📜
२३. पञ्ञाभावनानिसंसनिद्देसो
आनिसंसपकासना
८५४. यं ¶ ¶ पन वुत्तं ‘‘पञ्ञाभावनाय को आनिसंसो’’ति, तत्थ वदाम. अयञ्हि पञ्ञाभावना नाम अनेकसतानिसंसा. तस्सा दीघेनापि अद्धुना न सुकरं वित्थारतो आनिसंसं पकासेतुं. सङ्खेपतो पनस्सा नानाकिलेसविद्धंसनं, अरियफलरसानुभवनं, निरोधसमापत्तिसमापज्जनसमत्थता, आहुनेय्यभावादिसिद्धीति अयमानिसंसो वेदितब्बो.
नानाकिलेसविद्धंसनकथा
८५५. तत्थ यं नामरूपपरिच्छेदतो पट्ठाय सक्कायदिट्ठादीनं वसेन नानाकिलेसविद्धंसनं वुत्तं, अयं लोकिकाय पञ्ञाभावनाय आनिसंसो. यं अरियमग्गक्खणे संयोजनादीनं वसेन नानाकिलेसविद्धंसनं वुत्तं, अयं लोकुत्तराय पञ्ञाभावनाय आनिसंसोति वेदितब्बो.
भीमवेगानुपतिता, असनीव सिलुच्चये;
वायुवेगसमुट्ठितो, अरञ्ञमिव पावको.
अन्धकारं विय रवि, सतेजुज्जलमण्डलो;
दीघरत्तानुपतितं, सब्बानत्थविधायकं.
किलेसजालं पञ्ञा हि, विद्धंसयति भाविता;
सन्दिट्ठिकमतो जञ्ञा, आनिसंसमिमं इध.
फलसमापत्तिकथा
८५६. अरियफलरसानुभवनन्ति ¶ न केवलञ्च किलेसविद्धंसनञ्ञेव, अरियफलरसानुभवनम्पि पञ्ञाभावनाय आनिसंसो. अरियफलन्ति हि सोतापत्तिफलादि सामञ्ञफलं वुच्चति. तस्स द्वीहाकारेहि रसानुभवनं होति. मग्गवीथियञ्च फलसमापत्तिवसेन च पवत्तियं. तत्रास्स मग्गवीथियं पवत्ति दस्सितायेव.
८५७. अपिच ¶ ये ‘‘संयोजनप्पहानमत्तमेव फलं नाम, न कोचि अञ्ञो धम्मो अत्थी’’ति वदन्ति, तेसं अनुनयत्थं इदं सुत्तम्पि दस्सेतब्बं – ‘‘कथं पयोगपटिप्पस्सद्धिपञ्ञा फले ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तम्पयोगपटिप्पस्सद्धत्ता उप्पज्जति सम्मादिट्ठि, मग्गस्सेतं फल’’न्ति (पटि. म. १.६३) वित्थारेतब्बं.
‘‘चत्तारो मग्गा अपरियापन्ना, चत्तारि च सामञ्ञफलानि, इमे धम्मा अप्पमाणारम्मणा’’ (ध. स. १४२२). ‘‘महग्गतो धम्मो अप्पमाणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.६२) एवमादीनिपि चेत्थ साधकानि.
८५८. फलसमापत्तियं पवत्तिदस्सनत्थं पनस्स इदं पञ्हाकम्मं – का फलसमापत्ति, के तं समापज्जन्ति, के न समापज्जन्ति, कस्मा समापज्जन्ति, कथञ्चस्सा समापज्जनं होति, कथं ठानं, कथं वुट्ठानं, किं फलस्स अनन्तरं, कस्स च फलं अनन्तरन्ति?
८५९. तत्थ का फलसमापत्तीति या अरियफलस्स निरोधे अप्पना.
८६०. के तं समापज्जन्ति, के न समापज्जन्तीति सब्बेपि पुथुज्जना न समापज्जन्ति. कस्मा? अनधिगतत्ता. अरिया पन सब्बेपि समापज्जन्ति. कस्मा? अधिगतत्ता. उपरिमा पन हेट्ठिमं न समापज्जन्ति, पुग्गलन्तरभावुपगमनेन पटिप्पस्सद्धत्ता. हेट्ठिमा च उपरिमं, अनधिगतत्ता. अत्तनो अत्तनोयेव पन फलं समापज्जन्तीति इदमेत्थ सन्निट्ठानं.
केचि पन ‘‘सोतापन्नसकदागामिनोपि न समापज्जन्ति. उपरिमा द्वेयेव समापज्जन्ती’’ति ¶ वदन्ति. इदञ्च तेसं कारणं, एते हि समाधिस्मिं परिपूरकारिनोति. तं पुथुज्जनस्सापि अत्तना पटिलद्धलोकियसमाधिसमापज्जनतो अकारणमेव. किञ्चेत्थ कारणाकारणचिन्ताय. ननु पाळियंयेव वुत्तं – ‘‘कतमे दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्ति? सोतापत्तिमग्गपटिलाभत्थाय उप्पादं पवत्तं…पे… उपायासं बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति गोत्रभु. सोतापत्तिफलसमापत्तत्थाय सकदागामिमग्गं ¶ …पे… अरहत्तफलसमापत्तत्थाय… सुञ्ञतविहारसमापत्तत्थाय… अनिमित्तविहारसमापत्तत्थाय उप्पादं…पे… बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति गोत्रभू’’ति (पटि. म. १.६०). तस्मा सब्बेपि अरिया अत्तनो अत्तनो फलं समापज्जन्तीति निट्ठमेत्थ गन्तब्बं.
