📜

२२. ञाणदस्सनविसुद्धिनिद्देसो

पठममग्गञाणकथा

८०६. इतो परं गोत्रभुञाणं होति, तं मग्गस्स आवज्जनट्ठानियत्ता नेव पटिपदाञाणदस्सनविसुद्धिं न ञाणदस्सनविसुद्धिं भजति, अन्तरा अब्बोहारिकमेव होति. विपस्सनासोते पतितत्ता पन विपस्सनाति सङ्खं गच्छति. सोतापत्तिमग्गो सकदागामिमग्गो अनागामिमग्गो अरहत्तमग्गोति इमेसु पन चतूसु मग्गेसु ञाणं ञाणदस्सनविसुद्धि नाम.

तत्थ पठममग्गञाणं ताव सम्पादेतुकामेन अञ्ञं किञ्चि कातब्बं नाम नत्थि. यञ्हि अनेन कातब्बं सिया, तं अनुलोमावसानं विपस्सनं उप्पादेन्तेन कतमेव. एवं उप्पन्नअनुलोमञाणस्स पनस्स तेहि तीहिपि अनुलोमञाणेहि अत्तनो बलानुरूपेन थूलथूले सच्चपटिच्छादके तमम्हि अन्तरधापिते सब्बसङ्खारगतेसु चित्तं न पक्खन्दति, न सन्तिट्ठति, नाधिमुच्चति, न सज्जति, न लग्गति, न बज्झति. पदुमपलासतो उदकं विय पतिलीयति पतिकुटति पतिवत्तति. सब्बं निमित्तारम्मणम्पि सब्बं पवत्तारम्मणम्पि पलिबोधतो उपट्ठाति. अथस्स सब्बस्मिं निमित्तपवत्तारम्मणे पलिबोधतो उपट्ठिते अनुलोमञाणस्स आसेवनन्ते अनिमित्तं अप्पवत्तं विसङ्खारं निरोधं निब्बानं आरम्मणं कुरुमानं पुथुज्जनगोत्तं पुथुज्जनसङ्खं पुथुज्जनभूमिं अतिक्कममानं अरियगोत्तं अरियसङ्खं अरियभूमिं ओक्कममानं निब्बानारम्मणे पठमावट्टनपठमाभोगपठमसमन्नाहारभूतं मग्गस्स अनन्तरसमनन्तरासेवनउपनिस्सयनत्थिविगतवसेन छहि आकारेहि पच्चयभावं साधयमानं सिखाप्पत्तं विपस्सनाय मुद्धभूतं अपुनरावट्टकं उप्पज्जति गोत्रभुञाणं.

यं सन्धाय वुत्तं –

‘‘कथं बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं? उप्पादं अभिभुय्यतीति गोत्रभु. पवत्तं…पे… उपायासं अभिभुय्यतीति गोत्रभु. बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति गोत्रभु. अनुप्पादं पक्खन्दतीति गोत्रभु. अप्पवत्तं…पे… अनुपायासं निरोधं निब्बानं पक्खन्दतीति गोत्रभु. उप्पादं अभिभुय्यित्वा अनुप्पादं पक्खन्दतीति गोत्रभू’’ति (पटि. म. १.५९) सब्बं वित्थारेतब्बं.

८०७. तत्रायं एकावज्जनेन एकवीथियं पवत्तमानानम्पि अनुलोमगोत्रभूनं नानारम्मणे पवत्तनाकारदीपिका उपमा – यथा हि महामातिकं लङ्घित्वा परतीरे पतिट्ठातुकामो पुरिसो वेगेन धावित्वा मातिकाय ओरिमतीरे रुक्खसाखाय बन्धित्वा ओलम्बितं रज्जुं वा यट्ठिं वा गहेत्वा उल्लङ्घित्वा परतीरनिन्नपोणपब्भारकायो हुत्वा परतीरस्स उपरिभागं पत्तो तं मुञ्चित्वा वेधमानो परतीरे पतित्वा सणिकं पतिट्ठाति, एवमेवायं योगावचरोपि भवयोनिगतिट्ठितिनिवासानं परतीरभूते निब्बाने पतिट्ठातुकामो उदयब्बयानुपस्सनादिना वेगेन धावित्वा अत्तभावरुक्खसाखाय बन्धित्वा ओलम्बितं रूपरज्जुं वा वेदनादीसु अञ्ञतरदण्डं वा अनिच्चन्ति वा दुक्खन्ति वा अनत्ताति वाति अनुलोमावज्जनेन गहेत्वा तं अमुञ्चमानोव पठमेन अनुलोमचित्तेन उल्लङ्घित्वा दुतियेन परतीरनिन्नपोणपब्भारकायो विय निब्बाननिन्नपोणपब्भारमानसो हुत्वा ततियेन परतीरस्स उपरिभागं पत्तो विय इदानि पत्तब्बस्स निब्बानस्स आसन्नो हुत्वा तस्स चित्तस्स निरोधेन तं सङ्खारारम्मणं मुञ्चित्वा गोत्रभुचित्तेन विसङ्खारे परतीरभूते निब्बाने पतति. एकारम्मणे पन अलद्धासेवनताय वेधमानो सो पुरिसो विय न ताव सुप्पतिट्ठितो होति, ततो मग्गञाणेन पतिट्ठातीति.

८०८. तत्थ अनुलोमं सच्चपटिच्छादकं किलेसतमं विनोदेतुं सक्कोति, न निब्बानमारम्मणं कातुं. गोत्रभु निब्बानमेव आरम्मणं कातुं सक्कोति, न सच्चपटिच्छादकं तमं विनोदेतुं. तत्रायं उपमा – एको किर चक्खुमा पुरिसो ‘‘नक्खत्तयोगं जानिस्सामी’’ति रत्तिभागे निक्खमित्वा चन्दं पस्सितुं उद्धं उल्लोकेसि, तस्स वलाहकेहि पटिच्छन्नत्ता चन्दो न पञ्ञायित्थ. अथेको वातो उट्ठहित्वा थूलथूले वलाहके विद्धंसेति. अपरो मज्झिमे, अपरो सुखुमेति. ततो सो पुरिसो विगतवलाहके नभे चन्दं दिस्वा नक्खत्तयोगं अञ्ञासि.

तत्थ तयो वलाहका विय सच्चपटिच्छादकथूलमज्झिमसुखुमं किलेसन्धकारं, तयो वाता विय तीणि अनुलोमचित्तानि, चक्खुमा पुरिसो विय गोत्रभुञाणं, चन्दो विय निब्बानं, एकेकस्स वातस्स यथाक्कमेन वलाहकविद्धंसनं विय एकेकस्स अनुलोमचित्तस्स सच्चपटिच्छादकतमविनोदनं, विगतवलाहके नभे तस्स पुरिसस्स विसुद्धचन्ददस्सनं विय विगते सच्चपटिच्छादके तमे गोत्रभुञाणस्स विसुद्धनिब्बानदस्सनं.

यथेव हि तयो वाता चन्दपटिच्छादके वलाहकेयेव विद्धंसेतुं सक्कोन्ति, न चन्दं दट्ठुं, एवं अनुलोमानि सच्चपटिच्छादकं तमञ्ञेव विनोदेतुं सक्कोन्ति, न निब्बानं दट्ठुं. यथा सो पुरिसो चन्दमेव दट्ठुं सक्कोति, न वलाहके विद्धंसेतुं, एवं गोत्रभुञाणं निब्बानमेव दट्ठुं सक्कोति, न किलेसतमं विनोदेतुं. तेनेव चेतं मग्गस्स आवज्जनन्ति वुच्चति. तञ्हि अनावज्जनम्पि समानं आवज्जनट्ठाने ठत्वा ‘‘एवं निब्बत्ताही’’ति मग्गस्स सञ्ञं दत्वा विय निरुज्झति. मग्गोपि तेन दिन्नसञ्ञं अमुञ्चित्वाव अवीचिसन्ततिवसेन तं ञाणं अनुप्पबन्धमानो अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं दोसक्खन्धं मोहक्खन्धं निब्बिज्झमानोव पदालयमानोव निब्बत्तति.

८०९. तत्रायं उपमा – एको किर इस्सासो अट्ठउसभमत्ते पदेसे फलकसतं ठपापेत्वा वत्थेन मुखं वेठेत्वा सरं सन्नहित्वा चक्कयन्ते अट्ठासि. अञ्ञो पुरिसो चक्कयन्तं आविज्झित्वा यदा इस्सासस्स फलकं अभिमुखं होति, तदा तत्थ दण्डकेन सञ्ञं देति. इस्सासो दण्डकसञ्ञं अमुञ्चित्वाव सरं खिपित्वा फलकसतं निब्बिज्झति. तत्थ दण्डकसञ्ञं विय गोत्रभुञाणं, इस्सासो विय मग्गञाणं. इस्सासस्स दण्डकसञ्ञं अमुञ्चित्वाव फलकसतनिब्बिज्झनं विय मग्गञाणस्स गोत्रभुञाणेन दिन्नसञ्ञं अमुञ्चित्वाव निब्बानं आरम्मणं कत्वा अनिब्बिद्धपुब्बानं अपदालितपुब्बानं लोभदोसमोहक्खन्धानं निब्बिज्झनपदालनं.

८१०. न केवलञ्चेस मग्गो लोभक्खन्धादीनं निब्बिज्झनमेव करोति, अपिच खो अनमतग्गसंसारवट्टदुक्खसमुद्दं सोसेति, सब्बअपायद्वारानि पिदहति, सत्तन्नं अरियधनानं सम्मुखीभावं करोति, अट्ठङ्गिकं मिच्छामग्गं पजहति, सब्बवेरभयानि वूपसमेति, सम्मासम्बुद्धस्स ओरसपुत्तभावं उपनेति , अञ्ञेसञ्च अनेकसतानं आनिसंसानं पटिलाभाय संवत्ततीति एवं अनेकानिसंसदायकेन सोतापत्तिमग्गेन सम्पयुत्तं ञाणं सोतापत्तिमग्गे ञाणन्ति.

