📜

१७. पञ्ञाभूमिनिद्देसो

पटिच्चसमुप्पादकथा

५७०. इदानि ‘‘खन्धायतनधातुइन्द्रियसच्चपटिच्चसमुप्पादादिभेदा धम्मा भूमी’’ति एवं वुत्तेसु इमिस्सा पञ्ञाय भूमिभूतेसु धम्मेसु यस्मा पटिच्चसमुप्पादोचेव, आदिसद्देन सङ्गहिता पटिच्चसमुप्पन्ना धम्मा च अवसेसा होन्ति, तस्मा तेसं वण्णनाक्कमो अनुप्पत्तो.

तत्थ अविज्जादयो ताव धम्मा पटिच्चसमुप्पादोति वेदितब्बा. वुत्तञ्हेतं भगवता –

‘‘कतमो च, भिक्खवे, पटिच्चसमुप्पादो? अविज्जापच्चया, भिक्खवे, सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो’’ति (सं. नि. २.१).

जरामरणादयो पन पटिच्चसमुप्पन्ना धम्माति वेदितब्बा. वुत्तञ्हेतं भगवता –

‘‘कतमे च, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा? जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं. जाति, भिक्खवे…पे… भवो… उपादानं… तण्हा… वेदना… फस्सो… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारा… अविज्जा, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. इमे वुच्चन्ति, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा’’ति (सं. नि. २.२०).

५७१. अयं पनेत्थ सङ्खेपो. पटिच्चसमुप्पादोति पच्चयधम्मा वेदितब्बा. पटिच्चसमुप्पन्ना धम्माति तेहि तेहि पच्चयेहि निब्बत्तधम्मा. कथमिदं जानितब्बन्ति चे? भगवतो वचनेन. भगवता हि पटिच्चसमुप्पादपटिच्चसमुप्पन्नधम्मदेसनासुत्ते –

‘‘कतमो च, भिक्खवे, पटिच्चसमुप्पादो? जातिपच्चया, भिक्खवे, जरामरणं, उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता. तं तथागतो अभिसम्बुज्झति अभिसमेति, अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति, पस्सथाति चाह. जातिपच्चया, भिक्खवे, जरामरणं. भवपच्चया, भिक्खवे, जाति…पे… अविज्जापच्चया, भिक्खवे, सङ्खारा उप्पादा वा तथागतानं…पे… उत्तानीकरोति पस्सथाति चाह. अविज्जापच्चया, भिक्खवे, सङ्खारा. इति खो, भिक्खवे, या तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता. अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो’’ति (सं. नि. २.२०).

५७२. एवं पटिच्चसमुप्पादं देसेन्तेन तथतादीहि वेवचनेहि पच्चयधम्माव पटिच्चसमुप्पादोति वुत्ता. तस्मा जरामरणादीनं धम्मानं पच्चयलक्खणो पटिच्चसमुप्पादो, दुक्खानुबन्धनरसो, कुम्मग्गपच्चुपट्ठानोति वेदितब्बो.

सो पनायं तेहि तेहि पच्चयेहि अनूनाधिकेहेव तस्स तस्स धम्मस्स सम्भवतो तथताति, सामग्गिं उपगतेसु पच्चयेसु मुहुत्तम्पि ततो निब्बत्तधम्मानं असम्भवाभावतो अवितथताति, अञ्ञधम्मपच्चयेहि अञ्ञधम्मानुप्पत्तितो अनञ्ञथताति, यथावुत्तानं एतेसं जरामरणादीनं पच्चयतो वा पच्चयसमूहतो वा इदप्पच्चयताति वुत्तो.

५७३. तत्रायं वचनत्थो, इमेसं पच्चया इदप्पच्चया. इदप्पच्चया एव इदप्पच्चयता. इदप्पच्चयानं वा समूहो इदप्पच्चयता. लक्खणं पनेत्थ सद्दसत्थतो परियेसितब्बं.

५७४. केचि पन पटिच्च सम्मा च तित्थियपरिकप्पितपकतिपुरिसादिकारणनिरपेक्खो उप्पादो पटिच्चसमुप्पादोति एवं उप्पादमत्तं पटिच्चसमुप्पादोति वदन्ति , तं न युज्जति. कस्मा? सुत्ताभावतो, सुत्तविरोधतो, गम्भीरनयासम्भवतो, सद्दभेदतो च. ‘‘उप्पादमत्तं पटिच्चसमुप्पादो’’ति हि सुत्तं नत्थि. तं ‘‘पटिच्चसमुप्पादो’’ति च वदन्तस्स पदेसविहारसुत्तविरोधो आपज्जति. कथं? भगवतो हि ‘‘अथ खो भगवा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासी’’ति (महाव. १) आदिवचनतो पटिच्चसमुप्पादमनसिकारो पठमाभिसम्बुद्धविहारो, पदेसविहारो च तस्सेकदेसविहारो. यथाह ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि, तस्स पदेसेन विहासि’’न्ति (सं. नि. ५.११). तत्र च पच्चयाकारदस्सनेन विहासि, न उप्पादमत्तदस्सनेनाति. यथाह ‘‘सो एवं पजानामि मिच्छादिट्ठिपच्चयापि वेदयितं सम्मादिट्ठिपच्चयापि वेदयितं मिच्छासङ्कप्पपच्चयापि वेदयित’’न्ति (सं. नि. ५.११) सब्बं वित्थारेतब्बं. एवं उप्पादमत्तं ‘‘पटिच्चसमुप्पादो’’ति वदन्तस्स पदेसविहारसुत्तविरोधो आपज्जति. तथा कच्चानसुत्तविरोधो.

कच्चानसुत्तेपि हि ‘‘लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होती’’ति (सं. नि. २.१५) अनुलोमपटिच्चसमुप्पादो लोकपच्चयतो ‘‘लोकसमुदयो’’ति उच्छेददिट्ठिसमुग्घातत्थं पकासितो, न उप्पादमत्तं. न हि उप्पादमत्तदस्सनेन उच्छेददिट्ठिया समुग्घातो होति. पच्चयानुपरमदस्सनेन पन होति. पच्चयानुपरमे फलानुपरमतोति. एवं उप्पादमत्तं ‘‘पटिच्चसमुप्पादो’’ति वदन्तस्स कच्चानसुत्तविरोधोपि आपज्जति.

गम्भीरनयासम्भवतोति वुत्तं खो पनेतं भगवता ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो चा’’ति (दी. नि. २.९५; सं. नि. २.६०). गम्भीरत्तञ्च नाम चतुब्बिधं, तं परतो वण्णयिस्साम. तं उप्पादमत्ते नत्थि. चतुब्बिधनयपटिमण्डितञ्चेतं पटिच्चसमुप्पादं वण्णयन्ति, तम्पि नयचतुक्कं उप्पादमत्ते नत्थीति गम्भीरनयासम्भवतोपि न उप्पादमत्तं पटिच्चसमुप्पादो.

५७५. सद्दभेदतोति पटिच्चसद्दो च पनायं समाने कत्तरि पुब्बकाले पयुज्जमानो अत्थसिद्धिकरो होति. सेय्यथिदं, ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (सं. नि. २.४३). इध पन भावसाधनेन उप्पादसद्देन सद्धिं पयुज्जमानो समानस्स कत्तु अभावतो सद्दभेदं गच्छति, न च किञ्चि अत्थं साधेतीति सद्दभेदतोपि न उप्पादमत्तं पटिच्चसमुप्पादोति.

तत्थ सिया – ‘‘होति-सद्देन सद्धिं योजयिस्साम ‘पटिच्चसमुप्पादो होती’ति’’, तं न युत्तं. कस्मा? योगाभावतो चेव, उप्पादस्स च उप्पादपत्तिदोसतो. ‘‘पटिच्चसमुप्पादं वो, भिक्खवे, देसेस्सामि. कतमो च, भिक्खवे, पटिच्चसमुप्पादो…पे… अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो’’ति (सं. नि. २.१). इमेसु हि पदेसु एकेनपि सद्धिं होति-सद्दो योगं न गच्छति, न च उप्पादो होति. सचे भवेय्य, उप्पादस्सापि उप्पादो पापुणेय्याति.

५७६. येपि मञ्ञन्ति ‘‘इदप्पच्चयानं भावो इदप्पच्चयता, भावो च नाम यो आकारो अविज्जादीनं सङ्खारादिपातुभावे हेतु, सो. तस्मिञ्च सङ्खारविकारे पटिच्चसमुप्पादसञ्ञा’’ति, तेसं तं न युज्जति. कस्मा? अविज्जादीनं हेतुवचनतो. भगवता हि ‘‘तस्मातिह, आनन्द, एसेव हेतु, एतं निदानं, एस समुदयो, एस पच्चयो जरामरणस्स यदिदं जाति…पे… सङ्खारानं, यदिदं अविज्जा’’ति (दी. नि. २.९८ आदयो) एवं अविज्जादयोव हेतूति वुत्ता, न तेसं विकारो. तस्मा ‘‘पटिच्चसमुप्पादोति पच्चयधम्मा वेदितब्बा’’ति इति यं तं वुत्तं, तं सम्मा वुत्तन्ति वेदितब्बं.

५७७. या पनेत्थ ‘‘पटिच्चसमुप्पादो’’ति इमाय ब्यञ्जनच्छायाय उप्पादोयेवायं वुत्तोति सञ्ञा उप्पज्जति, सा इमस्स पदस्स एवमत्थं गहेत्वा वूपसमेतब्बा. भगवता हि,

द्वेधा ततो पवत्ते, धम्मसमूहे यतो इदं वचनं;

तप्पच्चयो ततोयं, फलोपचारेन इति वुत्तो.

यो हि अयं पच्चयताय पवत्तो धम्मसमूहो, तत्थ पटिच्चसमुप्पादोति इदं वचनं द्विधा इच्छन्ति. सो हि यस्मा पतीयमानो हिताय सुखाय च संवत्तति, तस्मा पच्चेतुमरहन्ति नं पण्डिताति पटिच्चो. उप्पज्जमानो च सह सम्मा च उप्पज्जति, न एकेकतो, नापि अहेतुतोति समुप्पादो. एवं पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादो . अपिच सह उप्पज्जतीति समुप्पादो, पच्चयसामग्गिं पन पटिच्च अपच्चक्खायाति एवम्पि पटिच्चसमुप्पादो. तस्स चायं हेतुसमूहो पच्चयोति तप्पच्चयत्ता अयम्पि, यथा लोके सेम्हस्स पच्चयो गुळो सेम्हो गुळोति वुच्चति, यथा च सासने सुखप्पच्चयो बुद्धानं उप्पादो ‘‘सुखो बुद्धानं उप्पादो’’ति वुच्चति, तथा पटिच्चसमुप्पादो इच्चेव फलवोहारेन वुत्तोति वेदितब्बो.

५७८. अथ वा,

पटिमुखमितोति वुत्तो, हेतुसमूहो अयं पटिच्चोति;

सहिते उप्पादेति च, इति वुत्तो सो समुप्पादो.

यो हि एस सङ्खारादीनं पातुभावाय अविज्जादिएकेकहेतुसीसेन निद्दिट्ठो हेतुसमूहो, सो साधारणफलनिप्फादकट्ठेन अवेकल्लट्ठेन च सामग्गिअङ्गानं अञ्ञमञ्ञेन पटिमुखं इतो गतोति कत्वा पटिच्चोति वुच्चति. स्वायं सहितेयेव अञ्ञमञ्ञं अविनिब्भोगवुत्तिधम्मे उप्पादेतीति समुप्पादोतिपि वुत्तो. एवम्पि पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादो.

५७९. अपरो नयो –

पच्चयता अञ्ञोञ्ञं, पटिच्च यस्मा समं सह च धम्मे;

अयमुप्पादेति ततोपि, एवमिध भासिता मुनिना.

अविज्जादिसीसेन निद्दिट्ठपच्चयेसु हि ये पच्चया यं सङ्खारादिकं धम्मं उप्पादेन्ति, न ते अञ्ञमञ्ञं अपटिच्च अञ्ञमञ्ञवेकल्ले सति उप्पादेतुं समत्थाति. तस्मा पटिच्च समं सह च न एकेकदेसं, नापि पुब्बापरभावेन अयं पच्चयता धम्मे उप्पादेतीति अत्थानुसारवोहारकुसलेन मुनिना एवमिध भासिता, पटिच्चसमुप्पादोत्वेव भासिताति अत्थो.

५८०. एवं भासमानेन च,

पुरिमेन सस्सतादीन, मभावो पच्छिमेन च पदेन;

उच्छेदादिविघातो, द्वयेन परिदीपितो ञायो.

पुरिमेनाति पच्चयसामग्गिपरिदीपकेन पटिच्चपदेन पवत्तिधम्मानं पच्चयसामग्गियं आयत्तवुत्तित्ता सस्सताहेतुविसमहेतुवसवत्तिवादप्पभेदानं सस्सतादीनं अभावो परिदीपितो होति? किं हि सस्सतानं, अहेतुआदिवसेन वा पवत्तानं पच्चयसामग्गियाति? पच्छिमेन च पदेनाति धम्मानं उप्पादपरिदीपकेन समुप्पादपदेन पच्चयसामग्गियं धम्मानं उप्पत्तितो विहता उच्छेदनत्थिकअकिरियवादाति उच्छेदादिविघातो परिदीपितो होति. पुरिमपुरिमपच्चयवसेन हि पुनप्पुनं उप्पज्जमानेसु धम्मेसु कुतो उच्छेदो, नत्थिकाकिरियवादा चाति. द्वयेनाति सकलेन पटिच्चसमुप्पादवचनेन तस्सा तस्सा पच्चयसामग्गिया सन्ततिं अविच्छिन्दित्वा तेसं तेसं धम्मानं सम्भवतो मज्झिमा पटिपदा, ‘‘सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेती’’ति वादप्पहानं, जनपदनिरुत्तिया अनभिनिवेसो, समञ्ञाय अनतिधावनन्ति अयं ञायो परिदीपितो होतीति अयं ताव पटिच्चसमुप्पादोति वचनमत्तस्स अत्थो.

५८१. या पनायं भगवता पटिच्चसमुप्पादं देसेन्तेन ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन निक्खित्ता तन्ति, तस्सा अत्थसंवण्णनं करोन्तेन विभज्जवादिमण्डलं ओतरित्वा आचरिये अनब्भाचिक्खन्तेन सकसमयं अवोक्कमन्तेन परसमयं अनायूहन्तेन सुत्तं अप्पटिबाहन्तेन विनयं अनुलोमेन्तेन महापदेसे ओलोकेन्तेन धम्मं दीपेन्तेन अत्थं सङ्गाहेन्तेन तमेवत्थं पुनरावत्तेत्वा अपरेहिपि परियायन्तरेहि निद्दिसन्तेन च यस्मा अत्थसंवण्णना कातब्बा होति, पकतियापि च दुक्कराव पटिच्चसमुप्पादस्स अत्थसंवण्णना. यथाहु पोराणा –

‘‘सच्चं सत्तो पटिसन्धि, पच्चयाकारमेव च;

दुद्दसा चतुरो धम्मा, देसेतुं च सुदुक्करा’’ति.

तस्मा अञ्ञत्र आगमाधिगमप्पत्तेहि न सुकरा पटिच्चसमुप्पादस्सत्थवण्णनाति परितुलयित्वा,

वत्तुकामो अहं अज्ज, पच्चयाकारवण्णनं;

पतिट्ठं नाधिगच्छामि, अज्झोगाळ्होव सागरं.

सासनं पनिदं नाना, देसनानयमण्डितं;

पुब्बाचरियमग्गो च, अब्बोच्छिन्नो पवत्तति.

यस्मा तस्मा तदुभयं, सन्निस्सायत्थवण्णनं;

आरभिस्सामि एतस्स, तं सुणाथ समाहिता.

वुत्तञ्हेतं पुब्बाचरियेहि –

‘‘यो कोचि मं अट्ठिकत्वा सुणेय्य,

लभेथ पुब्बापरियं विसेसं;

लद्धान पुब्बापरियं विसेसं,

अदस्सनं मच्चुराजस्स गच्छे’’ति.

५८२. इति अविज्जापच्चया सङ्खारातिआदीसु हि आदितोयेव ताव,

देसनाभेदतो अत्थ, लक्खणेकविधादितो. अङ्गानञ्च ववत्थाना, विञ्ञातब्बो विनिच्छयो.

तत्थ देसनाभेदतोति भगवतो हि वल्लिहारकानं चतुन्नं पुरिसानं वल्लिगहणं विय आदितो वा मज्झतो वा पट्ठाय याव परियोसानं, तथा परियोसानतो वा मज्झतो वा पट्ठाय याव आदीति चतुब्बिधा पटिच्चसमुप्पाददेसना.

यथा हि वल्लिहारकेसु चतूसु पुरिसेसु एको वल्लिया मूलमेव पठमं पस्सति, सो तं मूले छेत्वा सब्बं आकड्ढित्वा आदाय कम्मे उपनेति, एवं भगवा ‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा…पे… जातिपच्चया जरामरण’’न्ति (म. नि. १.४०२; सं. नि. २.२) आदितो पट्ठाय याव परियोसानापि पटिच्चसमुप्पादं देसेति.

यथा पन तेसु पुरिसेसु एको वल्लिया मज्झं पठमं पस्सति, सो मज्झे छिन्दित्वा उपरिभागञ्ञेव आकड्ढित्वा आदाय कम्मे उपनेति, एवं भगवा ‘‘तस्स तं वेदनं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी. या वेदनासु नन्दी, तदुपादानं. तस्सुपादानपच्चया भवो, भवपच्चया जाती’’ति (म. नि. १.४०९; सं. नि. ३.५) मज्झतो पट्ठाय याव परियोसानापि देसेति.

यथा च तेसु पुरिसेसु एको वल्लिया अग्गं पठमं पस्सति, सो अग्गे गहेत्वा अग्गानुसारेन याव मूला सब्बं आदाय कम्मे उपनेति, एवं भगवा ‘‘जातिपच्चया जरामरणन्ति इति खो पनेतं वुत्तं, जातिपच्चया नु खो, भिक्खवे, जरामरणं नो वा कथं वो एत्थ होतीति? जातिपच्चया, भन्ते, जरामरणं. एवं नो एत्थ होति जातिपच्चया जरामरणन्ति. भवपच्चया जाति…पे… अविज्जापच्चया सङ्खाराति इति खो पनेतं वुत्तं, अविज्जापच्चया नु खो, भिक्खवे, सङ्खारा नो वा कथं वो एत्थ होती’’ति (म. नि. १.४०३) परियोसानतो पट्ठाय याव आदितोपि पटिच्चसमुप्पादं देसेति.

यथा पनेतेसु पुरिसेसु एको वल्लिया मज्झमेव पठमं पस्सति, सो मज्झे छिन्दित्वा हेट्ठा ओतरन्तो याव मूला आदाय कम्मे उपनेति, एवं भगवा ‘‘इमे च, भिक्खवे, चत्तारो आहारा किन्निदाना, किंसमुदया, किंजातिका, किंपभवा? इमे चत्तारो आहारा तण्हानिदाना, तण्हासमुदया, तण्हाजातिका, तण्हापभवा. तण्हा किन्निदाना… वेदना… फस्सो… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारा किन्निदाना…पे… सङ्खारा अविज्जानिदाना…पे… अविज्जापभवा’’ति (सं. नि. २.११) मज्झतो पट्ठाय याव आदितो देसेति.

५८३. कस्मा पनेवं देसेतीति? पटिच्चसमुप्पादस्स समन्तभद्दकत्ता सयञ्च देसनाविलासप्पत्तत्ता. समन्तभद्दको हि पटिच्चसमुप्पादो, ततो ततो ञायपटिवेधाय संवत्ततियेव . देसनाविलासप्पत्तो च भगवा चतुवेसारज्जपटिसम्भिदायोगेन चतुब्बिधगम्भीरभावप्पत्तिया च. सो देसनाविलासप्पत्तत्ता नानानयेहेव धम्मं देसेति.

विसेसतो पनस्स या आदितो पट्ठाय अनुलोमदेसना, सा पवत्तिकारणविभागसंमूळ्हं वेनेय्यजनं समनुपस्सतो यथासकेहि कारणेहि पवत्तिसन्दस्सनत्थं उप्पत्तिक्कमसन्दस्सनत्थञ्च पवत्ताति विञ्ञातब्बा. या परियोसानतो पट्ठाय पटिलोमदेसना, सा ‘‘किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति चा’’तिआदिना (दी. नि. २.५७; सं. नि. २.४) नयेन किच्छापन्नं लोकं अनुविलोकयतो पुब्बभागपटिवेधानुसारेन तस्स तस्स जरामरणादिकस्स दुक्खस्स अत्तना अधिगतकारणसन्दस्सनत्थं. या मज्झतो पट्ठाय याव आदि पवत्ता, सा आहारनिदानववत्थापनानुसारेन याव अतीतं अद्धानं अतिहरित्वा पुन अतीतद्धतो पभुति हेतुफलपटिपाटिसन्दस्सनत्थं. या पन मज्झतो पट्ठाय याव परियोसानं पवत्ता, सा पच्चुप्पन्ने अद्धाने अनागतद्धहेतुसमुट्ठानतो पभुति अनागतद्धसन्दस्सनत्थं. तासु या पवत्तिकारणसम्मूळ्हस्स वेनेय्यजनस्स यथासकेहि कारणेहि पवत्तिसन्दस्सनत्थं उप्पत्तिक्कमसन्दस्सनत्थञ्च आदितो पट्ठाय अनुलोमदेसना वुत्ता, सा इध निक्खित्ताति वेदितब्बा.

५८४. कस्मा पनेत्थ अविज्जा आदितो वुत्ता, किं पकतिवादीनं पकति विय अविज्जापि अकारणं मूलकारणं लोकस्साति? न अकारणं. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) हि अविज्जाय कारणं वुत्तं. अत्थि पन परियायो येन मूलकारणं सिया, को पन सोति? वट्टकथाय सीसभावो.

भगवा हि वट्टकथं कथेन्तो द्वे धम्मे सीसं कत्वा कथेति, अविज्जं वा. यथाह – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय ‘इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’ति, एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति इदप्पच्चया अविज्जा’’ति (अ. नि. १०.६१). भवतण्हं वा. यथाह – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाय ‘इतो पुब्बे भवतण्हा नाहोसि, अथ पच्छा समभवी’ति, एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति इदप्पच्चया भवतण्हा’’ति (अ. नि. १०.६२).

५८५. कस्मा पन भगवा वट्टकथं कथेन्तो इमे द्वे धम्मे सीसं कत्वा कथेतीति? सुगतिदुग्गतिगामिनो कम्मस्स विसेसहेतुभूतत्ता. दुग्गतिगामिनो हि कम्मस्स विसेसहेतु अविज्जा. कस्मा? यस्मा अविज्जाभिभूतो पुथुज्जनो अग्गिसन्तापलगुळाभिघातपरिस्समाभिभूता वज्झगावी ताय परिस्समातुरताय निरस्सादम्पि अत्तनो अनत्थावहम्पि च उण्होदकपानं विय किलेससन्तापतो निरस्सादम्पि दुग्गतिनिपातनतो च अत्तनो अनत्थावहम्पि पाणातिपातादिं अनेकप्पकारं दुग्गतिगामिकम्मं आरभति. सुगतिगामिनो पन कम्मस्स विसेसहेतु भवतण्हा. कस्मा? यस्मा भवतण्हाभिभूतो पुथुज्जनो सा वुत्तप्पकारा गावी सीतूदकतण्हाय सअस्सादं अत्तनो परिस्समविनोदनञ्च सीतूदकपानं विय किलेससन्तापविरहतो सअस्सादं सुगतिसम्पापनेन अत्तनो दुग्गतिदुक्खपरिस्समविनोदनञ्च पाणातिपाता वेरमणिआदिं अनेकप्पकारं सुगतिगामिकम्मं आरभति.