८६१. कस्मा समापज्जन्तीति दिट्ठधम्मसुखविहारत्थं. यथा हि राजा रज्जसुखं, देवता दिब्बसुखं अनुभवन्ति, एवं अरिया ‘‘अरियं लोकुत्तरसुखं अनुभविस्सामा’’ति अद्धानप्परिच्छेदं कत्वा इच्छितिच्छितक्खणे फलसमापत्तिं समापज्जन्ति.
८६२. कथञ्चस्सा समापज्जनं होति, कथं ठानं, कथं वुट्ठानन्ति द्वीहि ताव आकारेहि अस्सा समापज्जनं होति – निब्बानतो अञ्ञस्स आरम्मणस्स अमनसिकारा निब्बानस्स च मनसिकारा. यथाह – ‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो’’ति (म. नि. १.४५८).
८६३. अयम्पनेत्थ समापज्जनक्कमो. फलसमापत्तत्थिकेन हि अरियसावकेन रहोगतेन पटिसल्लीनेन उदयब्बयादिवसेन सङ्खारा विपस्सितब्बा. तस्स पवत्तानुपुब्बविपस्सनस्स सङ्खारारम्मणगोत्रभुञाणानन्तरा फलसमापत्तिवसेन निरोधे चित्तं अप्पेति. फलसमापत्तिनिन्नताय चेत्थ सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो.
ये पन वदन्ति ‘‘सोतापन्नो ‘फलसमापत्तिं समापज्जिस्सामी’ति विपस्सनं पट्ठपेत्वा सकदागामी होति. सकदागामी च अनागामी’’ति, ते वत्तब्बा ‘‘एवं सति अनागामी अरहा भविस्सति, अरहा पच्चेकबुद्धो, पच्चेकबुद्धो च बुद्धो. तस्मा न किञ्चि एतं, पाळिवसेनेव च पटिक्खित्त’’न्तिपि न गहेतब्बं. इदमेव पन गहेतब्बं – सेक्खस्सापि फलमेव ¶ उप्पज्जति, न मग्गो. फलञ्चस्स सचे अनेन पठमज्झानिको मग्गो अधिगतो होति. पठमज्झानिकमेव उप्पज्जति. सचे दुतियादीसु अञ्ञतरज्झानिको, दुतियादीसु अञ्ञतरज्झानिकमेवाति. एवं तावस्सा समापज्जनं होति.
८६४. ‘‘तयो ¶ खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो, पुब्बे च अभिसङ्खारो’’ति (म. नि. १.४५८) वचनतो पनस्सा तीहाकारेहि ठानं होति. तत्थ पुब्बे च अभिसङ्खारोति समापत्तितो पुब्बे कालपरिच्छेदो. ‘‘असुकस्मिं नाम काले वुट्ठहिस्सामी’’ति परिच्छिन्नत्ता हिस्सा याव सो कालो नागच्छति, ताव ठानं होति. एवमस्सा ठानं होतीति.
८६५. ‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाय सब्बनिमित्तानञ्च मनसिकारो, अनिमित्ताय च धातुया अमनसिकारो’’ति (म. नि. १.४५८) वचनतो पनस्सा द्वीहाकारेहि वुट्ठानं होति. तत्थ सब्बनिमित्तानन्ति रूपनिमित्तवेदनासञ्ञासङ्खारविञ्ञाणनिमित्तानं. कामञ्च न सब्बानेवेतानि एकतो मनसिकरोति सब्बसङ्गाहिकवसेन पनेतं वुत्तं. तस्मा यं भवङ्गस्स आरम्मणं होति, तं मनसिकरोतो फलसमापत्तिवुट्ठानं होतीति एवमस्सा वुट्ठानं वेदितब्बं.
८६६. किं फलस्स अनन्तरं, कस्स च फलं अनन्तरन्ति फलस्स ताव फलमेव वा अनन्तरं होति, भवङ्गं वा. फलं पन अत्थि मग्गानन्तरं, अत्थि फलानन्तरं, अत्थि गोत्रभुअनन्तरं, अत्थि नेवसञ्ञानासञ्ञायतनानन्तरं. तत्थ मग्गवीथियं मग्गानन्तरं, पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं फलानन्तरं. फलसमापत्तीसु पुरिमं पुरिमं गोत्रभुअनन्तरं. गोत्रभूति चेत्थ अनुलोमं वेदितब्बं. वुत्तञ्हेतं पट्ठाने – ‘‘अरहतो अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. सेक्खानं अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७). येन फलेन निरोधा वुट्ठानं होति, तं नेवसञ्ञानासञ्ञायतनानन्तरन्ति. तत्थ ठपेत्वा मग्गवीथियं उप्पन्नं फलं अवसेसं सब्बं फलसमापत्तिवसेन पवत्तं नाम. एवमेतं मग्गवीथियं फलसमापत्तियं वा उप्पज्जनवसेन,
पटिप्पस्सद्धदरथं ¶ , अमतारम्मणं सुभं;
वन्तलोकामिसं सन्तं, सामञ्ञफलमुत्तमं.
