📜
१३. अभिञ्ञानिद्देसो
दिब्बसोतधातुकथा
४००. इदानि ¶ ¶ दिब्बसोतधातुया निद्देसक्कमो अनुप्पत्तो. तत्थ ततो परासु च तीसु अभिञ्ञासु सो एवं समाहिते चित्तेतिआदीनं (दी. नि. १.२४० आदयो) अत्थो वुत्तनयेनेव वेदितब्बो. सब्बत्थ पन विसेसमत्तमेव वण्णयिस्साम. तत्र दिब्बाय सोतधातुयाति एत्थ दिब्बसदिसत्ता दिब्बा. देवानं हि सुचरितकम्मनिब्बत्ता पित्तसेम्हरुहिरादीहि अपलिबुद्धा उपक्किलेसविमुत्तताय दूरेपि आरम्मणं सम्पटिच्छनसमत्था दिब्बपसादसोतधातु होति. अयञ्चापि इमस्स भिक्खुनो वीरियभावनाबलनिब्बत्ता ञाणसोतधातु तादिसायेवाति दिब्बसदिसत्ता दिब्बा. अपिच दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बा. सवनट्ठेन निज्जीवट्ठेन च सोतधातु. सोतधातुकिच्चकरणेन च सोतधातु वियातिपि सोतधातु. ताय दिब्बाय सोतधातुया.
विसुद्धायाति परिसुद्धाय निरुपक्किलेसाय. अतिक्कन्तमानुसिकायाति मनुस्सूपचारं अतिक्कमित्वा सद्दसवनेन मानुसिकं मंससोतधातुं अतिक्कन्ताय वीतिवत्तित्वा ठिताय. उभो सद्दे सुणातीति द्वे सद्दे सुणाति. कतमे द्वे? दिब्बे च मानुसे च, देवानञ्च मनुस्सानञ्च सद्देति वुत्तं होति. एतेन पदेसपरियादानं वेदितब्बं. ये दूरे सन्तिके चाति ये सद्दा दूरे परचक्कवाळेपि ये च सन्तिके अन्तमसो सदेहसन्निस्सितपाणकसद्दापि, ते सुणातीति वुत्तं होति. एतेन निप्पदेसपरियादानं वेदितब्बं.
कथं पनायं उप्पादेतब्बाति? तेन भिक्खुना अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मसमाधिचित्तेन पठमतरं पकतिसोतपथे दूरे ओळारिको अरञ्ञे सीहादीनं सद्दो आवज्जितब्बो. विहारे घण्डिसद्दो, भेरिसद्दो, सङ्खसद्दो, सामणेरदहरभिक्खूनं सब्बथामेन सज्झायन्तानं ¶ सज्झायनसद्दो, पकतिकथं कथेन्तानं ‘‘किं भन्ते, किमावुसो’’तिआदिसद्दो, सकुणसद्दो, वातसद्दो, पदसद्दो, पक्कुथितउदकस्स ¶ चिच्चिटायनसद्दो, आतपे सुस्समानतालपण्णसद्दो, कुन्थकिपिल्लिकादिसद्दोति एवं सब्बोळारिकतो पभुति यथाक्कमेन सुखुमसद्दा आवज्जितब्बा. तेन पुरत्थिमाय दिसाय सद्दानं सद्दनिमित्तं मनसिकातब्बं. पच्छिमाय, उत्तराय, दक्खिणाय, हेट्ठिमाय, उपरिमाय दिसाय, पुरत्थिमाय अनुदिसाय, पच्छिमाय, उत्तराय, दक्खिणाय अनुदिसाय सद्दानं सद्दनिमित्तं मनसिकातब्बं. ओळारिकानम्पि सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसिकातब्बं. तस्स ते सद्दा पाकतिकचित्तस्सापि पाकटा होन्ति. परिकम्मसमाधिचित्तस्स पन अतिविय पाकटा.
तस्सेवं सद्दनिमित्तं मनसिकरोतो इदानि दिब्बसोतधातु उप्पज्जिस्सतीति तेसु सद्देसु अञ्ञतरं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति. तस्मिं निरुद्धे चत्तारि पञ्च वा जवनानि जवन्ति, येसं पुरिमानि तीणि चत्तारि वा परिकम्मउपचारानुलोमगोत्रभुनामकानि कामावचरानि, चतुत्थं पञ्चमं वा अप्पनाचित्तं रूपावचरं चतुत्थज्झानिकं. तत्थ यं तेन अप्पनाचित्तेन सद्धिं उप्पन्नं ञाणं, अयं दिब्बसोतधातूति वेदितब्बा. ततो परं तस्मिं सोते पतितो होति. तं थामजातं करोन्तेन ‘‘एत्थन्तरे सद्दं सुणामी’’ति एकङ्गुलमत्तं परिच्छिन्दित्वा वड्ढेतब्बं. ततो द्वङ्गुलचतुरङ्गुलअट्ठङ्गुलविदत्थिरतनअन्तोगब्भपमुखपासादपरिवेणसङ्घारामगोचरगामजनपदादिवसेन याव चक्कवाळं ततो वा भिय्योपि परिच्छिन्दित्वा परिच्छिन्दित्वा वड्ढेतब्बं.
एवं अधिगताभिञ्ञो एस पादकज्झानारम्मणेन फुट्ठोकासब्भन्तरगतेपि सद्दे पुन पादकज्झानं असमापज्जित्वापि अभिञ्ञाञाणेन सुणातियेव. एवं सुणन्तो च सचेपि याव ब्रह्मलोका सङ्खभेरिपणवादिसद्देहि एककोलाहलं होति, पाटियेक्कं ववत्थपेतुकामताय सति अयं सङ्खसद्दो अयं भेरिसद्दोति ववत्थपेतुं सक्कोतियेवाति.
दिब्बसोतधातुकथा निट्ठिता.
चेतोपरियञाणकथा
४०१. चेतोपरियञाणकथाय ¶ ¶ चेतोपरियञाणायाति एत्थ परियातीति परियं, परिच्छिन्दतीति अत्थो. चेतसो परियं चेतोपरियं. चेतोपरियञ्च तं ञाणञ्चाति चेतोपरियञाणं. तदत्थायाति वुत्तं होति. परसत्तानन्ति अत्तानं ठपेत्वा सेससत्तानं. परपुग्गलानन्ति इदम्पि इमिना एकत्थमेव. वेनेय्यवसेन पन देसनाविलासेन च ब्यञ्जननानत्तं कतं. चेतसा चेतोति अत्तनो चित्तेन तेसं चित्तं. परिच्च पजानातीति परिच्छिन्दित्वा सरागादिवसेन नानप्पकारतो जानाति.
कथं पनेतं ञाणं उप्पादेतब्बन्ति? एतञ्हि दिब्बचक्खुवसेन इज्झति, तं एतस्स परिकम्मं. तस्मा तेन भिक्खुना आलोकं वड्ढेत्वा दिब्बेन चक्खुना परस्स हदयरूपं निस्साय वत्तमानस्स लोहितस्स वण्णं पस्सित्वा चित्तं परियेसितब्बं. यदा हि सोमनस्सचित्तं वत्तति, तदा रत्तं निग्रोधपक्कसदिसं होति. यदा दोमनस्सचित्तं वत्तति, तदा काळकं जम्बुपक्कसदिसं. यदा उपेक्खाचित्तं वत्तति, तदा पसन्नतिलतेलसदिसं. तस्मा तेन ‘‘इदं रूपं सोमनस्सिन्द्रियसमुट्ठानं, इदं दोमनस्सिन्द्रियसमुट्ठानं, इदं उपेक्खिन्द्रियसमुट्ठान’’न्ति परस्स हदयलोहितवण्णं पस्सित्वा चित्तं परियेसन्तेन चेतोपरियञाणं थामगतं कातब्बं. एवं थामगते हि तस्मिं अनुक्कमेन सब्बम्पि कामावचरचित्तं रूपावचरारूपावचरचित्तञ्च पजानाति चित्ता चित्तमेव सङ्कमन्तो विनापि हदयरूपदस्सनेन. वुत्तम्पि चेतं अट्ठकथायं ‘‘आरुप्पे परस्स चित्तं जानितुकामो कस्स हदयरूपं पस्सति, कस्सिन्द्रियविकारं ओलोकेतीति? न कस्सचि. इद्धिमतो विसयो एस यदिदं यत्थ कत्थचि चित्तं आवज्जन्तो सोळसप्पभेदं चित्तं जानाति. अकताभिनिवेसस्स पन वसेन अयं कथा’’ति.
सरागं वा चित्तन्तिआदीसु पन अट्ठविधं लोभसहगतं चित्तं सरागं चित्तन्ति वेदितब्बं. अवसेसं चतुभूमकं कुसलाब्याकतं चित्तं वीतरागं. द्वे दोमनस्सचित्तानि द्वे विचिकिच्छुद्धच्चचित्तानीति इमानि पन चत्तारि चित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि सङ्गण्हन्ति. दुविधं पन दोमनस्सचित्तं सदोसं चित्तं नाम. सब्बम्पि चतुभूमकं ¶ कुसलाब्याकतं वीतदोसं. सेसानि दसाकुसलचित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि सङ्गण्हन्ति.
समोहं ¶ वीतमोहन्ति एत्थ पन पाटिपुग्गलिकनयेन विचिकिच्छुद्धच्चसहगतद्वयमेव समोहं, मोहस्स पन सब्बाकुसलेसु सम्भवतो द्वादसविधम्पि अकुसलचित्तं समोहं चित्तन्ति वेदितब्बं. अवसेसं वीतमोहं. थिनमिद्धानुगतं पन संखित्तं. उद्धच्चानुगतं विक्खित्तं. रूपावचरारूपावचरं महग्गतं. अवसेसं अमहग्गतं. सब्बम्पि तेभूमकं सउत्तरं. लोकुत्तरं अनुत्तरं. उपचारप्पत्तं अप्पनाप्पत्तञ्च समाहितं. उभयमप्पत्तं असमाहितं. तदङ्गविक्खम्भनसमुच्छेदपटिपस्सद्धिनिस्सरणविमुत्तिप्पत्तं विमुत्तं. पञ्चविधम्पि एतं विमुत्तिमप्पत्तं अविमुत्तन्ति वेदितब्बं. इति चेतोपरियञाणलाभी भिक्खु सब्बप्पकारम्पि इदं सरागं वा चित्तं…पे… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानातीति.
