📜

१६. इन्द्रियसच्चनिद्देसो

इन्द्रियवित्थारकथा

५२५. धातूनं अनन्तरं उद्दिट्ठानि पन इन्द्रियानीति बावीसतिन्द्रियानि – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियन्ति. तत्थ –

अत्थतो लक्खणादीहि, कमतो च विजानिया;

भेदाभेदा तथा किच्चा, भूमितो च विनिच्छयं.

तत्थ चक्खादीनं ताव चक्खतीति चक्खूतिआदिना नयेन अत्थो पकासितो. पच्छिमेसु पन तीसु पठमं पुब्बभागे अनञ्ञातं अमतं पदं चतुसच्चधम्मं वा जानिस्सामीति एवं पटिपन्नस्स उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति वुत्तं. दुतियं आजाननतो इन्द्रियट्ठसम्भवतो च अञ्ञिन्द्रियं. ततियं अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञ्ञाणकिच्चस्स खीणासवस्स उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अञ्ञाताविन्द्रियं.

को पन नेसं इन्द्रियट्ठो नामाति? इन्दलिङ्गट्ठो इन्द्रियट्ठो. इन्ददेसितट्ठो इन्द्रियट्ठो. इन्ददिट्ठट्ठो इन्द्रियट्ठो. इन्दसिट्ठट्ठो इन्द्रियट्ठो. इन्दजुट्ठट्ठो इन्द्रियट्ठो. सो सब्बोपि इध यथायोगं युज्जति. भगवा हि सम्मासम्बुद्धो परमिस्सरियभावतो इन्दो. कुसलाकुसलञ्च कम्मं, कम्मेसु कस्सचि इस्सरियाभावतो. तेनेवेत्थ कम्मसञ्जनितानि ताव इन्द्रियानि कुसलाकुसलकम्मं उल्लिङ्गेन्ति. तेन च सिट्ठानीति इन्दलिङ्गट्ठेन इन्दसिट्ठट्ठेन च इन्द्रियानि. सब्बानेव पनेतानि भगवता यथाभूततो पकासितानि अभिसम्बुद्धानि चाति इन्ददेसितट्ठेन इन्ददिट्ठट्ठेन च इन्द्रियानि. तेनेव भगवता मुनिन्देन कानिचि गोचरासेवनाय कानिचि भावनासेवनाय सेवितानीति इन्दजुट्ठट्ठेनापि इन्द्रियानि.

अपिच आधिपच्चसङ्खातेन इस्सरियट्ठेनापि एतानि इन्द्रियानि. चक्खुविञ्ञाणादिप्पवत्तियञ्हि चक्खादीनं सिद्धं आधिपच्चं, तस्मिं तिक्खे तिक्खत्ता मन्दे च मन्दत्ताति. अयं तावेत्थ अत्थतो विनिच्छयो.

लक्खणादीहीति लक्खणरसपच्चुपट्ठानपदट्ठानेहिपि चक्खादीनं विनिच्छयं विजानियाति अत्थो. तानि च नेसं लक्खणादीनि खन्धनिद्देसे वुत्तानेव. पञ्ञिन्द्रियादीनि हि चत्तारि अत्थतो अमोहोयेव. सेसानि तत्थ सरूपेनेव आगतानि.

५२६. कमतोति अयम्पि देसनाक्कमोव. तत्थ अज्झत्तधम्मे परिञ्ञाय अरियभूमिपटिलाभो होतीति अत्तभावपरियापन्नानि चक्खुन्द्रियादीनि पठमं देसितानि. सो पन अत्तभावो यं धम्मं उपादाय इत्थीति वा पुरिसोति वा सङ्खं गच्छति, अयं सोति निदस्सनत्थं ततो इत्थिन्द्रियं पुरिसिन्द्रियञ्च. सो दुविधोपि जीवितिन्द्रियपटिबद्धवुत्तीति ञापनत्थं ततो जीवितिन्द्रियं. याव तस्स पवत्ति, ताव एतेसं वेदयितानं अनिवत्ति. यञ्च किञ्चि वेदयितं, सब्बं तं दुक्खन्ति ञापनत्थं ततो सुखिन्द्रियादीनि. तंनिरोधत्थं पन एते धम्मा भावेतब्बाति पटिपत्तिदस्सनत्थं ततो सद्धादीनि. इमाय पटिपत्तिया एस धम्मो पठमं अत्तनि पातुभवतीति पटिपत्तिया अमोघभावदस्सनत्थं ततो अनञ्ञातञ्ञस्सामीतिन्द्रियं. तस्सेव फलत्ता ततो अनन्तरं भावेतब्बतो च ततो अञ्ञिन्द्रियं. ततो परं भावनाय इमस्स अधिगमो, अधिगते च पन इमस्मिं नत्थि किञ्चि उत्तरि करणीयन्ति ञापनत्थं अन्ते परमस्सासभूतं अञ्ञाताविन्द्रियं देसितन्ति अयमेत्थ कमो.

भेदाभेदाति जीवितिन्द्रियस्सेव चेत्थ भेदो. तञ्हि रूपजीवितिन्द्रियं अरूपजीवितिन्द्रियन्ति दुविधं होति. सेसानं अभेदोति एवमेत्थ भेदाभेदतो विनिच्छयं विजानिया.

५२७. किच्चाति किं इन्द्रियानं किच्चन्ति चे. चक्खुन्द्रियस्स ताव ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं इन्द्रियपच्चयेन पच्चयो’’ति वचनतो यं तं इन्द्रियपच्चयभावेन साधेतब्बं अत्तनो तिक्खमन्दादिभावेन चक्खुविञ्ञाणादिधम्मानं तिक्खमन्दादिसङ्खातं अत्ताकारानुवत्तापनं, इदं किच्चं. एवं सोतघानजिव्हाकायानं. मनिन्द्रियस्स पन सहजातधम्मानं अत्तनो वसवत्तापनं. जीवितिन्द्रियस्स सहजातधम्मानुपालनं. इत्थिन्द्रियपुरिसिन्द्रियानं इत्थिपुरिसलिङ्गनिमित्तकुत्ताकप्पाकारानुविधानं. सुखदुक्खसोमनस्सदोमनस्सिन्द्रियानं सहजातधम्मे अभिभवित्वा यथासकं ओळारिकाकारानुपापनं. उपेक्खिन्द्रियस्स सन्तपणीतमज्झत्ताकारानुपापनं. सद्धादीनं पटिपक्खाभिभवनं सम्पयुत्तधम्मानञ्च पसन्नाकारादिभावसम्पापनं. अनञ्ञातञ्ञस्सामीतिन्द्रियस्स संयोजनत्तयप्पहानञ्चेव सम्पयुत्तानञ्च तप्पहानाभिमुखभावकरणं. अञ्ञिन्द्रियस्स कामरागब्यापादादितनुकरणप्पहानञ्चेव सहजातानञ्च अत्तनो वसानुवत्तापनं. अञ्ञाताविन्द्रियस्स सब्बकिच्चेसु उस्सुक्कप्पहानञ्चेव अमताभिमुखभावपच्चयता च सम्पयुत्तानन्ति एवमेत्थ किच्चतो विनिच्छयं विजानिया.

५२८. भूमितोति चक्खुसोतघानजिव्हाकायइत्थिपुरिससुखदुक्खदोमनस्सिन्द्रियानि चेत्थ कामावचरानेव. मनिन्द्रियजीवितिन्द्रियउपेक्खिन्द्रियानि सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि च चतुभूमिपरियापन्नानि. सोमनस्सिन्द्रियं कामावचररूपावचरलोकुत्तरवसेन भूमित्तयपरियापन्नं. अवसाने तीणि लोकुत्तरानेवाति एवमेत्थ भूमितोपि विनिच्छयं विजानेय्य. एवं हि विजानन्तो –

संवेगबहुलो भिक्खु, ठितो इन्द्रियसंवरे;

इन्द्रियानि परिञ्ञाय, दुक्खस्सन्तं करिस्सतीति.

इदं इन्द्रियानं वित्थारकथामुखं.

सच्चवित्थारकथा

५२९. तदनन्तरानि पन सच्चानीति चत्तारि अरियसच्चानि – दुक्खं अरियसच्चं, दुक्खसमुदयो अरियसच्चं, दुक्खनिरोधो अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चन्ति. तत्थ –

विभागतो निब्बचन, लक्खणादिप्पभेदतो;

अत्थत्थुद्धारतो चेव, अनूनाधिकतो तथा.

कमतो जातिआदीनं, निच्छया ञाणकिच्चतो;

अन्तोगधानं पभेदा, उपमातो चतुक्कतो.