ओजवन्तेन सुचिना, सुखेन अभिसन्दितं;
येन सातातिसातेन, अमतेन मधुं विय.
तं ¶ सुखं तस्स अरियस्स, रसभूतमनुत्तरं;
फलस्स पञ्ञं भावेत्वा, यस्मा विन्दति पण्डितो.
तस्मा अरियफलस्सेतं, रसानुभवनं इध;
विपस्सनाभावनाय, आनिसंसोति वुच्चति.
निरोधसमापत्तिकथा
८६७. निरोधसमापत्तिसमापज्जनसमत्थताति न केवलञ्च अरियफलरसानुभवनंयेव, अयं पन निरोधसमापत्तिया समापज्जनसमत्थतापि इमिस्सा पञ्ञाभावनाय आनिसंसोति वेदितब्बो.
तत्रिदं निरोधसमापत्तिया विभावनत्थं पञ्हाकम्मं – का निरोधसमापत्ति, के तं समापज्जन्ति, के न समापज्जन्ति, कत्थ समापज्जन्ति, कस्मा समापज्जन्ति, कथञ्चस्सा समापज्जनं होति, कथं ठानं, कथं वुट्ठानं, वुट्ठितस्स किंनिन्नं चित्तं होति, मतस्स च समापन्नस्स च को विसेसो, निरोधसमापत्ति किं सङ्खता असङ्खता लोकिया लोकुत्तरा निप्फन्ना अनिप्फन्नाति?
८६८. तत्थ का निरोधसमापत्तीति या अनुपुब्बनिरोधवसेन चित्तचेतसिकानं धम्मानं अप्पवत्ति. के तं समापज्जन्ति, के न समापज्जन्तीति सब्बेपि पुथुज्जना, सोतापन्ना, सकदागामिनो, सुक्खविपस्सका च अनागामिनो, अरहन्तो न समापज्जन्ति. अट्ठसमापत्तिलाभिनो पन अनागामिनो, खीणासवा च समापज्जन्ति. ‘‘द्वीहि बलेहि समन्नागतत्ता ¶ , तयो च सङ्खारानं पटिप्पस्सद्धिया, सोळसहि ञाणचरियाहि, नवहि समाधिचरियाहि वसीभावता पञ्ञा निरोधसमापत्तिया ञाण’’न्ति (पटि. म. मातिका १.३४) हि वुत्तं. अयञ्च सम्पदा ठपेत्वा अट्ठसमापत्तिलाभिनो अनागामिखीणासवे अञ्ञेसं नत्थि. तस्मा तेयेव समापज्जन्ति, न अञ्ञे.
८६९. कतमानि पनेत्थ द्वे बलानि…पे… कतमा वसीभावताति? न एत्थ किञ्चि अम्हेहि वत्तब्बं अत्थि. सब्बमिदं एतस्स उद्देसस्स निद्देसे वुत्तमेव. यथाह –
‘‘द्वीहि ¶ बलेहीति द्वे बलानि समथबलं विपस्सनाबलं. कतमं समथबलं? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं. अब्यापादवसेन… आलोकसञ्ञावसेन… अविक्खेपवसेन…पे… पटिनिस्सग्गानुपस्सिअस्सासवसेन… पटिनिस्सग्गानुपस्सिपस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समथबलन्ति. केनट्ठेन समथबलं? पठमज्झानेन नीवरणे न कम्पतीति समथबलं. दुतियज्झानेन वितक्कविचारे…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय न कम्पतीति समथबलं. उद्धच्चे च उद्धच्चसहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति समथबलं. इदं समथबलं.
‘‘कतमं विपस्सनाबलं? अनिच्चानुपस्सना विपस्सनाबलं. दुक्खानुपस्सना… अनत्तानुपस्सना… निब्बिदानुपस्सना… विरागानुपस्सना… निरोधानुपस्सना… पटिनिस्सग्गानुपस्सना विपस्सनाबलं. रूपे अनिच्चानुपस्सना…पे… रूपे पटिनिस्सग्गानुपस्सना विपस्सनाबलं. वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना. जरामरणे पटिनिस्सग्गानुपस्सना विपस्सनाबलन्ति. केनट्ठेन विपस्सनाबलं? अनिच्चानुपस्सनाय निच्चसञ्ञाय न कम्पतीति विपस्सनाबलं. दुक्खानुपस्सनाय सुखसञ्ञाय न कम्पतीति… अनत्तानुपस्सनाय अत्तसञ्ञाय न कम्पतीति… निब्बिदानुपस्सनाय नन्दिया न कम्पतीति… विरागानुपस्सनाय रागे न कम्पतीति… निरोधानुपस्सनाय समुदये न कम्पतीति… पटिनिस्सग्गानुपस्सनाय आदाने न कम्पतीति विपस्सनाबलं. अविज्जाय ¶ च अविज्जासहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति विपस्सनाबलं. इदं विपस्सनाबलं.