चेतोपरियञाणकथा निट्ठिता.
पुब्बेनिवासानुस्सतिञाणकथा
४०२. पुब्बेनिवासानुस्सतिञाणकथायं पुब्बेनिवासानुस्सतिञाणायाति (दी. नि. १.२४४) पुब्बेनिवासानुस्सतिम्हि यं ञाणं, तदत्थाय. पुब्बेनिवासोति पुब्बे अतीतजातीसु निवुत्थक्खन्धा. निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा. निवुत्थधम्मा वा. निवुत्थाति गोचरनिवासेन निवुत्था अत्तनो विञ्ञाणेन विञ्ञाता परिच्छिन्ना, परविञ्ञाणविञ्ञातापि वा छिन्नवटुमकानुस्सरणादीसु, ते बुद्धानंयेव लब्भन्ति. पुब्बेनिवासानुस्सतीति याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सति. ञाणन्ति ताय सतिया सम्पयुत्तञाणं. एवमिमस्स पुब्बेनिवासानुस्सतिञाणस्स अत्थाय पुब्बेनिवासानुस्सतिञाणाय एतस्स ञाणस्स अधिगमाय पत्तियाति वुत्तं होति.
अनेकविहितन्ति अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं, संवण्णितन्ति अत्थो. पुब्बेनिवासन्ति समनन्तरातीतभवं आदिं कत्वा तत्थ तत्थ निवुत्थसन्तानं. अनुस्सरतीति खन्धपटिपाटिवसेन ¶ चुतिपटिसन्धिवसेन वा अनुगन्त्वा अनुगन्त्वा सरति. इमञ्हि पुब्बेनिवासं छ जना अनुस्सरन्ति – तित्थिया, पकतिसावका, महासावका, अग्गसावका, पच्चेकबुद्धा, बुद्धाति.
तत्थ ¶ तित्थिया चत्तालीसंयेव कप्पे अनुस्सरन्ति, न ततो परं. कस्मा, दुब्बलपञ्ञत्ता. तेसञ्हि नामरूपपरिच्छेदविरहितत्ता दुब्बला पञ्ञा होति. पकतिसावका कप्पसतम्पि कप्पसहस्सम्पि अनुस्सरन्तियेव, बलवपञ्ञत्ता. असीतिमहासावका सतसहस्सकप्पे अनुस्सरन्ति. द्वे अग्गसावका एकं असङ्ख्येय्यं सतसहस्सञ्च. पच्चेकबुद्धा द्वे असङ्ख्येय्यानि सतसहस्सञ्च. एत्तको हि एतेसं अभिनीहारो. बुद्धानं पन परिच्छेदो नाम नत्थि.
तित्थिया च खन्धपटिपाटिमेव सरन्ति, पटिपाटिं मुञ्चित्वा चुतिपटिसन्धिवसेन सरितुं न सक्कोन्ति. तेसञ्हि अन्धानं विय इच्छितपदेसोक्कमनं नत्थि. यथा पन अन्धा यट्ठिं अमुञ्चित्वाव गच्छन्ति, एवं ते खन्धानं पटिपाटिं अमुञ्चित्वाव सरन्ति. पकतिसावका खन्धपटिपाटियापि अनुस्सरन्ति चुतिपटिसन्धिवसेनपि सङ्कमन्ति. तथा असीतिमहासावका. द्विन्नं पन अग्गसावकानं खन्धपटिपाटिकिच्चं नत्थि. एकस्स अत्तभावस्स चुतिं दिस्वा पटिसन्धिं पस्सन्ति, पुन अपरस्स चुतिं दिस्वा पटिसन्धिन्ति एवं चुतिपटिसन्धिवसेनेव सङ्कमन्ता गच्छन्ति. तथा पच्चेकबुद्धा.
बुद्धानं पन नेव खन्धपटिपाटिकिच्चं, न चुतिपटिसन्धिवसेन सङ्कमनकिच्चं अत्थि. तेसञ्हि अनेकासु कप्पकोटीसु हेट्ठा वा उपरि वा यं यं ठानं इच्छन्ति, तं तं पाकटमेव होति. तस्मा अनेकापि कप्पकोटियो पेय्यालपाळिं विय संखिपित्वा यं यं इच्छन्ति, तत्र तत्रेव ओक्कमन्ता सीहोक्कन्तवसेन गच्छन्ति. एवं गच्छन्तानञ्च नेसं ञाणं यथा नाम कतवालवेधपरिचयस्स सरभङ्गसदिसस्स धनुग्गहस्स खित्तो सरो अन्तरा रुक्खलतादीसु असज्जमानो लक्खेयेव पतति, न सज्जति, न विरज्झति, एवं अन्तरन्तरासु जातीसु न सज्जति, न विरज्झति, असज्जमानं अविरज्झमानं इच्छितिच्छितट्ठानंयेव गण्हाति.
इमेसु च पन पुब्बेनिवासं अनुस्सरणसत्तेसु तित्थियानं पुब्बेनिवासदस्सनं खज्जुपनकपभासदिसं हुत्वा उपट्ठाति. पकतिसावकानं दीपप्पभासदिसं. महासावकानं उक्कापभासदिसं ¶ . अग्गसावकानं ओसधितारकप्पभासदिसं. पच्चेकबुद्धानं चन्दप्पभासदिसं. बुद्धानं रस्मिसहस्सपटिमण्डितसरदसूरियमण्डलसदिसं हुत्वा उपट्ठाति.
तित्थियानञ्च ¶ पुब्बेनिवासानुस्सरणं अन्धानं यट्ठिकोटिगमनं विय होति. पकतिसावकानं दण्डकसेतुगमनं विय. महासावकानं जङ्घसेतुगमनं विय. अग्गसावकानं सकटसेतुगमनं विय. पच्चेकबुद्धानं महाजङ्घमग्गगमनं विय. बुद्धानं महासकटमग्गगमनं विय.
इमस्मिं पन अधिकारे सावकानं पुब्बेनिवासानुस्सरणं अधिप्पेतं. तेन वुत्तं ‘‘अनुस्सरतीति खन्धपटिपाटिवसेन चुतिपटिसन्धिवसेन वा अनुगन्त्वा अनुगन्त्वा सरती’’ति.
४०३. तस्मा एवमनुस्सरितुकामेन आदिकम्मिकेन भिक्खुना पच्छाभत्तं पिण्डपातपटिक्कन्तेन रहोगतेन पटिसल्लिनेन पटिपाटिया चत्तारि झानानि समापज्जित्वा अभिञ्ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्जा आवज्जितब्बा. ततो आसनपञ्ञापनं, सेनासनप्पवेसनं, पत्तचीवरपटिसामनं, भोजनकालो, गामतो आगमनकालो, गामे पिण्डाय चरितकालो, गामं पिण्डाय पविट्ठकालो, विहारतो निक्खमनकालो, चेतियङ्गणबोधियङ्गणवन्दनकालो, पत्तधोवनकालो, पत्तपटिग्गहणकालो, पत्तपटिग्गहणतो याव मुखधोवना कतकिच्चं, पच्चूसकाले कतकिच्चं, मज्झिमयामे कतकिच्चं, पठमयामे कतकिच्चन्ति एवं पटिलोमक्कमेन सकलं रत्तिन्दिवं कतकिच्चं आवज्जितब्बं. एत्तकं पन पकतिचित्तस्सपि पाकटं होति. परिकम्मसमाधिचित्तस्स पन अतिपाकटमेव.
सचे पनेत्थ किञ्चि न पाकटं होति, पुन पादकज्झानं समापज्जित्वा वुट्ठाय आवज्जितब्बं. एत्तकेन दीपे जलिते विय पाकटं होति. एवं पटिलोमक्कमेनेव दुतियदिवसेपि ततियचतुत्थपञ्चमदिवसेपि दसाहेपि अड्ढमासेपि मासेपि याव संवच्छरापि कतकिच्चं आवज्जितब्बं. एतेनेव उपायेन दसवस्सानि वीसतिवस्सानीति याव इमस्मिं भवे अत्तनो पटिसन्धि, ताव आवज्जन्तेन पुरिमभवे चुतिक्खणे पवत्तितनामरूपं आवज्जितब्बं. पहोति हि पण्डितो भिक्खु पठमवारेनेव पटिसन्धिं उग्घाटेत्वा चुतिक्खणे नामरूपमारम्मणं कातुं.
यस्मा ¶ पन पुरिमभवे नामरूपं असेसं निरुद्धं अञ्ञं उप्पन्नं, तस्मा तं ठानं आहुन्दरिकं अन्धतममिव होति दुद्दसं दुप्पञ्ञेन. तेनापि ‘‘न सक्कोमहं ¶ पटिसन्धिं उग्घाटेत्वा चुतिक्खणे पवत्तितनामरूपमारम्मणं कातु’’न्ति धुरनिक्खेपो न कातब्बो. तदेव पन पादकज्झानं पुनप्पुनं समापज्जितब्बं. ततो च वुट्ठाय वुट्ठाय तं ठानं आवज्जितब्बं.
एवं करोन्तो हि सेय्यथापि नाम बलवा पुरिसो कूटागारकण्णिकत्थाय महारुक्खं छिन्दन्तो साखापलासच्छेदनमत्तेनेव फरसुधाराय विपन्नाय महारुक्खं छिन्दितुं असक्कोन्तोपि धुरनिक्खेपं अकत्वाव कम्मारसालं गन्त्वा तिखिणं फरसुं कारापेत्वा पुन आगन्त्वा छिन्देय्य, पुन विपन्नाय च पुनपि तथेव कारेत्वा छिन्देय्य. सो एवं छिन्दन्तो छिन्नस्स छिन्नस्स पुन छेतब्बाभावतो अच्छिन्नस्स च छेदनतो नचिरस्सेव महारुक्खं पातेय्य, एवमेवं पादकज्झाना वुट्ठाय पुब्बे आवज्जितं अनावज्जित्वा पटिसन्धिमेव आवज्जन्तो नचिरस्सेव पटिसन्धिं उग्घाटेत्वा चुतिक्खणे पवत्तितनामरूपं आरम्मणं करेय्याति. कट्ठफालककेसोहारकादीहिपि अयमत्थो दीपेतब्बो.