सुञ्ञतेकविधादीहि, सभागविसभागतो;

विनिच्छयो वेदितब्बो, विञ्ञुना सासनक्कमे.

तत्थ विभागतोति दुक्खादीनं हि चत्तारो चत्तारो अत्था विभत्ता तथा अवितथा अनञ्ञथा, ये दुक्खादीनि अभिसमेन्तेहि अभिसमेतब्बा. यथाह – ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो. निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो. मग्गस्स निय्यानट्ठो हेतुट्ठो दस्सनट्ठो अधिपतेय्यट्ठो. इमे चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथा’’ति (पटि. म. २.८). तथा ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’ति (पटि. म. २.११) एवमादि. इति एवं विभत्तानं चतुन्नं चतुन्नं अत्थानं वसेन दुक्खादीनि वेदितब्बानीति. अयं तावेत्थ विभागतो विनिच्छयो.

५३०. निब्बचनलक्खणादिप्पभेदतोति एत्थ पन निब्बचनतो ताव इध दु-इति अयं सद्दो कुच्छिते दिस्सति. कुच्छितं हि पुत्तं दुप्पुत्तोति वदन्ति. खं-सद्दो पन तुच्छे. तुच्छं हि आकासं ‘‘ख’’न्ति वुच्चति. इदञ्च पठमसच्चं कुच्छितं अनेकउपद्दवाधिट्ठानतो. तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो. तस्मा कुच्छितत्ता तुच्छत्ता च दुक्खन्ति वुच्चति.

सं-इति च अयं सद्दो ‘‘समागमो समेत’’न्तिआदीसु (दी. नि. २.३९६; विभ. १९९) संयोगं दीपेति. -इति अयं ‘‘उप्पन्नं उदित’’न्तिआदीसु (ध. स. १; महाव. ८४) उप्पत्तिं. अय-सद्दो कारणं दीपेति. इदञ्चापि दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणं. इति दुक्खस्स संयोगे उप्पत्तिकारणत्ता दुक्खसमुदयन्ति वुच्चति.

ततियसच्चं पन यस्मा नि-सद्दो अभावं, रोध-सद्दो च चारकं दीपेति. तस्मा अभावो एत्थ संसारचारकसङ्खातस्स दुक्खरोधस्स सब्बगतिसुञ्ञत्ता, समधिगते वा तस्मिं संसारचारकसङ्खातस्स दुक्खरोधस्स अभावो होति, तप्पटिपक्खत्तातिपि दुक्खनिरोधन्ति वुच्चति. दुक्खस्स वा अनुप्पादनिरोधपच्चयत्ता दुक्खनिरोधन्ति.

चतुत्थसच्चं पन यस्मा एतं दुक्खनिरोधं गच्छति आरम्मणवसेन तदभिमुखभूतत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया. तस्मा दुक्खनिरोधगामिनी पटिपदाति वुच्चति.

५३१. यस्मा पनेतानि बुद्धादयो अरिया पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्ति. यथाह ‘‘चत्तारिमानि, भिक्खवे, अरियसच्चानि. कतमानि…पे… इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि. अरिया इमानि पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्ती’’ति. अपिच अरियस्स सच्चानीतिपि अरियसच्चानि. यथाह ‘‘सदेवके, भिक्खवे, लोके…पे… मनुस्साय तथागतो अरियो, तस्मा अरियसच्चानीति वुच्चन्ती’’ति (सं. नि. ५.१०९८). अथ वा एतेसं अभिसम्बुद्धत्ता अरियभावसिद्धितोपि अरियसच्चानि. यथाह – ‘‘इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसम्बुद्धत्ता तथागतो अरहं सम्मासम्बुद्धो अरियोति वुच्चती’’ति. अपिच खो पन अरियानि सच्चानीतिपि अरियसच्चानि. अरियानीति तथानि अवितथानि अविसंवादकानीति अत्थो. यथाह – ‘‘इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि तथानि अवितथानि अनञ्ञथानि, तस्मा अरियसच्चानीति वुच्चन्ती’’ति (सं. नि. ५.१०९७) एवमेत्थ निब्बचनतो विनिच्छयो वेदितब्बो.

५३२. कथं लक्खणादिप्पभेदतो? एत्थ हि बाधनलक्खणं दुक्खसच्चं, सन्तापनरसं, पवत्तिपच्चुपट्ठानं. पभवलक्खणं समुदयसच्चं, अनुपच्छेदकरणरसं, पलिबोधपच्चुपट्ठानं. सन्तिलक्खणं निरोधसच्चं, अच्चुतिरसं, अनिमित्तपच्चुपट्ठानं. निय्यानलक्खणं मग्गसच्चं, किलेसप्पहानरसं, वुट्ठानपच्चुपट्ठानं. अपिच पवत्तिपवत्तननिवत्तिनिवत्तनलक्खणानि पटिपाटिया. तथा सङ्खततण्हा असङ्खतदस्सनलक्खणानि चाति एवमेत्थ लक्खणादिप्पभेदतो विनिच्छयो वेदितब्बो.

५३३. अत्थत्थुद्धारतोचेवाति एत्थ पन अत्थतो ताव को सच्चट्ठोति चे? यो पञ्ञाचक्खुना उपपरिक्खमानानं मायाव विपरीतो, मरीचिव विसंवादको, तित्थियानं अत्ताव अनुपलब्भसभावो च न होति, अथ खो बाधनप्पभवसन्तिनिय्यानप्पकारेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होतियेव. एस अग्गिलक्खणं विय, लोकपकति विय च तच्छाविपरीतभूतभावो सच्चट्ठोति वेदितब्बो. यथाह – ‘‘इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. अपिच –

नाबाधकं यतो दुक्खं, दुक्खा अञ्ञं न बाधकं;

बाधकत्तनियामेन, ततो सच्चमिदं मतं.

तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो;

दुक्खहेतुनियामेन, इति सच्चं विसत्तिका.

नाञ्ञा निब्बानतो सन्ति, सन्तं न च न तं यतो;

सन्तभावनियामेन, ततो सच्चमिदं मतं.

मग्गा अञ्ञं न निय्यानं, अनिय्यानो न चापि सो;

तच्छनिय्यानभावत्ता, इति सो सच्चसम्मतो.

इति तच्छाविपल्लास, भूतभावं चतूस्वपि;

दुक्खादीस्वविसेसेन, सच्चट्ठं आहु पण्डिताति.

एवं अत्थतो विनिच्छयो वेदितब्बो.

५३४. कथं अत्थुद्धारतो? इधायं सच्च-सद्दो अनेकेसु अत्थेसु दिस्सति. सेय्यथिदं – ‘‘सच्चं भणे न कुज्झेय्या’’तिआदीसु (ध. प. २२४) वाचासच्चे. ‘‘सच्चे ठिता समणब्राह्मणा चा’’तिआदीसु (जा. २.२१.४३३) विरतिसच्चे. ‘‘कस्मा नु सच्चानि वदन्ति नाना पवादियासे कुसलावदाना’’तिआदीसु (सु. नि. ८९१) दिट्ठिसच्चे. ‘‘एकं हि सच्चं न दुतिय’’न्तिआदीसु (सु. नि. ८९०) परमत्थसच्चे निब्बाने चेव मग्गे च. ‘‘चतुन्नं अरियसच्चानं कति कुसला’’तिआदीसु (विभ. २१६) अरियसच्चे. स्वायमिधापि अरियसच्चे वत्ततीति एवमेत्थ अत्थुद्धारतोपि विनिच्छयो वेदितब्बो.

५३५. अनूनाधिकतोति कस्मा पन चत्तारेव अरियसच्चानि वुत्तानि अनूनानि अनधिकानीति चे? अञ्ञस्सासम्भवतो अञ्ञतरस्स च अपनेय्याभावतो. न हि एतेहि अञ्ञं अधिकं वा, एतेसं वा एकम्पि अपनेतब्बं सम्भोति. यथाह – ‘‘इध, भिक्खवे, आगच्छेय्य समणो वा ब्राह्मणो वा ‘नेतं दुक्खं अरियसच्चं, अञ्ञं दुक्खं अरियसच्चं. अहमेतं दुक्खं अरियसच्चं ठपेत्वा अञ्ञं दुक्खं अरियसच्चं पञ्ञपेस्सामी’ति नेतं ठानं विज्जती’’तिआदि. यथा चाह – ‘‘यो हि कोचि, भिक्खवे, समणो वा ब्राह्मणो वा एवं वदेय्य ‘नेतं दुक्खं पठमं अरियसच्चं यं समणेन गोतमेन देसितं, अहमेतं दुक्खं पठमं अरियसच्चं पच्चक्खाय अञ्ञं दुक्खं पठमं अरियसच्चं पञ्ञपेस्सामी’ति नेतं ठानं विज्जती’’तिआदि (सं. नि. ५.१०८६).

