📜

१५. आयतनधातुनिद्देसो

आयतनवित्थारकथा

५१०. आयतनानीति द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनन्ति. तत्थ –

अत्थ लक्खण तावत्व, कम सङ्खेप वित्थारा;

तथा दट्ठब्बतो चेव, विञ्ञातब्बो विनिच्छयो.

तत्थ विसेसतो ताव चक्खतीति चक्खु, रूपं अस्सादेति विभावेति चाति अत्थो. रूपयतीति रूपं, वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. सुणातीति सोतं. सप्पतीति सद्दो, उदाहरियतीति अत्थो. घायतीति घानं. गन्धयतीति गन्धो. अत्तनो वत्थुं सूचयतीति अत्थो. जीवितं अव्हयतीति जिव्हा. रसन्ति तं सत्ताति रसो, अस्सादेन्तीति अत्थो. कुच्छितानं सासवधम्मानं आयोति कायो. आयोति उप्पत्तिदेसो. फुसियतीति फोट्ठब्बं. मुनातीति मनो. अत्तनो लक्खणं धारेन्तीति धम्मा.

५११. अविसेसतो पन आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनन्ति वेदितब्बं. चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति उट्ठहन्ति घटन्ति, वायमन्तीति वुत्तं होति. ते च आयभूते धम्मे एतानि तनोन्ति, वित्थारेन्तीति वुत्तं होति, इदञ्च अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति, ताव नयन्तेव, पवत्तयन्तीति वुत्तं होति. इति सब्बेपिमे धम्मा आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनं आयतनन्ति वुच्चन्ति.

५१२. अपिच निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘‘इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो. सासने पन ‘‘मनोरम्मे आयतने सेवन्ति नं विहङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (अ. नि. ३.१०२) कारणं.

चक्खुआदीसु चापि ते ते चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो च नेसं निवासट्ठानं. चक्खादीसु च ते आकिण्णा तन्निस्सितत्ता तदारम्मणत्ता चाति चक्खादयो नेसं आकरो. चक्खादयो च नेसं समोसरणट्ठानं, तत्थ तत्थ वत्थुद्वारारम्मणवसेन समोसरणतो. चक्खादयो च नेसं सञ्जातिदेसो, तन्निस्सयारम्मणभावेन तत्थेव उप्पत्तितो. चक्खादयो च नेसं कारणं, तेसं अभावे अभावतोति. इति निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जातिदेसट्ठेन, कारणट्ठेनचाति इमेहिपि कारणेहि एते धम्मा आयतनं आयतनन्ति वुच्चन्ति.

तस्मा यथावुत्तेन अत्थेन चक्खु च तं आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.

५१३. लक्खणाति चक्खादीनं लक्खणतोपेत्थ विञ्ञातब्बो विनिच्छयो. तानि च पन तेसं लक्खणानि खन्धनिद्देसे वुत्तनयेनेव वेदितब्बानि.

तावत्वतोति तावभावतो. इदं वुत्तं होति – चक्खादयोपि हि धम्मा एव, एवं सति धम्मायतनमिच्चेव अवत्वा कस्मा द्वादसायतनानीति वुत्तानीति चे. छविञ्ञाणकायुप्पत्तिद्वारारम्मणववत्थानतो इध छन्नं विञ्ञाणकायानं द्वारभावेन आरम्मणभावेन च ववत्थानतो अयमेतेसं भेदो होतीति द्वादस वुत्तानि, चक्खुविञ्ञाणवीथिपरियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव चारम्मणं, तथा इतरानि इतरेसं. छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसोव उप्पत्तिद्वारं, असाधारणमेव च धम्मायतनं आरम्मणन्ति . इति छन्नं विञ्ञाणकायानं उप्पत्तिद्वारारम्मणववत्थानतो द्वादस वुत्तानीति एवमेत्थ तावत्वतो विञ्ञातब्बो विनिच्छयो.