पठममग्गञाणं निट्ठितं.

सोतापन्नपुग्गलकथा

८११. इमस्स पन ञाणस्स अनन्तरं तस्सेव विपाकभूतानि द्वे तीणि वा फलचित्तानि उप्पज्जन्ति. अनन्तरविपाकत्तायेव हि लोकुत्तरकुसलानं ‘‘समाधिमानन्तरिकञ्ञमाहू’’ति (खु. पा. ६.५) च ‘‘दन्धं आनन्तरिकं पापुणाति आसवानं खयाया’’ति (अ. नि. ४.१६२) च आदि वुत्तं. केचि पन एकं द्वे तीणि चत्तारि वा फलचित्तानीति वदन्ति, तं न गहेतब्बं.

अनुलोमस्स हि आसेवनन्ते गोत्रभुञाणं उप्पज्जति. तस्मा सब्बन्तिमेन परिच्छेदेन द्वीहि अनुलोमचित्तेहि भवितब्बं. न हि एकं आसेवनपच्चयं लभति, सत्तचित्तपरमा च एकावज्जनवीथि. तस्मा यस्स द्वे अनुलोमानि, तस्स ततियं गोत्रभु चतुत्थं मग्गचित्तं तीणि फलचित्तानि होन्ति. यस्स तीणि अनुलोमानि, तस्स चतुत्थं गोत्रभु पञ्चमं मग्गचित्तं द्वे फलचित्तानि होन्ति. तेन वुत्तं ‘‘द्वे तीणि वा फलचित्तानि उप्पज्जन्ती’’ति.

केचि पन यस्स चत्तारि अनुलोमानि, तस्स पञ्चमं गोत्रभु छट्ठं मग्गचित्तं एकं फलचित्तन्ति वदन्ति, तं पन यस्मा चतुत्थं पञ्चमं वा अप्पेति, न ततो परं आसन्नभवङ्गत्ताति पटिक्खित्तं. तस्मा न सारतो पच्चेतब्बं.

८१२. एत्तावता च पनेस सोतापन्नो नाम दुतियो अरियपुग्गलो होति. भुसं पमत्तोपि हुत्वा सत्तक्खत्तुं देवेसु च मनुस्सेसु च सन्धावित्वा संसरित्वा दुक्खस्सन्तस्स करणसमत्थो होति. फलपरियोसाने पनस्स चित्तं भवङ्गं ओतरति, ततो भवङ्गं उपच्छिन्दित्वा मग्गपच्चवेक्खणत्थाय उप्पज्जति मनोद्वारावज्जनं, तस्मिं निरुद्धे पटिपाटिया सत्त मग्गपच्चवेक्खणजवनानीति. पुन भवङ्गं ओतरित्वा तेनेव नयेन फलादीनं पच्चवेक्खणत्थाय आवज्जनादीनि उप्पज्जन्ति. येसं उप्पत्तिया एस मग्गं पच्चवेक्खति, फलं पच्चवेक्खति, पहीनकिलेसे पच्चवेक्खति, अवसिट्ठकिलेसे पच्चवेक्खति, निब्बानं पच्चवेक्खति.

सो हि ‘‘इमिना वताहं मग्गेन आगतो’’ति मग्गं पच्चवेक्खति, ततो ‘‘अयं मे आनिसंसो लद्धो’’ति फलं पच्चवेक्खति. ततो ‘‘इमे नाम मे किलेसा पहीना’’ति पहीनकिलेसे पच्चवेक्खति. ततो ‘‘इमे नाम मे किलेसा अवसिट्ठा’’ति उपरिमग्गत्तयवज्झे किलेसे पच्चवेक्खति. अवसाने च ‘‘अयं मे धम्मो आरम्मणतो पटिविद्धो’’ति अमतं निब्बानं पच्चवेक्खति. इति सोतापन्नस्स अरियसावकस्स पञ्च पच्चवेक्खणानि होन्ति. यथा च सोतापन्नस्स, एवं सकदागामिअनागामीनम्पि. अरहतो पन अवसिट्ठकिलेसपच्चवेक्खणं नाम नत्थीति. एवं सब्बानिपि एकूनवीसति पच्चवेक्खणानि नाम.

उक्कट्ठपरिच्छेदोयेव चेसो. पहीनावसिट्ठकिलेसपच्चवेक्खणञ्हि सेक्खानम्पि होति वा न वा. तस्स हि पच्चवेक्खणस्स अभावेनेव महानामो भगवन्तं पुच्छि ‘‘कोसु नाम मे धम्मो अज्झत्तं अप्पहीनो, येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ती’’ति (म. नि. १.१७५) सब्बं वित्थारतो वेदितब्बं.

दुतियमग्गञाणकथा

८१३. एवं पच्चवेक्खित्वा पन सो सोतापन्नो अरियसावको तस्मिञ्ञेव वा आसने निसिन्नो, अपरेन वा समयेन कामरागब्यापादानं तनुभावाय दुतियाय भूमिया पत्तिया योगं करोति. सो इन्द्रियबलबोज्झङ्गानि समोधानेत्वा तदेव रूपवेदनासञ्ञासङ्खारविञ्ञाणभेदं सङ्खारगतं अनिच्चं दुक्खमनत्ताति ञाणेन परिमद्दति, परिवत्तेति, विपस्सनावीथिं ओगाहति. तस्सेवं पटिपन्नस्स वुत्तनयेनेव सङ्खारुपेक्खावसाने एकावज्जनेन अनुलोमगोत्रभुञाणेसु उप्पन्नेसु गोत्रभुअनन्तरं सकदागामिमग्गो उप्पज्जति. तेन सम्पयुत्तं ञाणं सकदागामिमग्गे ञाणन्ति.

दुतियञाणं निट्ठितं.

ततियमग्गञाणकथा

८१४. इमस्सापि ञाणस्स अनन्तरं वुत्तनयेनेव फलचित्तानि वेदितब्बानि. एत्तावता चेस सकदागामी नाम चतुत्थो अरियपुग्गलो होति सकिंदेव इमं लोकं आगन्त्वा दुक्खस्सन्तकरणसमत्थो. ततो परं पच्चवेक्खणं वुत्तनयमेव.

एवं पच्चवेक्खित्वा च सो सकदागामी अरियसावको तस्मिञ्ञेव वा आसने निसिन्नो अपरेन वा समयेन कामरागब्यापादानं अनवसेसप्पहानाय ततियाय भूमिया पत्तिया योगं करोति, सो इन्द्रियबलबोज्झङ्गानि समोधानेत्वा तदेव सङ्खारगतं अनिच्चं दुक्खमनत्ताति ञाणेन परिमद्दति, परिवत्तेति, विपस्सनावीथिं ओगाहति. तस्सेवं पटिपन्नस्स वुत्तनयेनेव सङ्खारुपेक्खावसाने एकावज्जनेन अनुलोमगोत्रभुञाणेसु उप्पन्नेसु गोत्रभुअनन्तरं अनागामिमग्गो उप्पज्जति, तेन सम्पयुत्तं ञाणं अनागामिमग्गे ञाणन्ति.

ततियञाणं निट्ठितं.

चतुत्थमग्गञाणकथा

८१५. इमस्सपि ञाणस्स अनन्तरं वुत्तनयेनेव फलचित्तानि वेदितब्बानि. एत्तावता चेस अनागामी नाम छट्ठो अरियपुग्गलो होति ओपपातिको तत्थपरिनिब्बायी अनावत्तिधम्मो पटिसन्धिवसेन इमं लोकं पुन अनागन्ता. ततो परं पच्चवेक्खणं वुत्तनयमेव.

एवं पच्चवेक्खित्वा च सो अनागामी अरियसावको तस्मिञ्ञेव वा आसने निसिन्नो, अपरेन वा समयेन रूपारूपरागमानउद्धच्चअविज्जानं अनवसेसप्पहानाय चतुत्थाय भूमिया पत्तिया योगं करोति, सो इन्द्रियबलबोज्झङ्गानि समोधानेत्वा तदेव सङ्खारगतं अनिच्चं दुक्खमनत्ताति ञाणेन परिमद्दति, परिवत्तेति, विपस्सनावीथिं ओगाहति. तस्सेवं पटिपन्नस्स वुत्तनयेनेव सङ्खारुपेक्खावसाने एकावज्जनेन अनुलोमगोत्रभुञाणेसु उप्पन्नेसु गोत्रभुअनन्तरं अरहत्तमग्गो उप्पज्जति, तेन सम्पयुत्तं ञाणं अरहत्तमग्गे ञाणन्ति.

चतुत्थञाणं निट्ठितं.

अरहन्तपुग्गलकथा

८१६. इमस्सपि ञाणस्स अनन्तरं वुत्तनयेनेव फलचित्तानि वेदितब्बानि. एत्तावता चेस अरहा नाम अट्ठमो अरियपुग्गलो होति महाखीणासवो अन्तिमदेहधारी ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मादञ्ञा विमुत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्योति.

इति यं तं वुत्तं ‘‘सोतापत्तिमग्गो सकदागामिमग्गो अनागामिमग्गो अरहत्तमग्गोति इमेसु पन चतूसु मग्गेसु ञाणं ञाणदस्सनविसुद्धि नामा’’ति, तं इमानि इमिना अनुक्कमेन पत्तब्बानि चत्तारि ञाणानि सन्धाय वुत्तं.