‘‘तयो च सङ्खारानं पटिप्पस्सद्धियाति कतमेसं तिण्णन्नं सङ्खारानं पटिप्पस्सद्धिया? दुतियज्झानं समापन्नस्स वितक्कविचारा वचीसङ्खारा पटिप्पस्सद्धा होन्ति. चतुत्थं झानं समापन्नस्स अस्सासपस्सासा कायसङ्खारा पटिप्पस्सद्धा होन्ति. सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च चित्तसङ्खारा पटिप्पस्सद्धा होन्ति. इमेसं तिण्णन्नं सङ्खारानं पटिप्पस्सद्धिया.
‘‘सोळसहि ¶ ञाणचरियाहीति कतमाहि सोळसहि ञाणचरियाहि? अनिच्चानुपस्सना ञाणचरिया. दुक्खा… अनत्ता… निब्बिदा… विरागा… निरोधा… पटिनिस्सग्गा… विवट्टानुपस्सना ञाणचरिया. सोतापत्तिमग्गो ञाणचरिया. सोतापत्तिफलसमापत्ति ञाणचरिया. सकदागामिमग्गो…पे… अरहत्तफलसमापत्ति ञाणचरिया. इमाहि सोळसहि ञाणचरियाहि.
‘‘नवहि समाधिचरियाहीति कतमाहि नवहि समाधिचरियाहि? पठमज्झानं समाधिचरिया. दुतियज्झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्ति समाधिचरिया. पठमज्झानपटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च. इमाहि नवहि समाधिचरियाहि.
‘‘वसीति पञ्च वसियो – आवज्जनवसी, समापज्जनवसी, अधिट्ठानवसी, वुट्ठानवसी, पच्चवेक्खणवसी. पठमज्झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं आवज्जति, आवज्जनाय दन्धायितत्तं नत्थीति आवज्जनवसी. पठमज्झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जति, समापज्जनाय दन्धायितत्तं नत्थीति समापज्जनवसी…पे… अधिट्ठाति अधिट्ठाने…पे… वुट्ठाति वुट्ठाने…पे… पच्चवेक्खति पच्चवेक्खणाय दन्धायितत्तं नत्थीति पच्चवेक्खणवसी. दुतियं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं यत्थिच्छकं यदिच्छकं यावतिच्छकं आवज्जति ¶ …पे… पच्चवेक्खति. पच्चवेक्खणाय दन्धायितत्तं नत्थीति पच्चवेक्खणवसी. इमा पञ्च वसियो’’ति (पटि. म. १.८३).
८७०. एत्थ च ‘‘सोळसहि ञाणचरियाही’’ति उक्कट्ठनिद्देसो एस. अनागामिनो पन चुद्दसहि ञाणचरियाहि होति. यदि एवं सकदागामिनो द्वादसहि सोतापन्नस्स च दसहि किं न होतीति? न होति, समाधिपारिबन्धिकस्स पञ्च कामगुणिकरागस्स अप्पहीनत्ता. तेसं हि सो अप्पहीनो. तस्मा समथबलं न परिपुण्णं होति, तस्मिं अपरिपूरे द्वीहि बलेहि समापज्जितब्बं निरोधसमापत्तिं बलवेकल्लेन समापज्जितुं न सक्कोन्ति. अनागामिस्स पन सो पहीनो, तस्मा एस परिपुण्णबलो ¶ होति. परिपुण्णबलत्ता सक्कोति. तेनाह भगवा – ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७). इदञ्हि पट्ठाने महापकरणे अनागामिनोव निरोधा वुट्ठानं सन्धाय वुत्तन्ति.
८७१. कत्थ समापज्जन्तीति पञ्चवोकारभवे. कस्मा? अनुपुब्बसमापत्तिसब्भावतो. चतुवोकारभवे पन पठमज्झानादीनं उप्पत्ति नत्थि. तस्मा न सक्का तत्थ समापज्जितुन्ति. केचि पन ‘‘वत्थुस्स अभावा’’ति वदन्ति.
८७२. कस्मा समापज्जन्तीति सङ्खारानं पवत्तिभेदे उक्कण्ठित्वा दिट्ठेव धम्मे अचित्तका हुत्वा ‘‘निरोधं निब्बानं पत्वा सुखं विहरिस्सामा’’ति समापज्जन्ति.
८७३. कथञ्चस्सा समापज्जनं होतीति समथविपस्सनावसेन उस्सक्कित्वा कतपुब्बकिच्चस्स नेवसञ्ञानासञ्ञायतनं निरोधयतो, एवमस्स समापज्जनं होति. यो हि समथवसेनेव उस्सक्कति, सो नेवसञ्ञानासञ्ञायतनसमापत्तिं पत्वा तिट्ठति. यो पन विपस्सनावसेनेव उस्सक्कति, सो फलसमापत्तिं पत्वा तिट्ठति. यो पन उभयवसेनेव उस्सक्कित्वा पुब्बकिच्चं कत्वा नेवसञ्ञानासञ्ञायतनं निरोधेति, सो तं समापज्जतीति अयमेत्थ सङ्खेपो.