५१४. कमतोति इधापि पुब्बे वुत्तेसु उप्पत्तिक्कमादीसु देसनाक्कमोव युज्जति. अज्झत्तिकेसु हि आयतनेसु सनिदस्सनसप्पटिघविसयत्ता चक्खायतनं पाकटन्ति पठमं देसितं, ततो अनिदस्सनसप्पटिघविसयानि सोतायतनादीनि. अथ वा दस्सनानुत्तरियसवनानुत्तरियहेतुभावेन बहूपकारत्ता अज्झत्तिकेसु चक्खायतनसोतायतनानि पठमं देसितानि, ततो घानायतनादीनि तीणि, पञ्चन्नम्पि गोचरविसयत्ता अन्ते मनायतनं, चक्खायतनादीनं पन गोचरत्ता तस्स तस्स अन्तरन्तरानि बाहिरेसु रूपायतनादीनि. अपिच विञ्ञाणुप्पत्तिकारणववत्थानतोपि अयमेतेसं कमो वेदितब्बो. वुत्तञ्हेतं ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्ति (म. नि. ३.४२१; सं. नि. २.४३). एवं कमतोपेत्थ विञ्ञातब्बो विनिच्छयो.

५१५. सङ्खेपवित्थाराति सङ्खेपतो हि मनायतनस्स चेव धम्मायतनेकदेसस्स च नामेन तदवसेसानञ्च आयतनानं रूपेन सङ्गहितत्ता द्वादसापि आयतनानि नामरूपमत्तमेव होन्ति. वित्थारतो पन अज्झत्तिकेसु ताव चक्खायतनं जातिवसेन चक्खुपसादमत्तमेव, पच्चयगतिनिकायपुग्गलभेदतो पन अनन्तप्पभेदं. तथा सोतायतनादीनि चत्तारि. मनायतनं कुसलाकुसलविपाककिरियविञ्ञाणभेदेन एकूननवुतिप्पभेदं एकवीसुत्तरसतप्पभेदञ्च. वत्थुपटिपदादिभेदतो पन अनन्तप्पभेदं. रूपसद्दगन्धरसायतनानि विसभागपच्चयादिभेदतो अनन्तप्पभेदानि. फोट्ठब्बायतनं पथवीधातुतेजोधातुवायोधातुवसेन तिप्पभेदं. पच्चयादिभेदतो अनेकप्पभेदं. धम्मायतनं वेदनासञ्ञासङ्खारक्खन्धसुखुमरूपनिब्बानानं सभावनानत्तभेदतो अनेकप्पभेदन्ति. एवं सङ्खेपवित्थारा विञ्ञातब्बो विनिच्छयो.

५१६. दट्ठब्बतोति एत्थ पन सब्बानेव सङ्खतानि आयतनानि अनागमनतो अनिग्गमनतो च दट्ठब्बानि. न हि तानि पुब्बे उदया कुतोचि आगच्छन्ति, नपि उद्धं वया कुहिञ्चि गच्छन्ति, अथ खो पुब्बे उदया अप्पटिलद्धसभावानि , उद्धं वया परिभिन्नसभावानि, पुब्बन्तापरन्तवेमज्झे पच्चयायत्तवुत्तिताय अवसानि पवत्तन्ति. तस्मा अनागमनतो अनिग्गमनतो च दट्ठब्बानि. तथा निरीहकतो अब्यापारतो च. न हि चक्खुरूपादीनं एवं होति ‘‘अहो वत अम्हाकं सामग्गियं विञ्ञाणं नाम उप्पज्जेय्या’’ति, न च तानि विञ्ञाणुप्पादनत्थं द्वारभावेन वत्थुभावेन आरम्मणभावेन वा ईहन्ति, न ब्यापारमापज्जन्ति, अथ खो धम्मतावेसा, यं चक्खुरूपादिसामग्गियं चक्खुविञ्ञाणादीनि सम्भवन्तीति. तस्मा निरीहकतो अब्यापारतो च दट्ठब्बानि. अपिच अज्झत्तिकानि सुञ्ञगामो विय दट्ठब्बानि, धुवसुभसुखत्तभावविरहितत्ता. बाहिरानि गामघातकचोरा विय, अज्झत्तिकानं अभिघातकत्ता. वुत्तञ्हेतं ‘‘चक्खु, भिक्खवे, हञ्ञति मनापामनापेहि रूपेही’’ति वित्थारो. अपिच अज्झत्तिकानि छ पाणका विय दट्ठब्बानि, बाहिरानि तेसं गोचरा वियाति. एवमेत्थ दट्ठब्बतो विञ्ञातब्बो विनिच्छयो.