बोधिपक्खियकथा

८१७. इदानि इमिस्सायेव चतुञाणाय ञाणदस्सनविसुद्धिया आनुभावविजाननत्थं –

परिपुण्णबोधिपक्खिय, भावो वुट्ठानबलसमायोगो;

ये येन पहातब्बा, धम्मा तेसं पहानञ्च.

किच्चानि परिञ्ञादीनि, यानि वुत्तानि अभिसमयकाले;

तानि च यथासभावेन, जानितब्बानि सब्बानीति.

८१८. तत्थ परिपुण्णबोधिपक्खिय, भावोति बोधिपक्खियानं परिपुण्णभावो. चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति हि इमे सत्ततिंस धम्मा बुज्झनट्ठेन बोधोति लद्धनामस्स अरियमग्गस्स पक्खे भवत्ता बोधिपक्खिया नाम. पक्खे भवत्ताति उपकारभावे ठितत्ता.

८१९. तेसु तेसु आरम्मणेसु ओक्खन्दित्वा पक्खन्दित्वा उपट्ठानतो पट्ठानं. सतियेव पट्ठानं सतिपट्ठानं. कायवेदनाचित्तधम्मेसु पनस्सा असुभ-दुक्ख-अनिच्च-अनत्ताकारगहणवसेन सुभ-सुख-निच्च-अत्त-सञ्ञापहानकिच्चसाधनवसेन च पवत्तितो चतुधा भेदो होति. तस्मा चत्तारो सतिपट्ठानाति वुच्चन्ति.

८२०. पदहन्ति एतेनाति पधानं. सोभनं पधानं सम्मप्पधानं. सम्मा वा पदहन्ति एतेनाति सम्मप्पधानं. सोभनं वा तं किलेसविरूपत्तविरहतो पधानञ्च हितसुखनिप्फादकत्तेन सेट्ठभावावहनतो पधानभावकारणतो चाति सम्मप्पधानं. वीरियस्सेतं अधिवचनं. तयिदं उप्पन्नानुप्पन्नानं अकुसलानं पहानानुप्पत्तिकिच्चं अनुप्पन्नुप्पन्नानञ्च कुसलानं उप्पत्तिट्ठितिकिच्चं साधयतीति चतुब्बिधं होति, तस्मा चत्तारो सम्मप्पधानाति वुच्चन्ति.

८२१. पुब्बे वुत्तेन इज्झनट्ठेन इद्धि. तस्सा सम्पयुत्ताय पुब्बङ्गमट्ठेन फलभूताय पुब्बभागकारणट्ठेन च इद्धिया पादोति इद्धिपादो. सो छन्दादिवसेन चतुब्बिधो होति, तस्मा चत्तारो इद्धिपादाति वुच्चन्ति. यथाह – ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो चित्तिद्धिपादो वीरियिद्धिपादो वीमंसिद्धिपादो’’ति (विभ. ४५७). इमे लोकुत्तराव. लोकिया पन ‘‘छन्दञ्चे भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्स एकग्गतं. अयं वुच्चति छन्दसमाधी’’तिआदिवचनतो (विभ. ४३२) छन्दादिअधिपतिवसेन पटिलद्धधम्मापि होन्ति.

८२२. अस्सद्धियकोसज्जपमादविक्खेपसम्मोहानं अभिभवनतो अभिभवनसङ्खातेन अधिपतियट्ठेन इन्द्रियं. अस्सद्धियादीहि च अनभिभवनीयतो अकम्पियट्ठेन बलं. तदुभयम्पि सद्धादिवसेन पञ्चविधं होति, तस्मा पञ्चिन्द्रियानि पञ्च बलानीति वुच्चन्ति.

८२३. बुज्झनकसत्तस्स पन अङ्गभावेन सतिआदयो सत्त बोज्झङ्गा. निय्यानिकट्ठेन च सम्मादिट्ठिआदयो अट्ठ मग्गङ्गा होन्ति. तेन वुत्तं ‘‘सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो’’ति.

८२४. इति इमे सत्ततिंस बोधिपक्खियधम्मा पुब्बभागे लोकियविपस्सनाय वत्तमानाय चुद्दसविधेन कायं परिग्गण्हतो च कायानुपस्सनासतिपट्ठानं, नवविधेन वेदनं परिग्गण्हतो च वेदनानुपस्सनासतिपट्ठानं, सोळसविधेन चित्तं परिग्गण्हतो च चित्तानुपस्सनासतिपट्ठानं, पञ्चविधेन धम्मे परिग्गण्हतो च धम्मानुपस्सनासतिपट्ठानं. इमस्मिं अत्तभावे अनुप्पन्नपुब्बं परस्स उप्पन्नं अकुसलं दिस्वा ‘‘यथा पटिपन्नस्सेतं उप्पन्नं, न तथा पटिपज्जिस्सामि एवं मे एतं नुप्पज्जिस्सती’’ति, तस्स अनुप्पादाय वायमनकाले पठमं सम्मप्पधानं. अत्तनो समुदाचारप्पत्तं अकुसलं दिस्वा तस्स पहानाय वायमनकाले दुतियं. इमस्मिं अत्तभावे अनुप्पन्नपुब्बं झानं वा विपस्सनं वा उप्पादेतुं वायमन्तस्स ततियं. उप्पन्नं यथा न परिहायति, एवं पुनप्पुनं उप्पादेन्तस्स चतुत्थं सम्मप्पधानं. छन्दं धुरं कत्वा कुसलुप्पादनकाले छन्दिद्धिपादो. मिच्छावाचाय विरमणकाले सम्मावाचाति एवं नानाचित्तेसु लब्भन्ति. इमेसं पन चतुन्नं ञाणानं उप्पत्तिकाले एकचित्ते लब्भन्ति. फलक्खणे ठपेत्वा चत्तारो सम्मप्पधाने अवसेसा तेत्तिंस लब्भन्ति.

८२५. एवं एकचित्ते लब्भमानेसु चेतेसु एकाव निब्बानारम्मणा सति कायादीसु सुभसञ्ञादिप्पहानकिच्चसाधनवसेन चत्तारो सतिपट्ठानाति वुच्चति. एकमेव च वीरियं अनुप्पन्नानं अनुप्पादादिकिच्चसाधनवसेन चत्तारो सम्मप्पधानाति वुच्चति. सेसेसु पन हापनवड्ढनं नत्थि.

८२६. अपिच तेसु –

नव एकविधा एको, द्वेधाथ चतु पञ्चधा;

अट्ठधा नवधा चेव, इति छद्धा भवन्ति ते.

नव एकविधाति छन्दो, चित्तं, पीति, पस्सद्धि, उपेक्खा, सङ्कप्पो, वाचा, कम्मन्तो, आजीवोति इमे नव छन्दिद्धिपादादिवसेन एकविधाव होन्ति, न अञ्ञं कोट्ठासं भजन्ति. एको द्वेधाति सद्धा इन्द्रिय, बलवसेन द्वेधा ठिता. अथ चतु पञ्चधाति अथञ्ञो एको चतुधा, अञ्ञो पञ्चधा ठितोति अत्थो. तत्थ समाधि एको इन्द्रिय, बल, बोज्झङ्ग, मग्गङ्गवसेन चतुधा ठितो. पञ्ञा तेसञ्च चतुन्नं इद्धिपादकोट्ठासस्स च वसेन पञ्चधा. अट्ठधा नवधा चेवाति अपरो एको अट्ठधा, एको नवधा ठितोति अत्थो. चतुसतिपट्ठान, इन्द्रिय, बल, बोज्झङ्ग, मग्गङ्गवसेन सति अट्ठधा ठिता. चतुसम्मप्पधान, इद्धिपाद, इन्द्रिय, बल, बोज्झङ्ग, मग्गङ्गवसेन वीरियं नवधाति. एवं –

चुद्दसेव असम्भिन्ना, होन्तेते बोधिपक्खिया;

कोट्ठासतो सत्तविधा, सत्ततिंसप्पभेदतो.

सकिच्चनिप्फादनतो, सरूपेन च वुत्तितो;

सब्बेव अरियमग्गस्स, सम्भवे सम्भवन्ति तेति.

एवं तावेत्थ परिपुण्णबोधिपक्खियभावो जानितब्बो.

वुट्ठानबलसमायोगकथा

८२७. वुट्ठानबलसमायोगोति वुट्ठानञ्चेव बलसमायोगो च. लोकियविपस्सना हि निमित्तारम्मणत्ता चेव पवत्तिकारणस्स च समुदयस्स असमुच्छिन्दनतो नेव निमित्ता न पवत्ता वुट्ठाति. गोत्रभुञाणं समुदयस्स असमुच्छिन्दनतो पवत्ता न वुट्ठाति. निब्बानारम्मणतो पन निमित्ता वुट्ठातीति एकतो वुट्ठानं होति. तेनाह ‘‘बहिद्धावुट्ठानविवट्टने पञ्ञा गोत्रभुञाण’’न्ति (पटि. म. मातिका १.१०). तथा ‘‘उप्पादा विवट्टित्वा अनुप्पादं पक्खन्दतीति गोत्रभु, पवत्ता विवट्टित्वा’’ति (पटि. म. १.५९) सब्बं वेदितब्बं. इमानि पन चत्तारिपि ञाणानि अनिमित्तारम्मणत्ता निमित्ततो वुट्ठहन्ति, समुदयस्स समुच्छिन्दनतो पवत्ता वुट्ठहन्तीति दुभतो वुट्ठानानि होन्ति.

तेन वुत्तं –

‘‘कथं दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं?