तत्थ पच्छिमनिसज्जतो पभुति याव पटिसन्धितो आरम्मणं कत्वा पवत्तं ञाणं पुब्बेनिवासञाणं नाम न होति. तं पन परिकम्मसमाधिञाणं नाम होति. अतीतंसञाणन्तिपि एके वदन्ति. तं रूपावचरं सन्धाय न युज्जति. यदा पनस्स भिक्खुनो पटिसन्धिं अतिक्कम्म चुतिक्खणे पवत्तितनामरूपं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति, तस्मिञ्च निरुद्धे तदेवारम्मणं कत्वा चत्तारि पञ्च वा जवनानि जवन्ति. सेसं पुब्बे वुत्तनयेनेव पुरिमानि परिकम्मादिनामकानि कामावचरानि होन्ति. पच्छिमं रूपावचरं चतुत्थज्झानिकं अप्पनाचित्तं. तदास्स यं तेन चित्तेन सह ञाणं उप्पज्जति, इदं पुब्बेनिवासानुस्सतिञाणं नाम. तेन ञाणेन सम्पयुत्ताय सतिया अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरतीति (दी. नि. १.२४४).
४०४. तत्थ एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानं. एस नयो द्वेपि जातियोतिआदीसुपि. अनेकेपि संवट्टकप्पेतिआदीसु पन परिहायमानो कप्पो संवट्टकप्पो, वड्ढमानो विवट्टकप्पोति वेदितब्बो. तत्थ संवट्टेन संवट्टट्ठायी ¶ गहितो ¶ होति, तंमूलकत्ता. विवट्टेन च विवट्टट्ठायी, एवञ्हि सति यानि तानि ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? संवट्टो, संवट्टट्ठायी, विवट्टो, विवट्टट्ठायीति (अ. नि. ४.१५६ थोकं विसदिसं) वुत्तानि, तानि परिग्गहितानि होन्ति.
तत्थ तयो संवट्टा – आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा – आभस्सरा, सुभकिण्हा, वेहप्फलाति.
यदा कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा आपेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसति. वित्थारतो पन सदापि एकं बुद्धखेत्तं विनस्सति.
बुद्धखेत्तं नाम तिविधं होति – जातिखेत्तं, आणाखेत्तं, विसयखेत्तञ्च. तत्थ जातिखेत्तं दससहस्सचक्कवाळपरियन्तं होति. यं तथागतस्स पटिसन्धिगहणादीसु कम्पति. आणाखेत्तं कोटिसतसहस्सचक्कवाळपरियन्तं, यत्थ रतनसुत्तं (खु. पा. ६.१ आदयो) खन्धपरित्तं (चूळव. २५१; अ. नि. ४.६७) धजग्गपरित्तं (सं. नि. १.२४९) आटानाटियपरित्तं (दी. नि. ३.२७५ आदयो) मोरपरित्तन्ति (जा. १.२.१७-१८) इमेसं परित्तानं आनुभावो वत्तति. विसयखेत्तं अनन्तमपरिमाणं. यं ‘‘यावता वा पन आकङ्खेय्या’’ति (अ. नि. ३.८१) वुत्तं, यत्थ यं यं तथागतो आकङ्खति, तं तं जानाति. एवमेतेसु तीसु बुद्धखेत्तेसु एकं आणाखेत्तं विनस्सति. तस्मिं पन विनस्सन्ते जातिखेत्तम्पि विनट्ठमेव होति. विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तम्पि एकतो सण्ठहति. तस्सेवं विनासो च सण्ठहनञ्च वेदितब्बं.
४०५. यस्मिं हि समये कप्पो अग्गिना नस्सति, आदितोव कप्पविनासकमहामेघो वुट्ठहित्वा कोटिसतसहस्सचक्कवाळे एकं महावस्सं वस्सति. मनुस्सा तुट्ठहट्ठा सब्बबीजानि नीहरित्वा वपन्ति. सस्सेसु पन गोखायितकमत्तेसु जातेसु गद्रभरवं रवन्तो एकबिन्दुम्पि न वस्सति, तदा पच्छिन्नं पच्छिन्नमेव वस्सं होति. इदं सन्धाय हि भगवता ‘‘होति खो सो, भिक्खवे, समयो यं बहूनि वस्सानि बहूनि वस्ससतानि ¶ बहूनि वस्ससहस्सानि बहूनि ¶ वस्ससतसहस्सानि देवो न वस्सती’’ति (अ. नि. ७.६६) वुत्तं. वस्सूपजीविनो सत्ता कालङ्कत्वा ब्रह्मलोके निब्बत्तन्ति, पुप्फफलूपजीविनियो च देवता. एवं दीघे अद्धाने वीतिवत्ते तत्थ तत्थ उदकं परिक्खयं गच्छति, अथानुपुब्बेन मच्छकच्छपापि कालङ्कत्वा ब्रह्मलोके निब्बत्तन्ति, नेरयिकसत्तापि. तत्थ नेरयिका सत्तमसूरियपातुभावे विनस्सन्तीति एके.
झानं विना नत्थि ब्रह्मलोके निब्बत्ति, एतेसञ्च केचि दुब्भिक्खपीळिता केचि अभब्बा झानाधिगमाय, ते कथं तत्थ निब्बत्तन्तीति. देवलोके पटिलद्धज्झानवसेन. तदा हि ‘‘वस्ससतसहस्सस्सच्चयेन कप्पुट्ठानं भविस्सती’’ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति ‘‘मारिसा इतो वस्ससतसहस्सस्सच्चयेन कप्पवुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि उस्सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उद्दय्हिस्सन्ति विनस्सिस्सन्ति. याव ब्रह्मलोका लोकविनासो भविस्सति. मेत्तं मारिसा भावेथ, करुणं, मुदितं, उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति.
तेसं वचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवता च संवेगजाता अञ्ञमञ्ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्ञानि करित्वा देवलोके निब्बत्तन्ति. तत्थ दिब्बसुधाभोजनं भुञ्जित्वा वायोकसिणे परिकम्मं कत्वा झानं पटिलभन्ति. तदञ्ञे पन अपरापरियवेदनीयेन कम्मेन देवलोके निब्बत्तन्ति. अपरापरियवेदनीयकम्मरहितो हि संसारे संसरमानो सत्तो नाम नत्थि. तेपि तत्थ तथेव झानं पटिलभन्ति. एवं देवलोके पटिलद्धज्झानवसेन सब्बेपि ब्रह्मलोके निब्बत्तन्तीति.
वस्सूपच्छेदतो पन उद्धं दीघस्स अद्धुनो अच्चयेन दुतियो सूरियो पातुभवति. वुत्तम्पि चेतं भगवता ‘‘होति खो सो, भिक्खवे, समयो’’ति सत्तसूरियं (अ. नि. ७.६६) वित्थारेतब्बं. पातुभूते च पन तस्मिं नेव ¶ रत्तिपरिच्छेदो, न दिवापरिच्छेदो पञ्ञायति. एको सूरियो उट्ठेति, एको अत्थं गच्छति. अविच्छिन्नसूरियसन्तापोव लोको होति. यथा च पकतिसूरिये सूरियदेवपुत्तो होति, एवं कप्पविनासकसूरिये नत्थि. तत्थ पकतिसूरिये ¶ वत्तमाने आकासे वलाहकापि धूमसिखापि चरन्ति. कप्पविनासकसूरिये वत्तमाने विगतधूमवलाहकं आदासमण्डलं विय निम्मलं नभं होति. ठपेत्वा पञ्च महानदियो सेसकुन्नदीआदीसु उदकं सुस्सति.
ततोपि दीघस्स अद्धुनो अच्चयेन ततियो सूरियो पातुभवति. यस्स पातुभावा महानदियोपि सुस्सन्ति.
ततोपि दीघस्स अद्धुनो अच्चयेन चतुत्थो सूरियो पातुभवति. यस्स पातुभावा हिमवति महानदीनं पभवा ‘‘सीहपपातो हंसपातनो कण्णमुण्डको रथकारदहो अनोतत्तदहो छद्दन्तदहो कुणालदहो’’ति इमे सत्त महासरा सुस्सन्ति.
ततोपि दीघस्स अद्धुनो अच्चयेन पञ्चमो सूरियो पातुभवति. यस्स पातुभावा अनुपुब्बेन महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न सण्ठाति.
ततोपि दीघस्स अद्धुनो अच्चयेन छट्ठो सूरियो पातुभवति. यस्स पातुभावा सकलचक्कवाळं एकधूमं होति. परियादिण्णसिनेहं धूमेन. यथा चिदं, एवं कोटिसतसहस्सचक्कवाळानिपि.
ततोपि दीघस्स अद्धुनो अच्चयेन सत्तमो सूरियो पातुभवति. यस्स पातुभावा सकलचक्कवाळं एकजालं होति सद्धिं कोटिसतसहस्सचक्कवाळेहि. योजनसतिकादिभेदानि सिनेरुकूटानिपि पलुज्जित्वा आकासेयेव अन्तरधायन्ति. सा अग्गिजाला उट्ठहित्वा चातुमहाराजिके गण्हाति. तत्थ कनकविमानरतनविमानमणिविमानानि झापेत्वा तावतिंसभवनं गण्हाति. एतेनेव उपायेन याव पठमज्झानभूमिं गण्हाति. तत्थ तयोपि ब्रह्मलोके झापेत्वा आभस्सरे आहच्च तिट्ठति. सा याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न निब्बायति. सब्बसङ्खारपरिक्खया पन सप्पितेलझापनग्गिसिखा विय छारिकम्पि ¶ अनवसेसेत्वा निब्बायति. हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारो.