इदं ताव आयतनानं वित्थारकथामुखं.

धातुवित्थारकथा

५१७. तदनन्तरा पन धातुयोति अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातूति. तत्थ –

अत्थतो लक्खणादीहि, कम तावत्वसङ्खतो;

पच्चया अथ दट्ठब्बा, वेदितब्बो विनिच्छयो.

तत्थ अत्थतोति चक्खतीति चक्खु. रूपयतीति रूपं. चक्खुस्स विञ्ञाणं चक्खुविञ्ञाणन्ति एवमादिना ताव नयेन चक्खादीनं विसेसत्थतो वेदितब्बो विनिच्छयो. अविसेसेन पन विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातु. लोकिया हि धातुयो कारणभावेन ववत्थिता हुत्वा सुवण्णरजतादिधातुयो विय सुवण्णरजतादिं , अनेकप्पकारं संसारदुक्खं विदहन्ति. भारहारेहि च भारो विय, सत्तेहि धीयन्ते, धारियन्तीति अत्थो. दुक्खविधानमत्तमेव चेसा, अवसवत्तनतो. एताहि च करणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति. तथाविहितञ्च तं एतास्वेव धीयति, ठपियतीति अत्थो. इति चक्खादीसु एकेको धम्मो यथासम्भवं विदहति, धीयतीतिआदिना अत्थवसेन धातूति वुच्चति.

५१८. अपिच यथा तित्थियानं अत्ता नाम सभावतो नत्थि, न एवमेता, एता पन अत्तनो सभावं धारेन्तीति धातुयो. यथा लोके विचित्ता हरितालमनोसिलादयो सेलावयवा धातुयोति वुच्चन्ति, एवमेतापि धातुयो विय धातुयो. विचित्ता हेते ञाणञेय्यावयवाति. यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्नेसु धातुसमञ्ञा, एवमेतेसुपि पञ्चक्खन्धसङ्खातस्स अत्तभावस्स अवयवेसु धातुसमञ्ञा वेदितब्बा. अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्ना हेते चक्खादयोति. अपिच धातूति निज्जीवमत्तस्सेवेतं अधिवचनं. तथा हि भगवा ‘‘छ धातुरो अयं भिक्खु पुरिसो’’तिआदीसु (म. नि. ३.३४४) जीवसञ्ञासमूहननत्थं धातुदेसनं अकासीति.

तस्मा यथावुत्तेन अत्थेन चक्खु च तं धातु च चक्खुधातु…पे… मनोविञ्ञाणञ्च तं धातु च मनोविञ्ञाणधातूति. एवं तावेत्थ अत्थतो वेदितब्बो विनिच्छयो.

५१९. लक्खणादितोति चक्खादीनं लक्खणादितोपेत्थ वेदितब्बो विनिच्छयो. तानि च पन नेसं लक्खणादीनि खन्धनिद्देसे वुत्तनयेनेव वेदितब्बानि.

कमतोति इधापि पुब्बे वुत्तेसु उप्पत्तिक्कमादीसु देसनाक्कमोव युज्जति. सो च पनायं हेतुफलानुपुब्बववत्थानवसेन वुत्तो. चक्खुधातु रूपधातूति इदञ्हि द्वयं हेतु, चक्खुविञ्ञाणधातूति फलं. एवं सब्बत्थ.