‘‘सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं. अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा…पे… परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय. समुट्ठानट्ठेन सम्माकम्मन्तो. वोदानट्ठेन सम्माआजीवो. पग्गहट्ठेन सम्मावायामो . उपट्ठानट्ठेन सम्मासति. अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति ‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाण’न्ति.

‘‘सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसंयोजना पटिघसंयोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति…पे….

‘‘अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसंयोजना पटिघसंयोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति…पे….

‘‘अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति ‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाण’’’न्ति (पटि. म. १.६१).

८२८. लोकियानञ्च अट्ठन्नं समापत्तीनं भावनाकाले समथबलं अधिकं होति. अनिच्चानुपस्सनादीनं भावनाकाले विपस्सनाबलं. अरियमग्गक्खणे पन युगनद्धा ते धम्मा पवत्तन्ति अञ्ञमञ्ञं अनतिवत्तनट्ठेन. तस्मा इमेसु चतूसुपि ञाणेसु उभयबलसमायोगो होति. यथाह –

‘‘उद्धच्चसहगतकिलेसेहि च खन्धेहि च वुट्ठहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसेहि च खन्धेहि च वुट्ठहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति वुट्ठानट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति वुट्ठानट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति (पटि. म. २.५).

एवमेत्थ वुट्ठानबलसमायोगो वेदितब्बो.

पहातब्बधम्मपहानकथा

८२९. येयेन पहातब्बा धम्मा, तेसं पहानञ्चाति इमेसु पन चतूसु ञाणेसु ये धम्मा येन ञाणेन पहातब्बा, तेसं पहानञ्च जानितब्बं. एतानि हि यथायोगं संयोजनकिलेसमिच्छत्तलोकधम्ममच्छरियविपल्लासगन्थअगतिआसवओघयोगनीवरणपरामासउपादानअनुसयमलअकुसलकम्मपथचित्तुप्पादसङ्खातानं धम्मानं पहानकरानि.

तत्थ संयोजनानीति खन्धेहि खन्धानं फलेन कम्मस्स दुक्खेन वा सत्तानं संयोजकत्ता रूपरागादयो दस धम्मा वुच्चन्ति. यावञ्हि ते, ताव एतेसं अनुपरमोति. तत्रापि रूपरागो अरूपरागो मानो उद्धच्चं अविज्जाति इमे पञ्च उद्धंनिब्बत्तनकखन्धादिसंयोजकत्ता उद्धंभागियसंयोजनानि नाम. सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो कामरागो पटिघोति इमे पञ्च अधोनिब्बत्तनकखन्धादिसंयोजकत्ता अधोभागियसंयोजनानि नाम.

किलेसाति सयं संकिलिट्ठत्ता सम्पयुत्तधम्मानञ्च संकिलेसिकत्ता लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे दस धम्मा.

मिच्छत्ताति मिच्छापवत्तनतो मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छावायामो मिच्छासति मिच्छासमाधीति इमे अट्ठ धम्मा. मिच्छाविमुत्तिमिच्छाञाणेहि वा सद्धिं दस.

लोकधम्माति लोकप्पवत्तिया सति अनुपरमधम्मकत्ता लाभो अलाभो यसो अयसो सुखं दुक्खं निन्दा पसंसाति इमे अट्ठ. इध पन कारणोपचारेन लाभादिवत्थुकस्स अनुनयस्स अलाभादिवत्थुकस्स पटिघस्स चेतं लोकधम्मग्गहणेन गहणं कतन्ति वेदितब्बं.

मच्छरियानीति आवासमच्छरियं कुलमच्छरियं लाभमच्छरियं धम्ममच्छरियं वण्णमच्छरियन्ति इमासु आवासादीसु अञ्ञेसं साधारणभावं असहनाकारेन पवत्तानि पञ्च मच्छरियानि.

विपल्लासाति अनिच्चदुक्खअनत्तअसुभेसुयेव वत्थूसु ‘‘निच्चं सुखं अत्ता सुभ’’न्ति एवं पवत्तो सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासोति इमे तयो.

गन्थाति नामकायस्स चेव रूपकायस्स च गन्थनतो अभिज्झादयो चत्तारो. तथा हि ते अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो इच्चेव वुत्ता.

अगतीति छन्ददोसमोहभयेहि अकत्तब्बकरणस्स, कत्तब्बाकरणस्स च अधिवचनं. तञ्हि अरियेहि अगन्तब्बत्ता अगतीति वुच्चति.

आसवाति आरम्मणवसेन आगोत्रभुतो, आभवग्गतो च सवना, असंवुतेहि वा द्वारेहि घटछिद्देहि उदकं विय सवनतो निच्चपग्घरणट्ठेन संसारदुक्खस्स वा सवनतो कामरागभवरागमिच्छादिट्ठिअविज्जानमेतं अधिवचनं.

भवसागरे आकड्ढनट्ठेन दुरुत्तरणट्ठेन च ओघातिपि, आरम्मणवियोगस्स चेव दुक्खवियोगस्स च अप्पदानतो योगातिपि तेसञ्ञेव अधिवचनं.

नीवरणानीति चित्तस्स आवरणनीवरणपटिच्छादनट्ठेन कामच्छन्दादयो पञ्च.

परामासोति तस्स तस्स धम्मस्स सभावं अतिक्कम्म परतो अभूतं सभावं आमसनाकारेन पवत्तनतो मिच्छादिट्ठिया एतं अधिवचनं.

उपादानानीति सब्बाकारेन पटिच्चसमुप्पादनिद्देसे वुत्तानि कामुपादानादीनि चत्तारि.

अनुसयाति थामगतट्ठेन कामरागानुसयो, पटिघ, मान, दिट्ठि, विचिकिच्छा, भवराग, अविज्जानुसयोति एवं वुत्ता कामरागादयो सत्त . ते हि थामगतत्ता पुनप्पुनं कामरागादीनं उप्पत्तिहेतुभावेन अनुसेन्तियेवाति अनुसया.

मलाति तेलञ्जनकललं विय सयञ्च असुद्धत्ता, अञ्ञेसञ्च असुद्धभावकरणतो लोभदोसमोहा तयो.

अकुसलकम्मपथाति अकुसलकम्मभावेन चेव दुग्गतीनञ्च पथभावेन पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठीति इमे दस.

अकुसलचित्तुप्पादाति लोभमूला अट्ठ दोसमूला द्वे मोहमूला द्वेति इमे द्वादस.

८३०. इति एतेसं संयोजनादीनं धम्मानं एतानि यथायोगं पहानकरानि. कथं? संयोजनेसु ताव सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो अपायगमनीया च कामरागपटिघाति एते पञ्च धम्मा पठमञाणवज्झा, सेसा कामरागपटिघा ओळारिका दुतियञाणवज्झा, सुखुमा ततियञाणवज्झा, रूपरागादयो पञ्चपि चतुत्थञाणवज्झा एव. परतोपि च यत्थ यत्थ एवसद्देन नियमं न करिस्साम. तत्थ तत्थ यं यं ‘‘उपरिञाणवज्झो’’ति वक्खाम, सो सो पुरिमञाणेहि हतापायगमनीयादिभावोव हुत्वा उपरिञाणवज्झो होतीति वेदितब्बो.

किलेसेसु दिट्ठिविचिकिच्छा पठमञाणवज्झा, दोसो ततियञाणवज्झो, लोभमोहमानथिनउद्धच्चअहिरिकअनोत्तप्पानि चतुत्थञाणवज्झानि.

मिच्छत्तेसु मिच्छादिट्ठि मुसावादो मिच्छाकम्मन्तो मिच्छाआजीवोति इमे पठमञाणवज्झा, मिच्छासङ्कप्पो पिसुणवाचा फरुसवाचाति इमे ततियञाणवज्झा, चेतनायेव चेत्थ वाचाति वेदितब्बा. सम्फप्पलापमिच्छावायामसतिसमाधिविमुत्तिञाणानि चतुत्थञाणवज्झानि.

लोकधम्मेसु पटिघो ततियञाणवज्झो, अनुनयो चतुत्थञाणवज्झो, यसे च पसंसाय च अनुनयो चतुत्थञाणवज्झोति एके. मच्छरियानि पठमञाणवज्झानेव.

विपल्लासेसु अनिच्चे निच्चं, अनत्तनि अत्ताति च सञ्ञाचित्तदिट्ठिविपल्लासा, दुक्खे सुखं, असुभे सुभन्ति दिट्ठिविपल्लासो चाति इमे पठमञाणवज्झा, असुभे सुभन्ति सञ्ञाचित्तविपल्लासा ततियञाणवज्झा, दुक्खे सुखन्ति सञ्ञाचित्तविपल्लासा चतुत्थञाणवज्झा.

गन्थेसु सीलब्बतपरामसइदंसच्चाभिनिवेसकायगन्था पठमञाणवज्झा, ब्यापादकायगन्थो ततियञाणवज्झो, इतरो चतुत्थञाणवज्झो.

अगति पठमञाणवज्झाव.

आसवेसु दिट्ठासवो पठमञाणवज्झो, कामासवो ततियञाणवज्झो, इतरे द्वे चतुत्थञाणवज्झा. ओघयोगेसुपि एसेव नयो.

नीवरणेसु विचिकिच्छानीवरणं पठमञाणवज्झं, कामच्छन्दो ब्यापादो कुक्कुच्चन्ति तीणि ततियञाणवज्झानि, थिनमिद्धउद्धच्चानि चतुत्थञाणवज्झानि.

परामासो पठमञाणवज्झोव.

