलकं कत्वा अपस्सयति. यथा च एको, एवं अपरोपि. अनेकेसुपि हि भिक्खुसतसहस्सेसु एवं करोन्तेसु तेसञ्च एकमेकस्स तथेव इज्झति. चन्दिमसूरियानञ्च गमनम्पि आलोककरणम्पि तथेव होति. यथा हि पातिसहस्सेसु उदकपूरेसु सब्बपातीसु च चन्दमण्डलानि दिस्सन्ति. पाकतिकमेव च चन्दस्स गमनं आलोककरणञ्च होति. तथूपममेतं पाटिहारियं.
३९७. याव ब्रह्मलोकापीति ब्रह्मलोकम्पि परिच्छेदं कत्वा. कायेन वसं वत्तेतीति तत्थ ब्रह्मलोके कायेन अत्तनो वसं वत्तेति. तस्सत्थो पाळिं अनुगन्त्वा वेदितब्बो. अयञ्हेत्थ पाळि –
‘‘याव ¶ ब्रह्मलोकापि कायेन वसं वत्तेतीति. सचे सो इद्धिमा चेतोवसिप्पत्तो ब्रह्मलोकं गन्तुकामो होति, दूरेपि सन्तिके अधिट्ठाति सन्तिके होतूति, सन्तिके होति. सन्तिकेपि दूरे अधिट्ठाति दूरे होतूति, दूरे होति. बहुकम्पि थोकन्ति अधिट्ठाति थोकं होतूति, थोकं होति. थोकम्पि बहुकन्ति अधिट्ठाति बहुकं होतूति, बहुकं होति. दिब्बेन चक्खुना तस्स ब्रह्मुनो रूपं पस्सति. दिब्बाय सोतधातुया तस्स ब्रह्मुनो सद्दं सुणाति. चेतोपरियञाणेन तस्स ब्रह्मुनो चित्तं पजानाति. सचे सो इद्धिमा चेतोवसिप्पत्तो दिस्समानेन कायेन ब्रह्मलोकं गन्तुकामो होति, कायवसेन चित्तं परिणामेति, कायवसेन चित्तं अधिट्ठाति, कायवसेन चित्तं परिणामेत्वा कायवसेन चित्तं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा दिस्समानेन कायेन ब्रह्मलोकं गच्छति. सचे सो इद्धिमा चेतोवसिप्पत्तो अदिस्समानेन कायेन ब्रह्मलोकं गन्तुकामो होति, चित्तवसेन कायं परिणामेति, चित्तवसेन ¶ कायं अधिट्ठाति. चित्तवसेन कायं परिणामेत्वा चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा अदिस्समानेन कायेन ब्रह्मलोकं गच्छति. सो तस्स ब्रह्मुनो पुरतो रूपं अभिनिम्मिनाति मनोमयं सब्बङ्गपञ्चङ्गिं अहीनिन्द्रियं. सचे सो इद्धिमा चङ्कमति, निम्मितोपि तत्थ चङ्कमति. सचे सो इद्धिमा तिट्ठति, निसीदति, सेय्यं कप्पेति, निम्मितोपि तत्थ सेय्यं कप्पेति. सचे सो इद्धिमा धूमायति, पज्जलति, धम्मं भासति, पञ्हं पुच्छति, पञ्हं पुट्ठो विस्सज्जेति, निम्मितोपि तत्थ पञ्हं पुट्ठो विस्सज्जेति. सचे सो इद्धिमा तेन ब्रह्मुना सद्धिं सन्तिट्ठति, सल्लपति, साकच्छं समापज्जति, निम्मितोपि तत्थ तेन ब्रह्मुना सद्धिं सन्तिट्ठति, सल्लपति, साकच्छं समापज्जति. यं यदेव हि सो इद्धिमा करोति, तं तदेव निम्मितो करोती’’ति (पटि. म. ३.१२).
तत्थ ¶ दूरेपि सन्तिके अधिट्ठातीति पादकज्झानतो वुट्ठाय दूरे देवलोकं वा ब्रह्मलोकं वा आवज्जति सन्तिके होतूति. आवज्जित्वा परिकम्मं कत्वा पुन समापज्जित्वा ञाणेन अधिट्ठाति सन्तिके होतूति, सन्तिके होति. एस नयो सेसपदेसुपि.