५८६. एतेसु पन वट्टकथाय सीसभूतेसु धम्मेसु कत्थचि भगवा एकधम्ममूलिकं देसनं देसेति. सेय्यथिदं, ‘‘इति खो, भिक्खवे, अविज्जूपनिसा सङ्खारा, सङ्खारूपनिसं विञ्ञाण’’न्तिआदि (सं. नि. २.२३). तथा ‘‘उपादानियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदि (सं. नि. २.५२). कत्थचि उभयमूलिकम्पि. सेय्यथिदं, ‘‘अविज्जानीवरणस्स, भिक्खवे, बालस्स तण्हाय सम्पयुत्तस्स एवमयं कायो समुदागतो. इति अयञ्चेव कायो बहिद्धा च नामरूपं इत्थेतं द्वयं. द्वयं पटिच्च फस्सो सळेवायतनानि, येहि फुट्ठो बालो सुखदुक्खं पटिसंवेदेती’’तिआदि (सं. नि. २.१९). तासु देसनासु ‘‘अविज्जापच्चया सङ्खारा’’ति अयमिध अविज्जावसेन एकधम्ममूलिका देसनाति वेदितब्बा. एवं तावेत्थ देसनाभेदतो विञ्ञातब्बो विनिच्छयो.

५८७. अत्थतोति अविज्जादीनं पदानं अत्थतो. सेय्यथिदं, पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो. तं अविन्दियं विन्दतीति अविज्जा. तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, इन्द्रियानं अधिपतियट्ठं, सच्चानं तथट्ठं अविदितं करोतीतिपि अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्जा. अन्तविरहिते संसारे सब्बयोनिगतिभवविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा. परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसुपि खन्धादीसु न जवतीति अविज्जा. अपिच चक्खुविञ्ञाणादीनं वत्थारम्मणानं पटिच्चसमुप्पादपटिच्चसमुप्पन्नानञ्च धम्मानं छादनतोपि अविज्जा.

यं पटिच्च फलमेति, सो पच्चयो. पटिच्चाति न विना अपच्चक्खत्वाति अत्थो. एतीति उप्पज्जति चेव पवत्तति चाति अत्थो. अपिच उपकारकट्ठो पच्चयट्ठो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया.

सङ्खतमभिसङ्खरोन्तीति सङ्खारा. अपिच अविज्जापच्चया सङ्खारा, सङ्खारसद्देन आगतसङ्खाराति दुविधा सङ्खारा. तत्थ पुञ्ञापुञ्ञानेञ्जाभिसङ्खारा तयो, कायवचीचित्तसङ्खारा तयोति इमे छ अविज्जापच्चया सङ्खारा. ते सब्बेपि लोकियकुसलाकुसलचेतनामत्तमेव होन्ति.

सङ्खतसङ्खारो, अभिसङ्खतसङ्खारो, अभिसङ्खरणकसङ्खारो, पयोगाभिसङ्खारोति इमे पन चत्तारो सङ्खार-सद्देन आगतसङ्खारा. तत्थ ‘‘अनिच्चा वत सङ्खारा’’तिआदीसु (दी. नि. २.२२१, २७२; सं. नि. १.१८६) वुत्ता सब्बेपि सप्पच्चया धम्मा सङ्खतसङ्खारा नाम. कम्मनिब्बत्ता तेभूमका रूपारूपधम्मा अभिसङ्खतसङ्खाराति अट्ठकथासु वुत्ता, तेपि ‘‘अनिच्चा वत सङ्खारा’’ति (दी. नि. २.२२१; २७२; सं. नि. १.१८६) एत्थेव सङ्गहं गच्छन्ति. विसुं पन नेसं आगतट्ठानं न पञ्ञायति. तेभूमिककुसलाकुसलचेतना पन अभिसङ्खरणकसङ्खारोति वुच्चति, तस्स ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चेव सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) आगतट्ठानं पञ्ञायति. कायिकचेतसिकं पन वीरियं पयोगाभिसङ्खारोति वुच्चति, सो ‘‘यावतिका अभिसङ्खारस्स गति, तावतिका गन्त्वा अक्खाहतं मञ्ञे अट्ठासी’’तिआदीसु (अ. नि. ३.१५) आगतो.

न केवलञ्च एतेयेव, अञ्ञेपि ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’तिआदिना (म. नि. १.४६४) नयेन सङ्खार-सद्देन आगता अनेके सङ्खारा. तेसु नत्थि सो सङ्खारो, यो सङ्खतसङ्खारेहि सङ्गहं न गच्छेय्य, इतो परं सङ्खारपच्चया विञ्ञाणन्तिआदीसु वुत्तं वुत्तनयेनेव वेदितब्बं.

अवुत्ते पन विजानातीति विञ्ञाणं. नमतीति नामं. रुप्पतीति रूपं. आये तनोति आयतञ्च नयतीति आयतनं. फुसतीति फस्सो. वेदयतीति वेदना. परितस्सतीति तण्हा. उपादियतीति उपादानं. भवति भावयति चाति भवो. जननं जाति. जिरणं जरा. मरन्ति एतेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयतीति दुक्खं. उप्पादट्ठितिवसेन वा द्विधा खणतीतिपि दुक्खं. दुम्मनभावो दोमनस्सं. भुसो आयासो उपायासो.

सम्भवन्तीति अभिनिब्बत्तन्ति. न केवलञ्च सोकादीहेव, अथ खो सब्बपदेहि सम्भवन्ति-सद्दस्स योजना कातब्बा. इतरथा हि ‘‘अविज्जापच्चया सङ्खारा’’ति वुत्ते किं करोन्तीति न पञ्ञायेय्य, सम्भवन्तीति पन योजनाय सति अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया सङ्खारा सम्भवन्तीति पच्चयपच्चयुप्पन्नववत्थानं कतं होति. एस नयो सब्बत्थ.

एवन्ति निद्दिट्ठनयनिदस्सनं. तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स, सकलस्स वा. दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, न सुखसुभादीनं. समुदयोति निब्बत्ति. होतीति सम्भवति. एवमेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.

५८८. लक्खणादितोति अविज्जादीनं लक्खणादितो. सेय्यथिदं – अञ्ञाणलक्खणा अविज्जा, सम्मोहनरसा, छादनपच्चुपट्ठाना, आसवपदट्ठाना. अभिसङ्खरणलक्खणा सङ्खारा, आयूहनरसा, चेतनापच्चुपट्ठाना, अविज्जापदट्ठाना. विजाननलक्खणं विञ्ञाणं, पुब्बङ्गमरसं, पटिसन्धिपच्चुपट्ठानं, सङ्खारपदट्ठानं, वत्थारम्मणपदट्ठानं वा. नमनलक्खणं नामं, सम्पयोगरसं, अविनिब्भोगपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. रुप्पनलक्खणं रूपं, विकिरणरसं, अब्याकतपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. आयतनलक्खणं सळायतनं, दस्सनादिरसं, वत्थुद्वारभावपच्चुपट्ठानं, नामरूपपदट्ठानं. फुसनलक्खणो फस्सो, सङ्घट्टनरसो, सङ्गतिपच्चुपट्ठानो, सळायतनपदट्ठानो. अनुभवनलक्खणा वेदना, विसयरससम्भोगरसा, सुखदुक्खपच्चुपट्ठाना, फस्सपदट्ठाना. हेतुलक्खणा तण्हा, अभिनन्दनरसा, अतित्तभावपच्चुपट्ठाना, वेदनापदट्ठाना. गहणलक्खणं उपादानं, अमुञ्चनरसं, तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं, तण्हापदट्ठानं. कम्मकम्मफललक्खणो भवो, भावनभवनरसो, कुसलाकुसलाब्याकतपच्चुपट्ठानो , उपादानपदट्ठानो. जातिआदीनं लक्खणादीनि सच्चनिद्देसे वुत्तनयेनेव वेदितब्बानि. एवमेत्थ लक्खणादितोपि विञ्ञातब्बो विनिच्छयो.

५८९. एकविधादितोति एत्थ अविज्जा अञ्ञाणादस्सनमोहादिभावतो एकविधा. अप्पटिपत्तिमिच्छापटिपत्तितो दुविधा. तथा ससङ्खारासङ्खारतो. वेदनत्तयसम्पयोगतो तिविधा. चतुसच्चपटिवेधतो चतुब्बिधा. गतिपञ्चकादीनवच्छादनतो पञ्चविधा. द्वारारम्मणतो पन सब्बेसुपि अरूपधम्मेसु छब्बिधता वेदितब्बा.

सङ्खारा सासवविपाकधम्मधम्मादिभावतो एकविधा. कुसलाकुसलतो दुविधा. तथा परित्तमहग्गतहीनमज्झिममिच्छत्तनियतानियततो. तिविधा पुञ्ञाभिसङ्खारादिभावतो. चतुब्बिधा चतुयोनिसंवत्तनतो. पञ्चविधा पञ्चगतिगामितो.

विञ्ञाणं लोकियविपाकादिभावतो एकविधं. सहेतुकाहेतुकादितो दुविधं. भवत्तयपरियापन्नतो, वेदनत्तयसम्पयोगतो, अहेतुकद्विहेतुकतिहेतुकतो च तिविधं. योनिगतिवसेन चतुब्बिधं, पञ्चविधञ्च.

नामरूपं विञ्ञाणसन्निस्सयतो कम्मपच्चयतो च एकविधं. सारम्मणनारम्मणतो दुविधं. अतीतादितो तिविधं. योनिगतिवसेन चतुब्बिधं, पञ्चविधञ्च.

सळायतनं सञ्जातिसमोसरणट्ठानतो एकविधं. भूतप्पसादविञ्ञाणादितो दुविधं. सम्पत्तासम्पत्तनोभयगोचरतो तिविधं. योनिगतिपरियापन्नतो चतुब्बिधं पञ्चविधञ्चाति इमिना नयेन फस्सादीनम्पि एकविधादिभावो वेदितब्बोति एवमेत्थ एकविधादितोपि विञ्ञातब्बो विनिच्छयो.

५९०. अङ्गानञ्च ववत्थानाति सोकादयो चेत्थ भवचक्कस्स अविच्छेददस्सनत्थं वुत्ता. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्ति. यथाह – ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो सारीरिकाय दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहमापज्जती’’ति (सं. नि. ४.२५२). याव च तेसं पवत्ति, ताव अविज्जायाति पुनपि अविज्जापच्चया सङ्खाराति सम्बन्धमेव होति भवचक्कं. तस्मा तेसं जरामरणेनेव एकसङ्खेपं कत्वा द्वादसेव पटिच्चसमुप्पादङ्गानीति वेदितब्बानि. एवमेत्थ अङ्गानं ववत्थानतोपि विञ्ञातब्बो विनिच्छयो.

अयं तावेत्थ सङ्खेपकथा.

अविज्जापच्चयासङ्खारपदकथा

५६१. अयं पन वित्थारनयो – अविज्जाति सुत्तन्तपरियायेन दुक्खादीसु चतूसु ठानेसु अञ्ञाणं, अभिधम्मपरियायेन पुब्बन्तादीहि सद्धिं अट्ठसु. वुत्तञ्हेतं ‘‘तत्थ कतमा अविज्जा, दुक्खे अञ्ञाणं…पे… दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते, पुब्बन्तापरन्ते, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाण’’न्ति (ध. स. ११०६). तत्थ किञ्चापि ठपेत्वा लोकुत्तरं सच्चद्वयं सेसट्ठानेसु आरम्मणवसेन अविज्जा उप्पज्जति, एवं सन्तेपि पटिच्छादनवसेनेव इध अधिप्पेता. सा हि उप्पन्ना दुक्खसच्चं पटिच्छादेत्वा तिट्ठति, याथावसरसलक्खणं पटिविज्झितुं न देति, तथा समुदयं, निरोधं, मग्गं, पुब्बन्तसङ्खातं अतीतं खन्धपञ्चकं, अपरन्तसङ्खातं अनागतं खन्धपञ्चकं, पुब्बन्तापरन्तसङ्खातं तदुभयं, इदप्पच्चयतापटिच्चसमुप्पन्नधम्मसङ्खातं इदप्पच्चयतञ्चेव पटिच्चसमुप्पन्नधम्मे च पटिच्छादेत्वा तिट्ठति. ‘‘अयं अविज्जा, इमे सङ्खारा’’ति एवं याथावसरसलक्खणमेत्थ पटिविज्झितुं न देति. तस्मा दुक्खे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति वुच्चति.

५९२. सङ्खाराति पुञ्ञादयो तयो कायसङ्खारादयो तयोति एवं पुब्बे सङ्खेपतो वुत्ता छ, वित्थारतो पनेत्थ पुञ्ञाभिसङ्खारो दानसीलादिवसेन पवत्ता अट्ठ कामावचरकुसलचेतना चेव भावनावसेन पवत्ता पञ्च रूपावचरकुसलचेतना चाति तेरस चेतना होन्ति. अपुञ्ञाभिसङ्खारो पाणातिपातादिवसेन पवत्ता द्वादस अकुसलचेतना . आनेञ्जाभिसङ्खारो भावनावसेनेव पवत्ता चतस्सो अरूपावचरकुसलचेतना चाति तयोपि सङ्खारा एकूनतिंस चेतना होन्ति.

इतरेसु पन तीसु कायसञ्चेतना कायसङ्खारो, वचीसञ्चेतना वचीसङ्खारो, मनोसञ्चेतना चित्तसङ्खारो. अयं तिको कम्मायूहनक्खणे पुञ्ञाभिसङ्खारादीनं द्वारतो पवत्तिदस्सनत्थं वुत्तो. कायविञ्ञत्तिं समुट्ठापेत्वा हि कायद्वारतो पवत्ता अट्ठ कामावचरकुसलचेतना, द्वादस अकुसलचेतनाति समवीसति चेतना कायसङ्खारो नाम. ता एव वचीविञ्ञत्तिं समुट्ठापेत्वा वचीद्वारतो पवत्ता वचीसङ्खारो नाम. अभिञ्ञाचेतना पनेत्थ परतो विञ्ञाणस्स पच्चयो न होतीति न गहिता. यथा च अभिञ्ञाचेतना, एवं उद्धच्चचेतनापि न होति. तस्मा सापि विञ्ञाणस्स पच्चयभावे अपनेतब्बा, अविज्जापच्चया पन सब्बापेता होन्ति. उभोपि विञ्ञत्तियो असमुट्ठापेत्वा मनोद्वारे उप्पन्ना पन सब्बापि एकूनतिंसति चेतना चित्तसङ्खारोति. इति अयं तिको पुरिमत्तिकमेव पविसतीति अत्थतो पुञ्ञाभिसङ्खारादीनंयेव वसेन अविज्जाय पच्चयभावो वेदितब्बो.

५९३. तत्थ सिया – कथं पनेतं जानितब्बं ‘‘इमे सङ्खारा अविज्जा पच्चया होन्ती’’ति? अविज्जाभावे भावतो. यस्स हि दुक्खादीसु अविज्जासङ्खातं अञ्ञाणं अप्पहीनं होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन संसारदुक्खं सुखसञ्ञाय गहेत्वा तस्सेव हेतुभूते तिविधेपि सङ्खारे आरभति. समुदये अञ्ञाणेन दुक्खहेतुभूतेपि तण्हापरिक्खारे सङ्खारे सुखहेतुतो मञ्ञमानो आरभति. निरोधे पन मग्गे च अञ्ञाणेन दुक्खस्स अनिरोधभूतेपि गतिविसेसे दुक्खनिरोधसञ्ञी हुत्वा निरोधस्स च अमग्गभूतेसुपि यञ्ञामरतपादीसु निरोधमग्गसञ्ञी हुत्वा दुक्खनिरोधं पत्थयमानो यञ्ञामरतपादिमुखेन तिविधेपि सङ्खारे आरभति.

अपिच सो ताय चतूसु सच्चेसु अप्पहीनाविज्जताय विसेसतो जातिजरारोगमरणादिअनेकादीनववोकिण्णम्पि पुञ्ञफलसङ्खातं दुक्खं दुक्खतो अजानन्तो तस्स अधिगमाय कायवचीचित्तसङ्खारभेदं पुञ्ञाभिसङ्खारं आरभति देवच्छरकामको विय मरुप्पपातं. सुखसम्मतस्सापि च तस्स पुञ्ञफलस्स अन्ते महापरिळाहजनिकं विपरिणामदुक्खतं अप्पस्सादतञ्च अपस्सन्तोपि तप्पच्चयं वुत्तप्पकारमेव पुञ्ञाभिसङ्खारं आरभति सलभो विय दीपसिखाभिनिपातं, मधुबिन्दुगिद्धो विय च मधुलित्तसत्थधारालेहनं. कामुपसेवनादीसु च सविपाकेसु आदीनवं अपस्सन्तो सुखसञ्ञाय चेव किलेसाभिभूतताय च द्वारत्तयप्पवत्तम्पि अपुञ्ञाभिसङ्खारं आरभति, बालो विय गूथकीळनं, मरितुकामो विय च विसखादनं. आरुप्पविपाकेसु चापि सङ्खारविपरिणामदुक्खतं अनवबुज्झमानो सस्सतादिविपल्लासेन चित्तसङ्खारभूतं आनेञ्जाभिसङ्खारं आरभति, दिसामूळ्हो विय पिसाचनगराभिमुखमग्गगमनं.

एवं यस्मा अविज्जाभावतोव सङ्खारभावो, न अभावतो. तस्मा जानितब्बमेतं ‘‘इमे सङ्खारा अविज्जापच्चया होन्ती’’ति. वुत्तम्पि चेतं ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोति, अपुञ्ञाभिसङ्खारम्पि अभिसङ्खरोति, आनेञ्जाभिसङ्खारम्पि अभिसङ्खरोति. यतो च खो, भिक्खवे, भिक्खुनो अविज्जा पहीना, विज्जा उप्पन्ना; सो अविज्जाविरागा विज्जुप्पादा नेव पुञ्ञाभिसङ्खारं अभिसङ्खरोती’’ति.

पट्ठानपच्चयकथा

५९४. एत्थाह – गण्हाम ताव एतं अविज्जा सङ्खारानं पच्चयोति, इदं पन वत्तब्बं कतमेसं सङ्खारानं कथं पच्चयो होतीति? तत्रिदं वुच्चति, भगवता हि ‘‘हेतुपच्चयो, आरम्मणपच्चयो, अधिपतिपच्चयो, अनन्तरपच्चयो, समनन्तरपच्चयो, सहजातपच्चयो, अञ्ञमञ्ञपच्चयो, निस्सयपच्चयो, उपनिस्सयपच्चयो, पुरेजातपच्चयो, पच्छाजातपच्चयो, आसेवनपच्चयो, कम्मपच्चयो, विपाकपच्चयो, आहारपच्चयो, इन्द्रियपच्चयो, झानपच्चयो, मग्गपच्चयो, सम्पयुत्तपच्चयो, विप्पयुत्तपच्चयो, अत्थिपच्चयो, नत्थिपच्चयो, विगतपच्चयो, अविगतपच्चयो’’ति (पट्ठा. १.१.पच्चयुद्देस) चतुवीसति पच्चया वुत्ता.

तत्थ हेतु च सो पच्चयो चाति हेतुपच्चयो, हेतु हुत्वा पच्चयो, हेतुभावेन पच्चयोति वुत्तं होति. आरम्मणपच्चयादीसुपि एसेव नयो.

५९५. तत्थ हेतूति वचनावयवकारणमूलानमेतं अधिवचनं. ‘‘पटिञ्ञा, हेतू’’तिआदीसु हि लोके वचनावयवो हेतूति वुच्चति. सासने पन ‘‘ये धम्मा हेतुप्पभवा’’तिआदीसु (महाव. ६०) कारणं. ‘‘तयो कुसलहेतू, तयो अकुसलहेतू’’तिआदीसु (ध. स. १०५९) मूलं हेतूति वुच्चति, तं इध अधिप्पेतं. पच्चयोति एत्थ पन अयं वचनत्थो, पटिच्च एतस्मा एतीति पच्चयो. अपच्चक्खाय नं वत्ततीति अत्थो. यो हि धम्मो यं धम्मं अपच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स पच्चयोति वुत्तं होति. लक्खणतो पन उपकारकलक्खणो पच्चयो. यो हि धम्मो यस्स धम्मस्स ठितिया वा उप्पत्तिया वा उपकारको होति, सो तस्स पच्चयोति वुच्चति. पच्चयो, हेतु, कारणं, निदानं, सम्भवो, पभवोतिआदि अत्थतो एकं, ब्यञ्जनतो नानं. इति मूलट्ठेन हेतु, उपकारकट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो.

सो सालिआदीनं सालिबीजादीनि विय, मणिपभादीनं विय च मणिवण्णादयो कुसलादीनं कुसलादिभावसाधकोति आचरियानं अधिप्पायो. एवं सन्ते पन तंसमुट्ठानरूपेसु हेतुपच्चयता न सम्पज्जति. न हि सो तेसं कुसलादिभावं साधेति, न च पच्चयो न होति. वुत्तञ्हेतं ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१). अहेतुकचित्तानञ्च विना एतेन अब्याकतभावो सिद्धो, सहेतुकानम्पि च योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न सम्पयुत्तहेतुपटिबद्धो. यदि च सम्पयुत्तहेतूसु सभावतोव कुसलादिभावो सिया, सम्पयुत्तेसु हेतुपटिबद्धो अलोभो कुसलो वा सिया अब्याकतो वा. यस्मा पन उभयथापि होति, तस्मा यथा सम्पयुत्तेसु, एवं हेतूसुपि कुसलादिता परियेसितब्बा.

कुसलादिभावसाधनवसेन पन हेतूनं मूलट्ठं अगहेत्वा सुप्पतिट्ठितभावसाधनवसेन गय्हमाने न किञ्चि विरुज्झति. लद्धहेतुपच्चया हि धम्मा विरूळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, अहेतुका तिलबीजकादिसेवाला विय न सुप्पतिट्ठिता. इति मूलट्ठेन उपकारकोति सुप्पतिट्ठितभावसाधनेन उपकारको धम्मो हेतुपच्चयोति वेदितब्बो.

५९६. ततो परेसु आरम्मणभावेन उपकारको धम्मो आरम्मणपच्चयो. सो ‘‘रूपायतनं चक्खुविञ्ञाणधातुया’’ति (पट्ठा. १.१.२) आरभित्वापि ‘‘यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.२) ओसापितत्ता न कोचि धम्मो न होति. यथा हि दुब्बलो पुरिसो दण्डं वा रज्जुं वा आलम्बित्वाव उट्ठहति चेव तिट्ठति च, एवं चित्तचेतसिका धम्मा रूपादिआरम्मणं आरब्भेव उप्पज्जन्ति चेव तिट्ठन्ति च. तस्मा सब्बेपि चित्तचेतसिकानं आरम्मणभूता धम्मा आरम्मणपच्चयोति वेदितब्बा.

५९७. जेट्ठकट्ठेन उपकारको धम्मो अधिपतिपच्चयो, सो सहजातारम्मणवसेन दुविधो. तत्थ ‘‘छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो’’तिआदिवचनतो (पट्ठा. १.३.३) छन्दवीरियचित्तवीमंसासङ्खाता चत्तारो धम्मा अधिपतिपच्चयोति वेदितब्बा, नो च खो एकतो. यदा हि छन्दं धुरं छन्दं जेट्ठकं कत्वा चित्तं पवत्तति, तदा छन्दोव अधिपति, न इतरे. एस नयो सेसेसुपि.

यं पन धम्मं गरुं कत्वा अरूपधम्मा पवत्तन्ति, सो नेसं आरम्मणाधिपति. तेन वुत्तं ‘‘यं यं धम्मं गरुं कत्वा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अधिपतिपच्चयेन पच्चयो’’ति (पट्ठा. १.१.३).