४०६. अथ दीघस्स अद्धुनो अच्चयेन महामेघो उट्ठहित्वा पठमं सुखुमं सुखुमं वस्सति ¶ . अनुपुब्बेन कुमुदनाळयट्ठिमुसलतालक्खन्धादिप्पमाणाहि धाराहि वस्सन्तो कोटिसतसहस्सचक्कवाळेसु सब्बं दड्ढट्ठानं पूरेत्वा अन्तरधायति. तं उदकं हेट्ठा च तिरियञ्च वातो समुट्ठहित्वा घनं करोति परिवटुमं पदुमिनिपत्ते उदकबिन्दुसदिसं. कथं ताव महन्तं उदकरासिं घनं करोतीति चे? विवरसम्पदानतो. तञ्हिस्स तम्हि तम्हि विवरं देति. तं एवं वातेन सम्पिण्डियमानं घनं करियमानं परिक्खयमानं अनुपुब्बेन हेट्ठा ओतरति. ओतिण्णे ओतिण्णे उदके ब्रह्मलोकट्ठाने ब्रह्मलोका, उपरि चतुकामावचरदेवलोकट्ठाने च देवलोका पातुभवन्ति.
पुरिमपथविट्ठानं ओतिण्णे पन बलववाता उप्पज्जन्ति. ते तं पिहितद्वारे धमकरणे ठितउदकमिव निरस्सासं कत्वा रुन्धन्ति. मधुरोदकं परिक्खयं गच्छमानं उपरि रसपथविं समुट्ठापेति. सा वण्णसम्पन्ना चेव होति गन्धरससम्पन्ना च निरुदकपायासस्स उपरि पटलं विय.
तदा च आभस्सरब्रह्मलोके पठमतराभिनिब्बत्ता सत्ता आयुक्खया वा पुञ्ञक्खया वा ततो चवित्वा इधूपपज्जन्ति. ते होन्ति सयंपभा अन्तलिक्खचरा. ते अग्गञ्ञसुत्ते (दी. नि. ३.११९) वुत्तनयेन तं रसपथविं सायित्वा तण्हाभिभूता आलुप्पकारकं परिभुञ्जितुं उपक्कमन्ति. अथ नेसं सयंपभा अन्तरधायति, अन्धकारो होति. ते अन्धकारं दिस्वा भायन्ति.
ततो नेसं भयं नासेत्वा सूरभावं जनयन्तं परिपुण्णपण्णासयोजनं सूरियमण्डलं पातुभवति, ते तं दिस्वा ‘‘आलोकं पटिलभिम्हा’’ति हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं भीतानं भयं नासेत्वा सूरभावं जनयन्तो उट्ठितो, तस्मा ‘‘सूरियो होतू’’ति सूरियोत्वेवस्स नामं करोन्ति.
अथ ¶ सूरिये दिवसं आलोकं कत्वा अत्थङ्गते यम्पि आलोकं लभिम्हा, सोपि नो नट्ठोति पुन भीता होन्ति. तेसं एवं होति ‘‘साधु वतस्स सचे अञ्ञं आलोकं लभेय्यामा’’ति. तेसं चित्तं ञत्वा विय एकूनपण्णासयोजनं चन्दमण्डलं पातुभवति. ते तं दिस्वा भिय्योसो मत्ताय हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं छन्दं ञत्वा विय उट्ठितो, तस्मा चन्दो होतू’’ति ¶ चन्दोत्वेवस्स नामं करोन्ति. एवं चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति.
ततो पभुति रत्तिन्दिवा पञ्ञायन्ति, अनुक्कमेन च मासद्धमासउतुसंवच्छरा. चन्दिमसूरियानं पन पातुभूतदिवसेयेव सिनेरुचक्कवाळहिमवन्तपब्बता पातुभवन्ति. ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्ति. कथं? यथा नाम कङ्गुभत्ते पच्चमाने एकप्पहारेनेव पुप्फुळकानि उट्ठहन्ति. एके पदेसा थूपथूपा होन्ति, एके निन्ननिन्ना, एके समसमा. एवमेवं थूपथूपट्ठाने पब्बता होन्ति, निन्ननिन्नट्ठाने समुद्दा, समसमट्ठाने दीपाति.
अथ तेसं सत्तानं रसपथविं परिभुञ्जन्तानं कमेन एकच्चे वण्णवन्तो, एकच्चे दुब्बण्णा होन्ति. तत्थ वण्णवन्तो दुब्बण्णे अतिमञ्ञन्ति. तेसं अतिमानपच्चया सापि रसपथवी अन्तरधायति. भूमिपप्पटको पातुभवति. अथ नेसं तेनेव नयेन सोपि अन्तरधायति. पदालता पातुभवति. तेनेव नयेन सापि अन्तरधायति. अकट्ठपाको सालि पातुभवति अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो.
ततो नेसं भाजनानि उप्पज्जन्ति. ते सालिं भाजने ठपेत्वा पासाणपिट्ठिया ठपेन्ति, सयमेव जालसिखा उट्ठहित्वा तं पचति. सो होति ओदनो सुमनजातिपुप्फसदिसो, न तस्स सूपेन वा ब्यञ्जनेन वा करणीयं अत्थि. यं यं रसं भुञ्जितुकामा होन्ति, तं तं रसोव होति. तेसं तं ओळारिकं आहारं आहरयतं ततो पभुति मुत्तकरीसं सञ्जायति. अथ नेसं तस्स निक्खमनत्थाय वणमुखानि पभिज्जन्ति, पुरिसस्स पुरिसभावो, इत्थियापि इत्थिभावो पातुभवति.
तत्र ¶ सुदं इत्थी पुरिसं, पुरिसो च इत्थिं अतिवेलं उपनिज्झायति. तेसं अतिवेलं उपनिज्झायनपच्चया कामपरिळाहो उप्पज्जति. ततो मेथुनधम्मं पटिसेवन्ति. ते असद्धम्मपटिसेवनपच्चया विञ्ञूहि गरहियमाना विहेठियमाना तस्स असद्धम्मस्स पटिच्छादनहेतु अगारानि करोन्ति. ते अगारं अज्झावसमाना अनुक्कमेन अञ्ञतरस्स अलसजातिकस्स सत्तस्स दिट्ठानुगतिं आपज्जन्ता सन्निधिं करोन्ति. ततो पभुति कणोपि थुसोपि तण्डुलं परियोनन्धति, लायितट्ठानम्पि न पटिविरूहति.
ते ¶ सन्निपतित्वा अनुत्थुनन्ति ‘‘पापका वत भो धम्मा सत्तेसु पातुभूता, मयं हि पुब्बे मनोमया अहुम्हा’’ति अग्गञ्ञसुत्ते (दी. नि. ३.१२८) वुत्तनयेन वित्थारेतब्बं. ततो मरियादं ठपेन्ति. अथ अञ्ञतरो सत्तो अञ्ञस्स भागं अदिन्नं आदियति. तं द्विक्खत्तुं परिभासेत्वा ततियवारे पाणिलेट्टुदण्डेहि पहरन्ति. ते एवं अदिन्नादानगरहमुसावाददण्डादानेसु उप्पन्नेसु सन्निपतित्वा चिन्तयन्ति ‘‘यंनून मयं एकं सत्तं सम्मन्नेय्याम, यो नो सम्मा खीयितब्बं खीयेय्य, गरहितब्बं गरहेय्य, पब्बाजेतब्बं पब्बाजेय्य, मयं पनस्स सालीनं भागं अनुप्पदस्सामा’’ति.
एवं कतसन्निट्ठानेसु पन सत्तेसु इमस्मिं ताव कप्पे अयमेव भगवा बोधिसत्तभूतो तेन समयेन तेसु सत्तेसु अभिरूपतरो च दस्सनीयतरो च महेसक्खतरो च बुद्धिसम्पन्नो पटिबलो निग्गहपग्गहं कातुं. ते तं उपसङ्कमित्वा याचित्वा सम्मन्निंसु. सो तेन महाजनेन सम्मतोति महासम्मतो, खेत्तानं अधिपतीति खत्तियो, धम्मेन समेन परे रञ्जेतीति राजाति तीहि नामेहि पञ्ञायित्थ. यञ्हि लोके अच्छरियट्ठानं, बोधिसत्तोव तत्थ आदिपुरिसोति एवं बोधिसत्तं आदिं कत्वा खत्तियमण्डले सण्ठिते अनुपुब्बेन ब्राह्मणादयोपि वण्णा सण्ठहिंसु.
तत्थ कप्पविनासकमहामेघतो याव जालुपच्छेदो, इदमेकं असङ्ख्येय्यं संवट्टोति वुच्चति.
कप्पविनासकजालुपच्छेदतो ¶ याव कोटिसतसहस्सचक्कवाळपरिपूरको सम्पत्तिमहामेघो, इदं दुतियं असङ्ख्येय्यं संवट्टट्ठायीति वुच्चति.
सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियं असङ्ख्येय्यं विवट्टोति वुच्चति.
चन्दिमसूरियपातुभावतो याव पुन कप्पविनासकमहामेघो, इदं चतुत्थं असङ्ख्येय्यं विवट्टट्ठायीति वुच्चति. इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. एवं ताव अग्गिना विनासो च सण्ठहनञ्च वेदितब्बं.
४०७. यस्मिं पन समये कप्पो उदकेन नस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वाति ¶ पुब्बे वुत्तनयेनेव वित्थारेतब्बं. अयं पन विसेसो, यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासको खारुदकमहामेघो वुट्ठाति. सो आदितो सुखुमं सुखुमं वस्सन्तो अनुक्कमेन महाधाराहि कोटिसतसहस्सचक्कवाळानं पूरेन्तो वस्सति. खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो विलीयन्ति, उदकं समन्ततो वातेहि धारियति. पथवितो याव दुतियज्झानभूमिं उदकं गण्हाति. तत्थ तयोपि ब्रह्मलोके विलीयापेत्वा सुभकिण्हे आहच्च तिट्ठति. तं याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न वूपसम्मति. उदकानुगतं पन सब्बसङ्खारगतं अभिभवित्वा सहसा वूपसम्मति अन्तरधानं गच्छति. हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं. केवलं पनिध आभस्सरब्रह्मलोकं आदिं कत्वा लोको पातुभवति. सुभकिण्हतो च चवित्वा आभस्सरट्ठानादीसु सत्ता निब्बत्तन्ति.
तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकुदकूपच्छेदो, इदमेकं असङ्ख्येय्यं. उदकूपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियं असङ्ख्येय्यं. सम्पत्तिमहामेघतो…पे… इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. एवं उदकेन विनासो च सण्ठहनञ्च वेदितब्बं.