५२०. तावत्वतोति तावभावतो. इदं वुत्तं होति – तेसु तेसु हि सुत्ताभिधम्मप्पदेसेसु ‘‘आभाधातु, सुभधातु, आकासानञ्चायतनधातु, विञ्ञाणञ्चायतनधातु, आकिञ्चञ्ञायतनधातु, नेवसञ्ञानासञ्ञायतनधातु, सञ्ञावेदयितनिरोधधातु’’ (सं. नि. २.९५), ‘‘कामधातु , ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु’’ (विभ. १८२; दी. नि. ३.३०५; म. नि. ३.१२५), ‘‘सुखधातु, दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु, अविज्जाधातु’’ (विभ. १८०; म. नि. ३.१२५), ‘‘आरम्भधातु, निक्कमधातु, परक्कमधातु’’ (सं. नि. ५.१८३), ‘‘हीनधातु, मज्झिमधातु, पणीतधातु’’ (दी. नि. ३.३०५), ‘‘पथवीधातु, आपोधातु, तेजोधातु, वायोधातु (दी. नि. ३.३११), आकासधातु, विञ्ञाणधातु’’ (म. नि. ३.१२५; विभ. १७२), ‘‘सङ्खतधातु, असङ्खतधातु’’ (म. नि. ३.१२५), ‘‘अनेकधातु नानाधातु लोको’’ति (दी. नि. २.३६६; म. नि. १.१४८) एवमादयो अञ्ञापि धातुयो दिस्सन्ति. एवं सति सब्बासं वसेन परिच्छेदं अकत्वा कस्मा अट्ठारसाति अयमेव परिच्छेदो कतोति चे. सभावतो विज्जमानानं सब्बधातूनं तदन्तोगधत्ता.

रूपधातुयेव हि आभाधातु, सुभधातु पन रूपादिपटिबद्धा. कस्मा, सुभनिमित्तत्ता. सुभनिमित्तञ्हि सुभधातु. तञ्च रूपादिविनिमुत्तं न विज्जति. कुसलविपाकारम्मणा वा रूपादयो एव सुभधातूति रूपादिमत्तमेवेसा. आकासानञ्चायतनधातुआदीसु चित्तं मनोविञ्ञाणधातुयेव, सेसा धम्मधातु. सञ्ञावेदयितनिरोधधातु पन सभावतो नत्थि. धातुद्वयनिरोधमत्तमेव हि सा.

कामधातु धम्मधातुमत्तं वा होति. यथाह – ‘‘तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो’’ति (विभ. १८२). अट्ठारसापि वा धातुयो. यथाह – ‘‘हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातू’’ति (विभ. १८२).

नेक्खम्मधातु धम्मधातु एव, ‘‘सब्बेपि कुसला धम्मा नेक्खम्मधातू’’ति (विभ. १८२) वचनतो मनोविञ्ञाणधातुपि होतियेव. ब्यापादविहिंसा-अब्यापाद-अविहिंसासुख-दुक्ख-सोमनस्स-दोमनस्सुपेक्खा-अविज्जाआरम्भ-निक्कम-परक्कमधातुयो धम्मधातुयेव.

हीनमज्झिमपणीतधातुयो अट्ठारस धातुमत्तमेव. हीना हि चक्खादयो हीना धातु, मज्झिमपणीता मज्झिमा चेव पणीता च. निप्परियायेन पन अकुसला धम्मधातुमनोविञ्ञाणधातुयो हीनधातु, लोकिया कुसलाब्याकता उभोपि चक्खुधातुआदयो च मज्झिमधातु, लोकुत्तरा पन धम्मधातुमनोविञ्ञाणधातुयो पणीतधातु.

पथवीतेजोवायोधातुयो फोट्ठब्बधातुयेव, आपोधातु आकासधातु च धम्मधातुयेव. विञ्ञाणधातु चक्खुविञ्ञाणादिसत्तविञ्ञाणधातुसङ्खेपोयेव.

सत्तरस धातुयो धम्मधातुएकदेसो च सङ्खतधातु, असङ्खता पन धातु धम्मधातुएकदेसोव. अनेकधातुनानाधातुलोको पन अट्ठारस धातुप्पभेदमत्तमेवाति. इति सभावतो विज्जमानानं सब्बधातूनं तदन्तोगधत्ता अट्ठारसेव वुत्ताति.