५९८. अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो. समनन्तरभावेन उपकारको धम्मो समनन्तरपच्चयो. इदञ्च पच्चयद्वयं बहुधा पपञ्चयन्ति. अयं पनेत्थ सारो, यो हि एस चक्खुविञ्ञाणानन्तरा मनोधातु, मनोधातुअनन्तरा मनोविञ्ञाणधातूतिआदि चित्तनियमो, सो यस्मा पुरिमपुरिमचित्तवसेनेव इज्झति, न अञ्ञथा, तस्मा अत्तनो अत्तनो अनन्तरं अनुरूपस्स चित्तुप्पादस्स उप्पादनसमत्थो धम्मो अनन्तरपच्चयो. तेनेवाह – ‘‘अनन्तरपच्चयोति चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं अनन्तरपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.४). यो अनन्तरपच्चयो, स्वेव समनन्तरपच्चयो. ब्यञ्जनमत्तमेव हेत्थ नानं, उपचयसन्ततीसु विय अधिवचननिरुत्तिदुकादीसु विय च. अत्थतो पन नानं नत्थि.

यम्पि ‘‘अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति आचरियानं मतं, तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’तिआदीहि (पट्ठा. १.१.४१८) विरुज्झति. यम्पि तत्थ वदन्ति ‘‘धम्मानं समुट्ठापनसमत्थता न परिहायति, भावनाबलेन पन वारितत्ता धम्मा समनन्तरा नुप्पज्जन्ती’’ति, तम्पि कालानन्तरताय अभावमेव साधेति. भावनाबलेन हि तत्थ कालानन्तरता नत्थीति, मयम्पि एतदेव वदाम. यस्मा च कालानन्तरता नत्थि, तस्मा समनन्तरपच्चयता न युज्जति. कालानन्तरताय हि तेसं समनन्तरपच्चयो होतीति लद्धि. तस्मा अभिनिवेसं अकत्वा ब्यञ्जनमत्ततोवेत्थ नानाकरणं पच्चेतब्बं, न अत्थतो. कथं? नत्थि एतेसं अन्तरन्ति हि अनन्तरा. सण्ठानाभावतो सुट्ठु अनन्तराति समनन्तरा.

५९९. उप्पज्जमानोव सह उप्पादनभावेन उपकारको धम्मो सहजातपच्चयो पकासस्स पदीपो विय. सो अरूपक्खन्धादिवसेन छब्बिधो होति. यथाह – ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो. चत्तारो महाभूता अञ्ञमञ्ञं, ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं, चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं, महाभूता उपादारूपानं, रूपिनो धम्मा अरूपीनं धम्मानं किञ्चिकाले सहजातपच्चयेन पच्चयो, किञ्चिकाले न सहजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.६). इदं हदयवत्थुमेव सन्धाय वुत्तं.

६००. अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो अञ्ञमञ्ञूपत्थम्भकं तिदण्डकं विय. सो अरूपक्खन्धादिवसेन तिविधो होति. यथाह – ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चयेन पच्चयो. चत्तारो महाभूता ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञपच्चयेन पच्चयो’’ति (पट्ठा. १.१.७).

६०१. अधिट्ठानाकारेन निस्सयाकारेन च उपकारको धम्मो निस्सयपच्चयो तरुचित्तकम्मादीनं पथवीपटादयो विय. सो ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं निस्सयपच्चयेन पच्चयो’’ति एवं सहजाते वुत्तनयेनेव वेदितब्बो. छट्ठो पनेत्थ कोट्ठासो ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया…पे… सोत… घान… जिव्हा… कायायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.८) एवं विभत्तो.

६०२. उपनिस्सयपच्चयोति एत्थ पन अयं ताव वचनत्थो, तदधीनवुत्तिताय अत्तनो फलेन निस्सितो न पटिक्खित्तोति निस्सयो. यथा पन भुसो आयासो उपायासो, एवं भुसो निस्सयो उपनिस्सयो, बलवकारणस्सेतं अधिवचनं. तस्मा बलवकारणभावेन उपकारको धम्मो उपनिस्सयपच्चयोति वेदितब्बो.

सो आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति. तत्थ ‘‘दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुंकत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुंकत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुंकत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुंकत्वा पच्चवेक्खन्ति, वोदानं गरुंकत्वा पच्चवेक्खन्ति. सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुंकत्वा पच्चवेक्खन्ती’’ति (पट्ठा. १.१.४२३) एवमादिना नयेन आरम्मणूपनिस्सयो ताव आरम्मणाधिपतिना सद्धिं नानत्तं अकत्वाव विभत्तो. तत्थ यं आरम्मणं गरुंकत्वा चित्तचेतसिका उप्पज्जन्ति, तं नियमतो तेसु आरम्मणेसु बलवारम्मणं होति. इति गरुकत्तब्बमत्तट्ठेन आरम्मणाधिपति, बलवकारणट्ठेन आरम्मणूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.

अनन्तरूपनिस्सयोपि ‘‘पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.९) नयेन अनन्तरपच्चयेन सद्धिं नानत्तं अकत्वाव विभत्तो. मातिकानिक्खेपे पन नेसं ‘‘चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं अनन्तरपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.४) नयेन अनन्तरस्स, ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं उपनिस्सयपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.९) नयेन उपनिस्सयस्स आगतत्ता निक्खेपे विसेसो अत्थि. सोपि अत्थतो एकीभावमेव गच्छति. एवं सन्तेपि अत्तनो अत्तनो अनन्तरा अनुरूपस्स चित्तुप्पादस्स पवत्तनसमत्थताय अनन्तरता, पुरिमचित्तस्स पच्छिमचित्तुप्पादने बलवताय अनन्तरूपनिस्सयता वेदितब्बा. यथा हि हेतुपच्चयादीसु किञ्चि धम्मं विनापि चित्तं उप्पज्जति, न एवं अनन्तरचित्तं विना चित्तस्स उप्पत्ति नाम अत्थि. तस्मा बलवपच्चयो होति. इति अत्तनो अत्तनो अनन्तरा अनुरूपचित्तुप्पादनवसेन अनन्तरपच्चयो, बलवकारणवसेन अनन्तरूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.

पकतूपनिस्सयो पन पकतो उपनिस्सयो पकतूपनिस्सयो. पकतो नाम अत्तनो सन्ताने निप्फादितो वा सद्धासीलादि उपसेवितो वा उतुभोजनादि. पकतिया एव वा उपनिस्सयो पकतूपनिस्सयो, आरम्मणानन्तरेहि असम्मिस्सोति अत्थो. तस्स पकतूपनिस्सयो ‘‘सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति. सीलं, सुतं, चागं, पञ्ञं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति. सद्धा, सीलं, सुतं, चागो, पञ्ञा सद्धाय, सीलस्स, सुतस्स, चागस्स, पञ्ञाय, उपनिस्सयपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.४२३) नयेन अनेकप्पकारतो पभेदो वेदितब्बो. इति इमे सद्धादयो पकता चेव बलवकारणट्ठेन उपनिस्सया चाति पकतूपनिस्सयोति.

६०३. पठमतरं उप्पज्जित्वा वत्तमानभावेन उपकारको धम्मो पुरेजातपच्चयो. सो पञ्चद्वारे वत्थारम्मणहदयवत्थुवसेन एकादसविधो होति. यथाह – ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो. सोत…पे… घान, जिव्हा, कायायतनं, रूप, सद्द, गन्ध, रस, फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो. रूप, सद्द, गन्ध, रस, फोट्ठब्बायतनं मनोधातुया. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो. मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं किञ्चिकाले पुरेजातपच्चयेन पच्चयो. किञ्चिकाले न पुरेजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१०).

६०४. पुरेजातानं रूपधम्मानं उपत्थम्भकत्तेन उपकारको अरूपधम्मो पच्छाजातपच्चयो गिज्झपोतकसरीरानं आहारासाचेतना विय. तेन वुत्तं ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.११).

६०५. आसेवनट्ठेन अनन्तरानं पगुणबलवभावाय उपकारको धम्मो आसेवनपच्चयो गन्थादीसु पुरिमपुरिमाभियोगो विय. सो कुसलाकुसलकिरियजवनवसेन तिविधो होति. यथाह – ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं आसेवनपच्चयेन पच्चयो. पुरिमा पुरिमा अकुसला…पे… किरियाब्याकता धम्मा पच्छिमानं पच्छिमानं किरियाब्याकतानं धम्मानं आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१२).

६०६. चित्तपयोगसङ्खातेन किरियभावेन उपकारको धम्मो कम्मपच्चयो. सो नानक्खणिकाय चेव कुसलाकुसलचेतनाय सहजाताय च सब्बायपि चेतनाय वसेन दुविधो होति . यथाह – ‘‘कुसलाकुसलं कम्मं विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. चेतना सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१३).

६०७. निरुस्साहसन्तभावेन निरुस्साहसन्तभावाय उपकारको विपाकधम्मो विपाकपच्चयो. सो पवत्ते तंसमुट्ठानानं, पटिसन्धियं कटत्ता च रूपानं, सब्बत्थ च सम्पयुत्तधम्मानं पच्चयो होति. यथाह –‘‘विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे… पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं. तयो खन्धा एकस्स खन्धस्स. द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो. खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो’’ति.

६०८. रूपारूपानं उपत्थम्भकट्ठेन उपकारका चत्तारो आहारा आहारपच्चयो. यथाह –‘‘कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो. अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५). पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’तिपि (पट्ठा. १.१.४२९) वुत्तं.

६०९. अधिपतियट्ठेन उपकारका इत्थिन्द्रियपुरिसिन्द्रियवज्जा वीसतिन्द्रिया इन्द्रियपच्चयो. तत्थ चक्खुन्द्रियादयो अरूपधम्मानंयेव, सेसा रूपारूपानं पच्चया होन्ति. यथाह – ‘‘चक्खुन्द्रियं चक्खुविञ्ञाणधातुया…पे… सोत… घान… जिव्हा… कायिन्द्रियं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं इन्द्रियपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो. अरूपिनो इन्द्रिया सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१६). पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयो’’तिपि (पट्ठा. १.१.४३०) वुत्तं.

६१०. उपनिज्झायनट्ठेन उपकारकानि ठपेत्वा द्विपञ्चविञ्ञाणे सुखदुक्खवेदनाद्वयं सब्बानिपि कुसलादिभेदानि सत्त झानङ्गानि झानपच्चयो. यथाह –‘‘झानङ्गानि झानसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१७). पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं झानपच्चयेन पच्चयो’’तिपि (पट्ठा. १.१.४३१) वुत्तं.

६११. यतो ततो वा निय्यानट्ठेन उपकारकानि कुसलादिभेदानि द्वादस मग्गङ्गानि मग्गपच्चयो. यथाह – ‘‘मग्गङ्गानि मग्गसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१८). पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं मग्गपच्चयेन पच्चयो’’तिपि (पट्ठा. १.१.४३२) वुत्तं. एते पन द्वेपि झानमग्गपच्चया द्विपञ्चविञ्ञाणाहेतुकचित्तेसु न लब्भन्तीति वेदितब्बा.

६१२. एकवत्थुकएकारम्मणएकुप्पादेकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका अरूपधम्मा सम्पयुत्तपच्चयो. यथाह – ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सम्पयुत्तपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१९).

६१३. एकवत्थुकादिभावानुपगमेन उपकारका रूपिनो धम्मा अरूपीनं धम्मानं, अरूपिनोपि रूपीनं विप्पयुत्तपच्चयो. सो सहजातपच्छाजातपुरेजातवसेन तिविधो होति. वुत्तञ्हेतं ‘‘सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३४). अब्याकतपदस्स पन सहजातविभङ्गे ‘‘पटिसन्धिक्खणे विपाकाब्याकता खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. खन्धा वत्थुस्स. वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो’’तिपि (पट्ठा. १.१.४३४) वुत्तं. पुरेजातं पन चक्खुन्द्रियादिवत्थुवसेनेव वेदितब्बं. यथाह – ‘‘पुरेजातं चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो. वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं…पे… वत्थु कुसलानं खन्धानं…पे… वत्थु अकुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३४).

६१४. पच्चुप्पन्नलक्खणेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकत्तेन उपकारको धम्मो अत्थिपच्चयो. तस्स अरूपक्खन्धमहाभूतनामरूपचित्तचेतसिकमहाभूतआयतनवत्थुवसेन सत्तधा मातिका निक्खित्ता. यथाह –‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं अत्थिपच्चयेन पच्चयो, चत्तारो महाभूता, ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं. चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं. महाभूता उपादारूपानं. चक्खायतनं चक्खुविञ्ञाणधातुया…पे… कायायतनं…पे… रूपायतनं…पे… फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयो. रूपायतनं…पे… फोट्ठब्बायतनं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयो’’ति (पट्ठा. १.१.२१).

पञ्हावारे पन सहजातं पुरेजातं पच्छाजातं आहारं इन्द्रियन्तिपि निक्खिपित्वा सहजाते ताव ‘‘एको खन्धो तिण्णन्नं खन्धानं तंसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.४३५) नयेन निद्देसो कतो, पुरेजाते पुरेजातानं चक्खादीनं वसेन निद्देसो कतो. पच्छाजाते पुरेजातस्स इमस्स कायस्स पच्छाजातानं चित्तचेतसिकानं पच्चयवसेन निद्देसो कतो. आहारिन्द्रियेसु ‘‘कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३५) एवं निद्देसो कतोति.

६१५. अत्तनो अनन्तरा उप्पज्जमानानं अरूपधम्मानं पवत्तिओकासदानेन उपकारका समनन्तरनिरुद्धा अरूपधम्मा नत्थिपच्चयो. यथाह –‘‘समनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं नत्थिपच्चयेन पच्चयो’’ति.

ते एव विगतभावेन उपकारकत्ता विगतपच्चयो. यथाह – ‘‘समनन्तरविगता चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं विगतपच्चयेन पच्चयो’’ति.

अत्थि पच्चयधम्मा एव च अविगतभावेन उपकारकत्ता अविगतपच्चयोति वेदितब्बा. देसनाविलासेन पन तथा विनेतब्बवेनेय्यवसेन वा अयं दुको वुत्तो, अहेतुकदुकं वत्वापि हेतुविप्पयुत्तदुको वियाति.

अविज्जापच्चयासङ्खारपदवित्थारकथा

६१६. एवमिमेसु चतुवीसतिया पच्चयेसु अयं अविज्जा,

पच्चयो होति पुञ्ञानं, दुविधानेकधा पन;

परेसं पच्छिमानं सा, एकधा पच्चयो मताति.

तत्थ पुञ्ञानं दुविधाति आरम्मणपच्चयेन च उपनिस्सयपच्चयेन चाति द्वेधा पच्चयो होति. सा हि अविज्जं खयतो वयतो सम्मसनकाले कामावचरानं पुञ्ञाभिसङ्खारानं आरम्मणपच्चयेन पच्चयो होति. अभिञ्ञाचित्तेन समोहचित्तं जाननकाले रूपावचरानं. अविज्जासमतिक्कमत्थाय पन दानादीनि चेव कामावचरपुञ्ञकिरियवत्थूनि पूरेन्तस्स, रूपावचरज्झानानि च उप्पादेन्तस्स द्विन्नम्पि तेसं उपनिस्सयपच्चयेन पच्चयो होति. तथा अविज्जासम्मूळ्हत्ता कामभवरूपभवसम्पत्तियो पत्थेत्वा तानेव पुञ्ञानि करोन्तस्स.

अनेकधा पन परेसन्ति अपुञ्ञाभिसङ्खारानं अनेकधा पच्चयो होति. कथं? एसा हि अविज्जं आरब्भ रागादीनं उप्पज्जनकाले आरम्मणपच्चयेन, गरुंकत्वा अस्सादनकाले आरम्मणाधिपतिआरम्मणूपनिस्सयेहि, अविज्जासम्मूळ्हस्स अनादीनवदस्साविनो पाणातिपातादीनि करोन्तस्स उपनिस्सयपच्चयेन, दुतियजवनादीनं अनन्तरसमनन्तरअनन्तरूपनिस्सयासेवननत्थिविगतपच्चयेहि, यंकिञ्चि अकुसलं करोन्तस्स हेतु सहजात अञ्ञमञ्ञ निस्सय सम्पयुत्त अत्थि अविगतपच्चयेहीति अनेकधा पच्चयो होति.

पच्छिमानं सा एकधा पच्चयो मताति आनेञ्जाभिसङ्खारानं उपनिस्सयपच्चयेनेव एकधा पच्चयो मता. सो पनस्सा उपनिस्सयभावो पुञ्ञाभिसङ्खारे वुत्तनयेनेव वेदितब्बोति.

६१७. एत्थाह – किं पनायमेकाव अविज्जा सङ्खारानं पच्चयो, उदाहु अञ्ञेपि पच्चया सन्तीति? किं पनेत्थ, यदि ताव एकाव, एककारणवादो आपज्जति. अथञ्ञेपि सन्ति, ‘‘अविज्जापच्चया सङ्खारा’’ति एककारणनिद्देसो नुपपज्जतीति? न नुपपज्जति. कस्मा? यस्मा –

एकं न एकतो इध, नानेकमनेकतोपि नो एकं;

फलमत्थि अत्थि पन एक-हेतुफलदीपने अत्थो.

एकतो हि कारणतो न इध किञ्चि एकं फलमत्थि, न अनेकं. नापि अनेकेहि कारणेहि एकं. अनेकेहि पन कारणेहि अनेकमेव होति. तथा हि अनेकेहि उतुपथवीबीजसलिलसङ्खातेहि कारणेहि अनेकमेव रूपगन्धरसादिकं अङ्कुरसङ्खातं फलं उप्पज्जमानं दिस्सति. यं पनेतं ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एकेकहेतुफलदीपनं कतं, तत्थ अत्थो अत्थि, पयोजनं विज्जति.

भगवा हि कत्थचि पधानत्ता, कत्थचि पाकटत्ता, कत्थचि असाधारणत्ता देसनाविलासस्स च वेनेय्यानञ्च अनुरूपतो एकमेव हेतुं वा फलं वा दीपेति. ‘‘फस्सपच्चया वेदना’’ति हि पधानत्ता एकमेव हेतुफलमाह. फस्सो हि वेदनाय पधानहेतु यथाफस्सं वेदना ववत्थानतो. वेदना च फस्सस्स पधानफलं यथावेदनं फस्सववत्थानतो. ‘‘सेम्हसमुट्ठाना आबाधा’’ति (अ. नि. १०.६०) पाकटत्ता एकं हेतुमाह. पाकटो हि एत्थ सेम्हो, न कम्मादयो. ‘‘ये केचि, भिक्खवे, अकुसला धम्मा, सब्बे ते अयोनिसोमनसिकारमूलका’’ति असाधारणत्ता एकं हेतुमाह. असाधारणो हि अयोनिसोमनसिकारो अकुसलानं, साधारणानि वत्थारम्मणादीनीति. तस्मा अयमिध अविज्जा विज्जमानेसुपि अञ्ञेसु वत्थारम्मणसहजातधम्मादीसु सङ्खारकारणेसु ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२) च ‘‘अविज्जासमुदया आसवसमुदयो’’ति (म. नि. १.१०४) च वचनतो अञ्ञेसम्पि तण्हादीनं सङ्खारहेतूनं हेतूति पधानत्ता, ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोती’’ति पाकटत्ता, असाधारणत्ता च सङ्खारानं हेतुभावेन दीपिताति वेदितब्बा. एतेनेव च एकेकहेतुफलदीपनपरिहारवचनेन सब्बत्थ एकेकहेतुफलदीपने पयोजनं वेदितब्बन्ति.

६१८. एत्थाह – एवं सन्तेपि एकन्तानिट्ठफलाय सावज्जाय अविज्जाय कथं पुञ्ञानेञ्जाभिसङ्खारपच्चयत्तं युज्जति? न हि निम्बबीजतो उच्छु उप्पज्जतीति. कथं न युज्जिस्सति? लोकस्मिञ्हि –

विरुद्धो चाविरुद्धो च, सदिसासदिसो तथा;

धम्मानं पच्चयो सिद्धो, विपाका एव ते च न.

धम्मानं हि ठानसभावकिच्चादिविरुद्धो चाविरुद्धो च पच्चयो लोके सिद्धो. पुरिमचित्तं हि अपरचित्तस्स ठानविरुद्धो पच्चयो, पुरिमसिप्पादिसिक्खा च पच्छा पवत्तमानानं सिप्पादिकिरियानं. कम्मं रूपस्स सभावविरुद्धो पच्चयो, खीरादीनि च दधिआदीनं. आलोको चक्खुविञ्ञाणस्स किच्चविरुद्धो, गुळादयो च आसवादीनं. चक्खुरूपादयो पन चक्खुविञ्ञाणादीनं ठानाविरुद्धा पच्चया. पुरिमजवनादयो पच्छिमजवनादीनं सभावाविरुद्धा किच्चाविरुद्धा च.

यथा च विरुद्धाविरुद्धा पच्चया सिद्धा, एवं सदिसासदिसापि. सदिसमेव हि उतुआहारसङ्खातं रूपं रूपस्स पच्चयो, सालिबीजादीनि च सालिफलादीनं. असदिसम्पि रूपं अरूपस्स, अरूपञ्च रूपस्स पच्चयो होति, गोलोमाविलोम-विसाण-दधितिलपिट्ठादीनि च दुब्बा-सरभूतिणकादीनं. येसञ्च धम्मानं ते विरुद्धाविरुद्धसदिसासदिसपच्चया, न ते धम्मा तेसं धम्मानं विपाका एव.

इति अयं अविज्जा विपाकवसेन एकन्तानिट्ठफला, सभाववसेन च सावज्जापि समाना सब्बेसम्पि एतेसं पुञ्ञाभिसङ्खारादीनं यथानुरूपं ठानकिच्चसभावविरुद्धाविरुद्धपच्चयवसेन, सदिसासदिसपच्चयवसेन च पच्चयो होतीति वेदितब्बा. सो चस्सा पच्चयभावो ‘‘यस्स हि दुक्खादीसु अविज्जासङ्खातं अञ्ञाणं अप्पहीनं होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन संसारदुक्खं सुखसञ्ञाय गहेत्वा तस्स हेतुभूते तिविधेपि सङ्खारे आरभती’’तिआदिना नयेन वुत्तो एव.

६१९. अपिच अयं अञ्ञोपि परियायो –

चुतूपपाते संसारे, सङ्खारानञ्च लक्खणे;

यो पटिच्चसमुप्पन्न-धम्मेसु च विमुय्हति.

अभिसङ्खरोति सो एते, सङ्खारे तिविधे यतो;

अविज्जा पच्चयो तेसं, तिविधानम्पयं ततोति.

कथं पन यो एतेसु विमुय्हति, सो तिविधेपेते सङ्खारे करोतीति चे. चुतिया ताव विमूळ्हो ‘‘सब्बत्थ खन्धानं भेदो मरण’’न्ति चुतिं अगण्हन्तो ‘‘सत्तो मरति, सत्तस्स देहन्तरसङ्कमन’’न्तिआदीनि विकप्पेति.

उपपाते विमूळ्हो ‘‘सब्बत्थ खन्धानं पातुभावो जाती’’ति उपपातं अगण्हन्तो ‘‘सत्तो उपपज्जति, सत्तस्स नवसरीरपातुभावो’’तिआदीनि विकप्पेति.

संसारे विमूळ्हो यो एस,

‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. –

एवं वण्णितो संसारो, तं एवं अगण्हन्तो ‘‘अयं सत्तो अस्मा लोका परं लोकं गच्छति, परस्मा लोका इमं लोकं आगच्छती’’तिआदीनि विकप्पेति.

सङ्खारानं लक्खणे विमूळ्हो सङ्खारानं सभावलक्खणं सामञ्ञलक्खणञ्च अगण्हन्तो सङ्खारे अत्ततो अत्तनियतो धुवतो सुखतो सुभतो विकप्पेति.

पटिच्चसमुप्पन्नधम्मेसु विमूळ्हो अविज्जादीहि सङ्खारादीनं पवत्तिं अगण्हन्तो ‘‘अत्ता जानाति वा न जानाति वा, सो एव करोति च कारेति च. सो पटिसन्धियं उपपज्जति, तस्स अणुइस्सरादयो कललादिभावेन सरीरं सण्ठपेन्तो इन्द्रियानि सम्पादेन्ति. सो इन्द्रियसम्पन्नो फुसति, वेदियति, तण्हीयति, उपादियति, घटियति. सो पुन भवन्तरे भवती’’ति वा, ‘‘सब्बे सत्ता नियतिसङ्गतिभावपरिणता’’ति (दी. नि. १.१६८) वा विकप्पेति.