अपिच पवत्तिमाचिक्खन्तो भगवा सहेतुकं आचिक्खि, निवत्तिञ्च सउपायं. इति पवत्तिनिवत्तितदुभयहेतूनं एतपरमतो चत्तारेव वुत्तानि. तथा परिञ्ञेय्यपहातब्बसच्छिकातब्बभावेतब्बानं, तण्हावत्थुतण्हातण्हानिरोधतण्हानिरोधुपायानं, आलयआलयारामताआलयसमुग्घातआलयसमुग्घातुपायानञ्च वसेनापि चत्तारेव वुत्तानीति एवमेत्थ अनूनाधिकतो विनिच्छयो वेदितब्बो.

५३६. कमतोति अयम्पि देसनाक्कमोव. एत्थ च ओळारिकत्ता, सब्बसत्तसाधारणत्ता च सुविञ्ञेय्यन्ति दुक्खसच्चं पठमं वुत्तं. तस्सेव हेतुदस्सनत्थं तदनन्तरं समुदयसच्चं. हेतुनिरोधा फलनिरोधोति ञापनत्थं ततो निरोधसच्चं. तदधिगमुपायदस्सनत्थं अन्ते मग्गसच्चं. भवसुखस्सादगधितानं वा सत्तानं संवेगजननत्थं पठमं दुक्खमाह. तं नेव अकतं आगच्छति , न इस्सरनिम्मानादितो होति, इतो पन होतीति ञापनत्थं तदनन्तरं समुदयं. ततो सहेतुकेन दुक्खेन अभिभूतत्ता संविग्गमानसानं दुक्खनिस्सरणगवेसीनं निस्सरणदस्सनेन अस्सासजननत्थं निरोधं. ततो निरोधाधिगमत्थं निरोधसम्पापकं मग्गन्ति एवमेत्थ कमतो विनिच्छयो वेदितब्बो.

५३७. जातिआदीनं निच्छयाति ये ते अरियसच्चानि निद्दिसन्तेन भगवता ‘‘जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (विभ. १९०) दुक्खनिद्देसे द्वादस धम्मा, ‘‘यायं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी. सेय्यथिदं, कामतण्हा, भवतण्हा, विभवतण्हा’’ति (विभ. २०३) समुदयनिद्देसे तिविधा तण्हा, ‘‘यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति (विभ. २०४) एवं निरोधनिद्देसे अत्थतो एकमेव निब्बानं, ‘‘कतमं दुक्खनिरोधगामिनीपटिपदा अरियसच्चं, अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधी’’ति (विभ. २०५) एवं मग्गनिद्देसे अट्ठ धम्माति इति चतुन्नं सच्चानं निद्देसे जातिआदयो धम्मा वुत्ता, तेसं जातिआदीनं निच्छयापि एत्थ विनिच्छयो वेदितब्बो.

दुक्खनिद्देसकथा

जातिनिद्देसो

सेय्यथिदं, अयञ्हि जाति-सद्दो अनेकत्थो. तथा हेस ‘‘एकम्पि जातिं द्वेपि जातियो’’ति (दी. नि. १.२४४; पारा. १२) एत्थ भवे आगतो. ‘‘अत्थि, विसाखे, निगण्ठा नाम समणजाती’’ति (अ. नि. ३.७१) एत्थ निकाये. ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’ति (धातु. ७१) एत्थ सङ्खतलक्खणे. ‘‘यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं, पठमं विञ्ञाणं पातुभूतं, तदुपादाय सावस्स जाती’’ति (महाव. १२४) एत्थ पटिसन्धियं. ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो’’ति (म. नि. ३.२०७) एत्थ पसूतियं. ‘‘अक्खित्तो अनुपकुट्ठो जातिवादेना’’ति (दी. नि. १.३३१) एत्थ कुले. ‘‘यतोहं, भगिनि, अरियाय जातिया जातो’’ति (म. नि. २.३५१) एत्थ अरियसीले.

५३८. स्वायमिध गब्भसेय्यकानं पटिसन्धितो पट्ठाय याव मातुकुच्छिम्हा निक्खमनं, ताव पवत्तेसु खन्धेसु. इतरेसं पटिसन्धिखन्धेस्वेवाति दट्ठब्बो. अयम्पि च परियायकथाव. निप्परियायतो पन तत्थ तत्थ निब्बत्तमानानं सत्तानं ये ये खन्धा पातुभवन्ति, तेसं तेसं पठमपातुभावो जाति नाम.

सा पनेसा तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा, निय्यातनरसा, अतीतभवतो इध उम्मुज्जनपच्चुपट्ठाना, दुक्खविचित्ततापच्चुपट्ठाना वा.

५३९. कस्मा पनेसा दुक्खाति चे? अनेकेसं दुक्खानं वत्थुभावतो. अनेकानि हि दुक्खानि. सेय्यथिदं – दुक्खदुक्खं, विपरिणामदुक्खं, सङ्खारदुक्खं, पटिच्छन्नदुक्खं, अप्पटिच्छन्नदुक्खं, परियायदुक्खं, निप्परियायदुक्खन्ति.

तत्थ कायिकचेतसिका दुक्खा वेदनासभावतो च नामतो च दुक्खत्ता दुक्खदुक्खन्ति वुच्चति.

सुखा वेदना विपरिणामेन दुक्खुप्पत्तिहेतुतो विपरिणामदुक्खं.

उपेक्खा वेदना चेव अवसेसा च तेभूमका सङ्खारा उदयब्बयप्पटिपीळितत्ता सङ्खारदुक्खं. कण्णसूलदन्तसूलरागजपरिळाहदोसजपरिळाहादि कायिकचेतसिको आबाधो पुच्छित्वा जानितब्बतो उपक्कमस्स च अपाकटभावतो पटिच्छन्नदुक्खं नाम. अपाकटदुक्खन्तिपि वुच्चति.

द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्कमस्स च पाकटभावतो अप्पटिच्छन्नदुक्खं नाम. पाकटदुक्खन्तिपि वुच्चति.

ठपेत्वा दुक्खदुक्खं सेसं दुक्खसच्चविभङ्गे आगतं जातिआदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो परियायदुक्खं. दुक्खदुक्खं पन निप्परियायदुक्खन्ति वुच्चति.

तत्रायं जाति यं तं बालपण्डितसुत्तादीसु (म. नि. ३.२४६ आदयो) भगवतापि उपमावसेन पकासितं आपायिकं दुक्खं, यञ्च सुगतियम्पि मनुस्सलोके गब्भोक्कन्तिमूलकादिभेदं दुक्खं उप्पज्जति, तस्स वत्थुभावतो दुक्खा.

५४०. तत्रिदं गब्भोक्कन्तिमूलकादिभेदं दुक्खं – अयं हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरीकादीसु निब्बत्तति, अथ खो हेट्ठा आमासयस्स उपरि पक्कासयस्स उदरपटलपिट्ठिकण्टकानं वेमज्झे परमसम्बाधे तिब्बन्धकारेनानाकुणपगन्धपरिभावितपरमदुग्गन्धपवनविचरिते अधिमत्तजेगुच्छे कुच्छिपदेसे पूतिमच्छपूतिकुम्मासचन्दनिकादीसु किमि विय निब्बत्तति. सो तत्थ निब्बत्तो दस मासे मातुकुच्छिसम्भवेन उस्मना पुटपाकं विय पच्चमानो पिट्ठपिण्डि विय सेदियमानो समिञ्जनपसारणादिरहितो अधिमत्तं दुक्खमनुभोतीति, इदं ताव गब्भोक्कन्तिमूलकं दुक्खं.

यं पन सो मातु सहसा उपक्खलनगमननिसीदनवुट्ठानपरिवत्तनादीसु सुराधुत्तहत्थगतो एळको विय अहितुण्डिकहत्थगतो सप्पपोतको विय च आकड्ढनपरिकड्ढनओधूनननिद्धूननादिना उपक्कमेन अधिमत्तं दुक्खमनुभवति, यञ्च मातु सीतूदकपानकाले सीतनरकुपपन्नो विय, उण्हयागुभत्तादिअज्झोहरणकाले अङ्गारवुट्ठिसम्परिकिण्णो विय, लोणम्बिलादिअज्झोहरणकाले खारापटिच्छकादिकम्मकारणपत्तो विय तिब्बं दुक्खमनुभोति, इदं गब्भपरिहरणमूलकं दुक्खं.