उपादानेसु सब्बेसम्पि लोकियधम्मानं वत्थुकामवसेन कामाति आगतत्ता रूपारूपरागोपि कामुपादाने पतति, तस्मा तं चतुत्थञाणवज्झं, सेसानि पठमञाणवज्झानि.

अनुसयेसु दिट्ठिविचिकिच्छानुसया पठमञाणवज्झाव, कामरागपटिघानुसया ततियञाणवज्झा, मानभवरागाविज्जानुसया चतुत्थञाणवज्झा.

मलेसु दोसमलं ततियञाणवज्झं, इतरानि चतुत्थञाणवज्झानि.

अकुसलकम्मपथेसु पाणातिपातो अदिन्नादानं मिच्छाचारो मुसावादो मिच्छादिट्ठीति इमे पठमञाणवज्झा , पिसुणवाचा फरुसवाचा ब्यापादोति तयो ततियञाणवज्झा, सम्फप्पलापाभिज्झा चतुत्थञाणवज्झा.

अकुसलचित्तुप्पादेसु चत्तारो दिट्ठिगतसम्पयुत्ता विचिकिच्छासम्पयुत्तो चाति पञ्च पठमञाणवज्झाव, द्वे पटिघसम्पयुत्ता ततियञाणवज्झा, सेसा चतुत्थञाणवज्झाति.

यञ्च येन वज्झं, तं तेन पहातब्बं नाम. तेन वुत्तं ‘‘इति एतेसं संयोजनादीनं धम्मानं एतानि यथायोगं पहानकरानी’’ति.

८३१. किं पनेतानि एते धम्मे अतीतानागते पजहन्ति उदाहु पच्चुप्पन्नेति. किं पनेत्थ यदि ताव अतीतानागते, अफलो वायामो आपज्जति. कस्मा? पहातब्बानं नत्थिताय. अथ पच्चुप्पन्ने, तथापि अफलो, वायामेन सद्धिं पहातब्बानं अत्थिताय, संकिलेसिका च मग्गभावना आपज्जति, विप्पयुत्तता वा किलेसानं, न च पच्चुप्पन्नकिलेसो चित्तविप्पयुत्तो नाम अत्थीति. नायं आवेणिका चोदना. पाळियंयेव हि ‘‘स्वायं किलेसे पजहति, अतीते किलेसे पजहति, अनागते किलेसे पजहति, पच्चुप्पन्ने किलेसे पजहती’’ति वत्वा, पुन ‘‘हञ्चि अतीते किलेसे पजहति, तेनहि खीणं खेपेति, निरुद्धं निरोधेति, विगतं विगमेति, अत्थङ्गतं अत्थङ्गमेति. अतीतं यं नत्थि, तं पजहती’’ति (पटि. म. ३.२१) च वत्वा, ‘‘न अतीते किलेसे पजहती’’ति पटिक्खित्तं.

तथा ‘‘हञ्चि अनागते किलेसे पजहति, तेनहि अजातं पजहति, अनिब्बत्तं पजहति, अनुप्पन्नं पजहति, अपातुभूतं पजहति. अनागतं यं नत्थि, तं पजहती’’ति च वत्वा, ‘‘न अनागते किलेसे पजहती’’ति पटिक्खित्तं.

तथा ‘‘हञ्चि पच्चुप्पन्ने किलेसे पजहति, तेनहि रत्तो रागं पजहति. दुट्ठो दोसं, मूळ्हो मोहं, विनिबद्धो मानं, परामट्ठो दिट्ठिं, विक्खेपगतो उद्धच्चं, अनिट्ठङ्गतो विचिकिच्छं, थामगतो अनुसयं पजहति. कण्हसुक्का धम्मा युगनद्धाव वत्तन्ति. संकिलेसिका मग्गभावना होती’’ति च वत्वा, ‘‘न अतीते किलेसे पजहति, न अनागते, न पच्चुप्पन्ने किलेसे पजहती’’ति सब्बं पटिक्खिपित्वा, ‘‘तेनहि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया , नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयो’’ति पञ्हापरियोसाने ‘‘न हि नत्थि मग्गभावना…पे… नत्थि धम्माभिसमयो’’ति पटिजानित्वा ‘‘यथा कथं विया’’ति वुत्ते इदं वुत्तं –

‘‘सेय्यथापि तरुणो रुक्खो अजातफलो, तमेनं पुरिसो मूले छिन्देय्य, ये तस्स रुक्खस्स अजातफला, ते अजातायेव न जायन्ति, अनिब्बत्तायेव न निब्बत्तन्ति, अनुप्पन्नायेव न उप्पज्जन्ति, अपातुभूतायेव न पातुभवन्ति, एवमेव उप्पादो हेतु उप्पादो पच्चयो किलेसानं निब्बत्तियाति उप्पादे आदीनवं दिस्वा अनुप्पादे चित्तं पक्खन्दति, अनुप्पादे चित्तस्स पक्खन्दत्ता ये आयूहनपच्चया किलेसा निब्बत्तेय्युं, ते अजातायेव न जायन्ति…पे… अपातुभूतायेव न पातुभवन्ति, एवं हेतुनिरोधा दुक्खनिरोधो. पवत्तं हेतु…पे… निमित्तं हेतु…पे… आयूहना हेतु…पे… अनायूहने चित्तस्स पक्खन्दत्ता ये आयूहनपच्चया किलेसा निब्बत्तेय्युं, ते अजातायेव…पे… अपातुभूतायेव न पातुभवन्ति, एवं हेतुनिरोधा दुक्खनिरोधो. एवं अत्थि मग्गभावना, अत्थि फलसच्छिकिरिया, अत्थि किलेसप्पहानं, अत्थि धम्माभिसमयो’’ति (पटि. म. ३.२१).

८३२. एतेन किं दीपितं होति? भूमिलद्धानं किलेसानं पहानं दीपितं होति. भूमिलद्धा पन किं अतीतानागता उदाहु पच्चुप्पन्नाति. भूमिलद्धुप्पन्ना एव नाम ते.

८३३. उप्पन्नं हि वत्तमानभूतापगतोकासकतभूमिलद्धवसेन अनेकप्पभेदं. तत्थ सब्बम्पि उप्पादजराभङ्गसमङ्गिसङ्खातं वत्तमानुप्पन्नं नाम. आरम्मणरसं अनुभवित्वा निरुद्धं अनुभूतापगतसङ्खातं कुसलाकुसलं उप्पादादित्तयं अनुप्पत्वा निरुद्धं भूतापगतसङ्खातं सेससङ्खतञ्च भूतापगतुप्पन्नं नाम. ‘‘यानिस्स तानि पुब्बेकतानि कम्मानी’’ति (म. नि. ३.२४८) एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता तथा कतोकासञ्च विपाकं अनुप्पन्नम्पि समानं एवं कते ओकासे एकन्तेन उप्पज्जनतो ओकासकतुप्पन्नं नाम. तासु तासु भूमीसु असमूहतं अकुसलं भूमिलद्धुप्पन्नं नाम.

८३४. एत्थ च भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं. भूमीति हि विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तिरहं किलेसजातं. तेनहि सा भूमि लद्धा नाम होतीति तस्मा भूमिलद्धन्ति वुच्चति, सा च खो न आरम्मणवसेन. आरम्मणवसेन हि सब्बेपि अतीतानागते परिञ्ञातेपि च खीणासवानं खन्धे आरब्भ किलेसा उप्पज्जन्ति महाकच्चानउप्पलवण्णादीनं खन्धे आरब्भ सोरेय्यसेट्ठि नन्दमाणवकादीनं विय. यदि च तं भूमिलद्धं नाम सिया, तस्स अप्पहेय्यतो न कोचि भवमूलं पजहेय्य. वत्थुवसेन पन भूमिलद्धं वेदितब्बं. यत्थ यत्थ हि विपस्सनाय अपरिञ्ञाता खन्धा उप्पज्जन्ति, तत्थ तत्थ उप्पादतो पभुति तेसु वट्टमूलं किलेसजातं अनुसेति. तं अप्पहीनट्ठेन भूमिलद्धन्ति वेदितब्बं.

८३५. तत्थ च यस्स येसु खन्धेसु अप्पहीनट्ठेन अनुसयिता किलेसा, तस्स ते एव खन्धा तेसं किलेसानं वत्थु, न अञ्ञेसं सन्तका खन्धा. अतीतक्खन्धेसु च अप्पहीनानुसयितानं किलेसानं अतीतक्खन्धाव वत्थु, न इतरे. एस नयो अनागतादीसु. तथा कामावचरक्खन्धेसु अप्पहीनानुसयितानं किलेसानं कामावचरक्खन्धाव वत्थु, न इतरे. एस नयो रूपारूपावचरेसु. सोतापन्नादीसु पन यस्स यस्स अरियपुग्गलस्स खन्धेसु तं तं वट्टमूलं किलेसजातं तेन तेन मग्गेन पहीनं, तस्स तस्स ते ते खन्धा पहीनानं तेसं तेसं वट्टमूलकिलेसानं अवत्थुतो भूमीति सङ्खं न लभन्ति. पुथुज्जनस्स सब्बसोव वट्टमूलकिलेसानं अप्पहीनत्ता यंकिञ्चि करियमानं कम्मं कुसलं अकुसलं वा होति. इच्चस्स कम्मकिलेसपच्चया वट्टं वट्टति. तस्सेतं वट्टमूलं रूपक्खन्धेयेव, न वेदनाक्खन्धादीसु. विञ्ञाणक्खन्धेयेव वा, न रूपक्खन्धादीसूति न वत्तब्बं. कस्मा? अविसेसेन पञ्चसुपि खन्धेसु अनुसयितत्ता.