सो अविज्जाय अन्धीकतो एवं विकप्पेन्तो यथा नाम अन्धो पथवियं विचरन्तो मग्गम्पि अमग्गम्पि थलम्पि निन्नम्पि समम्पि विसमम्पि पटिपज्जति, एवं पुञ्ञम्पि अपुञ्ञम्पि आनेञ्जाभिसङ्खारम्पि अभिसङ्खरोतीति.

तेनेतं वुच्चति –

‘‘यथापि नाम जच्चन्धो, नरो अपरिणायको;

एकदा याति मग्गेन, उम्मग्गेनापि एकदा.

‘‘संसारे संसरं बालो, तथा अपरिणायको;

करोति एकदा पुञ्ञं, अपुञ्ञमपि एकदा.

‘‘यदा च ञत्वा सो धम्मं, सच्चानि अभिसमेस्सति;

तदा अविज्जूपसमा, उपसन्तो चरिस्सती’’ति.

अयं ‘‘अविज्जापच्चया सङ्खारा’’ति पदस्मिं वित्थारकथा.

सङ्खारपच्चयाविञ्ञाणपदवित्थारकथा

६२०. सङ्खारपच्चया विञ्ञाणपदे – विञ्ञाणन्ति चक्खुविञ्ञाणादि छब्बिधं. तत्थ चक्खुविञ्ञाणं कुसलविपाकं अकुसलविपाकन्ति दुविधं होति. तथा सोतघानजिव्हाकआयविञ्ञाणानि. मनोविञ्ञाणं कुसलाकुसलविपाका द्वे मनोधातुयो, तिस्सो अहेतुकमनोविञ्ञाणधातुयो, अट्ठ सहेतुकानि कामावचरविपाकचित्तानि, पञ्च रूपावचरानि, चत्तारि अरूपावचरानीति बावीसतिविधं होति. इति इमेहि छहि विञ्ञाणेहि सब्बानिपि बात्तिंस लोकियविपाकविञ्ञाणानि सङ्गहितानि होन्ति. लोकुत्तरानि पन वट्टकथाय न युज्जन्तीति न गहितानि.

तत्थ सिया ‘‘कथं पनेतं जानितब्बं इदं वुत्तप्पकारं विञ्ञाणं सङ्खारपच्चया होती’’ति? उपचितकम्माभावे विपाकाभावतो. विपाकं हेतं, विपाकञ्च न उपचितकम्माभावे उप्पज्जति. यदि उप्पज्जेय्य सब्बेसं सब्बविपाकानि उप्पज्जेय्युं, न च उप्पज्जन्तीति जानितब्बमेतं सङ्खारपच्चया इदं विञ्ञाणं होतीति.

कतरसङ्खारपच्चया कतरं विञ्ञाणन्ति चे. कामावचरपुञ्ञाभिसङ्खारपच्चया ताव कुसलविपाकानि पञ्च चक्खुविञ्ञाणादीनि, मनोविञ्ञाणे एका मनोधातु, द्वे मनोविञ्ञाणधातुयो, अट्ठ कामावचरमहाविपाकानीति सोळस. यथाह –

‘‘कामावचरस्स कुसलस्स कम्मस्स कटत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति… सोत… घान… जिव्हा… कायविञ्ञाणं … विपाका मनोधातु उप्पन्ना होति. सोमनस्ससहगता मनोविञ्ञाणधातु उप्पन्ना होति. उपेक्खासहगता मनोविञ्ञाणधातु उप्पन्ना होति. सोमनस्ससहगता ञाणसम्पयुत्ता. सोमनस्ससहगता ञाणसम्पयुत्ता ससङ्खारेन. सोमनस्ससहगता ञाणविप्पयुत्ता. सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन. उपेक्खासहगता ञाणसम्पयुत्ता. उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन. उपेक्खासहगता ञाणविप्पयुत्ता. उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेना’’ति (ध. स. ४३१, ४९८).

रूपावचरपुञ्ञाभिसङ्खारपच्चया पन पञ्च रूपावचरविपाकानि. यथाह –

‘‘तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कटत्ता उपचितत्ता विपाकं विविच्चेव कामेहि पठमं झानं…पे… पञ्चमं झानं उपसम्पज्ज विहरती’’ति (ध. स. ४९९). एवं पुञ्ञाभिसङ्खारपच्चया एकवीसतिविधं विञ्ञाणं होति.

अपुञ्ञाभिसङ्खारपच्चया पन अकुसलविपाकानि पञ्च चक्खुविञ्ञाणादीनि, एका मनोधातु, एका मनोविञ्ञाणधातूति एवं सत्तविधं विञ्ञाणं होति. यथाह –

‘‘अकुसलस्स कम्मस्स कटत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति… सोत… घान… जिव्हा… कायविञ्ञाणं… विपाका मनोधातु विपाका मनोविञ्ञाणधातु उप्पन्ना होती’’ति (ध. स. ५५६).

आनेञ्जाभिसङ्खारपच्चया पन चत्तारि अरूपविपाकानीति एवं चतुब्बिधं विञ्ञाणं होति. यथाह –

‘‘तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कटत्ता उपचितत्ता विपाकं सब्बसो रूपसञ्ञानं समतिक्कमा आकासानञ्चायतनसञ्ञासहगतं…पे… विञ्ञाणञ्चा…पे… आकिञ्चञ्ञा…पे… नेवसञ्ञानासञ्ञायतनसहगतं सुखस्स च दुक्खस्स च पहाना चतुत्थं झानं उपसम्पज्ज विहरती’’ति (ध. स. ५०१).

६२१. एवं यं सङ्खारपच्चया यं विञ्ञाणं होति, तं ञत्वा इदानिस्स एवं पवत्ति वेदितब्बा – सब्बमेव हि इदं पवत्तिपटिसन्धिवसेन द्वेधा पवत्तति. तत्थ द्वे पञ्चविञ्ञाणानि, द्वे मनोधातुयो, सोमनस्ससहगता अहेतुकमनोविञ्ञाणधातूति इमानि तेरस पञ्चवोकारभवे पवत्तियञ्ञेव पवत्तन्ति. सेसानि एकूनवीसति तीसु भवेसु यथानुरूपं पवत्तियम्पि पटिसन्धियम्पि पवत्तन्ति.

कथं? कुसलविपाकानि ताव चक्खुविञ्ञाणादीनि पञ्च कुसलविपाकेन अकुसलविपाकेन वा निब्बत्तस्स यथाक्कमं परिपाकं उपगतिन्द्रियस्स चक्खादीनं आपाथगतं इट्ठं इट्ठमज्झत्तं वा रूपादिआरम्मणं आरब्भ चक्खादिपसादं निस्साय दस्सनसवनघायनसायनफुसनकिच्चं साधयमानानि पवत्तन्ति. तथा अकुसलविपाकानि पञ्च. केवलञ्हि तेसं अनिट्ठं अनिट्ठमज्झत्तं वा आरम्मणं होति. अयमेव विसेसो. दसपि चेतानि नियतद्वारारम्मणवत्थुट्ठानानि नियतकिच्चानेव च भवन्ति.

ततो कुसलविपाकानं चक्खुविञ्ञाणादीनं अनन्तरा कुसलविपाका मनोधातु तेसंयेव आरम्मणं आरब्भ हदयवत्थुं निस्साय सम्पटिच्छनकिच्चं साधयमाना पवत्तति. तथा अकुसलविपाकानं अनन्तरा अकुसलविपाका. इदञ्च पन द्वयं अनियतद्वारारम्मणं नियतवत्थुट्ठानं नियतकिच्चञ्च होति.

सोमनस्ससहगता पन अहेतुकमनोविञ्ञाणधातु कुसलविपाकमनोधातुया अनन्तरा तस्सा एव आरम्मणं आरब्भ हदयवत्थुं निस्साय सन्तीरणकिच्चं साधयमाना छसु द्वारेसु बलवारम्मणे कामावचरसत्तानं येभुय्येन लोभसम्पयुत्तजवनावसाने भवङ्गवीथिं पच्छिन्दित्वा जवनेन गहितारम्मणे तदारम्मणवसेन च सकिं वा द्विक्खत्तुं वा पवत्ततीति मज्झिमट्ठकथायं वुत्तं. अभिधम्मट्ठकथायं पन तदारम्मणे द्वे चित्तवारा आगता. इदं पन चित्तं तदारम्मणन्ति च पिट्ठिभवङ्गन्ति चाति द्वे नामानि लभति. अनियतद्वारारम्मणं नियतवत्थुकं अनियतट्ठानकिच्चञ्च होतीति. एवं ताव तेरस पञ्चवोकारभवे पवत्तियञ्ञेव पवत्तन्तीति वेदितब्बानि.

सेसेसु एकूनवीसतिया न किञ्चि अत्तनो अनुरूपाय पटिसन्धिया न पवत्तति. पवत्तियं पन कुसलाकुसलविपाका ताव द्वे अहेतुकमनोविञ्ञाणधातुयो पञ्चद्वारे कुसलाकुसलविपाकमनोधातूनं अनन्तरा सन्तीरणकिच्चं, छसु द्वारेसु पुब्बे वुत्तनयेनेव तदारम्मणकिच्चं, अत्तना दिन्नपटिसन्धितो उद्धं असति भवङ्गुपच्छेदके चित्तुप्पादे भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्चाति चत्तारि किच्चानि साधयमाना नियतवत्थुका अनियतद्वारारम्मणट्ठानकिच्चा हुत्वा पवत्तन्ति.

अट्ठ कामावचरसहेतुकचित्तानि वुत्तनयेनेव छसु द्वारेसु तदारम्मणकिच्चं, अत्तना दिन्नपटिसन्धितो उद्धं असति भवङ्गुपच्छेदके चित्तुप्पादे भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्चाति तीणि किच्चानि साधयमानानि नियतवत्थुकानि अनियतद्वारारम्मणट्ठानकिच्चानि हुत्वा पवत्तन्ति.

पञ्च रूपावचरानि चत्तारि च आरुप्पानि अत्तना दिन्नपटिसन्धितो उद्धं असति भवङ्गुपच्छेदके चित्तुप्पादे भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्चाति किच्चद्वयं साधयमानानि पवत्तन्ति . तेसु रूपावचरानि नियतवत्थारम्मणानि अनियतट्ठानकिच्चानि, इतरानि नियतवत्थुकानि नियतारम्मणानि अनियतट्ठानकिच्चानि हुत्वा पवत्तन्तीति एवं ताव बात्तिंसविधम्पि विञ्ञाणं पवत्तियं सङ्खारपच्चया पवत्तति. तत्रास्स ते ते सङ्खारा कम्मपच्चयेन च उपनिस्सयपच्चयेन च पच्चया होन्ति.

६२२. यं पन वुत्तं ‘‘सेसेसु एकूनवीसतिया न किञ्चि अत्तनो अनुरूपाय पटिसन्धिया न पवत्तती’’ति, तं अतिसंखित्तत्ता दुब्बिजानं. तेनस्स वित्थारनयदस्सनत्थं वुच्चति – कति पटिसन्धियो, कति पटिसन्धिचित्तानि, केन कत्थ पटिसन्धि होति, किं पटिसन्धिया आरम्मणन्ति?

असञ्ञपटिसन्धिया सद्धिं वीसति पटिसन्धियो. वुत्तप्पकारानेव एकूनवीसति पटिसन्धिचित्तानि. तत्थ अकुसलविपाकाय अहेतुकमनोविञ्ञाणधातुया अपायेसु पटिसन्धि होति. कुसलविपाकाय मनुस्सलोके जच्चन्धजातिबधिरजातिउम्मत्तकजातिएळमूगनपुंसकादीनं. अट्ठहि सहेतुककामावचरविपाकेहि कामावचरदेवेसु चेव मनुस्सेसु च पुञ्ञवन्तानं पटिसन्धि होति. पञ्चहि रूपावचरविपाकेहि रूपीब्रह्मलोके. चतूहि अरूपावचरविपाकेहि अरूपलोकेति. येन च यत्थ पटिसन्धि होति , सा एव तस्स अनुरूपा पटिसन्धि नाम. सङ्खेपतो पन पटिसन्धिया तीणि आरम्मणानि होन्ति अतीतं पच्चुप्पन्नं नवत्तब्बञ्च. असञ्ञा पटिसन्धि अनारम्मणाति.

तत्थ विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनपटिसन्धीनं अतीतमेव आरम्मणं. दसन्नं कामावचरानं अतीतं वा पच्चुप्पन्नं वा. सेसानं नवत्तब्बमेव. एवं तीसु आरम्मणेसु पवत्तमाना पन पटिसन्धि यस्मा अतीतारम्मणस्स वा नवत्तब्बारम्मणस्स वा चुतिचित्तस्स अनन्तरमेव पवत्तति. पच्चुप्पन्नारम्मणं पन चुतिचित्तं नाम नत्थि. तस्मा द्वीसु आरम्मणेसु अञ्ञतरारम्मणाय चुतिया अनन्तरा तीसु आरम्मणेसु अञ्ञतरारम्मणाय पटिसन्धिया सुगतिदुग्गतिवसेन पवत्तनाकारो वेदितब्बो.

६२३. सेय्यथिदं – कामावचरसुगतियं ताव ठितस्स पापकम्मिनो पुग्गलस्स ‘‘तानिस्स तस्मिं समये ओलम्बन्ती’’तिआदिवचनतो (म. नि. ३.२४८) मरणमञ्चे निपन्नस्स यथूपचितं पापकम्मं वा कम्मनिमित्तं वा मनोद्वारे आपाथमागच्छति. तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय जवनवीथिया अनन्तरं भवङ्गविसयं आरम्मणं कत्वा चुतिचित्तं उप्पज्जति. तस्मिं निरुद्धे तदेव आपाथगतं कम्मं वा कम्मनिमित्तं वा आरब्भ अनुपच्छिन्नकिलेसबलविनामितं दुग्गतिपरियापन्नं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा अतीतारम्मणा पटिसन्धि.

अपरस्स मरणसमये वुत्तप्पकारकम्मवसेन नरकादीसु अग्गिजालवण्णादिकं दुग्गतिनिमित्तं मनोद्वारे आपाथमागच्छति, तस्स द्विक्खत्तुं भवङ्गे उप्पज्जित्वा निरुद्धे तं आरम्मणं आरब्भ एकं आवज्जनं, मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि, द्वे तदारम्मणानीति तीणि वीथिचित्तानि उप्पज्जन्ति. ततो भवङ्गविसयं आरम्मणं कत्वा एकं चुतिचित्तं. एत्तावता एकादस चित्तक्खणा अतीता होन्ति. अथस्स अवसेसपञ्चचित्तक्खणायुके तस्मिञ्ञेव आरम्मणे पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि.

अपरस्स मरणसमये पञ्चन्नं द्वारानं अञ्ञतरस्मिं रागादिहेतुभूतं हीनमारम्मणं आपाथमागच्छति. तस्स यथाक्कमेन उप्पन्ने वोट्ठब्बनावसाने मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि, द्वे तदारम्मणानि च उप्पज्जन्ति. ततो भवङ्गविसयं आरम्मणं कत्वा एकं चुतिचित्तं. एत्तावता च द्वे भवङ्गानि, आवज्जनं, दस्सनं, सम्पटिच्छनं, सन्तीरणं, वोट्ठब्बनं, पञ्च जवनानि, द्वे तदारम्मणानि, एकं चुतिचित्तन्ति पञ्चदस चित्तक्खणा अतीता होन्ति. अथावसेसएकचित्तक्खणायुके तस्मिञ्ञेव आरम्मणे पटिसन्धिचित्तं उप्पज्जति. अयम्पि अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि. एस ताव अतीतारम्मणाय सुगतिचुतिया अनन्तरा अतीतपच्चुप्पन्नारम्मणाय दुग्गतिपटिसन्धिया पवत्तनाकारो.

६२४. दुग्गतियं ठितस्स पन उपचितानवज्जकम्मस्स वुत्तनयेनेव तं अनवज्जकम्मं वा कम्मनिमित्तं वा मनोद्वारे आपाथमागच्छतीति कण्हपक्खे सुक्कपक्खं ठपेत्वा सब्बं पुरिमनयेनेव वेदितब्बं. अयं अतीतारम्मणाय दुग्गतिचुतिया अनन्तरा अतीतपच्चुप्पन्नारम्मणाय सुगतिपटिसन्धिया पवत्तनाकारो.

६२५. सुगतियं ठितस्स पन उपचितानवज्जकम्मस्स ‘‘तानिस्स तस्मिं समये ओलम्बन्ती’’तिआदिवचनतो मरणमञ्चे निपन्नस्स यथूपचितं अनवज्जकम्मं वा कम्मनिमित्तं वा मनोद्वारे आपाथमागच्छति. तञ्च खो उपचितकामावचरानवज्जकम्मस्सेव. उपचितमहग्गतकम्मस्स पन कम्मनिमित्तमेव आपाथमागच्छति. तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय सुद्धाय वा जवनवीथिया अनन्तरं भवङ्गविसयं आरम्मणं कत्वा चुतिचित्तं उप्पज्जति. तस्मिं निरुद्धे तमेव आपाथगतं कम्मं वा कम्मनिमित्तं वा आरब्भ अनुपच्छिन्नकिलेसबलविनामितं सुगतिपरियापन्नं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा अतीतारम्मणा वा नवत्तब्बारम्मणा वा पटिसन्धि.

अपरस्स मरणसमये कामावचरअनवज्जकम्मवसेन मनुस्सलोके मातुकुच्छिवण्णसङ्खातं वा देवलोके उय्यानविमानकप्परुक्खादिवण्णसङ्खातं वा सुगतिनिमित्तं मनोद्वारे आपाथमागच्छति, तस्स दुग्गतिनिमित्ते दस्सितानुक्कमेनेव चुतिचित्तानन्तरं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि.

अपरस्स मरणसमये ञातका ‘‘अयं तात तवत्थाय बुद्धपूजा करीयति चित्तं पसादेही’’ति वत्वा पुप्फदामपटाकादिवसेन रूपारम्मणं वा, धम्मस्सवनतूरियपूजादिवसेन सद्दारम्मणं वा, धूमवासगन्धादिवसेन गन्धारम्मणं वा, ‘‘इदं तात सायस्सु तवत्थाय दातब्बदेय्यधम्म’’न्ति वत्वा मधुफाणितादिवसेन रसारम्मणं वा, ‘‘इदं तात फुसस्सु तवत्थाय दातब्बदेय्यधम्म’’न्ति वत्वा चीनपट्टसोमारपट्टादिवसेन फोट्ठब्बारम्मणं वा पञ्चद्वारे उपसंहरन्ति, तस्स तस्मिं आपाथगते रूपादिआरम्मणे यथाक्कमेन उप्पन्नवोट्ठब्बनावसाने मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि, द्वे तदारम्मणानि च उप्पज्जन्ति. ततो भवङ्गविसयं आरम्मणं कत्वा एकं चुतिचित्तं, तदवसाने तस्मिञ्ञेव एकचित्तक्खणट्ठितिके आरम्मणे पटिसन्धिचित्तं उप्पज्जति. अयम्पि अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि.

६२६. अपरस्स पन पथवीकसिणज्झानादिवसेन पटिलद्धमहग्गतस्स सुगतियं ठितस्स मरणसमये कामावचरकुसलकम्म-कम्मनिमित्त-गतिनिमित्तानं वा अञ्ञतरं, पथवीकसिणादिकं वा निमित्तं, महग्गतचित्तं वा मनोद्वारे आपाथमागच्छति, चक्खुसोतानं वा अञ्ञतरस्मिं कुसलुप्पत्तिहेतुभूतं पणीतमारम्मणं आपाथमागच्छति, तस्स यथाक्कमेन उप्पन्नवोट्ठब्बनावसाने मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि उप्पज्जन्ति. महग्गतगतिकानं पन तदारम्मणं नत्थि, तस्मा जवनानन्तरंयेव भवङ्गविसयं आरम्मणं कत्वा एकं चुतिचित्तं उप्पज्जति. तस्सावसाने कामावचरमहग्गतसुगतीनं अञ्ञतरसुगतिपरियापन्नं यथूपट्ठितेसु आरम्मणेसु अञ्ञतरारम्मणं पटिसन्धिचित्तं उप्पज्जति. अयं नवत्तब्बारम्मणाय सुगतिचुतिया अनन्तरा अतीतपच्चुप्पन्ननवत्तब्बारम्मणानं अञ्ञतरारम्मणा पटिसन्धि.

एतेनानुसारेन आरुप्पचुतियापि अनन्तरा पटिसन्धि वेदितब्बा. अयं अतीतनवत्तब्बारम्मणाय सुगतिचुतिया अनन्तरा अतीतनवत्तब्बपच्चुप्पन्नारम्मणाय पटिसन्धिया पवत्तनाकारो.

६२७. दुग्गतियं ठितस्स पन पापकम्मिनो वुत्तनयेनेव तं कम्मं कम्मनिमित्तं गतिनिमित्तं वा मनोद्वारे. पञ्चद्वारे वा पन अकुसलुप्पत्ति हेतुभूतं आरम्मणं आपाथमागच्छति, अथस्स यथाक्कमेन चुतिचित्तावसाने दुग्गतिपरियापन्नं तेसु आरम्मणेसु अञ्ञतरारम्मणं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय दुग्गतिचुतिया अनन्तरा अतीतपच्चुप्पन्नारम्मणाय पटिसन्धिया पवत्तनाकारोति. एत्तावता एकूनवीसतिविधस्सापि विञ्ञाणस्स पटिसन्धिवसेन पवत्ति दीपिता होति.

६२८. तयिदं सब्बम्पि एवं,

पवत्तमानं सन्धिम्हि, द्वेधा कम्मेन वत्तति;

मिस्सादीहि च भेदेहि, भेदस्स दुविधादिको.

इदञ्हि एकूनवीसतिविधम्पि विपाकविञ्ञाणं पटिसन्धिम्हि पवत्तमाना द्वेधा कम्मेन वत्तति. यथासकञ्हि एकस्स जनककम्मं नानाक्खणिककम्मपच्चयेन चेव उपनिस्सयपच्चयेन च पच्चयो होति. वुत्तञ्हेतं ‘‘कुसलाकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३). एवं वत्तमानस्स पनस्स मिस्सादीहि भेदेहि दुविधादिकोपि भेदो वेदितब्बो.

सेय्यथिदं – इदञ्हि पटिसन्धिवसेन एकधा पवत्तमानम्पि रूपेन सह मिस्सामिस्सभेदतो दुविधं. कामरूपारूपभवभेदतो तिविधं. अण्डजजलाबुज-संसेदज-ओपपातिकयोनिवसेन चतुब्बिधं. गतिवसेन पञ्चविधं. विञ्ञाणट्ठितिवसेन सत्तविधं. सत्तावासवसेन अट्ठविधं होति.

६२९. तत्थ,

मिस्सं द्विधा भावभेदा, सभावं तत्थ च द्विधा;

द्वे वा तयो वा दसका, ओमतो आदिना सह.

मिस्सं द्विधा भावभेदाति यं हेतं एत्थ अञ्ञत्र अरूपभवा रूपमिस्सं पटिसन्धिविञ्ञाणं उप्पज्जति, तं रूपभवे इत्थिन्द्रियपुरिसिन्द्रियसङ्खातेन भावेन विना उप्पत्तितो. कामभवे अञ्ञत्र जातिपण्डकपटिसन्धिया भावेन सह उप्पत्तितो स-भावं, अ-भावन्ति दुविधं होति.

सभावंतत्थ च द्विधाति तत्थापि च यं स-भावं, तं इत्थिपुरिसभावानं अञ्ञतरेन सह उप्पत्तितो दुविधमेव होति.