४०८. यस्मिं ¶ समये कप्पो वातेन विनस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बं. अयं पन विसेसो, यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासनत्थं वातो समुट्ठाति. सो पठमं थूलरजं उट्ठापेति. ततो सण्हरजं सुखुमवालिकं थूलवालिकं सक्खरपासाणादयोति याव कूटागारमत्ते पासाणे विसमट्ठाने ठितमहारुक्खे च उट्ठापेति. ते पथवितो नभमुग्गता न च पुन पतन्ति. तत्थेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति.
अथानुक्कमेन हेट्ठा महापथविया वातो समुट्ठहित्वा पथविं परिवत्तेत्वा उद्धंमूलं कत्वा आकासे खिपति. योजनसतप्पमाणापि पथविप्पदेसा द्वियोजनतियोजनचतुयोजनपञ्चयोजनसतप्पमाणापि भिज्जित्वा वातवेगेन खित्ता आकासेयेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति. चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति. ते अञ्ञमञ्ञं अभिहन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति. एतेनेव उपायेन भुम्मट्ठकविमानानि च आकासट्ठकविमानानि च विनासेन्तो छकामावचरदेवलोके विनासेत्वा कोटिसतसहस्सचक्कवाळानि ¶ विनासेति. तत्थ चक्कवाळा चक्कवाळेहि हिमवन्ता हिमवन्तेहि सिनेरू सिनेरूहि अञ्ञमञ्ञं समागन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति. पथवितो याव ततियज्झानभूमिं वातो गण्हाति. तत्थ तयोपि ब्रह्मलोके विनासेत्वा वेहप्फलं आहच्च तिट्ठति. एवं सब्बसङ्खारगतं विनासेत्वा सयम्पि विनस्सति. हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं. इध पन सुभकिण्हब्रह्मलोकं आदिं कत्वा लोको पातुभवति. वेहप्फलतो च चवित्वा सुभकिण्हट्ठानादीसु सत्ता निब्बत्तन्ति.
तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकवातूपच्छेदो, इदमेकं असङ्ख्येय्यं. वातूपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियं असङ्ख्येय्यं…पे… इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. एवं वातेन विनासो च सण्ठहनञ्च वेदितब्बं.
४०९. किंकारणा ¶ एवं लोको विनस्सति? अकुसलमूलकारणा. अकुसलमूलेसु हि उस्सन्नेसु एवं लोको विनस्सति. सो च खो रागे उस्सन्नतरे अग्गिना विनस्सति. दोसे उस्सन्नतरे उदकेन विनस्सति. केचि पन दोसे उस्सन्नतरे अग्गिना. रागे उस्सन्नतरे उदकेनाति वदन्ति. मोहे उस्सन्नतरे वातेन विनस्सति. एवं विनस्सन्तोपि च निरन्तरमेव सत्तवारे अग्गिना विनस्सति. अट्ठमे वारे उदकेन. पुन सत्तवारे अग्गिना. अट्ठमे वारे उदकेनाति एवं अट्ठमे अट्ठमे वारे विनस्सन्तो सत्तक्खत्तुं उदकेन विनस्सित्वा पुन सत्तवारे अग्गिना नस्सति. एत्तावता तेसट्ठि कप्पा अतीता होन्ति. एत्थन्तरे उदकेन नस्सनवारं सम्पत्तम्पि पटिबाहित्वा लद्धोकासो वातो परिपुण्णचतुसट्ठिकप्पायुके सुभकिण्हे विद्धंसेन्तो लोकं विनासेति.
४१०. पुब्बेनिवासं अनुस्सरन्तोपि च कप्पानुस्सरणको भिक्खु एतेसु कप्पेसु अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे अनुस्सरति. कथं? ‘‘अमुत्रासि’’न्तिआदिना (दी. नि. १.२४४) नयेन.
तत्थ अमुत्रासिन्ति अमुम्हि संवट्टकप्पे अहं अमुम्हि भवे वा योनिया वा गतिया वा विञ्ञाणट्ठितिया वा सत्तावासे वा सत्तनिकाये वा आसिं. एवंनामोति तिस्सो वा फुस्सो वा. एवंगोत्तोति कच्चानो वा कस्सपो वा. इदमस्स अतीतभवे अत्तनो नामगोत्तानुस्सरणवसेन ¶ वुत्तं. सचे पन तस्मिं काले अत्तनो वण्णसम्पत्तिं वा लूखपणीतजीविकभावं वा सुखदुक्खबहुलतं वा अप्पायुकदीघायुकभावं वा अनुस्सरितुकामो होति, तम्पि अनुस्सरतियेव. तेनाह ‘‘एवंवण्णो…पे… एवमायुपरियन्तो’’ति.
तत्थ एवंवण्णोति ओदातो वा सामो वा. एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा. एवं सुखदुक्खपटिसंवेदीति अनेकप्पकारेन कायिकचेतसिकानं सामिसनिरामिसादिप्पभेदानं वा सुखदुक्खानं पटिसंवेदी. एवमायुपरियन्तोति एवं वस्ससतपरिमाणायुपरियन्तो वा चतुरासीतिकप्पसतसहस्सायुपरियन्तो वा. सो ततो चुतो अमुत्र उदपादिन्ति सोहं ततो ¶ भवतो योनितो गतितो विञ्ञाणट्ठितितो सत्तावासतो सत्तनिकायतो वा चुतो पुन अमुकस्मिं नाम भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा उदपादिं. तत्रापासिन्ति अथ तत्रापि भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा पुन अहोसिं. एवंनामोतिआदि वुत्तनयमेव.
अपिच यस्मा अमुत्रासिन्ति इदं अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणं. सो ततो चुतोति पटिनिवत्तन्तस्स पच्चवेक्खणं, तस्मा ‘‘इधूपपन्नो’’ति इमिस्सा इधूपपत्तिया अनन्तरमेवस्स उपपत्तिट्ठानं सन्धाय ‘‘अमुत्र उदपादि’’न्ति इदं वुत्तन्ति वेदितब्बं. तत्रापासिन्ति एवमादि पनस्स तत्र इमिस्सा उपपत्तिया अनन्तरे उपपत्तिट्ठाने नामगोत्तादीनं अनुस्सरणदस्सनत्थं वुत्तं. सो ततो चुतो इधूपपन्नोति स्वाहं ततो अनन्तरूपपत्तिट्ठानतो चुतो इध असुकस्मिं नाम खत्तियकुले वा ब्राह्मणकुले वा निब्बत्तोति. इतीति एवं. साकारं सउद्देसन्ति नामगोत्तवसेन सउद्देसं, वण्णादिवसेन साकारं. नामगोत्तेन हि सत्तो तिस्सो कस्सपोति उद्दिसीयति. वण्णादीहि सामो ओदातोति नानत्ततो पञ्ञायति. तस्मा नामगोत्तं उद्देसो, इतरे आकारा. अनेकविहितं पुब्बेनिवासमनुस्सरतीति इदं उत्तानत्थमेवाति.
पुब्बेनिवासानुस्सतिञाणकथा निट्ठिता.
चुतूपपातञाणकथा
४११. सत्तानं ¶ चुतूपपातञाणकथाय चुतूपपातञाणायाति (दी. नि. १.२४७) चुतिया च उपपाते च ञाणाय. येन ञाणेन सत्तानं चुति च उपपातो च ञायति, तदत्थं दिब्बचक्खुञाणत्थन्ति वुत्तं होति. चित्तं अभिनीहरति अभिनिन्नामेतीति परिकम्मचित्तं अभिनीहरति चेव अभिनिन्नामेति च. सोति सो कतचित्ताभिनीहारो भिक्खु. दिब्बेनातिआदीसु पन दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविमुत्तताय दूरेपि आरम्मणं सम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदञ्चापि वीरियभावनाबलनिब्बत्तं ञाणचक्खु ¶ तादिसमेवाति दिब्बसदिसत्ता दिब्बं. दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बं. आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं. तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेनेव वेदितब्बं.
दस्सनट्ठेन चक्खु. चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु. चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धं. यो हि चुतिमत्तमेव पस्सति, न उपपातं. सो उच्छेददिट्ठिं गण्हाति. यो उपपातमत्तमेव पस्सति, न चुतिं, सो नवसत्तपातुभावदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति. तस्मास्स तंदस्सनं दिट्ठिविसुद्धिहेतु होति. उभयम्पि चेतं बुद्धपुत्ता पस्सन्ति. तेन वुत्तं ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्ध’’न्ति.
मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मानुसकं वा मंसचक्खुं अतिक्कन्तत्ता अतिक्कन्तमानुसकन्ति वेदितब्बं. तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन. सत्ते पस्सतीति मनुस्सानं मंसचक्खुना विय सत्ते ओलोकेति.
चवमाने उपपज्जमानेति एत्थ चुतिक्खणे उपपत्तिक्खणे वा दिब्बचक्खुना दट्ठुं न सक्का. ये पन आसन्नचुतिका इदानि चविस्सन्ति, ते चवमाना. ये च गहितपटिसन्धिका सम्पतिनिब्बत्ताव, ते उपपज्जमानाति अधिप्पेता. ते एवरूपे चवमाने च उपपज्जमाने च पस्सतीति दस्सेति.
हीनेति ¶ मोहनिस्सन्दयुत्तत्ता हीनानं जातिकुलभोगादीनं वसेन हीळिते ओहीळिते ओञ्ञाते अवञ्ञाते. पणीतेति अमोहनिस्सन्दयुत्तत्ता तब्बिपरीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. दुब्बण्णेति दोसनिस्सन्दयुत्तत्ता अनिट्ठाकन्तअमनापवण्णयुत्ते. अनभिरूपे विरूपेतिपि अत्थो. सुगतेति सुगतिगते. अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति दुग्गतिगते. लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने.