८७४. अयं पन वित्थारो – इध भिक्खु निरोधं समापज्जितुकामो कतभत्तकिच्चो सुधोतहत्थपादो ¶ विवित्ते ओकासे सुपञ्ञत्तम्हि आसने निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो पठमं झानं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति.
विपस्सना पनेसा तिविधा होति – सङ्खारपरिगण्हनकविपस्सना, फलसमापत्तिविपस्सना, निरोधसमापत्तिविपस्सनाति. तत्थ सङ्खारपरिगण्हनकविपस्सना मन्दा वा होतु तिक्खा वा, मग्गस्स पदट्ठानं होतियेव. फलसमापत्तिविपस्सना ¶ तिक्खाव वट्टति मग्गभावनासदिसा. निरोधसमापत्तिविपस्सना पन नातिमन्दनातितिक्खा वट्टति. तस्मा एस नातिमन्दाय नातितिक्खाय विपस्सनाय ते सङ्खारे विपस्सति.
ततो दुतियं झानं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सति. ततो ततियं झानं…पे… ततो विञ्ञाणञ्चायतनं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सति. तथा आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय चतुब्बिधं पुब्बकिच्चं करोति – नानाबद्धअविकोपनं, सङ्घपटिमाननं, सत्थुपक्कोसनं, अद्धानपरिच्छेदन्ति.
८७५. तत्थ नानाबद्धअविकोपनन्ति यं इमिना भिक्खुना सद्धिं एकाबद्धं न होति, नानाबद्धं हुत्वा ठितं पत्तचीवरं वा मञ्चपीठं वा निवासगेहं वा अञ्ञं वा पन किञ्चि परिक्खारजातं, तं यथा न विकुप्पति, अग्गिउदकवातचोरउन्दूरादीनं वसेन न विनस्सति, एवं अधिट्ठातब्बं.
तत्रिदं अधिट्ठानविधानं ‘‘इदञ्च इदञ्च इमस्मिं सत्ताहब्भन्तरे मा अग्गिना झायतु, मा उदकेन वुय्हतु, मा वातेन विद्धंसतु, मा चोरेहि हरियतु, मा उन्दूरादीहि खज्जतू’’ति. एवं अधिट्ठिते तं सत्ताहं तस्स न कोचि परिस्सयो होति.
अनधिट्ठहतो पन अग्गिआदीहि विनस्सति महानागत्थेरस्स विय. थेरो किर मातुउपासिकाय गामं पिण्डाय पाविसि. उपासिका यागुं दत्वा आसनसालाय निसीदापेसि. थेरो निरोधं समापज्जित्वा निसीदि. तस्मिं निसिन्ने आसनसालाय अग्गिना गहिताय सेसभिक्खू अत्तनो अत्तनो निसिन्नासनं गहेत्वा पलायिंसु. गामवासिका सन्निपतित्वा ¶ थेरं दिस्वा ‘‘अलससमणो’’ति आहंसु. अग्गि तिणवेणुकट्ठानि झापेत्वा थेरं परिक्खिपित्वा अट्ठासि. मनुस्सा घटेहि उदकं आहरित्वा निब्बापेत्वा छारिकं अपनेत्वा परिभण्डं कत्वा पुप्फानि विकिरित्वा नमस्समाना अट्ठंसु. थेरो परिच्छिन्नकालवसेन वुट्ठाय ते दिस्वा ‘‘पाकटोम्हि जातो’’ति वेहासं उप्पतित्वा पियङ्गुदीपं अगमासि. इदं नानाबद्धअविकोपनं नाम.
यं एकाबद्धं होति निवासनपावुरणं वा निसिन्नासनं वा, तत्थ विसुं अधिट्ठानकिच्चं नत्थि. समापत्तिवसेनेव नं रक्खति आयस्मतो सञ्जीवस्स विय ¶ . वुत्तम्पि चेतं ‘‘आयस्मतो सञ्जीवस्स समाधिविप्फारा इद्धि, आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धी’’ति.
८७६. सङ्घपटिमाननन्ति सङ्घस्स पटिमाननं उदिक्खनं. याव एसो भिक्खु आगच्छति, ताव सङ्घकम्मस्स अकरणन्ति अत्थो. एत्थ च न पटिमाननं एतस्स पुब्बकिच्चं, पटिमाननावज्जनं पन पुब्बकिच्चं. तस्मा एवं आवज्जितब्बं ‘‘सचे मयि सत्ताहं निरोधं समापज्जित्वा निसिन्ने सङ्घो उत्तिकम्मादीसु किञ्चिदेव कम्मं कत्तुकामो होति, याव मं कोचि भिक्खु आगन्त्वा न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति. एवं कत्वा समापन्नो हि तस्मिं समये वुट्ठातियेव.