द्वे वा तयो वा दसका ओमतो आदिना सहाति यं हेतमेत्थ ‘‘मिस्सं अमिस्स’’न्ति दुके आदिभूतं रूपमिस्सं पटिसन्धिविञ्ञाणं, तेन सह वत्थुकायदसकवसेन द्वे वा, वत्थुकायभावदसकवसेन तयो वा दसका ओमतो उप्पज्जन्ति, नत्थि इतो परं रूपपरिहानीति. तं पनेतं एवं ओमकपरिमाणं उप्पज्जमानं अण्डजजलाबुजनामिकासु द्वीसु योनीसु जातिउण्णाय एकेन अंसुना उद्धटसप्पिमण्डप्पमाणं कललन्ति लद्धसङ्खं हुत्वा उप्पज्जति. तत्थ योनीनं गतिवसेन सम्भवभेदो वेदितब्बो.

६३०. एतासु हि,

निरये भुम्मवज्जेसु, देवेसु च न योनियो;

तिस्सो पुरिमिका होन्ति, चतस्सोपि गतित्तये.

तत्थ देवेसु चाति चसद्देन यथा निरये च भुम्मवज्जेसु च देवेसु, एवं निज्झामतण्हिकपेतेसु च पुरिमिका तिस्सो योनियो न सन्तीति वेदितब्बा. ओपपातिका एव हि ते होन्ति. सेसे पन तिरच्छानपेत्तिविसयमनुस्ससङ्खाते गतित्तये पुब्बे वज्जितभुम्मदेवेसु च चतस्सोपि योनियो होन्ति. तत्थ,

तिंस नव चेव रूपीसु, सत्तति उक्कंसतोथ रूपानि;

संसेदुपपातयोनिसु, अथ वा अवकंसतो तिंस.

रूपीब्रह्मेसु ताव ओपपातिकयोनिकेसु चक्खुसोतवत्थुदसकानं जीवितनवकस्स चाति चतुन्नं कलापानं वसेन तिंस च नव च पटिसन्धिविञ्ञाणेन सह रूपानि उप्पज्जन्ति. रूपी ब्रह्मे पन ठपेत्वा अञ्ञेसु संसेदजओपपातिकयोनिकेसु उक्कंसतो चक्खुसोतघानजिव्हाकायवत्थुभावदसकानं वसेन सत्तति, तानि च निच्चं देवेसु. तत्थ वण्णो गन्धो रसो ओजा चतस्सो चापि धातुयो चक्खुपसादो जीवितन्ति अयं दसरूपपरिमाणो रूपपुञ्जो चक्खुदसको नाम. एवं सेसा वेदितब्बा . अवकंसतो पन जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्ति. उक्कंसावकंसानं पन अन्तरे अनुरूपतो विकप्पो वेदितब्बो.

६३१. एवं विदित्वा पुन,

खन्धारम्मणगतिहेतु-वेदनापीतिवितक्कविचारेहि;

भेदाभेदविसेसो, चुतिसन्धीनं परिञ्ञेय्यो.

या हेसा मिस्सामिस्सतो दुविधा पटिसन्धि, या चस्सा अतीतानन्तरा चुति, तासं इमेहि खन्धादीहि भेदाभेदविसेसो ञातब्बोति अत्थो.

कथं? कदाचि हि चतुक्खन्धाय आरुप्पचुतिया अनन्तरा चतुक्खन्धाव आरम्मणतोपि अभिन्ना पटिसन्धि होति. कदाचि अमहग्गतबहिद्धारम्मणाय महग्गतअज्झत्तारम्मणा. अयं ताव अरूपभूमीसुयेव नयो. कदाचि पन चतुक्खन्धाय अरूपचुतिया अनन्तरा पञ्चक्खन्धा कामावचरपटिसन्धि . कदाचि पञ्चक्खन्धाय कामावचरचुतिया रूपावचरचुतिया वा अनन्तरा चतुक्खन्धा अरूपपटिसन्धि. एवं अतीतारम्मणाय चुतिया पच्चुप्पन्नारम्मणा पटिसन्धि. एकच्चसुगतिचुतिया एकच्चदुग्गतिपटिसन्धि. अहेतुकचुतिया सहेतुकपटिसन्धि. दुहेतुकचुतिया तिहेतुकपटिसन्धि. उपेक्खासहगतचुतिया सोमनस्ससहगतपटिसन्धि. अप्पीतिकचुतिया सप्पीतिकपटिसन्धि. अवितक्कचुतिया सवितक्कपटिसन्धि. अविचारचुतिया सविचारपटिसन्धि. अवितक्काविचारचुतिया सवितक्कसविचारपटिसन्धीति तस्स तस्स विपरीततो च यथायोगं योजेतब्बं.

६३२.

लद्धपच्चयमिति धम्ममत्तमेतं भवन्तरमुपेति;

नास्स ततो सङ्कन्ति, न ततो हेतुं विना होति.

इति हेतं लद्धपच्चयं रूपारूपधम्ममत्तं उप्पज्जमानं भवन्तरमुपेतीति वुच्चति, न सत्तो, न जीवो. तस्स च नापि अतीतभवतो इध सङ्कन्ति अत्थि. नापि ततो हेतुं विना इध पातुभावो. तयिदं पाकटेन मनुस्सचुतिपटिसन्धिक्कमेन पकासयिस्साम.

अतीतभवस्मिं हि सरसेन उपक्कमेन वा समासन्नमरणस्स असय्हानं सब्बङ्गपच्चङ्गसन्धिबन्धनच्छेदकानं मारणन्तिकवेदनासत्थानं सन्निपातं असहन्तस्स आतपे पक्खित्तहरिततालपण्णमिव कमेन उपसुस्समाने सरीरे निरुद्धेसु चक्खादीसु इन्द्रियेसु हदयवत्थुमत्ते पतिट्ठितेसु कायिन्द्रियमनिन्द्रियजीवितिन्द्रियेसु तङ्खणावसेसहदयवत्थुसन्निस्सितं विञ्ञाणं गरुकसमासेवितासन्नपुब्बकतानं अञ्ञतरं लद्धावसेसपच्चयसङ्खारसङ्खातं कम्मं, तदुपट्ठापितं वा कम्मनिमित्तगतिनिमित्तसङ्खातं विसयं आरब्भ पवत्तति. तदेवं पवत्तमानं तण्हाविज्जानं अप्पहीनत्ता अविज्जापटिच्छादितादीनवे तस्मिं विसये तण्हा नामेति, सहजातसङ्खारा खिपन्ति. तं सन्ततिवसेन तण्हाय नामियमानं सङ्खारेहि खिप्पमानं ओरिमतीररुक्खविनिबद्धरज्जुमालम्बित्वा मातिकातिक्कमको विय पुरिमञ्च निस्सयं जहति, अपरञ्च कम्मसमुट्ठापितं निस्सयं अस्सादयमानं वा अनस्सादयमानं वा आरम्मणादीहियेव पच्चयेहि पवत्ततीति.

एत्थ च पुरिमं चवनतो चुति. पच्छिमं भवन्तरादिपटिसन्धानतो पटिसन्धीति वुच्चति . तदेतं नापि पुरिमभवा इधागतं, नापि ततो कम्मसङ्खारनतिविसयादिहेतुं विना पातुभूतन्ति वेदितब्बं.

६३३.

सियुं निदस्सनानेत्थ, पटिघोसादिका अथ;

सन्तानबन्धतो नत्थि, एकता नापि नानता.

एत्थ चेतस्स विञ्ञाणस्स पुरिमभवतो इध अनागमने, अतीतभवपरियापन्नहेतूति च उप्पादे पटिघोस-पदीप-मुद्दा-पटिबिम्बप्पकारा धम्मा निदस्सनानि सियुं. यथा हि पटिघोस-पदीप-मुद्दा-छाया सद्दादिहेतुका होन्ति अञ्ञत्र अगन्त्वा एवमेवं इदं चित्तं.

एत्थ च सन्तानबन्धतो नत्थि एकता नापि नानता. यदि हि सन्तानबन्धे सति एकन्तमेकता भवेय्य, न खीरतो दधि सम्भूतं सिया. अथापि एकन्तनानता भवेय्य, न खीरस्साधीनो दधि सिया. एस नयो सब्बहेतुहेतुसमुप्पन्नेसु. एवञ्च सति सब्बलोकवोहारलोपो सिया, सो च अनिट्ठो. तस्मा एत्थ न एकन्तमेकता वा नानता वा उपगन्तब्बाति.

६३४. एत्थाह – ननु एवं असङ्कन्तिपातुभावे सति ये इमस्मिं मनुस्सत्तभावे खन्धा, तेसं निरुद्धत्ता, फलपच्चयस्स च कम्मस्स तत्थ अगमनतो अञ्ञस्स अञ्ञतो च तं फलं सिया, उपभुञ्जके च असति कस्स तं फलं सिया, तस्मा न सुन्दरमिदं विधानन्ति. तत्रिदं वुच्चति –

सन्ताने यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;

बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.

एकसन्तानस्मिं हि फलं उप्पज्जमानं तत्थ एकन्तएकत्तनानत्तानं पटिसिद्धत्ता अञ्ञस्साति वा अञ्ञतोति वा न होति. एतस्स च पनत्थस्स बीजानं अभिसङ्खारो साधको. अम्बबीजादीनं हि अभिसङ्खारेसु कतेसु तस्स बीजस्स सन्ताने लद्धपच्चयो कालन्तरे फलविसेसो उप्पज्जमानो न अञ्ञबीजानं, नापि अञ्ञाभिसङ्खारपच्चया उप्पज्जति , न च तानि बीजानि, ते अभिसङ्खारा वा फलट्ठानं पापुणन्ति, एवं सम्पदमिदं वेदितब्बं. विज्जासिप्पोसधादीहि चापि बालसरीरे उपयुत्तेहि कालन्तरे वुड्ढसरीरादीसु फलदेहि अयमत्थो वेदितब्बो.

यम्पि वुत्तं ‘‘उपभुञ्जके च असति कस्स तं फलं सिया’’ति, तत्थ,

फलस्सुप्पत्तिया एव, सिद्धा भुञ्जकसम्मुति;

फलुप्पादेन रुक्खस्स, यथा फलति सम्मुति.

यथा हि रुक्खसङ्खातानं धम्मानं एकदेसभूतस्स रुक्खफलस्स उप्पत्तिया एव रुक्खो फलतीति वा फलितोति वा वुच्चति, तथा देवमनुस्ससङ्खातानं खन्धानं एकदेसभूतस्स उपभोगसङ्खातस्स सुखदुक्खफलस्स उप्पादेनेव देवो, मनुस्सो वा उपभुञ्जतीति वा, सुखितो, दुक्खितोति वा वुच्चति. तस्मा न एत्थ अञ्ञेन उपभुञ्जकेन नाम कोचि अत्थो अत्थीति.

६३५. योपि वदेय्य ‘‘एवं सन्तेपि एते सङ्खारा विज्जमाना वा फलस्स पच्चया सियुं, अविज्जमाना वा, यदि च विज्जमाना पवत्तिक्खणेयेव नेसं विपाकेन भवितब्बं, अथ अविज्जमाना पवत्तितो पुब्बे पच्छा च निच्चं फलावहा सियु’’न्ति, सो एवं वत्तब्बो –

कतत्ता पच्चया एते, न च निच्चं फलावहा;

पाटिभोगादिकं तत्थ, वेदितब्बं निदस्सनं.

कतत्तायेव हि सङ्खारा अत्तनो फलस्स पच्चया होन्ति, न विज्जमानत्ता, अविज्जमानत्ता वा. यथाह – ‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती’’तिआदि (ध. स. ४३१). यथारहस्स च अत्तनो फलस्स पच्चया हुत्वा न पुन फलावहा होन्ति विपाकत्ता. एतस्स चत्थस्स विभावने इदं पाटिभोगादिकं निदस्सनं वेदितब्बं. यथा हि लोके यो कस्सचि अत्थस्स निय्यातनत्थं पाटिभोगो होति, भण्डं वा किणाति, इणं वा गण्हाति, तस्स तं किरियाकरणमत्तमेव तदत्थनिय्यातनादिम्हि पच्चयो होति, न किरियाय विज्जमानत्तं, अविज्जमानत्तं वा, न च तदत्थनिय्यातनादितो परम्पि धारकोव होति. कस्मा? निय्यातनादीनं कतत्ता. एवं कतत्ताव सङ्खारापि अत्तनो फलस्स पच्चया होन्ति, न च यथारहं फलदानतो परम्पि फलावहा होन्तीति. एत्तावता मिस्सामिस्सवसेन द्वेधापि वत्तमानस्स पटिसन्धिविञ्ञाणस्स सङ्खारपच्चया पवत्ति दीपिता होति.

६३६. इदानि सब्बेस्वेव तेसु बात्तिंसविपाकविञ्ञाणेसु सम्मोहविघातत्थं,

पटिसन्धिपवत्तीनं, वसेनेते भवादिसु;

विजानितब्बा सङ्खारा, यथा येसञ्च पच्चया.

तत्थ तयो भवा, चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव सत्तावासाति एते भवादयो नाम. एतेसु भवादीसु पटिसन्धियं पवत्ते च एते येसं विपाकविञ्ञाणानं पच्चया, यथा च पच्चया होन्ति, तथा विजानितब्बाति अत्थो.

तत्थ पुञ्ञाभिसङ्खारे ताव कामावचरअट्ठचेतनाभेदो पुञ्ञाभिसङ्खारो अविसेसेन कामभवे सुगतियं नवन्नं विपाकविञ्ञाणानं पटिसन्धियं नानक्खणिककम्मपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्वेधा पच्चयो. रूपावचरपञ्चकुसलचेतनाभेदो पुञ्ञाभिसङ्खारो रूपभवे पटिसन्धियं एव पञ्चन्नं.

वुत्तप्पभेदकामावचरो पन कामभवे सुगतियं उपेक्खासहगताहेतुमनोविञ्ञाणधातुवज्जानं सत्तन्नं परित्तविपाकविञ्ञाणानं वुत्तनयेनेव द्वेधा पच्चयो पवत्ते, नो पटिसन्धियं. स्वेव रूपभवे पञ्चन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. कामभवे पन दुग्गतियं अट्ठन्नम्पि परित्तविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. तत्थ निरये महामोग्गल्लानत्थेरस्स नरकचारिकादीसु इट्ठारम्मणसमायोगे सो पच्चयो होति, तिरच्छानेसु पन पेतमहिद्धिकेसु च इट्ठारम्मणं लब्भतियेव.

स्वेव कामभवे सुगतियं सोळसन्नम्पि कुसलविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च. अविसेसेन पन पुञ्ञाभिसङ्खारो रूपभवे दसन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च.

द्वादसाकुसलचेतनाभेदो अपुञ्ञाभिसङ्खारो कामभवे दुग्गतियं एकस्स विञ्ञाणस्स तथेव पच्चयो पटिसन्धियं, नो पवत्ते. छन्नं पवत्ते, नो पटिसन्धियं. सत्तन्नम्पि अकुसलविपाकविञ्ञाणानं पवत्ते च पटिसन्धियञ्च.

कामभवे पन सुगतियं तेसंयेव सत्तन्नं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. रूपभवे चतुन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. सो च खो कामावचरे अनिट्ठरूपदस्सनसद्दसवनवसेन, ब्रह्मलोके पन अनिट्ठरूपादयो नाम नत्थि. तथा कामावचरदेवलोकेपि.

आनेञ्जाभिसङ्खारो अरूपभवे चतुन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च.

एवं ताव भवेसु पटिसन्धिपवत्तीनं वसेन एते सङ्खारा येसं पच्चया, यथा च पच्चया होन्ति, तथा विजानितब्बा. एतेनेव नयेन योनिआदीसुपि वेदितब्बा.

६३७. तत्रिदं आदितो पट्ठाय मुखमत्तपकासनं – इमेसु हि सङ्खारेसु यस्मा पुञ्ञाभिसङ्खारो ताव द्वीसु भवेसु पटिसन्धिं दत्वा सब्बमत्तनो विपाकं जनेति. तथा अण्डजादीसु चतूसु योनीसु, देवमनुस्ससङ्खातासु द्वीसु गतीसु, नानत्तकायनानत्तसञ्ञीनानत्तकायएकत्तसञ्ञी-एकत्तकायनानत्तसञ्ञी-एकत्तकायएकत्तसञ्ञीसङ्खातासु चतूसु विञ्ञाणट्ठितीसु. असञ्ञसत्तावासे पनेस रूपमत्तमेवाभिसङ्खरोतीति चतूसुयेव सत्तावासेसु च पटिसन्धिं दत्वा सब्बमत्तनो विपाकं जनेति. तस्मा एस एतेसु द्वीसु भवेसु, चतूसु योनीसु, द्वीसु गतीसु, चतूसु विञ्ञाणट्ठितीसु, चतूसु सत्तावासेसु च एकवीसतिया विपाकविञ्ञाणानं वुत्तनयेनेव पच्चयो होति यथासम्भवं पटिसन्धियं पवत्ते च.

अपुञ्ञाभिसङ्खारो पन यस्मा एकस्मिंयेव कामभवे चतूसु योनीसु, अवसेसासु तीसु गतीसु , नानत्तकायएकत्तसञ्ञीसङ्खाताय एकिस्सा विञ्ञाणट्ठितिया, तादिसेयेव च एकस्मिं सत्तावासे पटिसन्धिवसेन विपच्चति, तस्मा एस एकस्मिं भवे, चतूसु योनीसु, तीसु गतीसु, एकिस्सा विञ्ञाणट्ठितिया, एकम्हि च सत्तावासे सत्तन्नं विपाकविञ्ञाणानं वुत्तनयेनेव पच्चयो पटिसन्धियं पवत्ते च.

आनेञ्जाभिसङ्खारो पन यस्मा एकस्मिंयेव अरूपभवे, एकिस्सा ओपपातिकयोनिया, एकिस्सा देवगतिया, आकासानञ्चायतनादिकासु तीसु विञ्ञाणट्ठितीसु, आकासानञ्चायतनादिकेसु च चतूसु सत्तावासेसु पटिसन्धिवसेन विपच्चति, तस्मा एस एकस्मिं भवे, एकिस्सा योनिया, एकिस्सा गतिया, तीसु विञ्ञाणट्ठितीसु, चतूसु सत्तावासेसु चतुन्नं विञ्ञाणानं वुत्तनयेनेव पच्चयो होति पटिसन्धियं पवत्ते चाति. एवं,

पटिसन्धिपवत्तीनं , वसेनेते भवादिसु;

विजानितब्बा सङ्खारा, यथा येसञ्च पच्चयाति.

अयं ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति पदस्मिं वित्थारकथा.

विञ्ञाणपच्चयानामरूपपदवित्थारकथा

६३८. विञ्ञाणपच्चया नामरूपपदे –

विभागा नामरूपानं, भवादीसु पवत्तितो;

सङ्गहा पच्चयनया, विञ्ञातब्बो विनिच्छयो.

विभागा नामरूपानन्ति एत्थ हि नामन्ति आरम्मणाभिमुखं नमनतो वेदनादयो तयो खन्धा, रूपन्ति चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूपं. तेसं विभागो खन्धनिद्देसे वुत्तोयेवाति. एवं तावेत्थ विभागा नामरूपानं विञ्ञातब्बो विनिच्छयो.

भवादीसु पवत्तितोति एत्थ च नामं एकं सत्तावासं ठपेत्वा सब्बभवयोनिगतिविञ्ञाणट्ठितिसेससत्तावासेसु पवत्तति, रूपं द्वीसु भवेसु, चतूसु योनीसु, पञ्चसु गतीसु, पुरिमासु चतूसु विञ्ञाणट्ठितीसु, पञ्चसु सत्तावासेसु पवत्तति.

एवं पवत्तमाने च एतस्मिं नामरूपे यस्मा अभावकगब्भसेय्यकानं अण्डजानञ्च पटिसन्धिक्खणे वत्थुकायदसकवसेन रूपतो द्वेसन्ततिसीसानि, तयो च अरूपिनो खन्धा पातुभवन्ति, तस्मा तेसं वित्थारेन रूपरूपतो वीसति धम्मा, तयो च अरूपिनो खन्धाति एते तेवीसति धम्मा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. अग्गहितग्गहणेन पन एकसन्ततिसीसतो नव रूपधम्मे अपनेत्वा चुद्दस. सभावकानं भावदसकं पक्खिपित्वा तेत्तिंस, तेसम्पि अग्गहितग्गहणेन सन्ततिसीसद्वयतो अट्ठारस रूपधम्मे अपनेत्वा पन्नरस.

यस्मा च ओपपातिकसत्तेसु ब्रह्मकायिकादीनं पटिसन्धिक्खणे चक्खुसोतवत्थुदसकानं, जीवितिन्द्रियनवकस्स च वसेन रूपतो चत्तारि सन्ततिसीसानि, तयो च अरूपिनो खन्धा पातुभवन्ति, तस्मा तेसं वित्थारेन रूपरूपतो एकूनचत्तालीस धम्मा, तयो च अरूपिनो खन्धाति एते बाचत्तालीस धम्मा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. अग्गहितग्गहणेन पन सन्ततिसीसत्तयतो सत्तवीसति धम्मे अपनेत्वा पन्नरस.

कामभवे पन यस्मा सेसओपपातिकानं, संसेदजानं वा सभावकपरिपुण्णायतनानं पटिसन्धिक्खणे रूपतो सत्त सन्ततिसीसानि, तयो च अरूपिनो खन्धा पातुभवन्ति, तस्मा तेसं वित्थारेन रूपरूपतो सत्तति धम्मा, तयो च अरूपिनो खन्धाति एते तेसत्तति धम्मा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. अग्गहितग्गहणेन पन रूपसन्ततिसीसछक्कतो चतुपञ्ञास धम्मे अपनेत्वा एकूनवीसति. एस उक्कंसो. अवकंसेन पन तंतंरूपसन्ततिसीसविकलानं तस्स तस्स वसेन हापेत्वा हापेत्वा सङ्खेपतो वित्थारतो च पटिसन्धियं विञ्ञाणपच्चया नामरूपसङ्खा वेदितब्बा.

अरूपीनं पन तयोव अरूपिनो खन्धा. असञ्ञीनं रूपतो जीवितिन्द्रियनवकमेवाति. एस ताव पटिसन्धियं नयो.

पवत्ते पन सब्बत्थ रूपप्पवत्तिदेसे पटिसन्धिचित्तस्स ठितिक्खणे पटिसन्धिचित्तेन सह पवत्तउतुतो उतुसमुट्ठानं सुद्धट्ठकं पातुभवति. पटिसन्धिचित्तं पन रूपं न समुट्ठापेति. तञ्हि यथा पपाते पतितपुरिसो परस्स पच्चयो होतुं न सक्कोति, एवं वत्थुदुब्बलताय दुब्बलत्ता रूपं समुट्ठापेतुं न सक्कोति. पटिसन्धिचित्ततो पन उद्धं पठमभवङ्गतो पभुति चित्तसमुट्ठानं सुद्धट्ठकं, सद्दपातुभावकाले पटिसन्धिक्खणतो उद्धं पवत्तउतुतो चेव चित्ततो च सद्दनवकं, ये पन कबळीकाराहारूपजीविनो गब्भसेय्यकसत्ता, तेसं,

‘‘यञ्चस्स भुञ्जति माता, अन्नं पानञ्च भोजनं;

तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति. –

वचनतो मातरा अज्झोहरिताहारेन अनुगते सरीरे, ओपपातिकानं सब्बपठमं अत्तनो मुखगतं खेळं अज्झोहरणकाले आहारसमुट्ठानं सुद्धट्ठकन्ति इदं आहारसमुट्ठानस्स सुद्धट्ठकस्स, उतुचित्तसमुट्ठानानञ्च उक्कंसतो द्विन्नं नवकानं वसेन छब्बीसतिविधं, पुब्बे एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जमानं वुत्तं कम्मसमुट्ठानञ्च सत्ततिविधन्ति छन्नवुतिविधं रूपं, तयो च अरूपिनो खन्धाति समासतो नवनवुति धम्मा. यस्मा वा सद्दो अनियतो कदाचिदेव पातुभावतो, तस्मा दुविधम्पि तं अपनेत्वा इमे सत्तनवुति धम्मा यथासम्भवं सब्बसत्तानं विञ्ञाणपच्चया नामरूपन्ति वेदितब्बं. तेसं हि सुत्तानम्पि पमत्तानम्पि खादन्तानम्पि पिवन्तानम्पि दिवा च रत्तिञ्च एते विञ्ञाणपच्चया पवत्तन्ति. तञ्च नेसं विञ्ञाणपच्चयभावं परतो वण्णयिस्साम.