यथाकम्मुपगेति यं यं कम्मं उपचितं, तेन तेन उपगते. तत्थ पुरिमेहि चवमानेतिआदीहि दिब्बचक्खुकिच्चं वुत्तं. इमिना पन पदेन यथाकम्मुपगञाणकिच्चं. तस्स च ञाणस्स अयमुप्पत्तिक्कमो, इध भिक्खु हेट्ठा निरयाभिमुखं ¶ आलोकं वड्ढेत्वा नेरयिके सत्ते पस्सति महादुक्खमनुभवमाने. तं दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसिकरोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं दुक्खं अनुभवन्ती’’ति. अथस्स इदं नाम कत्वाति तंकम्मारम्मणं ञाणं उप्पज्जति. तथा उपरिदेवलोकाभिमुखं आलोकं वड्ढेत्वा नन्दनवनमिस्सकवनफारुसकवनादीसु सत्ते पस्सति महासम्पत्तिं अनुभवमाने. तम्पि दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसिकरोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं सम्पत्तिं अनुभवन्ती’’ति. अथस्स इदं नाम कत्वाति तंकम्मारम्मणं ञाणं उप्पज्जति. इदं यथाकम्मुपगञाणं नाम. इमस्स विसुं परिकम्मं नाम नत्थि, यथा चिमस्स, एवं अनागतंसञाणस्सापि. दिब्बचक्खुपादकानेव हि इमानि दिब्बचक्खुना सहेव इज्झन्ति.
कायदुच्चरितेनातिआदीसु दुट्ठु चरितं, दुट्ठं वा चरितं किलेसपूतिकत्ताति दुच्चरितं. कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायदुच्चरितं, इतरेसुपि एसेव नयो. समन्नागताति समङ्गीभूता. अरियानं उपवादकाति बुद्धपच्चेकबुद्धसावकानं अरियानं अन्तमसो गिहिसोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका अक्कोसका गरहकाति वुत्तं होति. तत्थ नत्थि इमेसं समणधम्मो, अस्समणा एतेति वदन्तो अन्तिमवत्थुना उपवदति. नत्थि इमेसं झानं वा विमोक्खो वा मग्गो वा फलं वातिआदीनि वदन्तो गुणपरिधंसनवसेन उपवदतीति वेदितब्बो. सो च जानं वा उपवदेय्य अजानं वा, उभयथापि अरियूपवादोव होति. भारियं कम्मं आनन्तरियसदिसं सग्गावरणञ्च मग्गावरणञ्च, सतेकिच्छं पन होति. तस्स आविभावत्थं इदं वत्थु वेदितब्बं.
अञ्ञतरस्मिं ¶ किर गामे एको थेरो च दहरभिक्खु च पिण्डाय चरन्ति. ते पठमघरेयेव उळुङ्कमत्तं उण्हयागुं लभिंसु. थेरस्स च कुच्छिवातो रुज्झति. सो चिन्तेसि ‘‘अयं यागु मय्हं सप्पाया, याव न सीतला होति, ताव नं पिवामी’’ति. सो मनुस्सेहि उम्मारत्थाय आहटे दारुखण्डे निसीदित्वा पिवि. इतरो तं जिगुच्छन्तो ‘‘अतिखुद्दाभिभूतो महल्लको, अम्हाकं लज्जितब्बकं अकासी’’ति आह. थेरो ¶ गामे चरित्वा विहारं गन्त्वा दहरभिक्खुं आह ‘‘अत्थि ते, आवुसो, इमस्मिं सासने पतिट्ठा’’ति? आम, भन्ते, सोतापन्नो अहन्ति. तेन हावुसो, उपरिमग्गत्थाय वायामं मा अकासि. खीणासवो तया उपवदितोति. सो तं खमापेसि. तेनस्स तं कम्मं पाकतिकं अहोसि.
तस्मा यो अञ्ञोपि अरियं उपवदति, तेन गन्त्वा सचे अत्तना वुड्ढतरो होति, उक्कुटिकं निसीदित्वा ‘‘अहं आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे खमाही’’ति खमापेतब्बो. सचे नवकतरो होति, वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं, भन्ते, तुम्हे इदञ्चिदञ्च अवचं, तं मे खमथा’’ति खमापेतब्बो. सचे दिसापक्कन्तो होति, सयं वा गन्त्वा सद्धिविहारिकादिके वा पेसेत्वा खमापेतब्बो.
सचे च नापि गन्तुं, न पेसेतुं सक्का होति, ये तस्मिं विहारे भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा सचे नवकतरा होन्ति, उक्कुटिकं निसीदित्वा, सचे वुड्ढतरा, वुड्ढे वुत्तनयेनेव पटिपज्जित्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, खमतु मे सो आयस्मा’’ति वत्वा खमापेतब्बं. सम्मुखा अखमन्तेपि एतदेव कत्तब्बं.
सचे एकचारिकभिक्खु होति, नेवस्स वसनट्ठानं, न गतट्ठानं पञ्ञायति, एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे अनुस्सरतो विप्पटिसारो होति, किं करोमी’’ति वत्तब्बं. सो वक्खति ‘‘तुम्हे मा चिन्तयित्थ, थेरो तुम्हाकं खमति, चित्तं वूपसमेथा’’ति. तेनापि अरियस्स गतदिसाभिमुखेन अञ्जलिं पग्गहेत्वा खमतूति वत्तब्बं. सचे सो परिनिब्बुतो होति, परिनिब्बुतमञ्चट्ठानं गन्त्वा यावसिवथिकं गन्त्वापि खमापेतब्बं. एवं कते नेव सग्गावरणं, न मग्गावरणं होति, पाकतिकमेव होतीति.
मिच्छादिट्ठिकाति ¶ विपरीतदस्सना. मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिवसेन समादिन्ननानाविधकम्मा, ये च मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादपेन्ति. एत्थ च वचीदुच्चरितग्गहणेनेव अरियूपवादे मनोदुच्चरितग्गहणेन च मिच्छादिट्ठिया सङ्गहितायपि इमेसं द्विन्नं पुन वचनं ¶ महासावज्जभावदस्सनत्थन्ति वेदितब्बं. महासावज्जो हि अरियूपवादो, आनन्तरियसदिसत्ता. वुत्तम्पि चेतं ‘‘सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य, एवंसम्पदमिदं, सारिपुत्त, वदामि तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो, एवं निरये’’ति (म. नि. १.१४९). मिच्छादिट्ठितो च महासावज्जतरं नाम अञ्ञं नत्थि. यथाह ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं, यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी’’ति (अ. नि. १.३१०).
कायस्स भेदाति उपादिण्णक्खन्धपरिच्चागा. परम्मरणाति तदनन्तरं अभिनिब्बत्तिक्खन्धग्गहणे. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परम्मरणाति चुतिचित्ततो उद्धं. अपायन्ति एवमादि सब्बं निरयवेवचनमेव.
निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति एत्थ दुक्कटकारिनोति विनिपातो. विनस्सन्ता वा एत्थ पतन्ति संभिज्जमानङ्गपच्चङ्गातिपि विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं. सो हि अपायो चेव दुग्गति च, सुगतितो अपेतत्ता दुक्खस्स च गतिभूतत्ता. न तु विनिपातो असुरसदिसं अविनिपतितत्ता. विनिपातग्गहणेन असुरकायं. सो हि यथावुत्तेन अत्थेन अपायो चेव दुग्गति च सब्बसमुस्सयेहि च विनिपतितत्ता विनिपातोति वुच्चति. निरयग्गहणेन ¶ अवीचिआदिअनेकप्पकारं निरयमेवाति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.
अयं ¶ पन विसेसो, तत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति. सग्गग्गहणेन देवगतियेव. तत्थ सुन्दरा गतीति सुगति. रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति अयं वचनत्थो.
‘‘इति दिब्बेन चक्खुना’’तिआदि सब्बं निगमनवचनं. एवं दिब्बेन चक्खुना…पे… पस्सतीति अयमेत्थ सङ्खेपत्थो.
४१२. एवं पस्सितुकामेन पन आदिकम्मिकेन कुलपुत्तेन कसिणारम्मणं अभिञ्ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा ‘‘तेजोकसिणं, ओदातकसिणं, आलोककसिण’’न्ति इमेसु तीसु कसिणेसु अञ्ञतरं आसन्नं कातब्बं. उपचारज्झानगोचरं कत्वा वड्ढेत्वा ठपेतब्बं. न तत्थ अप्पना उप्पादेतब्बाति अधिप्पायो. सचे हि उप्पादेति, पादकज्झाननिस्सयं होति, न परिकम्मनिस्सयं. इमेसु च पन तीसु आलोककसिणंयेव सेट्ठतरं. तस्मा तं वा इतरेसं वा अञ्ञतरं कसिणनिद्देसे वुत्तनयेन उप्पादेत्वा उपचारभूमियंयेव ठत्वा वड्ढेतब्बं. वड्ढनानयोपि चस्स तत्थ वुत्तनयेनेव वेदितब्बो.
वड्ढितट्ठानस्स अन्तोयेव रूपगतं पस्सितब्बं. रूपगतं पस्सतो पनस्स परिकम्मस्स वारो अतिक्कमति. ततो आलोको अन्तरधायति. तस्मिं अन्तरहिते रूपगतम्पि न दिस्सति. अथानेन पुनप्पुनं पादकज्झानमेव पविसित्वा ततो वुट्ठाय आलोको फरितब्बो. एवं अनुक्कमेन आलोको थामगतो होतीति एत्थ आलोको होतूति यत्तकं ठानं परिच्छिन्दति, तत्थ आलोको तिट्ठतियेव. दिवसम्पि निसीदित्वा पस्सतो रूपदस्सनं होति. रत्तिं तिणुक्काय मग्गपटिपन्नो चेत्थ पुरिसो ओपम्मं.