यो पन एवं न करोति, सङ्घो च सन्निपतित्वा तं अपस्सन्तो ‘‘असुको भिक्खु कुहि’’न्ति ‘‘निरोधसमापन्नो’’ति वुत्ते सङ्घो कञ्चि भिक्खुं पेसेति ‘‘गच्छ नं सङ्घस्स वचनेन पक्कोसाही’’ति. अथस्स तेन भिक्खुना सवनूपचारे ठत्वा ‘‘सङ्घो तं आवुसो पटिमानेती’’ति वुत्तमत्तेव वुट्ठानं होति. एवं गरुका हि सङ्घस्स आणा नाम. तस्मा तं आवज्जित्वा यथा सयमेव वुट्ठाति, एवं समापज्जितब्बं.
८७७. सत्थुपक्कोसनन्ति इधापि सत्थुपक्कोसनावज्जनमेव इमस्स किच्चं. तस्मा तम्पि एवं आवज्जितब्बं ‘‘सचे मयि सत्ताहं निरोधं समापज्जित्वा निसिन्ने सत्था ओतिण्णवत्थुस्मिं सिक्खापदं वा पञ्ञपेति, तथारूपाय वा अत्थुप्पत्तिया धम्मं देसेति, याव मं ¶ कोचि आगन्त्वा न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति. एवं कत्वा निसिन्नो हि तस्मिं समये वुट्ठातियेव.
यो पन एवं न करोति, सत्था च सङ्घे सन्निपतिते तं अपस्सन्तो ‘‘असुको भिक्खु कुहि’’न्ति ‘‘निरोधसमापन्नो’’ति वुत्ते कञ्चि भिक्खुं पेसेति ‘‘गच्छ नं मम वचनेन पक्कोसा’’ति. अथस्स तेन भिक्खुना सवनूपचारे ठत्वा ‘‘सत्था आयस्मन्तं आमन्तेती’’ति वुत्तमत्तेव वुट्ठानं होति. एवं गरुकं हि सत्थुपक्कोसनं, तस्मा तं आवज्जित्वा यथा सयमेव वुट्ठाति, एवं समापज्जितब्बं.
८७८. अद्धानपरिच्छेदोति जीवितद्धानस्स परिच्छेदो. इमिना भिक्खुना अद्धानपरिच्छेदे सुकुसलेन भवितब्बं. अत्तनो ‘‘आयुसङ्खारा सत्ताहं ¶ पवत्तिस्सन्ति न पवत्तिस्सन्ती’’ति आवज्जित्वाव समापज्जितब्बं. सचे हि सत्ताहब्भन्तरे निरुज्झनके आयुसङ्खारे अनावज्जित्वाव समापज्जति, नास्स निरोधसमापत्ति मरणं पटिबाहितुं सक्कोति. अन्तोनिरोधे मरणस्स नत्थिताय अन्तराव समापत्तितो वुट्ठाति. तस्मा एतं आवज्जित्वाव समापज्जितब्बं. अवसेसं हि अनावज्जितुम्पि वट्टति. इदं पन आवज्जितब्बमेवाति वुत्तं.
८७९. सो एवं आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय इमं पुब्बकिच्चं कत्वा नेवसञ्ञानासञ्ञायतनं समापज्जति. अथेकं वा द्वे वा चित्तवारे अतिक्कमित्वा अचित्तको होति, निरोधं फुसति. कस्मा पनस्स द्विन्नं चित्तानं उपरिचित्तानि न पवत्तन्तीति? निरोधस्स पयोगत्ता. इदञ्हि इमस्स भिक्खुनो द्वे समथविपस्सनाधम्मे युगनद्धे कत्वा अट्ठ समापत्तिआरोहनं अनुपुब्बनिरोधस्स पयोगो, न नेवसञ्ञानासञ्ञायतनसमापत्तियाति निरोधस्स पयोगत्ता द्विन्नं चित्तानं उपरि न पवत्तन्ति.
यो पन भिक्खु आकिञ्चञ्ञायतनतो वुट्ठाय इदं पुब्बकिच्चं अकत्वा नेवसञ्ञानासञ्ञायतनं समापज्जति, सो परतो अचित्तको भवितुं न सक्कोति, पटिनिवत्तित्वा पुन आकिञ्चञ्ञायतनेयेव पतिट्ठाति. मग्गं अगतपुब्बपुरिसूपमा चेत्थ वत्तब्बा –
एको ¶ किर पुरिसो एकं मग्गं अगतपुब्बो अन्तरा उदककन्दरं वा गम्भीरं उदकचिक्खल्लं अतिक्कमित्वा ठपितं चण्डातपसन्तत्तपासाणं वा आगम्म तं निवासनपावुरणं असण्ठपेत्वाव कन्दरं ओरूळ्हो परिक्खारतेमनभयेन पुनदेव तीरे पतिट्ठाति. पासाणं अक्कमित्वापि सन्तत्तपादो पुनदेव ओरभागे पतिट्ठाति. तत्थ यथा सो पुरिसो असण्ठपितनिवासनपावुरणत्ता कन्दरं ओतिण्णमत्तोव, तत्तपासाणं अक्कन्तमत्तो एव च पटिनिवत्तित्वा ओरतोव पतिट्ठाति, एवं योगावचरोपि पुब्बकिच्चस्स अकतत्ता नेवसञ्ञानासञ्ञायतनं समापन्नमत्तोव पटिनिवत्तित्वा आकिञ्चञ्ञायतने पतिट्ठाति.