५२१. अपिच विजाननसभावे विञ्ञाणे जीवसञ्ञीनं सञ्ञासमूहननत्थम्पि अट्ठारसेव वुत्ता. सन्ति हि सत्ता विजाननसभावे विञ्ञाणे जीवसञ्ञिनो, तेसं चक्खुसोतघानजिव्हाकायमनोधातुमनोविञ्ञाणधातुभेदेन तस्स अनेकतं चक्खुरूपादिपच्चयायत्तवुत्तिताय अनिच्चतञ्च पकासेत्वा दीघरत्तानुसयितं जीवसञ्ञं समूहनितुकामेन भगवता अट्ठारस धातुयो पकासिता. किञ्च भिय्यो तथा वेनेय्यज्झासयवसेन च. ये च इमाय अनतिसङ्खेपवित्थाराय देसनाय वेनेय्यसत्ता, तदज्झासयवसेन च अट्ठारसेव पकासिता.

सङ्खेपवित्थारनयेन तथा तथा हि,

धम्मं पकासयति एस यथा यथास्स;

सद्धम्मतेजविहतं विलयं खणेन,

वेनेय्यसत्तहदयेसु तमो पयातीति.

एवमेत्थ तावत्वतो वेदितब्बो विनिच्छयो.

५२२. सङ्खतोति चक्खुधातु ताव जातितो एको धम्मोत्वेव सङ्खं गच्छति चक्खुपसादवसेन, तथा सोतघानजिव्हाकायरूपसद्दगन्धरसधातुयो सोतप्पसादादिवसेन, फोट्ठब्बधातु पन पथवीतेजोवायोवसेन तयो धम्माति सङ्खं गच्छति. चक्खुविञ्ञाणधातु कुसलाकुसलविपाकवसेन द्वे धम्माति सङ्खं गच्छति, तथा सोतघानजिव्हाकायविञ्ञाणधातुयो. मनोधातु पन पञ्चद्वारावज्जनकुसलाकुसलविपाकसम्पटिच्छनवसेन तयो धम्माति सङ्खं गच्छति. धम्मधातु तिण्णं अरूपक्खन्धानं सोळसन्नं सुखुमरूपानं असङ्खताय च धातुया वसेन वीसति धम्माति सङ्खं गच्छति. मनोविञ्ञाणधातु सेसकुसलाकुसलाब्याकतविञ्ञाणवसेन छसत्तति धम्माति सङ्खं गच्छति. एवमेत्थ सङ्खतोपि वेदितब्बो विनिच्छयो.

५२३. पच्चयाति एत्थ च चक्खुधातु ताव चक्खुविञ्ञाणधातुया विप्पयुत्तपुरेजातअत्थिअविगतनिस्सयिन्द्रियपच्चयानं वसेन छहि पच्चयेहि पच्चयो होति, रूपधातु पुरेजातअत्थिअविगतारम्मणपच्चयानं वसेन चतूहि पच्चयेहि पच्चयो होति. एवं सोतविञ्ञाणधातुआदीनं सोतधातुसद्दधातुआदयो. पञ्चन्नं पन नेसं आवज्जनमनोधातु अनन्तरसमनन्तरनत्थिविगतानन्तरूपनिस्सयवसेन पञ्चहि पच्चयेहि पच्चयो होति, ता च पञ्चपि सम्पटिच्छनमनोधातुया. तथा सम्पटिच्छनमनोधातु सन्तीरणमनोविञ्ञाणधातुया, सा च वोट्ठब्बनमनोविञ्ञाणधातुया, वोट्ठब्बनमनोविञ्ञाणधातु च जवनमनोविञ्ञाणधातुया. जवनमनोविञ्ञाणधातु पन अनन्तराय जवनमनोविञ्ञाणधातुया तेहि चेव पञ्चहि आसेवनपच्चयेन चाति छहि पच्चयेहि पच्चयो होति. एस ताव पञ्चद्वारे नयो.