यम्पनेतमेत्थ कम्मजरूपं, तं भवयोनिगतिठितिसत्तावासेसु सब्बपठमं पतिट्ठहन्तम्पि तिसमुट्ठानिकरूपेन अनुपत्थद्धं न सक्कोति सण्ठातुं, नापि तिसमुट्ठानिकं तेन अनुपत्थद्धं. अथ खो वातब्भाहतापि चतुद्दिसा ववत्थापिता नळकलापियो विय, ऊमिवेगब्भाहतापि महासमुद्दे कत्थचि लद्धपतिट्ठा भिन्नवाहनिका विय च अञ्ञमञ्ञुपत्थद्धानेवेतानि अपतमानानि सण्ठहित्वा एकम्पि वस्सं द्वेपि वस्सानि…पे… वस्ससतम्पि याव तेसं सत्तानं आयुक्खयो वा पुञ्ञक्खयो वा, ताव पवत्तन्तीति. एवं भवादीसु पवत्तितोपेत्थ विञ्ञातब्बो विनिच्छयो.

६३९. सङ्गहाति एत्थ च यं आरुप्पे पवत्तिपटिसन्धीसु, पञ्चवोकारभवे च पवत्तियं विञ्ञाणपच्चया नाममेव, यञ्च असञ्ञेसु सब्बत्थ, पञ्चवोकारभवे च पवत्तियं विञ्ञाणपच्चया रूपमेव, यञ्च पञ्चवोकारभवे सब्बत्थ विञ्ञाणपच्चया नामरूपं, तं सब्बं नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति एवं एकदेससरूपेकसेसनयेन सङ्गहेत्वा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बं.

असञ्ञेसु विञ्ञाणाभावा अयुत्तन्ति चे, नायुत्तं. इदम्पि,

नामरूपस्स यं हेतु, विञ्ञाणं तं द्विधा मतं;

विपाकमविपाकञ्च, युत्तमेव यतो इदं.

यञ्हि नामरूपस्स हेतु विञ्ञाणं, तं विपाकाविपाकभेदतो द्वेधा मतं. इदञ्च असञ्ञसत्तेसु कम्मसमुट्ठानत्ता पञ्चवोकारभवे पवत्तअभिसङ्खारविञ्ञाणपच्चया रूपं. तथा पञ्चवोकारे पवत्तियं कुसलादिचित्तक्खणे कम्मसमुट्ठानन्ति युत्तमेव इदं. एवं सङ्गहतोपेत्थ विञ्ञातब्बो विनिच्छयो.

६४०. पच्चयनयाति एत्थ हि,

नामस्स पाकविञ्ञाणं, नवधा होति पच्चयो;

वत्थुरूपस्स नवधा, सेसरूपस्स अट्ठधा.

अभिसङ्खारविञ्ञाणं, होति रूपस्स एकधा;

तदञ्ञं पन विञ्ञाणं, तस्स तस्स यथारहं.

यञ्हेतं पटिसन्धियं पवत्तियं वा विपाकसङ्खातं नामं, तस्स रूपमिस्सस्स वा अमिस्सस्स वा पटिसन्धिकं वा अञ्ञं वा विपाकविञ्ञाणं सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकाहारिन्द्रियअत्थिअविगतपच्चयेहि नवधा पच्चयो होति.

वत्थुरूपस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयविपाकाहारिन्द्रियविप्पयुत्तअत्थिअविगतपच्चयेहि नवधा पच्चयो होति. ठपेत्वा पन वत्थुरूपं सेसरूपस्स इमेसु नवसु अञ्ञमञ्ञपच्चयं अपनेत्वा सेसेहि अट्ठहि पच्चयेहि पच्चयो होति.

अभिसङ्खारविञ्ञाणं पन असञ्ञसत्तरूपस्स वा पञ्चवोकारभवे वा कम्मजस्स रूपस्स सुत्तन्तिकपरियायतो उपनिस्सयवसेन एकधाव पच्चयो होति. अवसेसं पठमभवङ्गतो पभुति सब्बम्पि विञ्ञाणं तस्स तस्स नामरूपस्स यथारहं पच्चयो होतीति वेदितब्बं. वित्थारतो पन तस्स पच्चयनये दस्सियमाने सब्बापि पट्ठानकथा वित्थारेतब्बा होतीति न नं आरभाम.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘पटिसन्धिनामरूपं विञ्ञाणपच्चया होती’’ति? सुत्ततो युत्तितो च. सुत्ते हि ‘‘चित्तानुपरिवत्तिनो धम्मा’’तिआदिना (ध. स. दुकमातिका ६२) नयेन बहुधा वेदनादीनं विञ्ञाणपच्चयता सिद्धा. युत्तितो पन,

चित्तजेन हि रूपेन, इध दिट्ठेन सिज्झति;

अदिट्ठस्सापि रूपस्स, विञ्ञाणं पच्चयो इति.

चित्ते हि पसन्ने अप्पसन्ने वा तदनुरूपानि रूपानि उप्पज्जमानानि दिट्ठानि. दिट्ठेन च अदिट्ठस्स अनुमानं होतीति इमिना इध दिट्ठेन चित्तजरूपेन अदिट्ठस्सापि पटिसन्धिरूपस्स विञ्ञाणं पच्चयो होतीति जानितब्बमेतं. कम्मसमुट्ठानस्सापि हि तस्स चित्तसमुट्ठानस्सेव विञ्ञाणपच्चयता पट्ठाने आगताति. एवं पच्चयनयतोपेत्थ विञ्ञातब्बो विनिच्छयोति.

अयं ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पदस्मिं वित्थारकथा.

नामरूपपच्चयासळायतनपदवित्थारकथा

६४१. नामरूपपच्चया सळायतनपदे –

नामं खन्धत्तयं रूपं, भूतवत्थादिकं मतं;

कतेकसेसं तं तस्स, तादिसस्सेव पच्चयो.

यञ्हेतं सळायतनस्सेव पच्चयभूतं नामरूपं, तत्थ नामन्ति वेदनादिक्खन्धत्तयं, रूपं पन ससन्ततिपरियापन्नं नियमतो चत्तारि भूतानि छ वत्थूनि जीवितिन्द्रियन्ति एवं भूतवत्थादिकं मतन्ति वेदितब्बं. तं पन नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति एवं कतेकसेसं छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एवं कतेकसेसस्सेव सळायतनस्स पच्चयोति वेदितब्बं. कस्मा? यस्मा आरुप्पे नाममेव पच्चयो, तञ्च छट्ठायतनस्सेव न अञ्ञस्स. ‘‘नामपच्चया छट्ठायतन’’न्ति (विभ. ३२२) हि विभङ्गे वुत्तं.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘नामरूपं सळायतनस्स पच्चयो’’ति? नामरूपभावे भावतो. तस्स तस्स हि नामस्स रूपस्स च भावे तं तं आयतनं होति, न अञ्ञथा. सा पनस्स तब्भावभाविता पच्चयनयस्मिं येव आविभविस्सति. तस्मा,

पटिसन्धिया पवत्ते वा, होति यं यस्स पच्चयो;

यथा च पच्चयो होति, तथा नेय्यं विभाविना.

तत्रायमत्थदीपना –

नाममेव हि आरुप्पे, पटिसन्धिपवत्तिसु;

पच्चयो सत्तधा छधा, होति तं अवकंसतो.

कथं? पटिसन्धियं ताव अवकंसतो सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकअत्थिअविगतपच्चयेहि सत्तधा नामं छट्ठायतनस्स पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति, तस्स वसेन उक्कंसावकंसो वेदितब्बो.

पवत्तेपि विपाकं वुत्तनयेनेव पच्चयो होति, इतरं पन अवकंसतो वुत्तप्पकारेसु पच्चयेसु विपाकपच्चयवज्जेहि छहि पच्चयेहि पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति, तस्स वसेन उक्कंसावकंसो वेदितब्बो.

अञ्ञस्मिम्पि भवे नामं, तथेव पटिसन्धियं;

छट्ठस्स इतरेसं तं, छहाकारेहि पच्चयो.

आरुप्पतो हि अञ्ञस्मिम्पि पञ्चवोकारभवे तं विपाकनामं हदयवत्थुनो सहायं हुत्वा छट्ठस्स मनायतनस्स यथा आरुप्पे वुत्तं, तथेव अवकंसतो सत्तधा पच्चयो होति. इतरेसं पन तं पञ्चन्नं चक्खायतनादीनं चतुमहाभूतसहायं हुत्वा सहजातनिस्सयविपाकविप्पयुत्तअत्थिअविगतवसेन छहाकारेहि पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति, तस्स वसेन उक्कंसावकंसो वेदितब्बो.

पवत्तेपि तथा होति, पाकं पाकस्स पच्चयो;

अपाकं अविपाकस्स, छधा छट्ठस्स पच्चयो.

पवत्तेपि हि पञ्चवोकारभवे यथा पटिसन्धियं, तथेव विपाकनामं विपाकस्स छट्ठायतनस्स अवकंसतो सत्तधा पच्चयो होति. अविपाकं पन अविपाकस्स छट्ठस्स अवकंसतोव ततो विपाकपच्चयं अपनेत्वा छधा पच्चयो होति. वुत्तनयेनेव पनेत्थ उक्कंसावकंसो वेदितब्बो.

तत्थेव सेसपञ्चन्नं, विपाकं पच्चयो भवे;

चतुधा अविपाकम्पि, एवमेव पकासितं.

तत्थेव हि पवत्ते सेसानं चक्खायतनादीनं पञ्चन्नं चक्खुपसादादिवत्थुकं इतरम्पि विपाकनामं पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति. यथा च विपाकं, अविपाकम्पि एवमेव पकासितं. तस्मा कुसलादिभेदम्पि तेसं चतुधा पच्चयो होतीति वेदितब्बं. एवं ताव नाममेव पटिसन्धियं पवत्ते वा यस्स यस्स आयतनस्स पच्चयो होति, यथा च पच्चयो होति, तथा वेदितब्बं.

रूपं पनेत्थ आरुप्पे, भवे भवति पच्चयो;

न एकायतनस्सापि, पञ्चक्खन्धभवे पन.

रूपतो सन्धियं वत्थु, छधा छट्ठस्स पच्चयो;

भूतानि चतुधा होन्ति, पञ्चन्नं अविसेसतो.

रूपतो हि पटिसन्धियं वत्थुरूपं छट्ठस्स मनायतनस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थिअविगतपच्चयेहि छधा पच्चयो होति. चत्तारि पन भूतानि अविसेसतो पटिसन्धियं पवत्ते च यं यं आयतनं उप्पज्जति, तस्स तस्स वसेन पञ्चन्नम्पि चक्खायतनादीनं सहजातनिस्सयअत्थिअविगतपच्चयेहि चतुधा पच्चया होन्ति.

तिधा जीवितमेतेसं, आहारो च पवत्तियं;

तानेव छधा छट्ठस्स, वत्थु तस्सेव पञ्चधा.

एतेसं पन चक्खादीनं पञ्चन्नं पटिसन्धियं पवत्ते च अत्थि अविगतइन्द्रियवसेन रूपजीवितं तिधा पच्चयो होति. आहारो च अत्थिअविगताहारवसेन तिविधा पच्चयो होति, सो च खो ये सत्ता आहारूपजीविनो, तेसं आहारानुगते काये पवत्तियंयेव, नो पटिसन्धियं. तानि पन पञ्च चक्खायतनादीनि छट्ठस्स चक्खु सोतघानजिव्हाकायविञ्ञाणसङ्खातस्स मनायतनस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छहाकारेहि पच्चया होन्ति पवत्ते, नो पटिसन्धियं. ठपेत्वा पन पञ्चविञ्ञाणानि तस्सेव अवसेसमनायतनस्स वत्थुरूपं निस्सयपुरेजातविप्पयुत्तअत्थिअविगतवसेन पञ्चधा पच्चयो होति पवत्तेयेव, नो पटिसन्धियं. एवं रूपमेव पटिसन्धियं पवत्ते वा यस्स यस्स आयतनस्स पच्चयो होति, यथा च पच्चयो होति, तथा वेदितब्बं.

नामरूपं पनुभयं, होति यं यस्स पच्चयो;

यथा च तम्पि सब्बत्थ, विञ्ञातब्बं विभाविना.

सेय्यथिदं . पटिसन्धियं ताव पञ्चवोकारभवे खन्धत्तयवत्थुरूपसङ्खातं नामरूपं छट्ठायतनस्स सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तविप्पयुत्तअत्थिअविगतपच्चयादीहि पच्चयो होतीति. इदमेत्थ मुखमत्तं. वुत्तनयानुसारेन पन सक्का सब्बं योजेतुन्ति न एत्थ वित्थारो दस्सितोति.

अयं ‘‘नामरूपपच्चया सळायतन’’न्ति पदस्मिं वित्थारकथा.

सळायतनपच्चयाफस्सपदवित्थारकथा

६४२. सळायतनपच्चया फस्सपदे –

सळेव फस्सा सङ्खेपा, चक्खुसम्फस्सआदयो;

विञ्ञाणमिव बात्तिंस, वित्थारेन भवन्ति ते.

सङ्खेपेन हि सळायतनपच्चया फस्सोति चक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सो, मनोसम्फस्सोति इमे चक्खुसम्फस्सादयो छ एव फस्सा भवन्ति. वित्थारेन पन चक्खुसम्फस्सादयो पञ्च कुसलविपाका, पञ्च अकुसलविपाकाति दस, सेसा बावीसति-लोकियविपाकविञ्ञाणसम्पयुत्ता च बावीसतीति एवं सब्बेपि सङ्खारपच्चया वुत्तविञ्ञाणमिव बात्तिंस होन्ति.

यं पनेतस्स बात्तिंसविधस्सापि फस्सस्स पच्चयो सळायतनं, तत्थ,

छट्ठेन सह अज्झत्तं, चक्खादिं बाहिरेहिपि;

सळायतनमिच्छन्ति, छहि सद्धिं विचक्खणा.

तत्थ ये ताव ‘‘उपादिण्णकपवत्तिकथा अय’’न्ति सकसन्ततिपरियापन्नमेव पच्चयं पच्चयुप्पन्नञ्च दीपेन्ति, ते ‘‘छट्ठायतनपच्चया फस्सो’’ति (विभ. ३२२) पाळिअनुसारतो आरुप्पे छट्ठायतनञ्च, अञ्ञत्थ सब्बसङ्गहतो सळायतनञ्च फस्सस्स पच्चयोति एकदेससरूपेकसेसं कत्वा छट्ठेन सह अज्झत्तं चक्खादिं सळायतनन्ति इच्छन्ति. तञ्हि छट्ठायतनञ्च सळायतनञ्च सळायतनन्त्वेव सङ्खं गच्छति.

ये पन पच्चयुप्पन्नमेव एकसन्ततिपरियापन्नं दीपेन्ति, पच्चयं पन भिन्नसन्तानम्पि, ते यं यं आयतनं फस्सस्स पच्चयो होति, तं सब्बम्पि दीपेन्ता बाहिरम्पि परिग्गहेत्वा तदेव छट्ठेन सह अज्झत्तं बाहिरेहिपि रूपायतनादीहि सद्धिं सळायतनन्ति इच्छन्ति. तम्पि हि छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एतेसं एकसेसे कते सळायतनन्त्वेव सङ्खं गच्छति.

एत्थाह – न सब्बायतनेहि एको फस्सो सम्भोति, नापि एकम्हा आयतना सब्बे फस्सा, अयञ्च सळायतनपच्चया फस्सोति एकोव वुत्तो, सो कस्माति. तत्रिदं विस्सज्जनं – सच्चमेतं, सब्बेहि एको, एकम्हा वा सब्बे न सम्भोन्ति, सम्भोति पन अनेकेहि एको. यथा चक्खुसम्फस्सो चक्खायतना रूपायतना चक्खुविञ्ञाणसङ्खाता मनायतना अवसेससम्पयुत्तधम्मायतना चाति एवं सब्बत्थ यथानुरूपं योजेतब्बं. तस्मा एव हि,

एकोपनेकायतनप्पभवो इति दीपितो;

फस्सोयं एकवचननिद्देसेनीध तादिना.

एकवचननिद्देसेनाति सळायतनपच्चया फस्सोति इमिना एकवचननिद्देसेन अनेकेहि आयतनेहि एको फस्सो होतीति तादिना दीपितोति अत्थो. आयतनेसु पन,

छधा पञ्च ततो एकं, नवधा बाहिरानि छ;

यथासम्भवमेतस्स, पच्चयत्ते विभावये.

तत्रायं विभावना – चक्खायतनादीनि ताव पञ्च चक्खुसम्फस्सादिभेदतो पञ्चविधस्स फस्सस्स निस्सयपुरेजातिन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा पच्चया होन्ति. ततो परं एकं विपाकमनायतनं अनेकभेदस्स विपाकमनोसम्फस्सस्स सहजातअञ्ञमञ्ञनिस्सयविपाकाहारइन्द्रियसम्पयुत्तअत्थिअविगतवसेन नवधा पच्चयो होति. बाहिरेसु पन रूपायतनं चक्खुसम्फस्सस्स आरम्मणपुरेजातअत्थिअविगतवसेन चतुधा पच्चयो होति. तथा सद्दायतनादीनि सोतसम्फस्सादीनं. मनोसम्फस्सस्स पन तानि च धम्मायतनञ्च तथा च आरम्मणपच्चयमत्तेनेव चाति एवं बाहिरानि छ यथासम्भवमेतस्स पच्चयत्ते विभावयेति.

अयं ‘‘सळायतनपच्चया फस्सो’’ति पदस्मिं वित्थारकथा.

फस्सपच्चयावेदनापदवित्थारकथा

६४३. फस्सपच्चया वेदनापदे –

द्वारतो वेदना वुत्ता, चक्खुसम्फस्सजादिका;

सळेव ता पभेदेन, एकूननवुती मता.

एतस्सपि पदस्स विभङ्गे ‘‘चक्खुसम्फस्सजा वेदना. सोत… घान… जिव्हा… काय… मनोसम्फस्सजा वेदना’’ति (विभ. २३१) एवं द्वारतो सळेव वेदना वुत्ता, ता पन पभेदेन एकूननवुतिया चित्तेहि सम्पयुत्तत्ता एकूननवुति मता.

वेदनासु पनेतासु, इध बात्तिंस वेदना;

विपाकचित्तयुत्ताव, अधिप्पेताति भासिता.

अट्ठधा तत्थ पञ्चन्नं, पञ्चद्वारम्हि पच्चयो;

सेसानं एकधा फस्सो, मनोद्वारेपि सो तथा.

तत्थ हि पञ्चद्वारे चक्खुपसादादिवत्थुकानं पञ्चन्नं वेदनानं चक्खुसम्फस्सादिको फस्सो सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तअत्थिअविगतवसेन अट्ठधा पच्चयो होति. सेसानं पन एकेकस्मिं द्वारे सम्पटिच्छनसन्तीरणतदारम्मणवसेन पवत्तानं कामावचरविपाकवेदनानं सो चक्खुसम्फस्सादिको फस्सो उपनिस्सयवसेन एकधाव पच्चयो होति.

मनोद्वारेपि सो तथाति मनोद्वारेपि हि तदारम्मणवसेन पवत्तानं कामावचरविपाकवेदनानं सो सहजातमनोसम्फस्ससङ्खातो फस्सो तथेव अट्ठधा पच्चयो होति, पटिसन्धिभवङ्गचुतिवसेन पवत्तानं तेभूमकविपाकवेदनानम्पि. या पन ता मनोद्वारे तदारम्मणवसेन पवत्ता कामावचरवेदना, तासं मनोद्वारावज्जनसम्पयुत्तो मनोसम्फस्सो उपनिस्सयवसेन एकधाव पच्चयो होतीति.

अयं ‘‘फस्सपच्चया वेदना’’ति पदस्मिं वित्थारकथा.

वेदनापच्चयातण्हापदवित्थारकथा

६४४. वेदनापच्चया तण्हापदे –

रूपतण्हादिभेदेन, छ तण्हा इध दीपिता;

एकेका तिविधा तत्थ, पवत्ताकारतो मता.

इमस्मिं हि पदे सेट्ठिपुत्तो ब्राह्मणपुत्तोति पितितो नामवसेन पुत्तो विय ‘‘रूपतण्हा. सद्द… गन्ध… रस… फोट्ठब्ब… धम्मतण्हा’’ति (विभ. २३२) आरम्मणतो नामवसेन विभङ्गे छ तण्हा दीपिता.

तासु पन तण्हासु एकेका तण्हा पवत्तिआकारतो कामतण्हा, भवतण्हा, विभवतण्हाति एवं तिविधा मता. रूपतण्हायेव हि यदा चक्खुस्स आपाथमागतं रूपारम्मणं कामस्सादवसेन अस्सादयमाना पवत्तति, तदा कामतण्हा नाम होति. यदा तदेवारम्मणं ‘‘धुवं सस्सत’’न्ति पवत्ताय सस्सतदिट्ठिया सद्धिं पवत्तति, तदा भवतण्हा नाम होति. सस्सतदिट्ठिसहगतो हि रागो भवतण्हाति वुच्चति. यदा पन तदेवारम्मणं ‘‘उच्छिज्जति विनस्सती’’ति पवत्ताय उच्छेददिट्ठिया सद्धिं पवत्तति, तदा विभवतण्हा नाम होति. उच्छेददिट्ठिसहगतो हि रागो विभवतण्हाति वुच्चति. एस नयो सद्दतण्हादीसुपीति. एता अट्ठारस तण्हा होन्ति.

ता अज्झत्तरूपादीसु अट्ठारस, बहिद्धा अट्ठारसाति छत्तिंस. इति अतीता छत्तिंस, अनागता छत्तिंस, पच्चुप्पन्ना छत्तिंसाति अट्ठसतं तण्हा होन्ति. ता पुन सङ्खेप्पमाणा रूपादिआरम्मणवसेन छ, कामतण्हादिवसेन वा तिस्सोव तण्हा होन्तीति वेदितब्बा.

यस्मा पनिमे सत्ता पुत्तं अस्सादेत्वा पुत्ते ममत्तेन धातिया विय रूपादिआरम्मणवसेन उप्पज्जमानं वेदनं अस्सादेत्वा वेदनाय ममत्तेन रूपादिआरम्मणदायकानं चित्तकार-गन्धब्ब-गन्धिक-सूद-तन्तवायरसायनविधायकवेज्जादीनं महासक्कारं करोन्ति. तस्मा सब्बापेसा वेदनापच्चया तण्हा होतीति वेदितब्बा.

यस्मा चेत्थ अधिप्पेता, विपाकसुखवेदना;

एकाव एकधावेसा, तस्मा तण्हाय पच्चयो.

एकधाति उपनिस्सयपच्चयेनेव पच्चयो होति. यस्मा वा,

दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति;

उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता.

तण्हाय पच्चया तस्मा, होन्ति तिस्सोपि वेदना;

वेदनापच्चया तण्हा, इति वुत्ता महेसिना.

वेदनापच्चया चापि, यस्मा नानुसयं विना;

होति तस्मा न सा होति, ब्राह्मणस्स वुसीमतोति.

अयं ‘‘वेदनापच्चया तण्हा’’ति पदस्मिं वित्थारकथा.

तण्हापच्चयाउपादानपदवित्थारकथा

६४५. तण्हापच्चया उपादानपदे –

उपादानानि चत्तारि, तानि अत्थविभागतो;

धम्मसङ्खेपवित्थारा, कमतो च विभावये.