यथा पन पुब्बेपि तं मग्गं गतपुब्बपुरिसो तं ठानं आगम्म एकं साटकं दळ्हं निवासेत्वा अपरं हत्थेन गहेत्वा कन्दरं उत्तरित्वा तत्तपासाणं ¶ वा अक्कन्तमत्तकमेव करित्वा परतो गच्छति, एवमेवं कतपुब्बकिच्चो भिक्खु नेवसञ्ञानासञ्ञायतनं समापज्जित्वाव परतो अचित्तको हुत्वा निरोधं फुसित्वा विहरति.
८८०. कथं ठानन्ति एवं समापन्नाय पनस्सा कालपरिच्छेदवसेन चेव अन्तराआयुक्खयसङ्घपटिमाननसत्थुपक्कोसनाभावेन च ठानं होति.
८८१. कथं वुट्ठानन्ति अनागामिस्स अनागामिफलुप्पत्तिया, अरहतो अरहत्तफलुप्पत्तियाति एवं द्वेधा वुट्ठानं होति.
८८२. वुट्ठितस्स किंनिन्नं चित्तं होतीति निब्बाननिन्नं. वुत्तं हेतं ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, आवुसो विसाख, भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भार’’न्ति (म. नि. १.४६४).
८८३. मतस्स च समापन्नस्स च को विसेसोति अयम्पि अत्थो सुत्ते वुत्तोयेव. यथाह – ‘‘य्वायं, आवुसो, मतो कालङ्कतो, तस्स कायसङ्खारा निरुद्धा पटिप्पस्सद्धा, वचीसङ्खारा… चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु परिक्खीणो, उस्मा वूपसन्ता, इन्द्रियानि परिभिन्नानि. यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, तस्सपि कायसङ्खारा ¶ निरुद्धा पटिप्पस्सद्धा, वचीसङ्खारा… चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु अपरिक्खीणो, उस्मा अवूपसन्ता, इन्द्रियानि अपरिभिन्नानी’’ति (म. नि. १.४५७).
८८४. निरोधसमापत्ति सङ्खतातिआदिपुच्छायं पन सङ्खतातिपि असङ्खतातिपि लोकियातिपि लोकुत्तरातिपि न वत्तब्बा. कस्मा? सभावतो नत्थिताय. यस्मा पनस्सा समापज्जन्तस्स वसेन समापन्ना नाम होति, तस्मा निप्फन्नाति वत्तुं वट्टति, नो अनिप्फन्ना.
इति सन्तं समापत्तिं, इमं अरियनिसेवितं;
दिट्ठेव धम्मे निब्बानमितिसङ्खं उपागतं;
भावेत्वा अरियं पञ्ञं, समापज्जन्ति पण्डिता.
यस्मा तस्मा इमिस्सापि, समापत्तिसमत्थता;
अरियमग्गेसु पञ्ञाय, आनिसंसोति वुच्चतीति.
आहुनेय्यभावादिसिद्धिकथा
८८५. आहुनेय्यभावादिसिद्धीति ¶ न केवलञ्च निरोधसमापत्तिया समापज्जनसमत्थताव, अयं पन आहुनेय्यभावादिसिद्धिपि इमिस्सा लोकुत्तरपञ्ञाभावनाय आनिसंसोति वेदितब्बो. अविसेसेन हि चतुब्बिधायपि एतिस्सा भावितत्ता भावितपञ्ञो पुग्गलो सदेवकस्स लोकस्स आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलीकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.
८८६. विसेसतो पनेत्थ पठममग्गपञ्ञं ताव भावेत्वा मन्दाय विपस्सनाय आगतो मुदिन्द्रियोपि सत्तक्खत्तुपरमो नाम होति, सत्तसुगतिभवे संसरित्वा दुक्खस्सन्तं करोति. मज्झिमाय विपस्सनाय आगतो मज्झिमिन्द्रियो कोलंकोलो नाम होति, द्वे वा तीणि वा कुलानि ¶ सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. तिक्खाय विपस्सनाय आगतो तिक्खिन्द्रियो एकबीजी नाम होति, एकञ्ञेव मानुसकं भवं निब्बत्तेत्वा दुक्खस्सन्तं करोति.
८८७. दुतियमग्गपञ्ञं भावेत्वा सकदागामी नाम होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति.