एको किर रत्तिं तिणुक्काय मग्गं पटिपज्जि. तस्स सा तिणुक्का विज्झायि. अथस्स समविसमानि न पञ्ञायिंसु. सो तं तिणुक्कं भूमियं घंसित्वा तिणुक्का पुन उज्जालेसि. सा पज्जलित्वा पुरिमालोकतो महन्ततरं आलोकं अकासि. एवं पुनप्पुनं विज्झातं ¶ उज्जालयतो कमेन सूरियो उट्ठासि. सूरिये उट्ठिते उक्काय कम्मं नत्थीति तं छड्डेत्वा दिवसम्पि अगमासि. तत्थ उक्कालोको विय परिकम्मकाले कसिणालोको. उक्काय ¶ विज्झाताय समविसमानं अदस्सनं विय रूपगतं पस्सतो परिकम्मस्स वारातिक्कमेन आलोके अन्तरहिते रूपगतानं अदस्सनं. उक्काय घंसनं विय पुनप्पुनं पवेसनं. उक्काय पुरिमालोकतो महन्ततरालोककरणं विय पुन परिकम्मं करोतो बलवतरालोकफरणं. सूरियुट्ठानं विय थामगतालोकस्स यथापरिच्छेदेन ठानं. तिणुक्कं छड्डेत्वा दिवसम्पि गमनं विय परित्तालोकं छड्डेत्वा थामगतेनालोकेन दिवसम्पि रूपदस्सनं.
तत्थ यदा तस्स भिक्खुनो मंसचक्खुस्स अनापाथगतं अन्तोकुच्छिगतं हदयवत्थुनिस्सितं हेट्ठापथवीतलनिस्सितं तिरोकुट्टपब्बतपाकारगतं परचक्कवाळगतन्ति इदं रूपं ञाणचक्खुस्स आपाथं आगच्छति, मंसचक्खुना दिस्समानं विय होति, तदा दिब्बचक्खु उप्पन्नं होतीति वेदितब्बं. तदेव चेत्थ रूपदस्सनसमत्थं, न पुब्बभागचित्तानि.
तं पनेतं पुथुज्जनस्स परिबन्धो होति. कस्मा? सो हि यस्मा यत्थ यत्थ आलोको होतूति अधिट्ठाति, तं तं पथवीसमुद्दपब्बते विनिविज्झित्वापि एकालोकं होति, अथस्स तत्थ भयानकानि यक्खरक्खसादिरूपानि पस्सतो भयं उप्पज्जति. येन चित्तविक्खेपं पत्वा झानविब्भन्तको होति, तस्मा रूपदस्सने अप्पमत्तेन भवितब्बं.
तत्रायं दिब्बचक्खुनो उप्पत्तिक्कमो. वुत्तप्पकारमेतं रूपमारम्मणं कत्वा मनोद्वारावज्जने उप्पज्जित्वा निरुद्धे तदेव रूपं आरम्मणं कत्वा चत्तारि पञ्च वा जवनानि उप्पज्जन्तीति सब्बं पुरिमनयेनेव वेदितब्बं. इधापि पुब्बभागचित्तानि सवितक्कसविचारानि कामावचरानि. परियोसाने अत्थसाधकचित्तं चतुत्थज्झानिकं रूपावचरं. तेन सहजातं ञाणं सत्तानं चुतूपपाते ञाणन्तिपि दिब्बचक्खुञाणन्तिपि वुच्चतीति.
चुतूपपातञाणकथा निट्ठिता.
पकिण्णककथा
इति ¶ पञ्चक्खन्धविदू, पञ्च अभिञ्ञा अवोच या नाथो;
ता ञत्वा तासु अयं, पकिण्णककथापि विञ्ञेय्या.
एतासु ¶ हि यदेतं चुतूपपातञाणसङ्खातं दिब्बचक्खु, तस्स अनागतंसञाणञ्च यथाकम्मुपगञाणञ्चाति द्वेपि परिभण्डञाणानि होन्ति. इति इमानि च द्वे इद्धिविधादीनि च पञ्चाति सत्त अभिञ्ञाञाणानि इधागतानि. इदानि तेसं आरम्मणविभागे असम्मोहत्थं –
आरम्मणत्तिका वुत्ता, ये चत्तारो महेसिना;
सत्तन्नमपि ञाणानं, पवत्तिं तेसु दीपये.
तत्रायं दीपना. चत्तारो हि आरम्मणत्तिका महेसिना वुत्ता. कतमे चत्तारो? परित्तारम्मणत्तिको, मग्गारम्मणत्तिको, अतीतारम्मणत्तिको, अज्झत्तारम्मणत्तिकोति (ध. स. तिकमातिका १३, १६, १९, २१).
४१४. तत्थ इद्धिविधञाणं परित्तमहग्गतअतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धारम्मणवसेन सत्तसु आरम्मणेसु पवत्तति. कथं? तञ्हि यदा कायं चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गन्तुकामो चित्तवसेन कायं परिणामेति, महग्गतचित्ते समोदहति समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा रूपकायारम्मणतो परित्तारम्मणं होति. यदा चित्तं कायसन्निस्सितं कत्वा दिस्समानेन कायेन गन्तुकामो कायवसेन चित्तं परिणामेति, पादकज्झानचित्तं रूपकाये समोदहति समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा महग्गतचित्तारम्मणतो महग्गतारम्मणं होति.
यस्मा पन तदेव चित्तं अतीतं निरुद्धं आरम्मणं करोति, तस्मा अतीतारम्मणं होति. महाधातुनिधाने महाकस्सपत्थेरादीनं विय अनागतं अधिट्ठहन्तानं अनागतारम्मणं होति. महाकस्सपत्थेरो किर महाधातुनिधानं करोन्तो ‘‘अनागते अट्ठारसवस्साधिकानि द्वेवस्ससतानि इमे गन्धा मा सुस्सिंसु, पुप्फानि मा मिलायिंसु, दीपा मा निब्बायिंसू’’ति ¶ (ध. स. अट्ठ. १४३४) अधिट्ठहि. सब्बं तथेव अहोसि. अस्सगुत्तत्थेरो वत्तनियसेनासने भिक्खुसङ्घं सुक्खभत्तं भुञ्जमानं दिस्वा उदकसोण्डिं दिवसे दिवसे पुरेभत्ते दधिरसं होतूति अधिट्ठासि. पुरेभत्ते गहितं दधिरसं होति. पच्छाभत्ते पाकतिकउदकमेव (ध. स. अट्ठ. १४३४). कायं पन चित्तसन्निस्सितं ¶ कत्वा अदिस्समानेन कायेन गमनकाले पच्चुप्पन्नारम्मणं होति.
कायवसेन चित्तं, चित्तवसेन वा कायं परिणामनकाले अत्तनो कुमारकवण्णादिनिम्मानकाले च सकायचित्तानं आरम्मणकरणतो अज्झत्तारम्मणं होति. बहिद्धा हत्थिअस्सादिदस्सनकाले पन बहिद्धारम्मणन्ति एवं ताव इद्धिविधञाणस्स सत्तसु आरम्मणेसु पवत्ति वेदितब्बा.
४१५. दिब्बसोतधातुञाणं परित्तपच्चुप्पन्नअज्झत्तबहिद्धारम्मणवसेन चतूसु आरम्मणेसु पवत्तति. कथं? तञ्हि यस्मा सद्दं आरम्मणं करोति, सद्दो च परित्तो, तस्मा परित्तारम्मणं होति. विज्जमानंयेव पन सद्दं आरम्मणं कत्वा पवत्तनतो पच्चुप्पन्नारम्मणं होति. तं अत्तनो कुच्छिसद्दसवनकाले अज्झत्तारम्मणं. परेसं सद्दसवनकाले बहिद्धारम्मणन्ति एवं दिब्बसोतधातुञाणस्स चतूसु आरम्मणेसु पवत्ति वेदितब्बा.
४१६. चेतोपरियञाणं परित्तमहग्गतअप्पमाणमग्गअतीतानागतपच्चुप्पन्नबहिद्धारम्मणवसेन अट्ठसु आरम्मणेसु पवत्तति. कथं? तञ्हि परेसं कामावचरचित्तजाननकाले परित्तारम्मणं होति. रूपावचरअरूपावचरचित्तजाननकाले महग्गतारम्मणं होति. मग्गफलजाननकाले अप्पमाणारम्मणं होति.
एत्थ च पुथुज्जनो सोतापन्नस्स चित्तं न जानाति. सोतापन्नो वा सकदागामिस्साति एवं याव अरहतो नेतब्बं. अरहा पन सब्बेसं चित्तं जानाति. अञ्ञोपि च उपरिमो हेट्ठिमस्साति अयं विसेसो वेदितब्बो. मग्गचित्तारम्मणकाले मग्गारम्मणं होति. यदा पन अतीते सत्तदिवसब्भन्तरे च अनागते सत्तदिवसब्भन्तरे च परेसं चित्तं जानाति, तदा अतीतारम्मणं अनागतारम्मणञ्च होति.
कथं ¶ पच्चुप्पन्नारम्मणं होति. पच्चुप्पन्नं नाम तिविधं – खणपच्चुप्पन्नं, सन्ततिपच्चुप्पन्नं, अद्धापच्चुप्पन्नञ्च. तत्थ उप्पादट्ठितिभङ्गप्पत्तं खणपच्चुप्पन्नं. एकद्वेसन्ततिवारपरियापन्नं सन्ततिपच्चुप्पन्नं. तत्थ अन्धकारे निसीदित्वा आलोकट्ठानं गतस्स न ताव आरम्मणं पाकटं होति, याव पन तं पाकटं होति ¶ , एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बा. आलोकट्ठाने विचरित्वा ओवरकं पविट्ठस्सापि न ताव सहसा रूपं पाकटं होति, याव पन तं पाकटं होति, एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बा. दूरे ठत्वा पन रजकानं हत्थविकारं, घण्डिभेरीआकोटनविकारञ्च दिस्वापि न ताव सद्दं सुणाति, याव पन तं सुणाति, एतस्मिम्पि अन्तरे एकद्वेसन्ततिवारा वेदितब्बा. एवं ताव मज्झिमभाणका.
संयुत्तभाणका पन रूपसन्तति अरूपसन्ततीति द्वे सन्ततियो वत्वा उदकं अक्कमित्वा गतस्स याव तीरे अक्कन्तउदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसि करित्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम. द्वे तयो जवनवारा अरूपसन्तति नामाति वत्वा तदुभयम्पि सन्ततिपच्चुप्पन्नं नामाति वदन्ति.