तत्रायं विभावना – कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानन्ति इमानि तावेत्थ चत्तारि उपादानानि. तेसं अयं अत्थविभागो – वत्थुसङ्खातं कामं उपादियतीति कामुपादानं, कामो च सो उपादानञ्चातिपि कामुपादानं. उपादानन्ति दळ्हग्गहणं. दळ्हत्थो हेत्थ उपसद्दो उपायासउपकट्ठादीसु विय. तथा दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानं. दिट्ठिं उपादियतीति वा दिट्ठुपादानं. ‘‘सस्सतो अत्ता च लोको चा’’तिआदीसु (दी. नि. १.३१) हि पुरिमदिट्ठिं उत्तरदिट्ठि उपादियति. तथा सीलब्बतं उपादियतीति सीलब्बतुपादानं. सीलब्बतञ्च तं उपादानञ्चातिपि सीलब्बतुपादानं. गोसीलगोवतादीनि हि ‘‘एवं सुद्धी’’ति अभिनिवेसतो सयमेव उपादानानि. तथा वदन्ति एतेनाति वादो. उपादियन्ति एतेनाति उपादानं. किं वदन्ति, उपादियन्ति वा? अत्तानं. अत्तनो वादुपादानं अत्तवादुपादानं. अत्तवादमत्तमेव वा अत्ताति उपादियन्ति एतेनाति अत्तवादुपादानं. अयं ताव तेसं अत्थविभागो.

धम्मसङ्खेपवित्थारे पन कामुपादानं ताव ‘‘तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं, इदं वुच्चति कामुपादान’’न्ति (ध. स. १२२०; विभ. ९३८) आगतत्ता सङ्खेपतो तण्हादळ्हत्तं वुच्चति. तण्हादळ्हत्तं नाम पुरिमतण्हाउपनिस्सयपच्चयेन दळ्हसम्भूता उत्तरतण्हाव. केचि पनाहु ‘‘अप्पत्तविसयपत्थना तण्हा अन्धकारे चोरस्स हत्थप्पसारणं विय, सम्पत्तविसयग्गहणं उपादानं तस्सेव भण्डग्गहणं विय. अप्पिच्छतासन्तुट्ठितापटिपक्खा च ते धम्मा. तथा परियेसनारक्खदुक्खमूला’’ति. सेसुपादानत्तयं पन सङ्खेपतो दिट्ठिमत्तमेव.

वित्थारतो पन पुब्बे रूपादीसु वुत्तअट्ठसतप्पभेदायपि तण्हाय दळ्हभावो कामुपादानं. दसवत्थुका मिच्छादिट्ठि दिट्ठुपादानं. यथाह – ‘‘तत्थ कतमं दिट्ठुपादानं? नत्थि दिन्नं, नत्थि यिट्ठं…पे… सच्छिकत्वा पवेदेन्तीति या एवरूपा दिट्ठि…पे… विपरियेसग्गाहो. इदं वुच्चति दिट्ठुपादान’’न्ति (ध. स. १२२१; विभ. ९३८). सीलब्बतेहि सुद्धीति परामसनं पन सीलब्बतुपादानं. यथाह – ‘‘तत्थ कतमं सीलब्बतुपादानं? सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धीति या एवरूपा दिट्ठि…पे… विपरियेसग्गाहो. इदं वुच्चति सीलब्बतुपादान’’न्ति (ध. स. १२२२; विभ. ९३८). वीसतिवत्थुका सक्कायदिट्ठि अत्तवादुपादानं. यथाह – ‘‘तत्थ कतमं अत्तवादुपादानं? इध अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति…पे… विपरियेसग्गाहो, इदं वुच्चति अत्तवादुपादान’’न्ति (ध. स. १२२३; विभ. ९३८). अयमेत्थ धम्मसङ्खेपवित्थारो.

कमतोति एत्थ पन तिविधो कमो उप्पत्तिक्कमो पहानक्कमो देसनाक्कमो च. तत्थ अनमतग्गे संसारे इमस्स पठमं उप्पत्तीति अभावतो किलेसानं निप्परियायेन उप्पत्तिक्कमो न वुच्चति. परियायेन पन येभुय्येन एकस्मिं भवे अत्तग्गाहपुब्बङ्गमो सस्सतुच्छेदाभिनिवेसो, ततो ‘‘सस्सतो अयं अत्ता’’ति गण्हतो अत्तविसुद्धत्थं सीलब्बतुपादानं, ‘‘उच्छिज्जती’’ति गण्हतो परलोकनिरपेक्खस्स कामुपादानन्ति एवं पठमं अत्तवादुपादानं, ततो दिट्ठिसीलब्बतकामुपादानानीति अयमेतेसं एकस्मिं भवे उप्पत्तिक्कमो.

दिट्ठुपादानादीनि चेत्थ पठमं पहीयन्ति सोतापत्तिमग्गवज्झत्ता. कामुपादानं पच्छा, अरहत्तमग्गवज्झत्ताति अयमेतेसं पहानक्कमो.

महाविसयत्ता पन पाकटत्ता च एतेसु कामुपादानं पठमं देसितं. महाविसयं हि तं अट्ठचित्तसम्पयोगा, अप्पविसयानि इतरानि चतुचित्तसम्पयोगा, येभुय्येन च आलयरामत्ता पजाय पाकटं कामुपादानं, न इतरानि. कामुपादान वा कामानं समधिगमत्थं कोतूहलमङ्गलादिबहुलो होति, सास्स दिट्ठीति तदनन्तरं दिट्ठुपादानं, तं पभिज्जमानं सीलब्बतअत्तवादुपादानवसेन दुविधं होति. तस्मिं द्वये गोकिरियं कुक्कुरकिरियं वा दिस्वापि वेदितब्बतो ओळारिकन्ति सीलब्बतुपादानं पठमं देसितं. सुखुमत्ता अन्ते अत्तवादुपादानन्ति अयमेतेसं देसनाक्कमो.

तण्हा च पुरिमस्सेत्थ, एकधा होति पच्चयो;

सत्तधा अट्ठधा वापि, होति सेसत्तयस्स सा.

एत्थ च एवं देसिते उपादानचतुक्के पुरिमस्स कामुपादानस्स कामतण्हा उपनिस्सयवसेन एकधाव पच्चयो होति, तण्हाभिनन्दितेसु विसयेसु उप्पत्तितो. सेसत्तयस्स पन सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतहेतुवसेन सत्तधा वा, उपनिस्सयेन सह अट्ठधा वापि पच्चयो होति. यदा च सा उपनिस्सयवसेन पच्चयो होति, तदा असहजाताव होतीति.

अयं ‘‘तण्हापच्चया उपादान’’न्ति पदस्मिं वित्थारकथा.

उपादानपच्चयाभवपदवित्थारकथा

६४६. उपादानपच्चया भवपदे –

अत्थतो धम्मतो चेव, सात्थतो भेदसङ्गहा;

यं यस्स पच्चयो चेव, विञ्ञातब्बो विनिच्छयो.

तत्थ भवतीति भवो. सो कम्मभवो उपपत्तिभवो चाति दुविधो होति. यथाह – ‘‘भवो दुविधेन अत्थि कम्मभवो, अत्थि उपपत्तिभवो’’ति (विभ. २३४). तत्थ कम्ममेव भवो कम्मभवो, तथा उपपत्तियेव भवो उपपत्तिभवो. एत्थ च उपपत्ति भवतीति भवो. कम्मं पन यथा सुखकारणत्ता ‘‘सुखो बुद्धानं उप्पादो’’ति (ध. प. १९४) वुत्तो, एवं भवकारणत्ता फलवोहारेन भवोति वेदितब्बन्ति. एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.

६४७. धम्मतो पन कम्मभवो ताव सङ्खेपतो चेतना चेव चेतनासम्पयुत्ता च अभिज्झादयो कम्मसङ्खाता धम्मा. यथाह – ‘‘तत्थ कतमो कम्मभवो? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो (विभ. २३४) परित्तभूमको वा महाभूमको वा, अयं वुच्चति कम्मभवो. सब्बम्पि भवगामिकम्मं कम्मभवो’’ति (विभ. २३४). एत्थ हि पुञ्ञाभिसङ्खारोति तेरस चेतना. अपुञ्ञाभिसङ्खारोति द्वादस. आनेञ्जाभिसङ्खारोति चतस्सो चेतना. एवं परित्तभूमको वा महाभूमको वाति एतेन तासंयेव चेतनानं मन्दबहुविपाकता वुत्ता. सब्बम्पि भवगामिकम्मन्ति इमिना पन चेतनासम्पयुत्ता अभिज्झादयो वुत्ता.

उपपत्तिभवो पन सङ्खेपतो कम्माभिनिब्बत्ता खन्धा, पभेदतो नवविधो होति. यथाह – ‘‘तत्थ कतमो उपपत्तिभवो? कामभवो रूपभवो अरूपभवो सञ्ञाभवो असञ्ञाभवो नेवसञ्ञानासञ्ञाभवो, एकवोकारभवो चतुवोकारभवो पञ्चवोकारभवो, अयं वुच्चति उपपत्तिभवो’’ति (विभ. २३४). तत्थ कामसङ्खातो भवो कामभवो. एस नयो रूपारूपभवेसु. सञ्ञावतं भवो, सञ्ञा वा एत्थ भवे अत्थीति सञ्ञाभवो. विपरियायेन असञ्ञाभवो. ओळारिकाय सञ्ञाय अभावा सुखुमाय च भावा नेवसञ्ञा, नासञ्ञा अस्मिं भवेति नेवसञ्ञानासञ्ञाभवो. एकेन रूपक्खन्धेन वोकिण्णो भवो एकवोकारभवो. एको वा वोकारो अस्स भवस्साति एकवोकारभवो. एस नयो चतुवोकारपञ्चवोकारभवेसु. तत्थ कामभवो पञ्च उपादिण्णक्खन्धा. तथा रूपभवो. अरूपभवो चत्तारो , सञ्ञाभवो पञ्च. असञ्ञाभवो एको उपादिण्णक्खन्धो. नेवसञ्ञानासञ्ञाभवो चत्तारो. एकवोकारभवादयो एकचतुपञ्चक्खन्धा उपादिण्णक्खन्धेहीति एवमेत्थ धम्मतोपि विञ्ञातब्बो विनिच्छयो.

६४८. सात्थतोति यथा च भवनिद्देसे, तथेव कामं सङ्खारनिद्देसेपि पुञ्ञाभिसङ्खारादयोव वुत्ता, एवं सन्तेपि पुरिमे अतीतकम्मवसेन इध पटिसन्धिया पच्चयत्ता, इमे पच्चुप्पन्नकम्मवसेन आयतिं पटिसन्धिया पच्चयत्ताति पुनवचनं सात्थकमेव, पुब्बे वा ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’ति (विभ. २२६) एवमादिना नयेन चेतनाव सङ्खाराति वुत्ता. इध पन ‘‘सब्बम्पि भवगामिकम्म’’न्ति (विभ. २३४) वचनतो चेतनासम्पयुत्तापि. पुब्बे च विञ्ञाणपच्चयमेव कम्मं ‘‘सङ्खारा’’ति वुत्तं. इदानि असञ्ञाभवनिब्बत्तकम्पि. किं वा बहुना, ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थ पुञ्ञाभिसङ्खारादयोव कुसलाकुसला धम्मा वुत्ता. ‘‘उपादानपच्चया भवो’’ति इध पन उपपत्तिभवस्सापि सङ्गहितत्ता कुसलाकुसलाब्याकता धम्मा वुत्ता. तस्मा सब्बथापि सात्थकमेविदं पुनवचनन्ति एवमेत्थ सात्थतोपि विञ्ञातब्बो विनिच्छयो.

६४९. भेदसङ्गहाति उपादानपच्चया भवस्स भेदतो चेव सङ्गहतो च. यञ्हि कामुपादानपच्चया कामभवनिब्बत्तकं कम्मं करीयति, सो कम्मभवो. तदभिनिब्बत्ता खन्धा उपपत्तिभवो. एस नयो रूपारूपभवेसु. एवं कामुपादानपच्चया द्वे कामभवा, तदन्तोगधा च सञ्ञाभवपञ्चवोकारभवा, द्वे रूपभवा, तदन्तोगधा च सञ्ञाभवअसञ्ञाभवएकवोकारभवपञ्चवोकारभवा, द्वे अरूपभवा, तदन्तोगधा च सञ्ञाभवनेवसञ्ञानासञ्ञाभवचतुवोकारभवाति सद्धिं अन्तोगधेहि छ भवा. यथा च कामुपादानपच्चया सद्धिं अन्तोगधेहि छ भवा. तथा सेसुपादानपच्चयापीति एवं उपादानपच्चया भेदतो सद्धिं अन्तोगधेहि चतुवीसति भवा.

सङ्गहतो पन कम्मभवं उपपत्तिभवञ्च एकतो कत्वा कामुपादानपच्चया सद्धिं अन्तोगधेहि एको कामभवो. तथा रूपारूपभवाति तयो भवा. तथा सेसुपादानपच्चया पीति. एवं उपादानपच्चया सङ्गहतो सद्धिं अन्तोगधेहि द्वादस भवा. अपिच अविसेसेन उपादानपच्चया कामभवूपगं कम्मं कम्मभवो. तदभिनिब्बत्ता खन्धा उपपत्तिभवो. एस नयो रूपारूपभवेसु. एवं उपादानपच्चया सद्धिं अन्तोगधेहि द्वे कामभवा, द्वे रूपभवा, द्वे अरूपभवाति अपरेन परियायेन सङ्गहतो छ भवा. कम्मभवउपपत्तिभवभेदं वा अनुपगम्म सद्धिं अन्तोगधेहि कामभवादिवसेन तयो भवा होन्ति. कामभवादिभेदम्पि अनुपगम्म कम्मभवउपपत्तिभववसेन द्वे भवा होन्ति. कम्मुपपत्तिभेदञ्चापि अनुपगम्म उपादानपच्चया भवोति भववसेन एकोव भवो होतीति एवमेत्थ उपादानपच्चयस्स भवस्स भेदसङ्गहापि विञ्ञातब्बो विनिच्छयो.

६५०. यं यस्स पच्चयो चेवाति यञ्चेत्थ उपादानं यस्स पच्चयो होति, ततोपि विञ्ञातब्बो विनिच्छयोति अत्थो. किं पनेत्थ कस्स पच्चयो होति? यंकिञ्चि यस्स कस्सचि पच्चयो होतियेव. उम्मत्तको विय हि पुथुज्जनो. सो इदं युत्तं इदं अयुत्तन्ति अविचारेत्वा यस्स कस्सचि उपादानस्स वसेन यंकिञ्चि भवं पत्थेत्वा यंकिञ्चि कम्मं करोतियेव. तस्मा यदेकच्चे सीलब्बतुपादानेन रूपारूपभवा न होन्तीति वदन्ति, तं न गहेतब्बं. सब्बेन पन सब्बो होतीति गहेतब्बं.

सेय्यथिदं – इधेकच्चो अनुस्सववसेन वा दिट्ठानुसारेन वा ‘‘कामा नामेते मनुस्सलोके चेव खत्तियमहासालकुलादीसु, छ कामावचरदेवलोके च समिद्धा’’ति चिन्तेत्वा तेसं अधिगमत्थं असद्धम्मस्सवनादीहि वञ्चितो ‘‘इमिना कम्मेन कामा सम्पज्जन्ती’’ति मञ्ञमानो कामुपादानवसेन कायदुच्चरितादीनिपि करोति, सो दुच्चरितपारिपूरिया अपाये उपपज्जति. सन्दिट्ठिके वा पन कामे पत्थयमानो पटिलद्धे च गोपयमानो कामुपादानवसेन कायदुच्चरितादीनि करोति, सो दुच्चरितपारिपूरिया अपाये उपपज्जति. तत्रास्स उपपत्तिहेतुभूतं कम्मं कम्मभवो. कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवपञ्चवोकारभवा पन तदन्तोगधा एव.

अपरो पन सद्धम्मस्सवनादीहि उपब्रूहितञाणो ‘‘इमिना कम्मेन कामा सम्पज्जन्ती’’ति मञ्ञमानो कामुपादानवसेन कायसुचरितादीनि करोति. सो सुचरितपारिपूरिया देवेसु वा मनुस्सेसु वा उपपज्जति. तत्रास्स उपपत्तिहेतुभूतं कम्मं कम्मभवो. कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवपञ्चवोकारभवा पन तदन्तोगधा एव. इति कामुपादानं सप्पभेदस्स सान्तोगधस्स कामभवस्स पच्चयो होति.

अपरो ‘‘रूपारूपभवेसु ततो समिद्धतरा कामा’’ति सुत्वा परिकप्पेत्वा वा कामुपादानवसेनेव रूपारूपसमापत्तियो निब्बत्तेत्वा समापत्तिबलेन रूपारूपब्रह्मलोके उपपज्जति. तत्रास्स उपपत्तिहेतुभूतं कम्मं कम्मभवो. कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञा-असञ्ञा-नेवसञ्ञानासञ्ञा-एक-चतु-पञ्चवोकारभवा पन तदन्तोगधा एव. इति कामुपादानं सप्पभेदानं सान्तोगधानं रूपारूपभवानम्पि पच्चयो होति.

अपरो ‘‘अयं अत्ता नाम कामावचरसम्पत्तिभवे वा रूपारूपभवानं वा अञ्ञतरस्मिं उच्छिन्ने सुउच्छिन्नो होती’’ति उच्छेददिट्ठिं उपादाय तदुपगं कम्मं करोति, तस्स तं कम्मं कम्मभवो. कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवादयो पन तदन्तोगधा एव. इति दिट्ठुपादानं सप्पभेदानं सान्तोगधानं तिण्णम्पि कामरूपारूपभवानं पच्चयो होति.

अपरो ‘‘अयं अत्ता नाम कामावचरसम्पत्तिभवे वा रूपारूपभवानं वा अञ्ञतरस्मिं सुखी होति विगतपरिळाहो’’ति अत्तवादुपादानेन तदुपगं कम्मं करोति, तस्स तं कम्मं कम्मभवो. तदभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवादयो पन तदन्तोगधा एव. इति अत्तवादुपादानं सप्पभेदानं सान्तोगधानं तिण्णं भवानं पच्चयो होति.

अपरो ‘‘इदं सीलब्बतं नाम कामावचरसम्पत्तिभवे वा रूपारूपभवानं वा अञ्ञतरस्मिं परिपूरेन्तस्स सुखं पारिपूरिं गच्छती’’ति सीलब्बतुपादानवसेन तदुपगं कम्मं करोति, तस्स तं कम्मं कम्मभवो. तदभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवादयो पन तदन्तोगधा एव. इति सीलब्बतुपादानं सप्पभेदानं सान्तोगधानं तिण्णं भवानं पच्चयो होति. एवमेत्थ यं यस्स पच्चयो होति, ततोपि विञ्ञातब्बो विनिच्छयो.

किं पनेत्थ कस्स भवस्स कथं पच्चयो होतीति चे?

रूपारूपभवानं , उपनिस्सयपच्चयो उपादानं;

सहजातादीहिपि तं, कामभवस्साति विञ्ञेय्यं.

रूपारूपभवानं हि, कामभवपरियापन्नस्स च कम्मभवे कुसलकम्मस्सेव, उपपत्तिभवस्स चेतं चतुब्बिधम्पि उपादानं उपनिस्सयपच्चयवसेन एकधाव पच्चयो होति. कामभवे अत्तना सम्पयुत्ताकुसलकम्मभवस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतहेतुपच्चयप्पभेदेहि सहजातादीहि पच्चयो होति. विप्पयुत्तस्स पन उपनिस्सयपच्चयेनेवाति.

अयं ‘‘उपादानपच्चया भवो’’ति पदस्मिं वित्थारकथा.

भवपच्चयाजातिआदिवित्थारकथा

६५१. भवपच्चया जातीतिआदीसु जातिआदीनं विनिच्छयो सच्चनिद्देसे वुत्तनयेनेव वेदितब्बो. भवोति पनेत्थ कम्मभवोव अधिप्पेतो. सो हि जातिया पच्चयो, न उपपत्तिभवो. सो च पन कम्मपच्चयउपनिस्सयपच्चयवसेन द्वेधा पच्चयो होतीति.

तत्थ सिया – कथं पनेतं जानितब्बं भवो जातिया पच्चयोति चे? बाहिरपच्चयसमत्तेपि हीनपणीततादिविसेसदस्सनतो. बाहिरानं हि जनकजननीसुक्कसोणिताहारादीनं पच्चयानं समत्तेपि सत्तानं यमकानम्पि सतं हीनपणीततादिविसेसो दिस्सति. सो च न अहेतुको सब्बदा च सब्बेसञ्च अभावतो, न कम्मभवतो अञ्ञहेतुको तदभिनिब्बत्तकसत्तानं अज्झत्तसन्ताने अञ्ञस्स कारणस्स अभावतोति कम्मभवहेतुकोव. कम्मं हि सत्तानं हीनपणीततादिविसेसस्स हेतु. तेनाह भगवा ‘‘कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया’’ति (म. नि. ३.२८९). तस्मा जानितब्बमेतं ‘‘भवो जातिया पच्चयो’’ति.

यस्मा च असति जातिया जरामरणं नाम, सोकादयो वा धम्मा न होन्ति. जातिया पन सति जरामरणञ्चेव, जरामरणसङ्खातदुक्खधम्मफुट्ठस्स च बालजनस्स जरामरणाभिसम्बन्धा वा तेन तेन दुक्खधम्मेन फुट्ठस्स अनभिसम्बन्धा वा सोकादयो च धम्मा होन्ति. तस्मा अयम्पि जाति जरामरणस्स चेव सोकादीनञ्च पच्चयो होतीति वेदितब्बा. सा पन उपनिस्सयकोटिया एकधाव पच्चयो होतीति.

अयं ‘‘भवपच्चया जाती’’तिआदीसु वित्थारकथा.

भवचक्ककथा

६५२. यस्मा पनेत्थ सोकादयो अवसाने वुत्ता, तस्मा या सा अविज्जापच्चया सङ्खाराति एवमेतस्स भवचक्कस्स आदिम्हि वुत्ता, सा,

सोकादीहि अविज्जा, सिद्धा भवचक्कमविदितादिमिदं;

कारकवेदकरहितं, द्वादसविधसुञ्ञतासुञ्ञं.

सततं समितं पवत्ततीति वेदितब्बं.

कथं पनेत्थ सोकादीहि अविज्जा सिद्धा, कथमिदं भवचक्कं अविदितादि, कथं कारकवेदकरहितं, कथं द्वादसविधसुञ्ञतासुञ्ञन्ति चे? एत्थ हि सोकदोमनस्सुपायासा अविज्जाय अवियोगिनो, परिदेवो च नाम मूळ्हस्साति तेसु ताव सिद्धेसु सिद्धा होति अविज्जा. अपिच ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वुत्तं. आसवसमुदया चेते सोकादयो होन्ति.

कथं? वत्थुकामवियोगे ताव सोको कामासवसमुदया होति. यथाह –

‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;

ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति. (सु. नि. ७७३);

यथा चाह – ‘‘कामतो जायति सोको’’ति. (ध. प. २१५).

सब्बेपि चेते दिट्ठासवसमुदया होन्ति. यथाह –

‘‘तस्स ‘अहं रूपं मम रूप’न्ति परियुट्ठट्ठायिनो रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति (सं. नि. ३.१).

यथा च दिट्ठासवसमुदया, एवं भवासवसमुदयापि. यथाह –

‘‘येपि ते देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा भयं सन्तासं संवेगमापज्जन्ती’’ति (सं. नि. ३.७८). पञ्च पुब्बनिमित्तानि दिस्वा मरणभयेन सन्तज्जितानं देवानं विय.

यथा च भवासवसमुदया, एवं अविज्जासवसमुदयापि. यथाह –

‘‘स खो सो, भिक्खवे, बालो तिविधं दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदेती’’ति (म. नि. ३.२४६).

इति यस्मा आसवसमुदया एते धम्मा होन्ति, तस्मा एते सिज्झमाना अविज्जाय हेतुभूते आसवे साधेन्ति. आसवेसु च सिद्धेसु पच्चयभावे भावतो अविज्जापि सिद्धाव होतीति. एवं तावेत्थ सोकादीहि अविज्जा सिद्धा होतीति वेदितब्बा.