८३६. कथं? पथवीरसादि विय रुक्खे. यथा हि महारुक्खे पथवीतलं अधिट्ठाय पथवीरसञ्च आपोरसञ्च निस्साय तप्पच्चया मूलखन्धसाखपसाखपल्लवपलासपुप्फफलेहि वड्ढित्वा नभं पूरेत्वा याव कप्पावसाना बीजपरम्पराय रुक्खपवेणिं सन्तानयमाने ठिते तं पथवीरसादि मूलेयेव, न खन्धादीसु…पे… फलेयेव वा, न मूलादीसूति न वत्तब्बं. कस्मा? अविसेसेन सब्बेसु मूलादीसु अनुगतत्ताति.

यथा पन तस्सेव रुक्खस्स पुप्फफलादीसु निब्बिन्नो कोचि पुरिसो चतूसु दिसासु मण्डूककण्टकं नाम विसकण्टकं आकोटेय्य, अथ सो रुक्खो तेन विससम्फस्सेन फुट्ठो पथवीरसआपोरसानं परियादिण्णत्ता अप्पसवनधम्मतं आगम्म पुन सन्तानं निब्बत्तेतुं न सक्कुणेय्य, एवमेव खन्धपवत्तियं निब्बिन्नो कुलपुत्तो तस्स पुरिसस्स चतूसु दिसासु रुक्खे विसयोजनं विय अत्तनो सन्ताने चतुमग्गभावनं आरभति. अथस्स सो खन्धसन्तानो तेन चतुमग्गविससम्फस्सेन सब्बसो वट्टमूलककिलेसानं परियादिण्णत्ता किरियभावमत्तउपगतकायकम्मादिसब्बकम्मप्पभेदो हुत्वा आयतिं पुनब्भवानभिनिब्बत्तनधम्मतं आगम्म भवन्तरसन्तानं निब्बत्तेतुं न सक्कोति. केवलं चरिमविञ्ञाणनिरोधेन निरिन्धनो विय जातवेदो अनुपादानो परिनिब्बायति, एवं भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं.

८३७. अपिच अपरम्पि समुदाचारआरम्मणाधिग्गहितअविक्खम्भितअसमूहतवसेन चतुब्बिधं उप्पन्नं. तत्थ वत्तमानुप्पन्नमेव समुदाचारुप्पन्नं. चक्खादीनं पन आपाथगते आरम्मणे पुब्बभागे अनुप्पज्जमानम्पि किलेसजातं आरम्मणस्स अधिग्गहितत्ता एव अपरभागे एकन्तेन उप्पत्तितो आरम्मणाधिग्गहितुप्पन्नन्ति वुच्चति, कल्याणिगामे पिण्डाय चरतो महातिस्सत्थेरस्स विसभागरूपदस्सनेन उप्पन्नकिलेसजातं विय. समथविपस्सनानं अञ्ञतरवसेन अविक्खम्भितं किलेसजातं चित्तसन्ततिमनारूळ्हम्पि उप्पत्तिनिवारकस्स हेतुनो अभावा अविक्खम्भितुप्पन्नं नाम. समथविपस्सनावसेन पन विक्खम्भितम्पि अरियमग्गेन असमूहतत्ता उप्पत्तिधम्मतं अनतीतताय असमूहतुप्पन्नन्ति वुच्चति, आकासेन गच्छन्तस्स अट्ठसमापत्तिलाभिनो थेरस्स कुसुमितरुक्खे उपवने पुप्फानि उच्चिनन्तस्स मधुरेन सरेन गायतो मातुगामस्स गीतसवनेन उप्पन्नकिलेसजातं विय. तिविधम्पि चेतं आरम्मणाधिग्गहिताविक्खम्भितअसमूहतुप्पन्नं भूमिलद्धेनेव सङ्गहं गच्छतीति वेदितब्बं.

८३८. इच्चेतस्मिं वुत्तप्पभेदे उप्पन्ने यदेतं वत्तमानभूतापगतोकासकतसमुदाचारसङ्खातं चतुब्बिधं उप्पन्नं, तं अमग्गवज्झत्ता केनचिपि ञाणेन पहातब्बं न होति. यं पनेतं भूमिलद्धारम्मणाधिग्गहितअविक्खम्भितअसमूहतसङ्खातं उप्पन्नं, तस्स तं उप्पन्नभावं विनासयमानं यस्मा तं तं लोकियलोकुत्तरञाणं उप्पज्जति, तस्मा तं सब्बम्पि पहातब्बं होतीति. एवमेत्थ ये येन पहातब्बा धम्मा, तेसं पहानञ्च जानितब्बं.

परिञ्ञादिकिच्चकथा

८३९.

किच्चानि परिञ्ञादीनि, यानि वुत्तानि अभिसमयकाले;

तानि च यथासभावेन, जानितब्बानि सब्बानीति.

सच्चाभिसमयकालं हि एतेसु चतूसु ञाणेसु एकेकस्स एकक्खणे परिञ्ञा पहानं सच्छिकिरिया भावनाति एतानि परिञ्ञादीनि चत्तारि किच्चानि वुत्तानि, तानि यथासभावेन जानितब्बानि. वुत्तं हेतं पोराणेहि –

‘‘यथा पदीपो अपुब्बं अचरिमं एकक्खणे चत्तारि किच्चानि करोति, वट्टिं झापेति, अन्धकारं विधमति, आलोकं परिविदंसेति, सिनेहं परियादियति, एवमेव मग्गञाणं अपुब्बं अचरिमं एकक्खणे चत्तारि सच्चानि अभिसमेति, दुक्खं परिञ्ञाभिसमयेन अभिसमेति, समुदयं पहानाभिसमयेन अभिसमेति, मग्गं भावनाभिसमयेन अभिसमेति, निरोधं सच्छिकिरियाभिसमयेन अभिसमेति. किं वुत्तं होति? निरोधं आरम्मणं करित्वा चत्तारिपि सच्चानि पापुणाति पस्सति पटिविज्झती’’ति.

वुत्तम्पि चेतं ‘‘यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सती’’ति (सं. नि. ५.११००) सब्बं वेदितब्बं.

अपरम्पि वुत्तं ‘‘मग्गसमङ्गिस्स ञाणं, दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाण’’न्ति (विभ. ७९४; पटि. म. १.१०९).

तत्थ यथा पदीपो वट्टिं झापेति, एवं मग्गञाणं दुक्खं परिजानाति. यथा अन्धकारं विधमति, एवं समुदयं पजहति. यथा आलोकं परिविदंसेति, एवं सहजातादिपच्चयताय सम्मासङ्कप्पादिधम्मसङ्खातं मग्गं भावेति. यथा सिनेहं परियादियति, एवं किलेसपरियादानं निरोधं सच्छिकरोतीति एवं उपमासंसन्दनं वेदितब्बं.

८४०. अपरो नयो – यथा सूरियो उदयन्तो अपुब्बं अचरिमं सह पातुभावा चत्तारि किच्चानि करोति, रूपगतानि ओभासेति, अन्धकारं विधमति, आलोकं दस्सेति, सीतं पटिप्पस्सम्भेति, एवमेव मग्गञाणं…पे… निरोधं सच्छिकिरियाभिसमयेन अभिसमेति. इधापि यथा सूरियो रूपगतानि ओभासेति, एवं मग्गञाणं दुक्खं परिजानाति. यथा अन्धकारं विधमति, एवं समुदयं पजहति. यथा आलोकं दस्सेति, एवं सहजातादिपच्चयताय मग्गं भावेति. यथा सीतं पटिप्पस्सम्भेति, एवं किलेसपटिप्पस्सद्धिं निरोधं सच्छिकरोतीति एवं उपमासंसन्दनं वेदितब्बं.

८४१. अपरो नयो – यथा नावा अपुब्बं अचरिमं एकक्खणे चत्तारि किच्चानि करोति, ओरिमतीरं पजहति, सोतं छिन्दति, भण्डं वहति, पारिमतीरं अप्पेति, एवमेव मग्गञाणं…पे… निरोधं सच्छिकिरियाभिसमयेन अभिसमेति. एत्थापि यथा नावा ओरिमतीरं पजहति, एवं मग्गञाणं दुक्खं परिजानाति. यथा सोतं छिन्दति, एवं समुदयं पजहति. यथा भण्डं वहति, एवं सहजातादिपच्चयताय मग्गं भावेति. यथा पारिमतीरं अप्पेति, एवं पारिमतीरभूतं निरोधं सच्छिकरोतीति एवं उपमासंसन्दनं वेदितब्बं.

८४२. एवं सच्चाभिसमयकालस्मिं एकक्खणे चतुन्नं किच्चानं वसेन पवत्तञाणस्स पनस्स सोळसहाकारेहि तथट्ठेन चत्तारि किच्चानि एकपटिवेधानि होन्ति. यथाह –

‘‘कथं तथट्ठेन चत्तारि किच्चानि एकपटिवेधानि? सोळसहि आकारेहि तथट्ठेन चत्तारि किच्चानि एकपटिवेधानि. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो, तथट्ठो. समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठो, तथट्ठो. निरोधस्स निस्सरणट्ठो, विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो, तथट्ठो. मग्गस्स निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, अधिपतेय्यट्ठो, तथट्ठो. इमेहि सोळसहि आकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं, तं एकत्तं. यं एकत्तं, तं एकेन ञाणेन पटिविज्झतीति चत्तारि सच्चानि एकपटिवेधानी’’ति (पटि. म. २.११).