मनोद्वारे पन भवङ्गमनोविञ्ञाणधातु आवज्जनमनोविञ्ञाणधातुया. आवज्जनमनोविञ्ञाणधातु च जवनमनोविञ्ञाणधातुया पुरिमेहि पञ्चहि पच्चयेहि पच्चयो होति. धम्मधातु पन सत्तन्नम्पि विञ्ञाणधातूनं सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादीहि बहुधा पच्चयो होति. चक्खुधातुआदयो पन एकच्चा च धम्मधातु एकच्चाय मनोविञ्ञाणधातुया आरम्मणपच्चयादीहिपि पच्चया होन्ति. चक्खुविञ्ञाणधातुआदीनञ्च न केवलं चक्खुरूपादयो पच्चया होन्ति, अथ खो आलोकादयोपि. तेनाहु पुब्बाचरिया –

‘‘चक्खुरूपालोकमनसिकारे पटिच्च उप्पज्जति चक्खुविञ्ञाणं. सोतसद्दविवरमनसिकारे पटिच्च उप्पज्जति सोतविञ्ञाणं. घानगन्धवायुमनसिकारे पटिच्च उप्पज्जति घानविञ्ञाणं. जिव्हारसआपमनसिकारे पटिच्च उप्पज्जति जिव्हाविञ्ञाणं. कायफोट्ठब्बपथवीमनसिकारे पटिच्च उप्पज्जति कायविञ्ञाणं. भवङ्गमनधम्ममनसिकारे पटिच्च उप्पज्जति मनोविञ्ञाण’’न्ति.

अयमेत्थ सङ्खेपो. वित्थारतो पन पच्चयप्पभेदो पटिच्चसमुप्पादनिद्देसे आविभविस्सतीति एवमेत्थ पच्चयतोपि वेदितब्बो विनिच्छयो.

५२४. दट्ठब्बतोति दट्ठब्बतोपेत्थ विनिच्छयो वेदितब्बोति अत्थो. सब्बा एव हि सङ्खतधातुयो पुब्बन्तापरन्तविवित्ततो धुवसुभसुखत्तभावसुञ्ञतो पच्चयायत्तवुत्तितो च दट्ठब्बा.

विसेसतो पनेत्थ भेरितलं विय चक्खुधातु दट्ठब्बा, दण्डो विय रूपधातु, सद्दो विय चक्खुविञ्ञाणधातु. तथा आदासतलं विय चक्खुधातु, मुखं विय रूपधातु, मुखनिमित्तं विय चक्खुविञ्ञाणधातु. अथ वा उच्छुतिला विय चक्खुधातु, यन्तचक्कयट्ठि विय रूपधातु, उच्छुरसतेलानि विय चक्खुविञ्ञाणधातु. तथा अधरारणी विय चक्खुधातु, उत्तरारणी विय रूपधातु, अग्गि विय चक्खुविञ्ञाणधातु. एस नयो सोतधातुआदीसु.

मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातुआदीनं पुरेचरानुचरा विय दट्ठब्बा.

धम्मधातुया वेदनाक्खन्धो सल्लमिव सूलमिव च दट्ठब्बो. सञ्ञासङ्खारक्खन्धा वेदनासल्लसूलयोगाआतुरा विय, पुथुज्जनानं वा सञ्ञा आसादुक्खजननतो रित्तमुट्ठि विय. अयथाभुच्चनिमित्तगाहकतो वनमिगो विय. सङ्खारा पटिसन्धियं पक्खिपनतो अङ्गारकासुयं खिपनकपुरिसा विय. जाति दुक्खानुबन्धतो राजपुरिसानुबन्धचोरा विय. सब्बानत्थावहस्स खन्धसन्तानस्स हेतुतो विसरुक्खबीजानि विय. रूपं नानाविधुपद्दवनिमित्ततो खुरचक्कं विय दट्ठब्बं. असङ्खता पन धातु अमततो सन्ततो खेमतो च दट्ठब्बा. कस्मा? सब्बानत्थावहस्स पटिपक्खभूतत्ता.

मनोविञ्ञाणधातु आरम्मणेसु ववत्थानाभावतो अरञ्ञमक्कटो विय, दुद्दमनतो अस्सखळुङ्को विय, यत्थकामनिपातितो वेहासक्खित्तदण्डो विय, लोभदोसादिनानप्पकारकिलेसवेसयोगतो रङ्गनटो विय दट्ठब्बाति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

आयतनधातुनिद्देसो नाम

पन्नरसमो परिच्छेदो.