यं पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने छेदनफालनादीहि दुक्खं उप्पज्जति, इदं गब्भविपत्तिमूलकं दुक्खं.

यं विजायमानाय मातुया कम्मजेहि वातेहि परिवत्तेत्वा नरकपपातं विय अतिभयानकं योनिमग्गं पटिपातियमानस्स परमसम्बाधेन योनिमुखेन ताळच्छिग्गळेन विय निक्कड्ढियमानस्स महानागस्स नरकसत्तस्स विय च सङ्घातपब्बतेहि विचुण्णियमानस्स दुक्खं उप्पज्जति, इदं विजायनमूलकं दुक्खं.

यं पन जातस्स तरुणवणसदिससुखुमालसरीरस्स हत्थगहणनहापनधोवनचोळपरिमज्जनादिकाले सूचिमुखखुरधाराहि विज्झनफालनसदिसं दुक्खं उप्पज्जति, इदं मातुकुच्छितो बहिनिक्खमनमूलकं दुक्खं.

यं ततो परं पवत्तियं अत्तनाव अत्तानं वधेन्तस्स अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स, कोधवसेन अभुञ्जन्तस्स, उब्बन्धन्तस्स च दुक्खं उप्पज्जति, इदं अत्तूपक्कममूलकं दुक्खं. यं पन परतो वधबन्धनादीनि अनुभवन्तस्स उप्पज्जति, इदं परूपक्कममूलकं दुक्खन्ति.

इति इमस्स सब्बस्सापि दुक्खस्स अयं जाति वत्थुमेव होति.

५४१. तेनेतं वुच्चति –

जायेथ नो चे नरकेसु सत्तो,

तत्तग्गिदाहादिकमप्पसय्हं;

लभेथ दुक्खं नु कुहिं पतिट्ठं,

इच्चाह दुक्खाति मुनीध जातिं.

दुक्खं तिरच्छेसु कसापतोद-

दण्डाभिघातादिभवं अनेकं;

यं तं कथं तत्थ भवेय्य जातिं,

विना तहिं जाति ततोपि दुक्खा.

पेतेसु दुक्खं पन खुप्पिपासा-

वातातपादिप्पभवं विचित्तं;

यस्मा अजातस्स न तत्थ अत्थि,

तस्मापि दुक्खं मुनि जातिमाह.

तिब्बन्धकारे च असय्हसीते,

लोकन्तरे यं असुरेसु दुक्खं;

न तं भवे तत्थ न चस्स जाति,

यतो अयं जाति ततोपि दुक्खा.

यञ्चापि गूथनरके विय मातुगब्भे,

सत्तो वसं चिरमतो बहि निक्खमञ्च;

पप्पोति दुक्खमतिघोरमिदम्पि नत्थि,

जातिं विना इतिपि जाति अयञ्हि दुक्खा.

किं भासितेन बहुना ननु यं कुहिञ्चि,

अत्थीध किञ्चिदपि दुक्खमिदं कदाचि;

नेवत्थि जातिविरहेन यतो महेसि,

दुक्खाति सब्बपठमं इममाह जातिन्ति.

अयं ताव जातियं विनिच्छयो.

जरानिद्देसो

५४२. जरापि दुक्खाति एत्थ दुविधा जरा सङ्खतलक्खणञ्च, खण्डिच्चादिसम्मतो सन्ततियं एकभवपरियापन्नखन्धपुराणभावो च, सा इध अधिप्पेता. सा पनेसा जरा खन्धपरिपाकलक्खणा, मरणूपनयनरसा, योब्बनविनासपच्चुपट्ठाना. दुक्खा सङ्खारदुक्खभावतो चेव दुक्खवत्थुतो च . यं हि अङ्गपच्चङ्गसिथिलीभावइन्द्रियविकारविरूपतायोब्बनविनासबलूपघातसतिमतिविप्पवासपरपरिभवादिअनेकपच्चयं कायिकचेतसिकदुक्खं उप्पज्जति, जरा तस्स वत्थु. तेनेतं वुच्चति –

‘‘अङ्गानं सिथिलीभावा, इन्द्रियानं विकारतो;

योब्बनस्स विनासेन, बलस्स उपघाततो.

‘‘विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो;

अपसादनीयतो चेव, भिय्यो बालत्तपत्तिया.

‘‘पप्पोति दुक्खं यं मच्चो, कायिकं मानसं तथा;

सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखा’’ति.

अयं जरायं विनिच्छयो.

मरणनिद्देसो

५४३. मरणम्पि दुक्खन्ति एत्थापि दुविधं मरणं सङ्खतलक्खणञ्च, यं सन्धाय वुत्तं ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु. ७१). एकभवपरियापन्नजीवितिन्द्रियप्पबन्धविच्छेदो च, यं सन्धाय वुत्तं ‘‘निच्चं मरणतो भय’’न्ति (सु. नि. ५८१). तं इध अधिप्पेतं. जातिपच्चया मरणं उपक्कममरणं सरसमरणं आयुक्खयमरणं पुञ्ञक्खयमरणन्तिपि तस्सेव नामं. तयिदं चुतिलक्खणं, वियोगरसं, गतिविप्पवासपच्चुपट्ठानं. दुक्खस्स पन वत्थुभावतो दुक्खन्ति वेदितब्बं. तेनेतं वुच्चति –

‘‘पापस्स पापकम्मादि-निमित्तमनुपस्सतो;

भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकं;

मीयमानस्स यं दुक्खं, मानसं अविसेसतो.

सब्बेसञ्चापि यं सन्धि-बन्धनच्छेदनादिकं;

वितुज्जमानमम्मानं, होति दुक्खं सरीरजं.

असय्हमप्पतिकारं, दुक्खस्सेतस्सिदं यतो;

मरणं वत्थु तेनेतं, दुक्खमिच्चेव भासित’’न्ति.

अयं मरणे विनिच्छयो.

सोकादिनिद्देसा

५४४. सोकादीसु सोको नाम ञातिब्यसनादीहि फुट्ठस्स चित्तसन्तापो. सो किञ्चापि अत्थतो दोमनस्समेव होति. एवं सन्तेपि अन्तोनिज्झानलक्खणो, चेतसो परिज्झापनरसो, अनुसोचनपच्चुपट्ठानो. दुक्खो पन दुक्खदुक्खतो दुक्खवत्थुतो च. तेनेतं वुच्चति –

‘‘सत्तानं हदयं सोको, विससल्लंव तुज्जति;

अग्गितत्तोव नाराचो, भुसंव दहते पुन.

‘‘समावहति च ब्याधि-जरामरणभेदनं;

दुक्खम्पि विविधं यस्मा, तस्मा दुक्खोति वुच्चती’’ति.

अयं सोके विनिच्छयो.

परिदेवो

५४५. परिदेवो नाम ञातिब्यसनादीहि फुट्ठस्स वचीपलापो. सो लालप्पनलक्खणो, गुणदोसकित्तनरसो, सम्भमपच्चुपट्ठानो. दुक्खो पन सङ्खारदुक्खभावतो दुक्खवत्थुतो च. तेनेतं वुच्चति –

‘‘यं सोकसल्लविहतो परिदेवमानो,

कण्ठोट्ठतालुतलसोसजमप्पसय्हं;

भिय्योधिमत्तमधिगच्छतियेव दुक्खं,

दुक्खोति तेन भगवा परिदेवमाहा’’ति.

अयं परिदेवे विनिच्छयो.

दुक्खं

५४६. दुक्खं नाम कायिकं दुक्खं, तं कायपीळनलक्खणं, दुप्पञ्ञानं दोमनस्सकरणरसं, कायिकाबाधपच्चुपट्ठानं. दुक्खं पन दुक्खदुक्खतो मानसदुक्खावहनतो च. तेनेतं वुच्चति –

‘‘पीळेति कायिकमिदं, दुक्खञ्च मानसं भिय्यो;

जनयति यस्मा तस्मा, दुक्खन्ति विसेसतो वुत्त’’न्ति.

अयं दुक्खे विनिच्छयो.