८४३. तत्थ सिया यदा दुक्खादीनं अञ्ञेपि रोगगण्डादयो अत्था अत्थि, अथ कस्मा चत्तारोयेव वुत्ताति. एत्थ वदाम, अञ्ञसच्चदस्सनवसेन आविभावतो. ‘‘तत्थ कतमं दुक्खे ञाणं? दुक्खं आरब्भ या उप्पज्जति पञ्ञा पजानना’’तिआदिना (विभ. ७९४; पटि. म. १.१०९) हि नयेन एकेकसच्चारम्मणवसेनापि सच्चञाणं वुत्तं. ‘‘यो, भिक्खवे, दुक्खं पस्सति, समुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) नयेन एकं सच्चं आरम्मणं कत्वा सेसेसुपि किच्चनिप्फत्तिवसेनापि वुत्तं.

तत्थ यदा एकेकं सच्चं आरम्मणं करोति, तदा समुदयदस्सनेन ताव सभावतो पीळनलक्खणस्सापि दुक्खस्स, यस्मा तं आयूहनलक्खणेन समुदयेन आयूहितं सङ्खतं रासिकतं, तस्मास्स सो सङ्खतट्ठो आविभवति. यस्मा पन मग्गो किलेससन्तापहरो सुसीतलो, तस्मास्स मग्गस्स दस्सनेन सन्तापट्ठो आविभवति आयस्मतो नन्दस्स अच्छरादस्सनेन सुन्दरिया अनभिरूपभावो विय. अविपरिणामधम्मस्स पन निरोधस्स दस्सनेनस्स विपरिणामट्ठो आविभवतीति वत्तब्बमेवेत्थ नत्थि.

तथा सभावतो आयूहनलक्खणस्सापि समुदयस्स, दुक्खदस्सनेन निदानट्ठो आविभवति असप्पायभोजनतो उप्पन्नब्याधिदस्सनेन भोजनस्स ब्याधिनिदानभावो विय. विसंयोगभूतस्स निरोधस्स दस्सनेन संयोगट्ठो. निय्यानभूतस्स च मग्गस्स दस्सनेन पलिबोधट्ठोति.

तथा निस्सरणलक्खणस्सापि निरोधस्स, अविवेकभूतस्स समुदयस्स दस्सनेन विवेकट्ठो आविभवति. मग्गदस्सनेन असङ्खतट्ठो, इमिना हि अनमतग्गसंसारे मग्गो नदिट्ठपुब्बो, सोपि च सप्पच्चयत्ता सङ्खतोयेवाति अप्पच्चयधम्मस्स असङ्खतभावो अतिविय पाकटो होति. दुक्खदस्सनेन पनस्स अमतट्ठो आविभवति, दुक्खं हि विसं, अमतं निब्बानन्ति.

तथा निय्यानलक्खणस्सापि मग्गस्स, समुदयदस्सनेन ‘‘नायं हेतु निब्बानस्स पत्तिया, अयं हेतू’’ति हेतुट्ठो आविभवति. निरोधदस्सनेन दस्सनट्ठो, परमसुखुमानि रूपानि पस्सतो ‘‘विप्पसन्नं वत मे चक्खू’’न्ति चक्खुस्स विप्पसन्नभावो विय. दुक्खदस्सनेन अधिपतेय्यट्ठो, अनेकरोगातुरकपणजनदस्सनेन इस्सरजनस्स उळारभावो वियाति एवमेत्थ सलक्खणवसेन एकेकस्स, अञ्ञसच्चदस्सनवसेन च इतरेसं तिण्णं तिण्णं आविभावतो एकेकस्स चत्तारो चत्तारो अत्था वुत्ता. मग्गक्खणे पन सब्बे चेते अत्था एकेनेव दुक्खादीसु चतुकिच्चेन ञाणेन पटिवेधं गच्छन्तीति. ये पन नानाभिसमयं इच्छन्ति, तेसं उत्तरं अभिधम्मे कथावत्थुस्मिं वुत्तमेव.

परिञ्ञादिप्पभेदकथा

८४४. इदानि यानि तानि परिञ्ञादीनि चत्तारि किच्चानि वुत्तानि, तेसु –

तिविधा होति परिञ्ञा, तथा पहानम्पि सच्छिकिरियापि;

द्वे भावना अभिमता, विनिच्छयो तत्थ ञातब्बो.

८४५. तिविधा होति परिञ्ञाति ञातपरिञ्ञा तीरणपरिञ्ञा पहानपरिञ्ञाति एवं परिञ्ञा तिविधा होति. तत्थ ‘‘अभिञ्ञापञ्ञा ञातट्ठेन ञाण’’न्ति (पटि. म. मातिका १.२०) एवं उद्दिसित्वा ‘‘ये ये धम्मा अभिञ्ञाता होन्ति, ते ते धम्मा ञाता होन्ती’’ति (पटि. म. १.७५) एवं सङ्खेपतो, ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं अभिञ्ञेय्यं? चक्खुं, भिक्खवे, अभिञ्ञेय्य’’न्तिआदिना (पटि. म. १.२) नयेन वित्थारतो वुत्ता ञातपरिञ्ञा नाम. तस्सा सप्पच्चयनामरूपाभिजानना आवेणिका भूमि.

८४६. ‘‘परिञ्ञापञ्ञा तीरणट्ठेन ञाण’’न्ति (पटि. म. मातिका १.२१) एवं उद्दिसित्वा पन ‘‘ये ये धम्मा परिञ्ञाता होन्ति, ते ते धम्मा तीरिता होन्ती’’ति (पटि. म. १.७५) एवं सङ्खेपतो, ‘‘सब्बं, भिक्खवे, परिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं परिञ्ञेय्यं? चक्खुं, भिक्खवे, परिञ्ञेय्य’’न्तिआदिना (पटि. म. १.२१) नयेन वित्थारतो वुत्ता तीरणपरिञ्ञा नाम. तस्सा कलापसम्मसनतो पट्ठाय अनिच्चं दुक्खमनत्ताति तीरणवसेन पवत्तमानाय याव अनुलोमा आवेणिका भूमि.

८४७. ‘‘पहानपञ्ञा परिच्चागट्ठेन ञाण’’न्ति (पटि. म. मातिका १.२२) एवं पन उद्दिसित्वा ‘‘ये ये धम्मा पहीना होन्ति, ते ते धम्मा परिच्चत्ता होन्ती’’ति (पटि. म. १.७५) एवं वित्थारतो वुत्ता ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिनयप्पवत्ता पहानपरिञ्ञा. तस्सा भङ्गानुपस्सनतो पट्ठाय याव मग्गञाणा भूमि, अयं इध अधिप्पेता.

यस्मा वा ञाततीरणपरिञ्ञायोपि तदत्थायेव, यस्मा च ये धम्मे पजहति, ते नियमतो ञाता चेव तीरिता च होन्ति, तस्मा परिञ्ञात्तयम्पि इमिना परियायेन मग्गञाणस्स किच्चन्ति वेदितब्बं.

८४८. तथा पहानम्पीति पहानम्पि हि विक्खम्भनप्पहानं तदङ्गप्पहानं समुच्छेदप्पहानन्ति परिञ्ञा विय तिविधमेव होति. तत्थ यं ससेवाले उदके पक्खित्तेन घटेन सेवालस्स विय तेन तेन लोकियसमाधिना नीवरणादीनं पच्चनीकधम्मानं विक्खम्भनं, इदं विक्खम्भनप्पहानं नाम. पाळियं पन ‘‘विक्खम्भनप्पहानञ्च नीवरणानं पठमं झानं भावयतो’’ति (पटि. म. १.२४) नीवरणानञ्ञेव विक्खम्भनं वुत्तं, तं पाकटत्ता वुत्तन्ति वेदितब्बं. नीवरणानि हि झानस्स पुब्बभागेपि पच्छाभागेपि न सहसा चित्तं अज्झोत्थरन्ति, वितक्कादयो अप्पितक्खणेयेव. तस्मा नीवरणानं विक्खम्भनं पाकटं.

८४९. यं पन रत्तिभागे समुज्जलितेन पदीपेन अन्धकारस्स विय तेन तेन विपस्सनाय अवयवभूतेन ञाणङ्गेन पटिपक्खवसेनेव तस्स तस्स पहातब्बधम्मस्स पहानं, इदं तदङ्गप्पहानं नाम. सेय्यथिदं – नामरूपपरिच्छेदेन ताव सक्कायदिट्ठिया. पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठिया चेव कङ्खामलस्स च. कलापसम्मसनेन ‘‘अहं ममा’’ति समूहगाहस्स. मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय. उदयदस्सनेन उच्छेददिट्ठिया. वयदस्सनेन सस्सतदिट्ठिया. भयतुपट्ठानेन सभये अभयसञ्ञाय. आदीनवदस्सनेन अस्सादसञ्ञाय. निब्बिदानुपस्सनेन अभिरतिसञ्ञाय. मुञ्चितुकम्यताय अमुञ्चितुकामभावस्स. पटिसङ्खानेन अप्पटिसङ्खानस्स. उपेक्खाय अनुपेक्खनस्स. अनुलोमेन सच्चपटिलोमगाहस्स पहानं.

यं वा पन अट्ठारससु महाविपस्सनासु अनिच्चानुपस्सनाय निच्चसञ्ञाय. दुक्खानुपस्सनाय सुखसञ्ञाय. अनत्तानुपस्सनाय अत्तसञ्ञाय. निब्बिदानुपस्सनाय नन्दिया. विरागानुपस्सनाय रागस्स. निरोधानुपस्सनाय समुदयस्स. पटिनिस्सग्गानुपस्सनाय आदानस्स. खयानुपस्सनाय घनसञ्ञाय. वयानुपस्सनाय आयूहनस्स. विपरिणामानुपस्सनाय धुवसञ्ञाय. अनिमित्तानुपस्सनाय निमित्तस्स. अप्पणिहितानुपस्सनाय पणिधिया. सुञ्ञतानुपस्सनाय अभिनिवेसस्स. अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसस्स. यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसस्स. आदीनवानुपस्सनाय आलयाभिनिवेसस्स. पटिसङ्खानुपस्सनाय अप्पटिसङ्खाय. विवट्टानुपस्सनाय संयोगाभिनिवेसस्स पहानं. इदम्पि तदङ्गप्पहानमेव.