तत्थ को दूरं गहेत्वा सन्तिकं अकासीति? भगवा. भगवा हि यमकपाटिहारियावसाने देवलोकं गच्छन्तो युगन्धरञ्च सिनेरुञ्च सन्तिके कत्वा पथवीतलतो एकपादं युगन्धरे पतिट्ठपेत्वा दुतियं सिनेरुमत्थके ठपेसि. अञ्ञो को अकासि? महामोग्गल्लानत्थेरो. थेरो हि सावत्थितो भत्तकिच्चं कत्वा निक्खन्तं द्वादसयोजनिकं परिसं तिंसयोजनं सङ्कस्सनगरमग्गं सङ्खिपित्वा तङ्खणञ्ञेव सम्पापेसि.
अपिच तम्बपण्णिदीपे चूळसमुद्दत्थेरोपि अकासि. दुब्भिक्खसमये किर थेरस्स सन्तिकं पातोव सत्त भिक्खुसतानि आगमंसु. थेरो ‘‘महा भिक्खुसङ्घो कुहिं भिक्खाचारो भविस्सती’’ति चिन्तेन्तो सकलतम्बपण्णिदीपे अदिस्वा ‘‘परतीरे पाटलिपुत्ते भविस्सती’’ति दिस्वा भिक्खू पत्तचीवरं गाहापेत्वा ‘‘एथावुसो, भिक्खाचारं गमिस्सामा’’ति पथविं सङ्खिपित्वा पाटलिपुत्तं गतो. भिक्खू ‘‘कतरं, भन्ते, इमं नगर’’न्ति पुच्छिंसु. पाटलिपुत्तं, आवुसोति. पाटलिपुत्तं नाम दूरे भन्तेति. आवुसो, महल्लकत्थेरा नाम दूरेपि गहेत्वा सन्तिके करोन्तीति. महासमुद्दो कुहिं, भन्तेति? ननु, आवुसो, अन्तरा एकं नीलमातिकं अतिक्कमित्वा ¶ आगतत्थाति? आम, भन्ते. महासमुद्दो पन महन्तोति. आवुसो, महल्लकत्थेरा नाम महन्तम्पि खुद्दकं करोन्तीति.
यथा चायं, एवं तिस्सदत्तत्थेरोपि सायन्हसमये न्हायित्वा कतुत्तरासङ्गो महाबोधिं वन्दिस्सामीति चित्ते उप्पन्ने सन्तिके अकासि.
सन्तिकं पन गहेत्वा को दूरमकासीति? भगवा. भगवा हि अत्तनो च अङ्गुलिमालस्स (म. नि. २.३४८) च अन्तरं सन्तिकम्पि दूरमकासीति.
अथ को बहुकं थोकं अकासीति? महाकस्सपत्थेरो. राजगहे किर नक्खत्तदिवसे पञ्चसता कुमारियो चन्दपूवे गहेत्वा नक्खत्तकीळनत्थाय गच्छन्तियो भगवन्तं दिस्वा किञ्चि नादंसु. पच्छतो आगच्छन्तं पन थेरं दिस्वा अम्हाकं थेरो एति पूवं दस्सामाति सब्बा पूवे ¶ गहेत्वा थेरं उपसङ्कमिंसु. थेरो पत्तं नीहरित्वा सब्बं एकपत्तपूरमत्तमकासि. भगवा थेरं आगमयमानो पुरतो निसीदि. थेरो आहरित्वा भगवतो अदासि.
इल्लिससेट्ठिवत्थुस्मिं पन महामोग्गल्लानत्थेरो थोकं बहुकमकासि, काकवलियवत्थुस्मिञ्च भगवा. महाकस्सपत्थेरो किर सत्ताहं समापत्तिया वीतिनामेत्वा दलिद्दसङ्गहं करोन्तो काकवलियस्स नाम दुग्गतमनुस्सस्स घरद्वारे अट्ठासि. तस्स जाया थेरं दिस्वा पतिनो पक्कं अलोणम्बिलयागुं पत्ते आकिरि. थेरो तं गहेत्वा भगवतो हत्थे ठपेसि. भगवा महाभिक्खुसङ्घस्स पहोनकं कत्वा अधिट्ठासि. एकपत्तेन आभता सब्बेसं पहोसि. काकवलियोपि सत्तमे दिवसे सेट्ठिट्ठानं अलत्थाति.