दोमनस्सं

५४७. दोमनस्सं नाम मानसं दुक्खं. तं चित्तपीळनलक्खणं, मनोविघातरसं, मानसब्याधिपच्चुपट्ठानं. दुक्खं पन दुक्खदुक्खतो कायिकदुक्खावहनतो च. चेतोदुक्खसमप्पिता हि केसे पकिरिय कन्दन्ति, उरानि पटिपिसन्ति, आवट्टन्ति, विवट्टन्ति, उद्धंपादं पपतन्ति, सत्थं आहरन्ति, विसं खादन्ति, रज्जुया उब्बन्धन्ति, अग्गिं पविसन्तीति तं नानप्पकारकं दुक्खमनुभवन्ति. तेनेतं वुच्चति –

‘‘पीळेति यतो चित्तं, कायस्स च पीळनं समावहति;

दुक्खन्ति दोमनस्सं, विदोमनस्सा ततो आहू’’ति.

अयं दोमनस्से विनिच्छयो.

उपायासो

५४८. उपायासो नाम ञातिब्यसनादीहि फुट्ठस्स अधिमत्तचेतोदुक्खप्पभावितो दोसोयेव. सङ्खारक्खन्धपरियापन्नो एको धम्मोति एके. सो चित्तपरिदहनलक्खणो, नित्थुननरसो , विसादपच्चुपट्ठानो. दुक्खो पन सङ्खारदुक्खभावतो चित्तपरिदहनतो कायविसादनतो च. तेनेतं वुच्चति –

‘‘चित्तस्स च परिदहना, कायस्स विसादना च अधिमत्तं;

यं दुक्खमुपायासो, जनेति दुक्खो ततो वुत्तो’’ति.

अयं उपायासे विनिच्छयो.

एत्थ च मन्दग्गिना अन्तोभाजने पाको विय सोको. तिक्खग्गिना पच्चमानस्स भाजनतो बहिनिक्खमनं विय परिदेवो. बहिनिक्खन्तावसेसस्स निक्खमितुं अप्पहोन्तस्स अन्तोभाजनेयेव याव परिक्खया पाको विय उपायासो दट्ठब्बो.

अप्पियसम्पयोगो

५४९. अप्पियसम्पयोगो नाम अमनापेहि सत्तसङ्खारेहि समोधानं. सो अनिट्ठसमोधानलक्खणो, चित्तविघातकरणरसो, अनत्थभावपच्चुपट्ठानो. दुक्खो पन दुक्खवत्थुतो. तेनेतं वुच्चति –

‘‘दिस्वाव अप्पिये दुक्खं, पठमं होति चेतसि;

तदुपक्कमसम्भूत-मथकाये यतो इध.

‘‘ततो दुक्खद्वयस्सापि, वत्थुतो सो महेसिना;

दुक्खो वुत्तोति विञ्ञेय्यो, अप्पियेहि समागमो’’ति.

अयं अप्पियसम्पयोगे विनिच्छयो.

पियविप्पयोगो

५५०. पियविप्पयोगो नाम मनापेहि सत्तसङ्खारेहि विनाभावो. सो इट्ठवत्थुवियोगलक्खणो , सोकुप्पादनरसो, ब्यसनपच्चुपट्ठानो. दुक्खो पन सोकदुक्खस्स वत्थुतो. तेनेतं वुच्चति –

‘‘ञातिधनादिवियोगा,

सोकसरसमप्पिता वितुज्जन्ति;

बाला यतो ततो यं,

दुक्खोति मतो पियविप्पयोगो’’ति.

अयं पियविप्पयोगे विनिच्छयो.

इच्छितालाभो

५५१. यम्पिच्छं न लभतीति एत्थ ‘‘अहो वत मयं न जातिधम्मा अस्सामा’’तिआदीसु (दी. नि. २.३९८; विभ. २०१) अलब्भनेय्यवत्थूसु इच्छाव यम्पिच्छं न लभति, तम्पि दुक्खन्ति वुत्ता. सा अलब्भनेय्यवत्थुइच्छनलक्खणा, तप्परियेसनरसा, तेसं अप्पत्तिपच्चुपट्ठाना. दुक्खा पन दुक्खवत्थुतो. तेनेतं वुच्चति –

‘‘तं तं पत्थयमानानं, तस्स तस्स अलाभतो;

यं विघातमयं दुक्खं, सत्तानं इध जायति.

‘‘अलब्भनेय्यवत्थूनं, पत्थना तस्स कारणं;

यस्मा तस्मा जिनो दुक्खं, इच्छितालाभमब्रवी’’ति.

अयं इच्छितालाभे विनिच्छयो.

पञ्चुपादानक्खन्धा

५५२. संखित्तेनपञ्चुपादानक्खन्धा दुक्खाति एत्थ पन –

जातिप्पभुतिकं दुक्खं, यं वुत्तमिध तादिना;

अवुत्तं यञ्च तं सब्बं, विना एते न विज्जति.

यस्मा तस्मा उपादान-क्खन्धा सङ्खेपतो इमे;

दुक्खाति वुत्ता दुक्खन्त-देसकेन महेसिना.

तथा हि इन्धनमिव पावको, लक्खमिव पहरणानि, गोरूपं विय डंसमकसादयो, खेत्तमिव लायका, गामं विय गामघातका उपादानक्खन्धपञ्चकमेव जातिआदयो नानप्पकारेहि विबाधेन्ता तिणलतादीनि विय भूमियं, पुप्फफलपल्लवानि विय रुक्खेसु उपादानक्खन्धेसुयेव निब्बत्तन्ति. उपादानक्खन्धानञ्च आदिदुक्खं जाति, मज्झेदुक्खं जरा, परियोसानदुक्खं मरणं, मारणन्तिकदुक्खाभिघातेन परिडय्हनदुक्खं सोको, तदसहनतो लालप्पनदुक्खं परिदेवो, ततो धातुक्खोभसङ्खातअनिट्ठफोट्ठब्बसमायोगतो कायस्स आबाधनदुक्खं दुक्खं, तेन बाधियमानानं पुथुज्जनानं तत्थ पटिघुप्पत्तितो चेतोबाधनदुक्खं दोमनस्सं, सोकादिवुद्धिया जनितविसादानं अनुत्थुननदुक्खं उपायासो, मनोरथविघातप्पत्तानं इच्छाविघातदुक्खं इच्छितालाभोति एवं नानप्पकारतो उपपरिक्खियमाना उपादानक्खन्धाव दुक्खाति. यदेतं एकमेकं दस्सेत्वा वुच्चमानं अनेकेहिपि कप्पेहि न सक्का असेसतो वत्तुं, तस्मा तं सब्बम्पि दुक्खं एकजलबिन्दुम्हि सकलसमुद्दजलरसं विय येसु केसुचि पञ्चसु उपादानक्खन्धेसु संखिपित्वा दस्सेतुं ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति भगवा अवोचाति. अयं उपादानक्खन्धेसु विनिच्छयो.

अयं ताव दुक्खनिद्देसे नयो.

समुदयनिद्देसकथा

५५३. समुदयनिद्देसे पन यायं तण्हाति या अयं तण्हा. पोनोब्भविकाति पुनब्भवकरणं पुनोब्भवो, पुनोब्भवो सीलमेतिस्साति पोनोब्भविका. नन्दीरागेन सहगताति नन्दीरागसहगता, नन्दीरागेन सद्धिं अत्थतो एकत्तमेव गताति वुत्तं होति. तत्र तत्राभिनन्दिनीति यत्र यत्र अत्तभावो निब्बत्तति, तत्र तत्राभिनन्दिनी. सेय्यथिदन्ति निपातो , तस्स सा कतमाति चेति अत्थो. कामतण्हा भवतण्हा विभवतण्हाति इमा पटिच्चसमुप्पादनिद्देसे आविभविस्सन्ति. इध पनायं तिविधापि दुक्खसच्चस्स निब्बत्तकट्ठेन एकत्तं उपनेत्वा दुक्खसमुदयं अरियसच्चन्ति वुत्ताति वेदितब्बा.

अयं समुदयनिद्देसे नयो.

निरोधनिद्देसकथा

५५४. दुक्खनिरोधनिद्देसे यो तस्सायेव तण्हायातिआदिना नयेन समुदयनिरोधो वुत्तो, सो कस्माति चे? समुदयनिरोधेन दुक्खनिरोधो. समुदयनिरोधेन हि दुक्खं निरुज्झति, न अञ्ञथा. तेनाह –

‘‘यथापि मूले अनुपद्दवे दळ्हे,

छिन्नोपि रुक्खो पुनदेव रूहति;

एवम्पि तण्हानुसये अनूहते,

निब्बत्तती दुक्खमिदं पुनप्पुन’’न्ति. (ध. प. ३३८);

इति यस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति, तस्मा भगवा दुक्खनिरोधं देसेन्तो समुदयनिरोधेनेव देसेसि. सीहसमानवुत्तिनो हि तथागता. ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता हेतुम्हि पटिपज्जन्ति, न फले. सुवानवुत्तिनो पन तित्थिया. ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता अत्तकिलमथानुयोगदेसनादीहि फले पटिपज्जन्ति, न हेतुम्हीति. एवं ताव दुक्खनिरोधस्स समुदयनिरोधवसेन देसनाय पयोजनं वेदितब्बं.