८५०. तत्थ यथा अनिच्चानुपस्सनादीहि सत्तहि निच्चसञ्ञादीनं पहानं होति, तं भङ्गानुपस्सने वुत्तमेव.

खयानुपस्सनाति पन घनविनिब्भोगं कत्वा अनिच्चं खयट्ठेनाति एवं खयं पस्सतो ञाणं. तेन घनसञ्ञाय पहानं होति.

वयानुपस्सनाति –

आरम्मणान्वयेन, उभो एकववत्थाना;

निरोधे अधिमुत्तता, वयलक्खणविपस्सनाति. –

एवं वुत्ता पच्चक्खतो चेव अन्वयतो च सङ्खारानं भङ्गं दिस्वा तस्मिञ्ञेव भङ्गसङ्खाते निरोधे अधिमुत्तता, ताय आयूहनस्स पहानं होति. येसं हि अत्थाय आयूहेय्य, ‘‘ते एवं वयधम्मा’’ति विपस्सतो आयूहने चित्तं न नमति.

विपरिणामानुपस्सनाति रूपसत्तकादिवसेन तं तं परिच्छेदं अतिक्कम्म अञ्ञथापवत्तिदस्सनं. उप्पन्नस्स वा जराय चेव मरणेन च द्वीहाकारेहि विपरिणामदस्सनं, ताय धुवसञ्ञाय पहानं होति.

अनिमित्तानुपस्सनाति अनिच्चानुपस्सनाव, ताय निच्चनिमित्तस्स पहानं होति.

अप्पणिहितानुपस्सनाति दुक्खानुपस्सनाव, ताय सुखपणिधिसुखपत्थनापहानं होति.

सुञ्ञतानुपस्सनाति अनत्तानुपस्सनाव, ताय ‘‘अत्थि अत्ता’’ति अभिनिवेसस्स पहानं होति.

अधिपञ्ञाधम्मविपस्सनाति

‘‘आरम्मणञ्च पटिसङ्खा, भङ्गञ्च अनुपस्सति;

सुञ्ञतो च उपट्ठानं, अधिपञ्ञा विपस्सना’’ति. –

एवं वुत्ता रूपादिआरम्मणं जानित्वा तस्स च आरम्मणस्स तदारम्मणस्स च चित्तस्स भङ्गं दिस्वा ‘‘सङ्खाराव भिज्जन्ति, सङ्खारानं मरणं, न अञ्ञो कोचि अत्थी’’ति भङ्गवसेन सुञ्ञतं गहेत्वा पवत्ता विपस्सना. सा अधिपञ्ञा च धम्मेसु च विपस्सनाति कत्वा अधिपञ्ञाधम्मविपस्सनाति वुच्चति, ताय निच्चसाराभावस्स च अत्तसाराभावस्स च सुट्ठु दिट्ठत्ता सारादानाभिनिवेसस्स पहानं होति.

यथाभूतञाणदस्सनन्ति सप्पच्चयनामरूपपरिग्गहो, तेन ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिवसेन चेव, ‘‘इस्सरतो लोको सम्भोती’’तिआदिवसेन च पवत्तस्स सम्मोहाभिनिवेसस्स पहानं होति.

आदीनवानुपस्सनाति भयतुपट्ठानवसेन उप्पन्नं सब्बभवादीसु आदीनवदस्सनञाणं, तेन ‘‘किञ्चि अल्लीयितब्बं न दिस्सती’’ति आलयाभिनिवेसस्स पहानं होति.

पटिसङ्खानुपस्सनाति मुञ्चनस्स उपायकरणं पटिसङ्खाञाणं, तेन अप्पटिसङ्खाय पहानं होति.

विवट्टानुपस्सनाति सङ्खारुपेक्खा चेव अनुलोमञ्च. तदा हिस्स चित्तं ईसकपोणे पदुमपलासे उदकबिन्दु विय सब्बस्मा सङ्खारगता पतिलीयति, पतिकुटति, पतिवत्ततीति वुत्तं. तस्मा ताय संयोगाभिनिवेसस्स पहानं होति, कामसंयोगादिकस्स किलेसाभिनिवेसस्स किलेसप्पवत्तिया पहानं होतीति अत्थो. एवं वित्थारतो तदङ्गप्पहानं वेदितब्बं. पाळियं पन ‘‘तदङ्गप्पहानञ्च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो’’ति (पटि. म. १.२४) सङ्खेपेनेव वुत्तं.

८५१. यं पन असनिविचक्काभिहतस्स रुक्खस्स विय अरियमग्गञाणेन संयोजनादीनं धम्मानं यथा न पुन पवत्ति, एवं पहानं, इदं समुच्छेदप्पहानं नाम. यं सन्धाय वुत्तं ‘‘समुच्छेदप्पहानञ्च लोकुत्तरं खयगामिमग्गं भावयतो’’ति (पटि. म. १.२४) . इति इमेसु तीसु पहानेसु समुच्छेदप्पहानमेव इध अधिप्पेतं. यस्मा पन तस्स योगिनो पुब्बभागे विक्खम्भनतदङ्गप्पहानानिपि तदत्थानेव, तस्मा पहानत्तयम्पि इमिना परियायेन मग्गञाणस्स किच्चन्ति वेदितब्बं. पटिराजानं वधित्वा रज्जं पत्तेन हि यम्पि ततो पुब्बे कतं, सब्बं ‘‘इदञ्चिदञ्च रञ्ञा कत’’न्तियेव वुच्चति.

८५२. सच्छिकिरियापीति लोकियसच्छिकिरिया लोकुत्तरसच्छिकिरियाति द्वेधा भिन्नापि लोकुत्तराय दस्सनभावनावसेन भेदतो तिविधा होति. तत्थ ‘‘पठमस्स झानस्स लाभीम्हि, वसीम्हि, पठमज्झानं सच्छिकतं मया’’तिआदिना (पारा. २०३-२०४) नयेन आगता पठमज्झानादीनं फस्सना लोकियसच्छिकिरिया नाम. फस्सनाति अधिगन्त्वा ‘‘इदं मया अधिगत’’न्ति पच्चक्खतो ञाणफस्सेन फुसना. इममेव हि अत्थं सन्धाय ‘‘सच्छिकिरिया पञ्ञा फस्सनट्ठे ञाण’’न्ति (पटि. म. मातिका १.२४) उद्दिसित्वा ‘‘ये ये धम्मा सच्छिकता होन्ति, ते ते धम्मा फस्सिता होन्ती’’ति (पटि. म. १.७५) सच्छिकिरियनिद्देसो वुत्तो.

अपिच अत्तनो सन्ताने अनुप्पादेत्वापि ये धम्मा केवलं अपरप्पच्चयेन ञाणेन ञाता, ते सच्छिकता होन्ति. तेनेव हि ‘‘सब्बं, भिक्खवे, सच्छिकातब्बं. किञ्च, भिक्खवे, सब्बं सच्छिकातब्बं? चक्खु, भिक्खवे, सच्छिकातब्ब’’न्तिआदि (पटि. म. १.२९) वुत्तं.

अपरम्पि वुत्तं ‘‘रूपं पस्सन्तो सच्छिकरोति. वेदनं…पे… विञ्ञाणं पस्सन्तो सच्छिकरोति. चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं पस्सन्तो सच्छिकरोतीति. ये ये धम्मा सच्छिकता होन्ति, ते ते धम्मा फस्सिता होन्ती’’ति (पटि. म. १.२९).

पठममग्गक्खणे पन निब्बानदस्सनं दस्सनसच्छिकिरिया. सेसमग्गक्खणेसु भावनासच्छिकिरियाति. सा दुविधापि इध अधिप्पेता. तस्मा दस्सनभावनावसेन निब्बानस्स सच्छिकिरिया इमस्स ञाणस्स किच्चन्ति वेदितब्बं.

८५३. द्वेभावना अभिमताति भावना पन लोकियभावना लोकुत्तरभावनाति द्वेयेव अभिमता. तत्थ लोकियानं सीलसमाधिपञ्ञानं उप्पादनं, ताहि च सन्तानवासनं लोकियभावना. लोकुत्तरानं उप्पादनं, ताहि च सन्तानवासनं लोकुत्तरभावना. तासु इध लोकुत्तरा अधिप्पेता. लोकुत्तरानि हि सीलादीनि चतुब्बिधम्पेतं ञाणं उप्पादेति. तेसं सहजातपच्चयादिताय तेहि च सन्तानं वासेतीति लोकुत्तरभावनावस्स किच्चन्ति.

एवं –

किच्चानि परिञ्ञादीनि, यानि वुत्तानि अभिसमयकाले;

तानि च यथासभावेन, जानितब्बानि सब्बानीति.

एत्तावता च –

‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावय’’न्ति. –

एवं सरूपेनेव आभताय पञ्ञाभावनाय विधानदस्सनत्थं यं वुत्तं ‘‘मूलभूता द्वे विसुद्धियो सम्पादेत्वा सरीरभूता पञ्च विसुद्धियो सम्पादेन्तेन भावेतब्बा’’ति, तं वित्थारितं होति. कथं भावेतब्बाति अयञ्च पञ्हो विस्सज्जितोति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

ञाणदस्सनविसुद्धिनिद्देसो नाम

बावीसतिमो परिच्छेदो.