यस्मा पन एवं पच्चयभावे भावतो अविज्जाय सिद्धाय पुन अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणन्ति एवं हेतुफलपरम्पराय परियोसानं नत्थि. तस्मा तं हेतुफलसम्बन्धवसेन पवत्तं द्वादसङ्गं भवचक्कं अविदितादीति सिद्धं होति.

एवं सति अविज्जापच्चया सङ्खाराति इदं आदिमत्तकथनं विरुज्झतीति चे. नयिदं आदिमत्तकथनं. पधानधम्मकथनं पनेतं. तिण्णन्नं हि वट्टानं अविज्जा पधाना. अविज्जाग्गहणेन हि अवसेसकिलेसवट्टञ्च कम्मादीनि च बालं पलिबोधेन्ति. सप्पसिरग्गहणेन सेससप्पसरीरं विय बाहं. अविज्जासमुच्छेदे पन कते तेहि विमोक्खो होति . सप्पसिरच्छेदे कते पलिबोधितबाहाविमोक्खो विय. यथाह – ‘‘अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदि (सं. नि. २.१; महाव. १). इति यं गण्हतो बन्धो, मुच्चतो च मोक्खो होति, तस्स पधानधम्मस्स कथनमिदं, न आदिमत्तकथनन्ति. एवमिदं भवचक्कं अविदितादीति वेदितब्बं.

तयिदं यस्मा अविज्जादीहि कारणेहि सङ्खारादीनं पवत्ति, तस्मा ततो अञ्ञेन ‘‘ब्रह्मा महाब्रह्मा सेट्ठो सजिता’’ति (दी. नि. १.४२) एवं परिकप्पितेन ब्रह्मादिना वा संसारस्स कारकेन, ‘‘सो खो पन मे अयं अत्ता वदो वेदेय्यो’’ति एवं परिकप्पितेन अत्तना वा सुखदुक्खानं वेदकेन रहितं. इति कारकवेदकरहितन्ति वेदितब्बं.

यस्मा पनेत्थ अविज्जा उदयब्बयधम्मकत्ता धुवभावेन, संकिलिट्ठत्ता संकिलेसिकत्ता च सुभभावेन, उदयब्बयपटिपीळितत्ता सुखभावेन, पच्चयायत्तवुत्तित्ता वसवत्तनभूतेन अत्तभावेन च सुञ्ञा. तथा सङ्खारादीनिपि अङ्गानि. यस्मा वा अविज्जा न अत्ता, न अत्तनो, न अत्तनि, न अत्तवती. तथा सङ्खारादीनिपि अङ्गानि. तस्मा द्वादसविधसुञ्ञतासुञ्ञमेतं भवचक्कन्ति वेदितब्बं.

६५३. एवञ्च विदित्वा पुन,

तस्साविज्जातण्हा, मूलमतीतादयो तयो काला;

द्वे अट्ठ द्वे एव च, सरूपतो तेसु अङ्गानि.

तस्स खो पनेतस्स भवचक्कस्स अविज्जा तण्हा चाति द्वे धम्मा मूलन्ति वेदितब्बा. तदेतं पुब्बन्ताहरणतो अविज्जामूलं वेदनावसानं, अपरन्तसन्तानतो तण्हामूलं जरामरणावसानन्ति दुविधं होति. तत्थ पुरिमं दिट्ठिचरितवसेन वुत्तं, पच्छिमं तण्हाचरितवसेन. दिट्ठिचरितानं हि अविज्जा, तण्हाचरितानञ्च तण्हा संसारनायिका. उच्छेददिट्ठिसमुग्घाताय वा पठमं, फलुप्पत्तिया हेतूनं अनुपच्छेदप्पकासनतो, सस्सतदिट्ठिसमुग्घाताय दुतियं, उप्पन्नानं जरामरणप्पकासनतो. गब्भसेय्यकवसेन वा पुरिमं, अनुपुब्बपवत्तिदीपनतो, ओपपातिकवसेन पच्छिमं, सहुप्पत्तिदीपनतो.

अतीतपच्चुप्पन्नानागता चस्स तयो काला. तेसु पाळियं सरूपतो आगतवसेन ‘‘अविज्जा, सङ्खारा चा’’ति द्वे अङ्गानि अतीतकालानि. विञ्ञाणादीनि भवावसानानि अट्ठ पच्चुप्पन्नकालानि. जाति चेव जरामरणञ्च द्वे अनागतकालानीति वेदितब्बानि.

६५४. पुन ,

‘‘हेतुफलहेतुपुब्बक-तिसन्धिचतुभेदसङ्गहञ्चेतं;

वीसति आकारारं, तिवट्टमनवट्ठितं भमति’’.

इतिपि वेदितब्बं.

तत्थ सङ्खारानञ्च पटिसन्धिविञ्ञाणस्स च अन्तरा एको हेतुफलसन्धि नाम. वेदनाय च तण्हाय च अन्तरा एको फलहेतुसन्धि नाम. भवस्स च जातिया च अन्तरा एको हेतुफलसन्धीति एवमिदं हेतुफलहेतुपुब्बकतिसन्धीति वेदितब्बं.

सन्धीनं आदिपरियोसानववत्थिता पनस्स चत्तारो सङ्गहा होन्ति. सेय्यथिदं – अविज्जासङ्खारा एको सङ्गहो. विञ्ञाणनामरूपसळायतनफस्सवेदना दुतियो. तण्हुपादानभवा ततियो. जातिजरामरणं चतुत्थोति. एवमिदं चतुभेदसङ्गहन्ति वेदितब्बं.

अतीते हेतवो पञ्च, इदानि फलपञ्चकं;

इदानि हेतवो पञ्च, आयतिं फलपञ्चकन्ति.

एतेहि पन वीसतिया आकारसङ्खातेहि अरेहि वीसतिआकारारन्ति वेदितब्बं. तत्थ अतीते हेतवो पञ्चाति अविज्जा सङ्खारा चाति इमे ताव द्वे वुत्ता एव. यस्मा पन अविद्वा परितस्सति, परितस्सितो उपादियति, तस्सुपादानपच्चया भवो. तस्मा तण्हुपादानभवापि गहिता होन्ति. तेनाह ‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवोति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया’’ति (पटि. म. १.४७).

तत्थ पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे करियमानेति अत्थो. मोहो अविज्जाति यो तदा दुक्खादीसु मोहो, येन मूळ्हो कम्मं करोति, सा अविज्जा. आयूहना सङ्खाराति तं कम्मं करोतो या पुरिमचेतनायो, यथा ‘‘दानं दस्सामी’’ति चित्तं उप्पादेत्वा मासम्पि संवच्छरम्पि दानुपकरणानि सज्जेन्तस्स उप्पन्ना पुरिमचेतनायो. पटिग्गाहकानं पन हत्थे दक्खिणं पतिट्ठापयतो चेतना भवोति वुच्चति. एकावज्जनेसु वा छसु जवनेसु चेतना आयूहना सङ्खारा नाम . सत्तमे भवो. या काचि वा पन चेतना भवो. सम्पयुत्ता आयूहना सङ्खारा नाम. निकन्ति तण्हाति या कम्मं करोन्तस्स फले उपपत्तिभवे निकामना पत्थना, सा तण्हा नाम. उपगमनं उपादानन्ति यं कम्मभवस्स पच्चयभूतं ‘‘इदं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्जिस्सामी’’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं, इदं उपादानं नाम. चेतना भवोति आयूहनावसाने वुत्ता चेतना भवोति एवमत्थो वेदितब्बो.

इदानि फलपञ्चकन्ति विञ्ञाणादिवेदनावसानं पाळियं आगतमेव. यथाह – ‘‘इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना, इमे पञ्च धम्मा इधूपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्चया’’ति (पटि. १.४७). तत्थ पटिसन्धि विञ्ञाणन्ति यं भवन्तरपटिसन्धानवसेन उप्पन्नत्ता पटिसन्धीति वुच्चति, तं विञ्ञाणं. ओक्कन्ति नामरूपन्ति या गब्भे रूपारूपधम्मानं ओक्कन्ति आगन्त्वा पविसनं विय, इदं नामरूपं. पसादो आयतनन्ति इदं चक्खादिपञ्चायतनवसेन वुत्तं. फुट्ठो फस्सोति यो आरम्मणं फुट्ठो फुसन्तो उप्पन्नो, अयं फस्सो. वेदयितं वेदनाति यं पटिसन्धिविञ्ञाणेन वा सळायतनपच्चयेन वा फस्सेन सह उप्पन्नं विपाकवेदयितं, सा वेदनाति एवमत्थो वेदितब्बो.

इदानि हेतवो पञ्चाति तण्हादयो पाळियं आगता तण्हुपादानभवा. भवे पन गहिते तस्स पुब्बभागा तंसम्पयुत्ता वा सङ्खारा गहिताव होन्ति. तण्हुपादानग्गहणेन च तंसम्पयुत्ता, याय वा मूळ्हो कम्मं करोति, सा अविज्जा गहिताव होतीति. एवं पञ्च. तेनाह ‘‘इध परिपक्कत्ता आयतनानं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवोति इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया’’ति (पटि. म. १.४७). तत्थ इध परिपक्कत्ता आयतनानन्ति परिपक्कायतनस्स कम्मकरणकाले सम्मोहो दस्सितो. सेसं उत्तानत्थमेव.

आयतिं फलपञ्चकन्ति विञ्ञाणादीनि पञ्च. तानि जातिग्गहणेन वुत्तानि. जरामरणं पन तेसंयेव जरामरणं. तेनाह – ‘‘आयतिं पटिसन्धि विञ्ञाणं , ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना, इमे पञ्च धम्मा आयतिं उपपत्तिभवस्मिं इध कतस्स कम्मस्स पच्चया’’ति (पटि. म. १.४७). एवमिदं वीसति आकारारं होति.

तिवट्टमनवट्ठितं भमतीति एत्थ पन सङ्खारभवा कम्मवट्टं, अविज्जातण्हुपादानानि किलेसवट्टं, विञ्ञाणनामरूपसळायतनफस्सवेदना विपाकवट्टन्ति इमेहि तीहि वट्टेहि तिवट्टमिदं भवचक्कं याव किलेसवट्टं न उपच्छिज्जति, ताव अनुपच्छिन्नपच्चयत्ता अनवट्ठितं पुनप्पुनं परिवत्तनतो भमतियेवाति वेदितब्बं.

६५५. तयिदमेवं भममानं,

सच्चप्पभवतो किच्चा, वारणा उपमाहि च;

गम्भीरनयभेदा च, विञ्ञातब्बं यथारहं.

तत्थ यस्मा कुसलाकुसलं कम्मं अविसेसेन समुदयसच्चन्ति सच्चविभङ्गे वुत्तं, तस्मा अविज्जापच्चया सङ्खाराति अविज्जाय सङ्खारा दुतियसच्चप्पभवं दुतियसच्चं. सङ्खारेहि विञ्ञाणं दुतियसच्चप्पभवं पठमसच्चं. विञ्ञाणादीहि नामरूपादीनि विपाकवेदनापरियोसानानि पठमसच्चप्पभवं पठमसच्चं. वेदनाय तण्हा पठमसच्चप्पभवं दुतियसच्चं. तण्हाय उपादानं दुतियसच्चप्पभवं दुतियसच्चं. उपादानतो भवो दुतियसच्चप्पभवं पठमदुतियसच्चद्वयं. भवतो जाति दुतियसच्चप्पभवं पठमसच्चं. जातिया जरामरणं पठमसच्चप्पभवं पठमसच्चन्ति एवं ताविदं सच्चप्पभवतो विञ्ञातब्बं यथारहं.

६५६. यस्मा पनेत्थ अविज्जा वत्थूसु च सत्ते सम्मोहेति, पच्चयो च होति सङ्खारानं पातुभावाय. तथा सङ्खारा सङ्खतञ्च अभिसङ्खरोन्ति, पच्चया च होन्ति विञ्ञाणस्स. विञ्ञाणम्पि वत्थुञ्च पटिविजानाति, पच्चयो च होति नामरूपस्स. नामरूपम्पि अञ्ञमञ्ञञ्च उपत्थम्भेति, पच्चयो च होति सळायतनस्स. सळायतनम्पि सविसये च पवत्तति, पच्चयो च होति फस्सस्स. फस्सोपि आरम्मणञ्च फुसति, पच्चयो च होति वेदनाय. वेदनापि आरम्मणरसञ्च अनुभवति, पच्चयो च होति तण्हाय. तण्हापि रज्जनीये च धम्मे रज्जति, पच्चयो च होति उपादानस्स. उपादानम्पि उपादानिये च धम्मे उपादियति, पच्चयो च होति भवस्स. भवोपि नानागतीसु च विक्खिपति, पच्चयो च होति जातिया. जातिपि खन्धे च जनेति तेसं अभिनिब्बत्तिभावेन पवत्तत्ता, पच्चयो च होति जरामरणस्स. जरामरणम्पि खन्धानं पाकभेदभावञ्च अधितिट्ठति, पच्चयो च होति भवन्तरपातुभावाय सोकादीनं अधिट्ठानत्ता. तस्मा सब्बपदेसु द्वेधा पवत्तिकिच्चतोपि इदं विञ्ञातब्बं यथारहं.

६५७. यस्मा चेत्थ अविज्जापच्चया सङ्खाराति इदं कारकदस्सननिवारणं. सङ्खारपच्चया विञ्ञाणन्ति अत्तसङ्कन्तिदस्सननिवारणं. विञ्ञाणपच्चया नामरूपन्ति ‘‘अत्ता’’तिपरिकप्पितवत्थुभेददस्सनतो घनसञ्ञानिवारणं. नामरूपपच्चया सळायतनन्तिआदि अत्ता पस्सति…पे… विजानाति, फुसति, वेदयति, तण्हियति, उपादियति, भवति, जायति, जीयति, मीयतीतिएवमादिदस्सननिवारणं. तस्मा मिच्छादस्सननिवारणतोपेतं भवचक्कं विञ्ञातब्बं यथारहं.

६५८. यस्मा पनेत्थ सलक्खणसामञ्ञलक्खणवसेन धम्मानं अदस्सनतो अन्धो विय अविज्जा. अन्धस्स उपक्खलनं विय अविज्जापच्चया सङ्खारा. उपक्खलितस्स पतनं विय सङ्खारपच्चया विञ्ञाणं. पतितस्स गण्डपातुभावो विय विञ्ञाणपच्चया नामरूपं. गण्डभेदपीळका विय नामरूपपच्चया सळायतनं. गण्डपीळकाघट्टनं विय सळायतनपच्चया फस्सो. घट्टनदुक्खं विय फस्सपच्चया वेदना, दुक्खस्स पटिकाराभिलासो विय वेदनापच्चया तण्हा. पटिकाराभिलासेन असप्पायग्गहणं विय तण्हापच्चया उपादानं. उपादिण्णअसप्पायालेपनं विय उपादानपच्चया भवो. असप्पायालेपनेन गण्डविकारपातुभावो विय भवपच्चया जाति. गण्डविकारतो गण्डभेदो विय जातिपच्चया जरामरणं. यस्मा वा पनेत्थ अविज्जा अप्पटिपत्तिमिच्छापटिपत्तिभावेन सत्ते अभिभवति पटलं विय अक्खीनि . तदभिभूतो च बालो पुनब्भविकेहि सङ्खारेहि अत्तानं वेठेति कोसकारकिमि विय कोसप्पदेसेहि. सङ्खारपरिग्गहितं विञ्ञाणं गतीसु पतिट्ठं लभति परिणायकपरिग्गहितो विय राजकुमारो रज्जे. उपपत्तिनिमित्तपरिकप्पनतो विञ्ञाणं पटिसन्धियं अनेकप्पकारं नामरूपं अभिनिब्बत्तेति मायाकारो विय मायं. नामरूपे पतिट्ठितं सळायतनं वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति सुभूमियं पतिट्ठितो वनप्पगुम्बो विय. आयतनघट्टनतो फस्सो जायति अरणिसहिताभिमन्थनतो अग्गि विय. फस्सेन फुट्ठस्स वेदना पातुभवति अग्गिना फुट्ठस्स दाहो विय. वेदयमानस्स तण्हा पवड्ढति लोणूदकं पिवतो पिपासा विय. तसितो भवेसु अभिलासं करोति पिपासितो विय पानीये. तदस्सुपादानं, उपादानेन भवं उपादियति आमिसलोभेन मच्छो बळिसं विय. भवे सति जाति होति बीजे सति अङ्कुरो विय. जातस्स अवस्सं जरामरणं उप्पन्नस्स रुक्खस्स पतनं विय. तस्मा एवं उपमाहिपेतं भवचक्कं विञ्ञातब्बं यथारहं.

६५९. यस्मा च भगवता अत्थतोपि धम्मतोपि देसनतोपि पटिवेधतोपि गम्भीरभावं सन्धाय ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो चा’’ति (दी. नि. २.९५; सं. नि. २.६०) वुत्तं, तस्मा गम्भीरभेदतोपेतं भवचक्कं विञ्ञातब्बं यथारहं.

तत्थ यस्मा न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होति, इत्थञ्च जातितो समुदागच्छतीति एवं जातिपच्चयसमुदागतट्ठस्स दुरवबोधनीयतो जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो गम्भीरो. तथा जातिया भवपच्चय…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो गम्भीरो. तस्मा इदं भवचक्कं अत्थगम्भीरन्ति अयं तावेत्थ अत्थगम्भीरता. हेतुफलञ्हि अत्थोति वुच्चति. यथाह – ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०).

यस्मा पन येनाकारेन यदवत्था च अविज्जा तेसं तेसं सङ्खारानं पच्चयो होति, तस्स दुरवबोधनीयतो अविज्जाय सङ्खारानं पच्चयट्ठो गम्भीरो. तथा सङ्खारानं…पे… जातिया जरामरणस्स पच्चयट्ठो गम्भीरो, तस्मा इदं भवचक्कं धम्मगम्भीरन्ति अयमेत्थ धम्मगम्भीरता. हेतुनो हि धम्मोति नामं. यथाह – ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०).

यस्मा चस्स तेन तेन कारणेन तथा तथा पवत्तेतब्बत्ता देसनापि गम्भीरा, न तत्थ सब्बञ्ञुतञ्ञाणतो अञ्ञं ञाणं पतिट्ठं लभति. तथाहेतं कत्थचि सुत्ते अनुलोमतो, कत्थचि पटिलोमतो, कत्थचि अनुलोमपटिलोमतो, कत्थचि वेमज्झतो पट्ठाय अनुलोमतो वा पटिलोमतो वा, कत्थचि तिसन्धिचतुसङ्खेपं, कत्थचि द्विसन्धितिसङ्खेपं, कत्थचि एकसन्धिद्विसङ्खेपं देसितं, तस्मा इदं भवचक्कं देसनागम्भीरन्ति अयं देसनागम्भीरता.

यस्मा चेत्थ यो सो अविज्जादीनं सभावो, येन पटिविद्धेन अविज्जादयो सम्मा सलक्खणतो पटिविद्धा होन्ति, सो दुप्परियोगाहत्ता गम्भीरो, तस्मा इदं भवचक्कं पटिवेधगम्भीरं. तथा हेत्थ अविज्जाय अञ्ञाणादस्सनसच्चासम्पटिवेधट्ठो गम्भीरो, सङ्खारानं अभिसङ्खरणायूहनसरागविरागट्ठो, विञ्ञाणस्स सुञ्ञतअब्यापारअसङ्कन्तिपटिसन्धिपातुभावट्ठो, नामरूपस्स एकुप्पादविनिब्भोगाविनिब्भोगनमनरुप्पनट्ठो, सळायतनस्स अधिपतिलोकद्वारखेत्तविसयिभावट्ठो, फस्सस्स फुसनसङ्घट्टनसङ्गतिसन्निपातट्ठो , वेदनाय आरम्मणरसानुभवनसुखदुक्खमज्झत्तभावनिज्जीववेदयितट्ठो. तण्हाय अभिनन्दितज्झोसानसरितालतानदीतण्हासमुद्ददुप्पूरट्ठो, उपादानस्स आदानग्गहणाभिनिवेसपरामासदुरतिक्कमट्ठो, भवस्स आयूहनाभिसङ्खरणयोनिगतिठितिनिवासेसुखिपनट्ठो, जातिया जाति सञ्जाति ओक्कन्ति निब्बत्ति पातुभावट्ठो, जरामरणस्स खयवयभेदविपरिणामट्ठो गम्भीरोति अयमेत्थ पटिवेधगम्भीरता.

६६०. यस्मा पनेत्थ एकत्तनयो, नानत्तनयो, अब्यापारनयो, एवंधम्मतानयोति चत्तारो अत्थनया होन्ति, तस्मा नयभेदतोपेतं भवचक्कं विञ्ञातब्बं यथारहं.

तत्थ अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणन्ति एवं बीजस्स अङ्कुरादिभावेन रुक्खभावप्पत्ति विय सन्तानानुपच्छेदो एकत्तनयो नाम. यं सम्मा पस्सन्तो हेतुफलसम्बन्धेन सन्तानस्स अनुपच्छेदावबोधतो उच्छेददिट्ठिं पजहति. मिच्छा पस्सन्तो हेतुफलसम्बन्धेन पवत्तमानस्स सन्तानानुपच्छेदस्स एकत्तगहणतो सस्सतदिट्ठिं उपादियति.

अविज्जादीनं पन यथासकंलक्खणववत्थानं नानत्तनयो नाम. यं सम्मा पस्सन्तो नवनवानं उप्पाददस्सनतो सस्सतदिट्ठिं पजहति. मिच्छा पस्सन्तो एकसन्तानपतितस्स भिन्नसन्तानस्सेव नानत्तग्गहणतो उच्छेददिट्ठिं उपादियति.

अविज्जाय सङ्खारा मया उप्पादेतब्बा, सङ्खारानं वा विञ्ञाणं अम्हेहीति एवमादिब्यापाराभावो अब्यापारनयो नाम. यं सम्मा पस्सन्तो कारकस्स अभावावबोधतो अत्तदिट्ठिं पजहति. मिच्छा पस्सन्तो यो असतिपि ब्यापारे अविज्जादीनं सभावनियमसिद्धो हेतुभावो, तस्स अग्गहणतो अकिरियदिट्ठिं उपादियति.

अविज्जादीहि पन कारणेहि सङ्खारादीनंयेव सम्भवो खीरादीहि दधिआदीनं विय, न अञ्ञेसन्ति अयं एवंधम्मतानयो नाम. यं सम्मा पस्सन्तो पच्चयानुरूपतो फलावबोधा अहेतुकदिट्ठिं अकिरियदिट्ठिञ्च पजहति. मिच्छा पस्सन्तो पच्चयानुरूपं फलप्पवत्तिं अग्गहेत्वा यतो कुतोचि यस्स कस्सचि असम्भवग्गहणतो अहेतुकदिट्ठिञ्चेव नियतवादञ्च उपादियतीति एवमिदं भवचक्कं,

सच्चप्पभवतो किच्चा, वारणाउपमाहि च;

गम्भीरनयभेदा च, विञ्ञातब्बं यथारहं.

६६१. इदञ्हि अतिगम्भीरतो अगाधं. नानानयगहनतो दुरतियानं. ञाणासिना समाधिपवरसिलायं सुनिसितेन,

भवचक्कमपदालेत्वा, असनिविचक्कमिव निच्चनिम्मथनं;

संसारभयमतीतो, न कोचि सुपिनन्तरेप्यत्थि.

वुत्तम्पि हेतं भगवता – ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च. एतस्स चानन्द, धम्मस्स अननुबोधा अप्पटिवेधा एवमयं पजा तन्ताकुलकजाता कुलागण्ठिकजाता मुञ्जपब्बजभूता अपायं दुग्गतिं विनिपातं संसारं नातिवत्तती’’ति (महाव. ९५; सं. नि. २.६०). तस्मा अत्तनो वा परेसं वा हिताय च सुखाय च पटिपन्नो अवसेसकिच्चानि पहाय,

गम्भीरे पच्चयाकारप्पभेदे इध पण्डितो;

यथा गाधं लभेथेवमनुयुञ्जे सदा सतोति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

पञ्ञाभूमिनिद्देसो नाम

सत्तरसमो परिच्छेदो.