५५५. अयं पनत्थो – तस्सायेव तण्हायाति तस्सा ‘‘पोनोब्भविका’’ति वत्वा कामतण्हादिवसेन विभत्ततण्हाय. विरागो वुच्चति मग्गो. ‘‘विरागा विमुच्चती’’ति (म. नि. १.२४५; सं. नि. ३.१४) हि वुत्तं. विरागेन निरोधो विरागनिरोधो. अनुसयसमुग्घाततो असेसो विरागनिरोधो असेसविरागनिरोधो. अथ वा विरागोति पहानं वुच्चति, तस्मा असेसो विरागो असेसो निरोधोति एवम्पेत्थ योजना दट्ठब्बा. अत्थतो पन सब्बानेव एतानि निब्बानस्स वेवचनानि. परमत्थतो हि दुक्खनिरोधो अरियसच्चन्ति निब्बानं वुच्चति. यस्मा पन तं आगम्म तण्हा विरज्जति चेव निरुज्झति च, तस्मा विरागोति च निरोधोति च वुच्चति. यस्मा च तदेव आगम्म तस्सा चागादयो होन्ति, कामगुणालयेसु चेत्थ एकोपि आलयो नत्थि, तस्मा ‘‘चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति वुच्चति.

५५६. तयिदं सन्तिलक्खणं, अच्चुतिरसं, अस्सासकरणरसं वा, अनिमित्तपच्चुपट्ठानं, निप्पपञ्चपच्चुपट्ठानं वा.

निब्बानकथा

५५७. नत्थेव निब्बानं, ससविसाणं विय अनुपलब्भनीयतोति चे? न, उपायेन उपलब्भनीयतो. उपलब्भति हि तं तदनुरूपपटिपत्तिसङ्खातेन उपायेन, चेतोपरियञाणेन परेसं लोकुत्तरचित्तं विय, तस्मा ‘‘अनुपलब्भनीयतो नत्थी’’ति न वत्तब्बं. न हि ‘‘यं बालपुथुज्जना न उपलभन्ति, तं नत्थी’’ति वत्तब्बं.

५५८. अपिच निब्बानं नत्थीति न वत्तब्बं, कस्मा? पटिपत्तिया वञ्झभावापज्जनतो. असति हि निब्बाने सम्मादिट्ठिपुरेजवाय सीलादिखन्धत्तयसङ्गहाय सम्मापटिपत्तिया वञ्झभावो आपज्जति. न चायं वञ्झा, निब्बानपापनतोति. न पटिपत्तिया वञ्झभावापत्ति, अभावपापकत्ताति चे. न, अतीतानागताभावेपि निब्बानपत्तिया अभावतो. वत्तमानानम्पि अभावो निब्बानन्ति चे. न, तेसं अभावासम्भवतो, अभावे च अवत्तमानभावापज्जनतो, वत्तमानक्खन्धनिस्सितमग्गक्खणे च सोपादिसेसनिब्बानधातुप्पत्तिया अभावदोसतो. तदा किलेसानं अवत्तमानत्ता न दोसोति चे. न, अरियमग्गस्स निरत्थकभावापज्जनतो. एवञ्हि सति अरियमग्गक्खणतो पुब्बेपि किलेसा न सन्तीति अरियमग्गस्स निरत्थकभावो आपज्जति. तस्मा अकारणमेतं.

५५९. ‘‘यो खो, आवुसो, रागक्खयो’’तिआदिवचनतो (सं. नि. ४.३१५) ‘‘खयो निब्बान’’न्ति चे. न, अरहत्तस्सापि खयमत्तापज्जनतो. तम्पि हि ‘‘यो खो, आवुसो , रागक्खयो’’तिआदिना (स. नि. ४.३१५) नयेन निद्दिट्ठं. किञ्च भिय्यो निब्बानस्स इत्तरकालादिप्पत्तिदोसतो. एवञ्हि सति निब्बानं इत्तरकालं, सङ्खतलक्खणं, सम्मावायामनिरपेक्खाधिगमनीयभावञ्च आपज्जति. सङ्खतलक्खणत्तायेव च सङ्खतपरियापन्नं, सङ्खतपरियापन्नत्ता रागादीहि अग्गीहि आदित्तं, आदित्तत्ता दुक्खञ्चातिपि आपज्जति. यस्मा खया पट्ठाय न भिय्यो पवत्ति नाम होति, तस्स निब्बानभावतो न दोसोति चे. न, तादिसस्स खयस्स अभावतो. भावेपि चस्स वुत्तप्पकारदोसानतिवत्तनतो, अरियमग्गस्स च निब्बानभावापज्जनतो. अरियमग्गो हि दोसे खीणेति, तस्मा खयोति वुच्चति. ततो च पट्ठाय न भिय्यो दोसानं पवत्तीति.

अनुप्पत्तिनिरोधसङ्खातस्स पन खयस्स परियायेन उपनिस्सयत्ता, यस्स उपनिस्सयो होति तदुपचारेन ‘‘खयो’’ति वुत्तं. सरूपेनेव कस्मा न वुत्तन्ति चे. अतिसुखुमत्ता. अतिसुखुमता चस्स भगवतो अप्पोसुक्कभावावहनतो, अरियेन चक्खुना पस्सितब्बतो च सिद्धाति.

५६०. तयिदं मग्गसमङ्गिना पत्तब्बतो असाधारणं, पुरिमकोटिया अभावतो अप्पभवं. मग्गभावे भावतो न अप्पभवन्ति चे. न, मग्गेन अनुप्पादनीयतो. पत्तब्बमेव हेतं मग्गेन, न उप्पादेतब्बं. तस्मा अप्पभवमेव. अप्पभवत्ता अजरामरणं. पभवजरामरणानं अभावतो निच्चं.

निब्बानस्सेव अणुआदीनम्पि निच्चभावापत्तीति चे. न, हेतुनो अभावा. निब्बानस्स निच्चत्ता ते निच्चाति चे. न, हेतुलक्खणस्स अनुपपत्तितो. निच्चा उप्पादादीनं अभावतो निब्बानं वियाति चे. न, अणुआदीनं असिद्धत्ता.

५६१. यथावुत्तयुत्तिसब्भावतो पन इदमेव निच्चं, रूपसभावातिक्कमतो अरूपं. बुद्धादीनं निट्ठाय विसेसाभावतो एकाव निट्ठा. येन भावनाय पत्तं, तस्स किलेसवूपसमं, उपादिसेसञ्च उपादाय पञ्ञापनीयत्ता सह उपादिसेसेन पञ्ञापियतीति सउपादिसेसं. यो चस्स समुदयप्पहानेन उपहतायतिकम्मफलस्स चरिमचित्ततो च उद्धं पवत्तिखन्धानं अनुप्पादनतो, उप्पन्नानञ्च अन्तरधानतो उपादिसेसाभावो , तं उपादाय पञ्ञापनीयतो नत्थि एत्थ उपादिसेसोति अनुपादिसेसं.

असिथिलपरक्कमसिद्धेन ञाणविसेसेन अधिगमनीयतो, सब्बञ्ञुवचनतो च परमत्थेन सभावतो निब्बानं नाविज्जमानं. वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति.

इदं दुक्खनिरोधनिद्देसे विनिच्छयकथामुखं.

मग्गनिद्देसकथा

५६२. दुक्खनिरोधगामिनिपटिपदानिद्देसे वुत्ता पन अट्ठ धम्मा कामं खन्धनिद्देसेपि अत्थतो पकासितायेव, इध पन नेसं एकक्खणे पवत्तमानानं विसेसावबोधनत्थं वदाम. सङ्खेपतो हि चतुसच्चपटिवेधाय पटिपन्नस्स योगिनो निब्बानारम्मणं अविज्जानुसयसमुग्घातकं पञ्ञाचक्खु सम्मादिट्ठि. सा सम्मा दस्सनलक्खणा, धातुप्पकासनरसा, अविज्जन्धकारविद्धंसनपच्चुपट्ठाना. तथा सम्पन्नदिट्ठिनो तंसम्पयुत्तं मिच्छासङ्कप्पनिघातकं चेतसो निब्बानपदाभिनिरोपनं सम्मासङ्कप्पो. सो सम्मा चित्ताभिनिरोपनलक्खणो, अप्पनारसो, मिच्छासङ्कप्पप्पहानपच्चुपट्ठानो.