न केवलञ्च थोकस्स बहुकरणं, मधुरं अमधुरं, अमधुरं मधुरन्तिआदीसुपि यं यं इच्छति, सब्बं इद्धिमतो इज्झति. तथा हि महाअनुळत्थेरो नाम सम्बहुले भिक्खू पिण्डाय चरित्वा सुक्खभत्तमेव लभित्वा गङ्गातीरे निसीदित्वा परिभुञ्जमाने दिस्वा गङ्गाय उदकं सप्पिमण्डन्ति अधिट्ठहित्वा सामणेरानं सञ्ञं अदासि. ते थालकेहि आहरित्वा भिक्खुसङ्घस्स अदंसु. सब्बे मधुरेन सप्पिमण्डेन भुञ्जिंसूति.
दिब्बेन ¶ चक्खुनाति इधेव ठितो आलोकं वड्ढेत्वा तस्स ब्रह्मुनो रूपं पस्सति. इधेव च ठितो सब्बं तस्स भासतो सद्दं सुणाति. चित्तं पजानाति. कायवसेन चित्तं परिणामेतीति करजकायस्स वसेन चित्तं परिणामेति. पादकज्झानचित्तं गहेत्वा काये आरोपेति. कायानुगतिकं करोति दन्धगमनं. कायगमनं हि दन्धं होति. सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमतीति पादकज्झानारम्मणेन इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमति पविसति फस्सेति सम्पापुणाति. सुखसञ्ञा नाम उपेक्खासम्पयुत्तसञ्ञा. उपेक्खा हि सन्तं सुखन्ति वुत्ता. सायेव च सञ्ञा नीवरणेहि चेव वितक्कादीहि पच्चनीकेहि च विमुत्तत्ता लहुसञ्ञातिपि वेदितब्बा. तं ओक्कन्तस्स पनस्स करजकायोपि तूलपिचु विय सल्लहुको होति. सो एवं वायुक्खित्ततूलपिचुना ¶ विय सल्लहुकेन दिस्समानेन कायेन ब्रह्मलोकं गच्छति. एवं गच्छन्तो च सचे इच्छति पथवीकसिणवसेन आकासे मग्गं निम्मिनित्वा पदसा गच्छति. सचे इच्छति वायोकसिणवसेन वायुं अधिट्ठहित्वा तूलपिचु विय वायुना गच्छति. अपिच गन्तुकामता एव एत्थ पमाणं. ‘‘सति हि गन्तुकामताय’’ एवं कतचित्ताधिट्ठानो अधिट्ठानवेगुक्खित्तोव सो इस्सासखित्तसरो विय दिस्समानो गच्छति.
चित्तवसेन कायं परिणामेतीति कायं गहेत्वा चित्ते आरोपेति. चित्तानुगतिकं करोति सीघगमनं. चित्तगमनं हि सीघं होति. सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमतीति रूपकायारम्मणेन इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमतीति. सेसं वुत्तनयेनेव वेदितब्बं. इदं पन चित्तगमनमेव होति. एवं अदिस्समानेन कायेन गच्छन्तो पनायं किं तस्स अधिट्ठानचित्तस्स उप्पादक्खणे गच्छति, उदाहु ठितिक्खणे भङ्गक्खणे वाति वुत्ते तीसुपि खणेसु गच्छतीति थेरो आह. किं पन सो सयं गच्छति निम्मितं पेसेतीति. यथारुचि करोति. इध पनस्स सयं गमनमेव आगतं.