एकभवपरिच्छिन्नं पन अद्धापच्चुप्पन्नं नाम. यं सन्धाय भद्देकरत्तसुत्ते ‘‘यो चावुसो, मनो ये च धम्मा उभयमेतं पच्चुप्पन्नं, तस्मिं चे पच्चुप्पन्ने छन्दरागप्पटिबद्धं होति विञ्ञाणं, छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरती’’ति (म. नि. ३.२८४) वुत्तं. सन्ततिपच्चुप्पन्नञ्चेत्थ अट्ठकथासु आगतं. अद्धापच्चुप्पन्नं सुत्ते.
तत्थ केचि खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होतीति वदन्ति. किं कारणा? यस्मा इद्धिमतो च परस्स च एकक्खणे चित्तं उप्पज्जतीति. इदञ्च नेसं ओपम्मं, यथा आकासे खित्ते पुप्फमुट्ठिम्हि अवस्सं एकं पुप्फं एकस्स वण्टेन वण्टं पटिविज्झति, एवं परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते अवस्सं एकस्स चित्तं एकेन चित्तेन उप्पादक्खणे वा ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झतीति. तं पन वस्ससतम्पि वस्ससहस्सम्पि आवज्जन्तो येन च चित्तेन आवज्जति ¶ , येन च जानाति. तेसं द्विन्नं सहठानाभावतो आवज्जनजवनानञ्च अनिट्ठट्ठाने नानारम्मणभावप्पत्तिदोसतो अयुत्तन्ति अट्ठकथासु पटिक्खित्तं.
सन्ततिपच्चुप्पन्नं ¶ पन अद्धापच्चुप्पन्नञ्च आरम्मणं होतीति वेदितब्बं. तत्थ यं वत्तमानजवनवीथितो अतीतानागतवसेन द्वित्तिजवनवीथिपरिमाणे काले परस्स चित्तं, तं सब्बम्पि सन्ततिपच्चुप्पन्नं नाम. ‘‘अद्धापच्चुप्पन्नं पन जवनवारेन दीपेतब्ब’’न्ति संयुत्तट्ठकथायं वुत्तं. तं सुट्ठु वुत्तं.
तत्रायं दीपना, इद्धिमा परस्स चित्तं जानितुकामो आवज्जति, आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति. ततो चत्तारि पञ्च वा जवनानि. येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि, तेसं सब्बेसम्पि तदेव निरुद्धं चित्तमारम्मणं होति, न च तानि नानारम्मणानि होन्ति, अद्धावसेन पच्चुप्पन्नारम्मणत्ता. एकारम्मणत्तेपि च इद्धिचित्तमेव परस्स चित्तं जानाति, न इतरानि. यथा चक्खुद्वारे चक्खुविञ्ञाणमेव रूपं पस्सति, न इतरानीति. इति इदं सन्ततिपच्चुप्पन्नस्स चेव अद्धापच्चुप्पन्नस्स च वसेन पच्चुप्पन्नारम्मणं होति. यस्मा वा सन्ततिपच्चुप्पन्नम्पि अद्धापच्चुप्पन्नेयेव पतति, तस्मा अद्धापच्चुप्पन्नवसेनेवेतं पच्चुप्पन्नारम्मणन्ति वेदितब्बं. परस्स चित्तारम्मणत्तायेव पन बहिद्धारम्मणं होतीति एवं चेतोपरियञाणस्स अट्ठसु आरम्मणेसु पवत्ति वेदितब्बा.
४१७. पुब्बेनिवासञाणं परित्तमहग्गतअप्पमाणमग्गअतीतअज्झत्तबहिद्धानवत्तब्बारम्मणवसेन अट्ठसु आरम्मणेसु पवत्तति. कथं? तञ्हि कामावचरक्खन्धानुस्सरणकाले परित्तारम्मणं होति. रूपावचरारूपावचरक्खन्धानुस्सरणकाले महग्गतारम्मणं. अतीते अत्तना परेहि वा भावितमग्गं सच्छिकतफलञ्च अनुस्सरणकाले अप्पमाणारम्मणं. भावितमग्गमेव अनुस्सरणकाले मग्गारम्मणं. नियमतो पनेतं अतीतारम्मणमेव.
तत्थ किञ्चापि चेतोपरियञाणयथाकम्मुपगञाणानिपि अतीतारम्मणानि होन्ति, अथ खो तेसं चेतोपरियञाणस्स सत्तदिवसब्भन्तरातीतं चित्तमेव आरम्मणं. तञ्हि अञ्ञं खन्धं वा खन्धपटिबद्धं वा न जानाति. मग्गसम्पयुत्तचित्तारम्मणत्ता पन परियायतो मग्गारम्मणन्ति ¶ वुत्तं. यथाकम्मुपगञाणस्स च अतीतं चेतनामत्तमेव आरम्मणं. पुब्बेनिवासञाणस्स पन अतीता खन्धा खन्धपटिबद्धञ्च किञ्चि अनारम्मणं नाम नत्थि ¶ . तञ्हि अतीतक्खन्धखन्धपटिबद्धेसु धम्मेसु सब्बञ्ञुतञ्ञाणगतिकं होतीति अयं विसेसो वेदितब्बो. अयमेत्थ अट्ठकथानयो. यस्मा पन ‘‘कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मुपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०४) पट्ठाने वुत्तं. तस्मा चत्तारोपि खन्धा चेतोपरियञाणयथाकम्मुपगञाणानं आरम्मणा होन्ति. तत्रापि यथाकम्मुपगञाणस्स कुसलाकुसला एवाति.
अत्तनो खन्धानुस्सरणकाले पनेतं अज्झत्तारम्मणं. परस्स खन्धानुस्सरणकाले बहिद्धारम्मणं. ‘‘अतीते विपस्सी भगवा अहोसि. तस्स माता बन्धुमती, पिता बन्धुमा’’तिआदिना (दी. नि. २.१२) नयेन नामगोत्तपथवीनिमित्तादिअनुस्सरणकाले नवत्तब्बारम्मणं होति. नामगोत्तन्ति चेत्थ खन्धूपनिबन्धो सम्मुतिसिद्धो ब्यञ्जनत्थो दट्ठब्बो, न ब्यञ्जनं. ब्यञ्जनञ्हि सद्दायतनसङ्गहितत्ता परित्तं होति. यथाह ‘‘निरुत्तिपटिसम्भिदा परित्तारम्मणा’’ति (विभ. ७४९). अयमेत्थ अम्हाकं खन्ति. एवं पुब्बेनिवासञाणस्स अट्ठसु आरम्मणेसु पवत्ति वेदितब्बा.
४१८. दिब्बचक्खुञाणं परित्तपच्चुप्पन्नअज्झत्तबहिद्धारम्मणवसेन चतूसु आरम्मणेसु पवत्तति. कथं? तञ्हि यस्मा रूपं आरम्मणं करोति, रूपञ्च परित्तं, तस्मा परित्तारम्मणं होति. विज्जमानेयेव च रूपे पवत्तत्ता पच्चुप्पन्नारम्मणं. अत्तनो कुच्छिगतादिरूपदस्सनकाले अज्झत्तारम्मणं. परस्स रूपदस्सनकाले बहिद्धारम्मणन्ति एवं दिब्बचक्खुञाणस्स चतूसु आरम्मणेसु पवत्ति वेदितब्बा.
४१९. अनागतंसञाणं परित्तमहग्गतअप्पमाणमग्गअनागतअज्झत्तबहिद्धानवत्तब्बारम्मणवसेन अट्ठसु आरम्मणेसु पवत्तति. कथं? तञ्हि ‘‘अयं अनागते कामावचरे निब्बत्तिस्सती’’ति जाननकाले परित्तारम्मणं होति. ‘‘रूपावचरे अरूपावचरे वा निब्बत्तिस्सती’’ति जाननकाले महग्गतारम्मणं. ‘‘मग्गं भावेस्सति, फलं सच्छिकरिस्सती’’ति जाननकाले ¶ अप्पमाणारम्मणं. ‘‘मग्गं भावेस्सति’’च्चेव जाननकाले मग्गारम्मणं. नियमतो पन तं अनागतारम्मणमेव.
तत्थ ¶ किञ्चापि चेतोपरियञाणम्पि अनागतारम्मणं होति, अथ खो तस्स सत्तदिवसब्भन्तरानागतं चित्तमेव आरम्मणं. तञ्हि अञ्ञं खन्धं वा खन्धपटिबद्धं वा न जानाति. अनागतंसञाणस्स पुब्बेनिवासञाणे वुत्तनयेन अनागते अनारम्मणं नाम नत्थि. ‘‘अहं अमुत्र निब्बत्तिस्सामी’’ति जाननकाले अज्झत्तारम्मणं. ‘‘असुको अमुत्र निब्बत्तिस्सती’’ति जाननकाले बहिद्धारम्मणं. ‘‘अनागते मेत्तेय्यो भगवा उप्पज्जिस्सति (दी. नि. ३.१०७). सुब्रह्मा नामस्स ब्राह्मणो पिता भविस्सति. ब्रह्मवती नाम ब्राह्मणी माता’’तिआदिना पन नयेन नामगोत्तजाननकाले पुब्बेनिवासञाणे वुत्तनयेनेव न वत्तब्बारम्मणं होतीति एवं अनागतंसञाणस्स अट्ठसु आरम्मणेसु पवत्ति वेदितब्बा.
४२०. यथाकम्मुपगञाणं परित्तमहग्गतअतीतअज्झत्तबहिद्धारम्मणवसेन पञ्चसु आरम्मणेसु पवत्तति. कथं? तञ्हि कामावचरकम्मजाननकाले परित्तारम्मणं होति. रूपावचरारूपावचरकम्मजाननकाले महग्गतारम्मणं. अतीतमेव जानातीति अतीतारम्मणं. अत्तनो कम्मं जाननकाले अज्झत्तारम्मणं. परस्स कम्मं जाननकाले बहिद्धारम्मणं होति. एवं यथाकम्मुपगञाणस्स पञ्चसु आरम्मणेसु पवत्ति वेदितब्बा. यञ्चेत्थ अज्झत्तारम्मणञ्चेव बहिद्धारम्मणञ्चाति वुत्तं, तं कालेन अज्झत्तं कालेन बहिद्धा जाननकाले अज्झत्तबहिद्धारम्मणम्पि होतियेवाति.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
अभिञ्ञानिद्देसो नाम
तेरसमो परिच्छेदो.