तथा पस्सतो वितक्कयतो च तंसम्पयुत्ताव वचीदुच्चरितसमुग्घातिका मिच्छावाचाय विरति सम्मावाचा नाम. सा परिग्गहलक्खणा, विरमणरसा, मिच्छावाचाप्पहानपच्चुपट्ठाना. तथा विरमतो तंसम्पयुत्ताव मिच्छाकम्मन्तसमुच्छेदिका पाणातिपातादिविरति सम्माकम्मन्तो नाम. सो समुट्ठापनलक्खणो, विरमणरसो, मिच्छाकम्मन्तप्पहानपच्चुपट्ठानो. या पनस्स तेसं सम्मावाचाकम्मन्तानं विसुद्धिभूता तंसम्पयुत्ताव कुहनादिउपच्छेदिका मिच्छाजीवविरति, सो सम्माआजीवो नाम. सो वोदानलक्खणो, ञायाजीवपवत्तिरसो, मिच्छाजीवप्पहानपच्चुपट्ठानो.

अथस्स यो तस्सा सम्मावाचाकम्मन्ताजीवसङ्खाताय सीलभूमियं पतिट्ठितस्स तदनुरूपो तंसम्पयुत्तोव कोसज्जसमुच्छेदको वीरियारम्भो, एस सम्मावायामो नाम. सो पग्गहलक्खणो, अनुप्पन्नअकुसलानुप्पादनादिरसो, मिच्छावायामप्पहानपच्चुपट्ठानो. तस्सेवं वायमतो तंसम्पयुत्तोव मिच्छासतिविनिद्धुननो चेतसो असम्मोसो सम्मासति नाम. सा उपट्ठानलक्खणा, असम्मुस्सनरसा, मिच्छासतिप्पहानपच्चुपट्ठाना. एवं अनुत्तराय सतिया संरक्खियमानचित्तस्स तंसम्पयुत्ताव मिच्छासमाधिविद्धंसिका चित्तेकग्गता सम्मासमाधि नाम. सो अविक्खेपलक्खणो, समाधानरसो, मिच्छासमाधिप्पहानपच्चुपट्ठानोति. अयं दुक्खनिरोधगामिनिपटिपदानिद्देसे नयो. एवमेत्थ जातिआदीनं विनिच्छयो वेदितब्बो.

५६३. ञाणकिच्चतोति सच्चञाणस्स किच्चतोपि विनिच्छयो वेदितब्बो. दुविधं हि सच्चञाणं – अनुबोधञाणं पटिवेधञाणञ्च. तत्थ अनुबोधञाणं लोकियं अनुस्सवादिवसेन निरोधे मग्गे च पवत्तति. पटिवेधञाणं लोकुत्तरं निरोधमारम्मणं कत्वा किच्चतो चत्तारि सच्चानि पटिविज्झति. यथाह – ‘‘यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सती’’ति (सं. नि. ५.११००) सब्बं वत्तब्बं. तं पनस्स किच्चं ञाणदस्सनविसुद्धियं आविभविस्सति.

यं पनेतं लोकियं, तत्थ दुक्खञाणं परियुट्ठानाभिभववसेन पवत्तमानं सक्कायदिट्ठिं निवत्तेति. समुदयञाणं उच्छेददिट्ठिं. निरोधञाणं सस्सतदिट्ठिं. मग्गञाणं अकिरियदिट्ठिं. दुक्खञाणं वा धुवसुभसुखत्तभावविरहितेसु खन्धेसु धुवसुभसुखत्तभावसञ्ञासङ्खातं फले विप्पटिपत्तिं. समुदयञाणं इस्सरपधानकालसभावादीहि लोको पवत्ततीति अकारणे कारणाभिमानप्पवत्तं हेतुम्हि विप्पटिपत्तिं. निरोधञाणं अरूपलोकलोकथूपिकादीसु अपवग्गगाहभूतं निरोधे विप्पटिपत्तिं. मग्गञाणं कामसुखल्लिकअत्तकिलमथानुयोगप्पभेदे अविसुद्धिमग्गे विसुद्धिमग्गगाहवसेन पवत्तं उपाये विप्पटिपत्तिं निवत्तेति. तेनेतं वुच्चति –

‘‘लोके लोकप्पभवे, लोकत्थगमे सिवे च तदुपाये;

सम्मुय्हति ताव नरो, न विजानाति याव सच्चानी’’ति.

एवमेत्थ ञाणकिच्चतोपि विनिच्छयो वेदितब्बो.

५६४. अन्तोगधानं पभेदाति दुक्खसच्चस्मिं हि ठपेत्वा तण्हञ्चेव अनासवधम्मे च सेसा सब्बधम्मा अन्तोगधा. समुदयसच्चे छत्तिंस तण्हाविचरितानि. निरोधसच्चं असम्मिस्सं. मग्गसच्चे सम्मादिट्ठिमुखेन वीमंसिद्धिपादपञ्ञिन्द्रियपञ्ञाबलधम्मविचयसम्बोज्झङ्गानि. सम्मासङ्कप्पापदेसेन तयो नेक्खम्मवितक्कादयो. सम्मावाचापदेसेन चत्तारि वचीसुचरितानि . सम्माकम्मन्तापदेसेन तीणि कायसुचरितानि. सम्माजीवमुखेन अप्पिच्छता सन्तुट्ठिता च. सब्बेसंयेव वा एतेसं सम्मावाचाकम्मन्ताजीवानं अरियकन्तसीलत्ता अरियकन्तसीलस्स च सद्धाहत्थेन पटिग्गहेतब्बत्ता तेसं अत्थिताय अत्थिभावतो सद्धिन्द्रियसद्धाबलछन्दिद्धिपादा. सम्मावायामापदेसेन चतुब्बिधसम्मप्पधानवीरियिन्द्रियवीरियबलवीरियसम्बोज्झङ्गानि. सम्मासतिअपदेसेन चतुब्बिधसतिपट्ठानसतिन्द्रियसतिबलसतिसम्बोज्झङ्गानि. सम्मासमाधिअपदेसेन सवितक्कसविचारादयो तयो समाधी चित्तसमाधि समाधिन्द्रियसमाधिबलपीतिपस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गानि अन्तोगधानीति एवमेत्थ अन्तोगधानं पभेदतोपि विनिच्छयो वेदितब्बो.

५६५. उपमातोति भारो विय हि दुक्खसच्चं दट्ठब्बं, भारादानमिव समुदयसच्चं, भारनिक्खेपनमिव निरोधसच्चं, भारनिक्खेपनुपायो विय मग्गसच्चं. रोगो विय च दुक्खसच्चं, रोगनिदानमिव समुदयसच्चं, रोगवूपसमो विय निरोधसच्चं, भेसज्जमिव मग्गसच्चं. दुब्भिक्खमिव वा दुक्खसच्चं, दुब्बुट्ठि विय समुदयसच्चं, सुभिक्खमिव निरोधसच्चं, सुवुट्ठि विय मग्गसच्चं. अपिच वेरी-वेरमूल-वेरसमुग्घात-वेरसमुग्घातुपायेहि, विसरुक्ख-रुक्खमूल-मूलुपच्छेद-तदुपच्छेदुपायेहि, भय-भयमूल-निब्भय-तदधिगमुपायेहि, ओरिमतीर-महोघपारिमतीर-तंसम्पापकवायामेहि च योजेत्वापेतानि उपमातो वेदितब्बानीति एवमेत्थ उपमातो विनिच्छयो वेदितब्बो.

५६६. चतुक्कतोति अत्थि चेत्थ दुक्खं न अरियसच्चं, अत्थि अरियसच्चं न दुक्खं, अत्थि दुक्खञ्चेव अरियसच्चञ्च, अत्थि नेव दुक्खं न अरियसच्चं. एस नयो समुदयादीसु. तत्थ मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) वचनतो सङ्खारदुक्खताय दुक्खं, न अरियसच्चं. निरोधो अरियसच्चं, न दुक्खं. इतरं पन अरियसच्चद्वयं सिया दुक्खं अनिच्चतो, न पन यस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन. सब्बाकारेन पन उपादानक्खन्धपञ्चकं दुक्खञ्चेव अरियसच्चञ्च अञ्ञत्र तण्हाय. मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च यस्स परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सति तथत्तेन नेव दुक्खं न अरियसच्चं. एवं समुदयादीसुपि यथायोगं योजेत्वा चतुक्कतोपेत्थ विनिच्छयो वेदितब्बो.