मनोमयन्ति अधिट्ठानमनेन निम्मितत्ता मनोमयं. अहीनिन्द्रियन्ति इदं चक्खुसोतादीनं सण्ठानवसेन वुत्तं. निम्मितरूपे पन पसादो नाम नत्थि. सचे इद्धिमा चङ्कमति निम्मितोपि तत्थ चङ्कमतीतिआदि सब्बं सावकनिम्मितं सन्धाय वुत्तं. बुद्धनिम्मितो पन यं यं भगवा करोति, तं तम्पि करोति. भगवतो रुचिवसेन अञ्ञम्पि करोतीति. एत्थ च यं सो इद्धिमा इधेव ठितो दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन ¶ चित्तं पजानाति, न एत्तावता कायेन वसं वत्तेति. यम्पि सो इधेव ठितो तेन ब्रह्मुना सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति, एत्तावतापि न कायेन वसं वत्तेति. यम्पिस्स दूरेपि सन्तिके अधिट्ठातीतिआदिकं अधिट्ठानं, एत्तावतापि न कायेन वसं वत्तेति. यम्पि सो दिस्समानेन वा अदिस्समानेन वा कायेन ब्रह्मलोकं गच्छति, एत्तावतापि न कायेन वसं वत्तेति. यञ्च खो सो तस्स ब्रह्मुनो पुरतो रूपं अभिनिम्मिनातीतिआदिना नयेन ¶ वुत्तविधानं आपज्जति, एत्तावता कायेन वसं वत्तेति नामं. सेसं पनेत्थ कायेन वसं वत्तनाय पुब्बभागदस्सनत्थं वुत्तन्ति अयं ताव अधिट्ठाना इद्धि.
३९८. विकुब्बनाय पन मनोमयाय च इदं नानाकरणं. विकुब्बनं ताव करोन्तेन ‘‘सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति, नागवण्णं वा दस्सेति, सुपण्णवण्णं वा दस्सेति, असुरवण्णं वा दस्सेति, इन्दवण्णं वा दस्सेति, देववण्णं वा दस्सेति, ब्रह्मवण्णं वा दस्सेति, समुद्दवण्णं वा दस्सेति, पब्बतवण्णं वा दस्सेति, सीहवण्णं वा दस्सेति, ब्यग्घवण्णं वा दस्सेति, दीपिवण्णं वा दस्सेति, हत्थिम्पि दस्सेति, अस्सम्पि दस्सेति, रथम्पि दस्सेति, पत्तिम्पि दस्सेति, विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि. म. ३.१३) एवं वुत्तेसु कुमारकवण्णादीसु यं यं आकङ्खति, तं तं अधिट्ठातब्बं. अधिट्ठहन्तेन च पथवीकसिणादीसु अञ्ञतरारम्मणतो अभिञ्ञापादकज्झानतो वुट्ठाय अत्तनो कुमारकवण्णो आवज्जितब्बो. आवज्जित्वा परिकम्मावसाने पुन समापज्जित्वा वुट्ठाय एवरूपो नाम कुमारको होमीति अधिट्ठातब्बं. सह अधिट्ठानचित्तेन कुमारको होति देवदत्तो विय (चूळव. ३३३). एस नयो सब्बत्थ.
हत्थिम्पि दस्सेतीतिआदि पनेत्थ बहिद्धापि हत्थिआदिदस्सनवसेन वुत्तं. तत्थ हत्थी होमीति अनधिट्ठहित्वा हत्थी होतूति अधिट्ठातब्बं, अस्सादीसुपि एसेव नयोति. अयं विकुब्बना इद्धि.
३९९. मनोमयं कातुकामो पन पादकज्झानतो वुट्ठाय कायं ताव आवज्जित्वा वुत्तनयेनेव सुसिरो होतूति अधिट्ठाति, सुसिरो होति. अथस्स अब्भन्तरे अञ्ञं कायं आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति, तस्स अब्भन्तरे अञ्ञो कायो होतूति. सो तं मुञ्जम्हा ईसिकं विय कोसिया असिं विय करण्डाय अहिं विय च अब्बाहति ¶ . तेन वुत्तं ‘‘इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं अहीनिन्द्रियं. सेय्यथापि पुरिसो मुञ्जम्हा ईसिकं पवाहेय्य, तस्स एवमस्स अयं मुञ्जो अयं ईसिका ¶ , अञ्ञो मुञ्जो अञ्ञा ईसिका, मुञ्जम्हात्वेव ईसिका पवाळ्हा’’तिआदि (पटि. म. ३.१४). एत्थ च यथा ईसिकादयो मुञ्जादीहि सदिसा होन्ति, एवं मनोमयरूपं इद्धिमतासदिसमेव होतीति दस्सनत्थं एता उपमा वुत्ताति. अयं मनोमया इद्धि.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
इद्धिविधनिद्देसो नाम
द्वादसमो परिच्छेदो.