८८८. ततियमग्गपञ्ञं भावेत्वा अनागामी नाम होति. सो इन्द्रियवेमत्ततावसेन अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति पञ्चधा. इध विहायनिट्ठो होति. तत्थ अन्तरापरिनिब्बायीति यत्थ कत्थचि सुद्धावासभवे उपपज्जित्वा आयुवेमज्झं अप्पत्वाव परिनिब्बायति. उपहच्चपरिनिब्बायीति आयुवेमज्झं अतिक्कमित्वा परिनिब्बायति. असङ्खारपरिनिब्बायीति असङ्खारेन अप्पयोगेन उपरिमग्गं निब्बत्तेति. ससङ्खारपरिनिब्बायीति ससङ्खारेन सप्पयोगेन उपरिमग्गं निब्बत्तेति. उद्धंसोतो अकनिट्ठगामीति यत्थुपपन्नो, ततो उद्धं याव अकनिट्ठभवा आरुय्ह तत्थ परिनिब्बायति.
८८९. चतुत्थमग्गपञ्ञं भावेत्वा कोचि सद्धाविमुत्तो होति, कोचि पञ्ञाविमुत्तो होति, कोचि उभतोभागविमुत्तो होति, कोचि तेविज्जो, कोचि छळभिञ्ञो, कोचि पटिसम्भिदप्पभेदप्पत्तो महाखीणासवो. यं सन्धाय वुत्तं ‘‘मग्गक्खणे पनेस तं जटं विजटेति नाम ¶ . फलक्खणे विजटितजटो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होती’’ति.
एवं अनेकानिसंसा, अरियपञ्ञाय भावना;
यस्मा तस्मा करेय्याथ, रतिं तत्थ विचक्खणो.
सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जटन्ति. –
इमिस्सा ¶ गाथाय सीलसमाधिपञ्ञामुखेन देसिते विसुद्धिमग्गे सानिसंसा पञ्ञाभावना परिदीपिता होतीति.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
पञ्ञाभावनाधिकारे
पञ्ञाभावनानिसंसनिद्देसो नाम
तेवीसतिमो परिच्छेदो.
निगमनकथा
८९१. एत्तावता ¶ च –
‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जट’’न्ति. –
इमं गाथं निक्खिपित्वा यदवोचुम्ह –
‘‘इमिस्सा दानि गाथाय, कथिताय महेसिना;
वण्णयन्तो यथाभूतं, अत्थं सीलादिभेदनं.
‘‘सुदुल्लभं लभित्वान, पब्बज्जं जिनसासने;
सीलादिसङ्गहं खेमं, उजुं मग्गं विसुद्धिया.
‘‘यथाभूतं अजानन्ता, सुद्धिकामापि ये इध;
विसुद्धिं नाधिगच्छन्ति, वायमन्तापि योगिनो.
‘‘तेसं ¶ पामोज्जकरणं, सुविसुद्धविनिच्छयं;
महाविहारवासीनं, देसनानयनिस्सितं.
‘‘विसुद्धिमग्गं भासिस्सं, तं मे सक्कच्च भासतो;
विसुद्धिकामा सब्बेपि, निसामयथ साधवो’’ति.
स्वायं भासितो होति.
तेसं सीलादिभेदानं, अत्थानं यो विनिच्छयो;
पञ्चन्नम्पि निकायानं, वुत्तो अट्ठकथानये.
समाहरित्वा तं सब्बं, येभुय्येन सनिच्छयो;
सब्बसङ्करदोसेहि, मुत्तो यस्मा पकासितो.
तस्मा विसुद्धिकामेहि, सुद्धपञ्ञेहि योगिहि;
विसुद्धिमग्गे एतस्मिं, करणीयोव आदरोति.
विभज्जवादिसेट्ठानं ¶ , थेरियानं यसस्सिनं;
महाविहारवासीनं, वंसजस्स विभाविनो.
भदन्तसङ्घपालस्स, सुचिसल्लेखवुत्तिनो;
विनयाचारयुत्तस्स, युत्तस्स पटिपत्तियं.
खन्तिसोरच्चमेत्तादि-गुणभूसितचेतसो;
अज्झेसनं गहेत्वान, करोन्तेन इमं मया.
सद्धम्मट्ठितिकामेन ¶ , यो पत्तो पुञ्ञसञ्चयो;
तस्स तेजेन सब्बेपि, सुखमेधन्तु पाणिनो.
विसुद्धिमग्गो एसो च, अन्तरायं विना इध;
निट्ठितो अट्ठपञ्ञास-भाणवाराय पाळिया.
यथा तथेव लोकस्स, सब्बे कल्याणनिस्सिता;
अनन्तराया इज्झन्तु, सीघं सीघं मनोरथाति.
८९५. परम विसुद्ध सद्धा बुद्धि वीरिय पटिमण्डितेन सीलाचारज्जव मद्दवादिगुणसमुदयसमुदितेन सकसमय समयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना छळभिञ्ञापटिसम्भिदादि भेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे अप्पटिहतबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन मुदन्तखेदकवत्तब्बेन कतो विसुद्धिमग्गो नाम.
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;
दस्सेन्तो कुलपुत्तानं, नयं सीलादिसुद्धिया.
याव ¶ बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.
इति साधुजनपामोज्जत्थाय कता विसुद्धिमग्गकथा,
पाळिगणनाय पन सा अट्ठपञ्ञासभाणवारा होतीति.
विसुद्धिमग्गपकरणं निट्ठितं.