५६७. सुञ्ञतेकविधादीहीतिएत्थ सुञ्ञतो ताव परमत्थेन हि सब्बानेव सच्चानि वेदककारकनिब्बुतगमकाभावतो सुञ्ञानीति वेदितब्बानि. तेनेतं वुच्चति –

‘‘दुक्खमेव हि, न कोचि दुक्खितो;

कारको न, किरियाव विज्जति.

अत्थि निब्बुति, न निब्बुतो पुमा;

मग्गमत्थि, गमको न विज्जती’’ति.

अथ वा,

धुवसुभसुखत्तसुञ्ञं, पुरिमद्वयमत्तसुञ्ञममतपदं;

धुवसुखअत्तविरहितो, मग्गोइति सुञ्ञता तेसु.

निरोधसुञ्ञानि वा तीणि, निरोधो च सेसत्तयसुञ्ञो. फलसुञ्ञो वा एत्थ हेतु समुदये दुक्खस्साभावतो, मग्गे च निरोधस्स, न फलेन सगब्भो पकतिवादीनं पकति विय. हेतुसुञ्ञञ्च फलं दुक्खसमुदयानं निरोधमग्गानञ्च असमवाया, न हेतुसमवेतं हेतुफलं समवायवादीनं द्विअणुकादि विय. तेनेतं वुच्चति –

‘‘तयमिध निरोधसुञ्ञं, तयेन तेनापि निब्बुति सुञ्ञा;

सुञ्ञो फलेन हेतु, फलम्पि तंहेतुना सुञ्ञ’’न्ति.

एवं ताव सुञ्ञतो विनिच्छयो वेदितब्बो.

एकविधादिविनिच्छयकथा

५६८. एकविधादीहीति सब्बमेव चेत्थ दुक्खं एकविधं पवत्तिभावतो. दुविधं नामरूपतो. तिविधं कामरूपारूपूपपत्तिभवभेदतो. चतुब्बिधं चतुआहारभेदतो. पञ्चविधं पञ्चुपादानक्खन्धभेदतो.

समुदयोपि एकविधो पवत्तकभावतो. दुविधो दिट्ठिसम्पयुत्तासम्पयुत्ततो. तिविधो कामभवविभवतण्हाभेदतो. चतुब्बिधो चतुमग्गप्पहेय्यतो. पञ्चविधो रूपाभिनन्दनादिभेदतो. छब्बिधो छतण्हाकायभेदतो.

निरोधोपि एकविधो असङ्खतधातुभावतो. परियायेन पन दुविधो सउपादिसेसअनुपादिसेसभेदतो. तिविधो भवत्तयवूपसमतो. चतुब्बिधो चतुमग्गाधिगमनीयतो. पञ्चविधो पञ्चाभिनन्दनवूपसमतो. छब्बिधो छतण्हाकायक्खयभेदतो.

मग्गोपि एकविधो भावेतब्बतो. दुविधो समथविपस्सनाभेदतो, दस्सनभावनाभेदतो वा. तिविधो खन्धत्तयभेदतो. अयञ्हि सप्पदेसत्ता नगरं विय रज्जेन निप्पदेसेहि तीहि खन्धेहि सङ्गहितो. यथाह –

‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता, तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो. या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो, इमे धम्मा सीलक्खन्धे सङ्गहिता. यो च सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता. या च सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२).

एत्थ हि सम्मावाचादयो तयो सीलमेव, तस्मा ते सजातितो सीलक्खन्धेन सङ्गहिता. किञ्चापि हि पाळियं सीलक्खन्धेति भुम्मेन निद्देसो कतो, अत्थो पन करणवसेनेव वेदितब्बो. सम्मावायामादीसु पन तीसु समाधि अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं न सक्कोति, वीरिये पन पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो हुत्वा सक्कोति.

तत्रायं उपमा – यथा हि नक्खत्तं कीळिस्सामाति उय्यानं पविट्ठेसु तीसु सहायेसु एको सुपुप्फितं चम्पकरुक्खं दिस्वा हत्थं उक्खिपित्वा गहेतुम्पि न सक्कुणेय्य. अथस्स दुतियो ओनमित्वा पिट्ठिं ददेय्य, सो तस्स पिट्ठियं ठत्वापि कम्पमानो गहेतुं न सक्कुणेय्य. अथस्स इतरो अंसकूटं उपनामेय्य. सो एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ यथारुचि पुप्फानि ओचिनित्वा पिळन्धित्वा नक्खत्तं कीळेय्य. एवंसम्पदमिदं दट्ठब्बं.

एकतो उय्यानं पविट्ठा तयो सहाया विय हि एकतो जाता सम्मावायामादयो तयो धम्मा. सुपुप्फितचम्पको विय आरम्मणं. हत्थं उक्खिपित्वापि गहेतुं असक्कोन्तो विय अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं असक्कोन्तो समाधि. पिट्ठिं दत्वा ओनतसहायो विय वायामो. अंसकूटं दत्वा ठितसहायो विय सति. यथा तेसु एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ इतरो यथारुचि पुप्फं गहेतुं सक्कोति, एवमेव वीरिये पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो समाधि सक्कोति आरम्मणे एकग्गभावेन अप्पेतुं. तस्मा समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो, वायामसतियो पन किरियतो सङ्गहिता होन्ति.

सम्मादिट्ठिसम्मासङ्कप्पेसुपि पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खमनत्ताति आरम्मणं निच्छेतुं न सक्कोति. वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुतलेनेव परिवत्तेतुं सक्कोति. अङ्गुलिपब्बेहि पन परिवत्तेत्वा परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति, एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति. अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदायादाय दिन्नमेव निच्छेतुं सक्कोति. तस्मा इधापि सम्मादिट्ठियेव सजातितो पञ्ञाक्खन्धेन सङ्गहिता, सम्मासङ्कप्पो पन किरियवसेन सङ्गहितो होति.

इति इमेहि तीहि खन्धेहि मग्गो सङ्गहं गच्छति. तेन वुत्तं ‘‘तिविधो खन्धत्तयभेदतो’’ति. चतुब्बिधो सोतापत्तिमग्गादिवसेनेव.

अपिच सब्बानेव सच्चानि एकविधानि अवितथत्ता, अभिञ्ञेय्यत्ता वा. दुविधानि लोकियलोकुत्तरतो, सङ्खतासङ्खततो वा. तिविधानि दस्सन-भावनाहि पहातब्बतो, अप्पहातब्बतो च. चतुब्बिधानि परिञ्ञेय्यादिभेदतोति एवमेत्थ एकविधादीहि विनिच्छयो वेदितब्बो.

५६९. सभागविसभागतोति सब्बानेव सच्चानि अञ्ञमञ्ञं सभागानि अवितथतो अत्तसुञ्ञतो दुक्करपटिवेधतो च. यथाह –

‘‘तं किं मञ्ञसि, आनन्द, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा, यो वा दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेय्य पोङ्खानुपोङ्खं अविराधितं, यो वा सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति? एतदेव, भन्ते, दुक्करतरञ्चेव दुरभिसम्भवतरञ्च, यो वा सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति. ततो खो ते, आनन्द, दुप्पटिविज्झतरं पटिविज्झन्ति. ये इदं दुक्खन्ति यथाभूतं पटिविज्झन्ति…पे… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पटिविज्झन्ती’’ति (सं. नि. ५.१११५).

विसभागानि सलक्खणववत्थानतो. पुरिमानि च द्वे सभागानि दुरवगाहत्थेन गम्भीरत्ता लोकियत्ता सासवत्ता च. विसभागानि फलहेतुभेदतो परिञ्ञेय्यप्पहातब्बतो च. पच्छिमानिपि द्वे सभागानि गम्भीरत्तेन दुरवगाहत्ता लोकुत्तरत्ता अनासवत्ता च. विसभागानि विसयविसयीभेदतो सच्छिकातब्बभावेतब्बतो च. पठमततियानि चापि सभागानि फलापदेसतो. विसभागानि सङ्खतासङ्खततो. दुतियचतुत्थानि चापि सभागानि हेतुअपदेसतो. विसभागानि एकन्तकुसलाकुसलतो. पठमचतुत्थानि चापि सभागानि सङ्खततो. विसभागानि लोकियलोकुत्तरतो. दुतियततियानि चापि सभागानि नेवसेक्खानासेक्खभावतो. विसभागानि सारम्मणानारम्मणतो.

इति एवं पकारेहि, नयेहि च विचक्खणो;

विजञ्ञा अरियसच्चानं, सभागविसभागतन्ति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

इन्द्रियसच्चनिद्देसो नाम

सोळसमो परिच्छेदो.