📜
१८. दिट्ठिविसुद्धिनिद्देसो
नामरूपपरिग्गहकथा
६६२. इदानि ¶ ¶ या ‘‘इमेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा ‘सीलविसुद्धि चेव चित्तविसुद्धि चा’ति द्वे मूलभूता विसुद्धियो सम्पादेतब्बा’’ति वुत्ता. तत्थ सीलविसुद्धि नाम सुपरिसुद्धं पातिमोक्खसंवरादिचतुब्बिधं सीलं, तञ्च सीलनिद्देसे वित्थारितमेव. चित्तविसुद्धि नाम सउपचारा अट्ठ समापत्तियो, तापि चित्तसीसेन वुत्तसमाधिनिद्देसे सब्बाकारेन वित्थारिता एव. तस्मा ता तत्थ वित्थारितनयेनेव वेदितब्बा.
यं पन वुत्तं ‘‘दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति इमा पन पञ्च विसुद्धियो सरीर’’न्ति, तत्थ नामरूपानं याथावदस्सनं दिट्ठिविसुद्धि नाम.
६६३. तं सम्पादेतुकामेन समथयानिकेन ताव ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपावचरज्झानानं अञ्ञतरतो वुट्ठाय वितक्कादीनि झानङ्गानि, तंसम्पयुत्ता च धम्मा लक्खणरसादिवसेन परिग्गहेतब्बा. परिग्गहेत्वा सब्बम्पेतं आरम्मणाभिमुखं नमनतो नमनट्ठेन नामन्ति ववत्थपेतब्बं.
ततो यथा नाम पुरिसो अन्तोगेहे सप्पं दिस्वा तं अनुबन्धमानो तस्स आसयं पस्सति, एवमेव अयम्पि योगावचरो तं नामं उपपरिक्खन्तो ‘‘इदं नामं किं निस्साय पवत्तती’’ति परियेसमानो तस्स निस्सयं हदयरूपं पस्सति. ततो हदयरूपस्स निस्सयभूतानि, भूतनिस्सितानि च सेसुपादायरूपानीति रूपं परिग्गण्हाति. सो सब्बम्पेतं रुप्पनतो ¶ रूपन्ति ववत्थपेति. ततो नमनलक्खणं नामं, रुप्पनलक्खणं रूपन्ति सङ्खेपतो नामरूपं ववत्थपेति.
६६४. सुद्धविपस्सनायानिको पन अयमेव वा समथयानिको चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्ञतरमुखवसेन सङ्खेपतो वा वित्थारतो वा चतस्सो धातुयो परिग्गण्हाति. अथस्स याथावसरसलक्खणतो आविभूतासु धातूसु कम्मसमुट्ठानम्हि ¶ ताव केसे ‘‘चतस्सो धातुयो, वण्णो, गन्धो, रसो, ओजा, जीवितं, कायप्पसादो’’ति एवं कायदसकवसेन दस रूपानि, तत्थेव भावस्स अत्थिताय भावदसकवसेन दस, तत्थेव आहारसमुट्ठानं ओजट्ठमकं, उतुसमुट्ठानं, चित्तसमुट्ठानन्ति अपरानिपि चतुवीसतीति एवं चतुसमुट्ठानेसु चतुवीसतिकोट्ठासेसु चतुचत्तालीस चतुचत्तालीस रूपानि, सेदो, अस्सु, खेळो, सिङ्घाणिकाति इमेसु पन चतूसु उतुचित्तसमुट्ठानेसु द्विन्नं ओजट्ठमकानं वसेन सोळस सोळस रूपानि, उदरियं, करीसं, पुब्बो, मुत्तन्ति इमेसु चतूसु उतुसमुट्ठानेसु उतुसमुट्ठानस्सेव ओजट्ठमकस्स वसेन अट्ठ अट्ठ रूपानि पाकटानि होन्तीति. एस ताव द्वत्तिंसाकारे नयो.
ये पन इमस्मिं द्वत्तिंसाकारे आविभूते अपरे दस आकारा आविभवन्ति. तत्थ असितादिपरिपाचके ताव कम्मजे तेजोकोट्ठासम्हि ओजट्ठमकञ्चेव जीवितञ्चाति नव रूपानि, तथा चित्तजे अस्सासपस्सासकोट्ठासेपि ओजट्ठमकञ्चेव सद्दो चाति नव, सेसेसु चतुसमुट्ठानेसु अट्ठसु जीवितनवकञ्चेव तीणि च ओजट्ठमकानीति तेत्तिंस रूपानि पाकटानि होन्ति.
तस्सेवं वित्थारतो द्वाचत्तालीसाकारवसेन इमेसु भूतुपादायरूपेसु पाकटेसु जातेसु वत्थुद्वारवसेन पञ्च चक्खुदसकादयो, हदयवत्थुदसकञ्चाति अपरानिपि सट्ठिरूपानि पाकटानि होन्ति. सो सब्बानिपि तानि रुप्पनलक्खणेन एकतो कत्वा ‘‘एतं रूप’’न्ति पस्सति.
तस्सेवं परिग्गहितरूपस्स द्वारवसेन अरूपधम्मा पाकटा होन्ति. सेय्यथिदं – द्वेपञ्चविञ्ञाणानि, तिस्सो मनोधातुयो, अट्ठसट्ठि मनोविञ्ञाणधातुयोति एकासीति लोकियचित्तानि, अविसेसेन च तेहि चित्तेहि सहजातो फस्सो, वेदना, सञ्ञा, चेतना, जीवितं, चित्तट्ठिति, मनसिकारोति इमे सत्त सत्त चेतसिकाति. लोकुत्तरचित्तानि पन नेव सुद्धविपस्सकस्स ¶ , न समथयानिकस्स परिग्गहं गच्छन्ति अनधिगतत्ताति. सो सब्बेपि ते अरूपधम्मे नमनलक्खणेन एकतो कत्वा ‘‘एतं नाम’’न्ति पस्सति. एवमेको चतुधातुववत्थानमुखेन वित्थारतो नामरूपं ववत्थपेति.
६६५. अपरो ¶ अट्ठारसधातुवसेन. कथं? इध भिक्खु अत्थि इमस्मिं अत्तभावे चक्खुधातु…पे… मनोविञ्ञाणधातूति धातुयो आवज्जित्वा यं लोको सेतकण्हमण्डलविचित्तं आयतवित्थतं अक्खिकूपके न्हारुसुत्तकेन आबद्धं मंसपिण्डं ‘‘चक्खू’’ति सञ्जानाति, तं अग्गहेत्वा खन्धनिद्देसे उपादारूपेसु वुत्तप्पकारं चक्खुपसादं ‘‘चक्खुधातू’’ति ववत्थपेति.
यानि पनस्स निस्सयभूता चतस्सो धातुयो, परिवारकानि चत्तारि वण्ण-गन्ध-रस-ओजा-रूपानि, अनुपालकं जीवितिन्द्रियन्ति नव सहजातरूपानि, तत्थेव ठितानि कायदसकभावदसकवसेन वीसति कम्मजरूपानि, आहारसमुट्ठानादीनं तिण्णं ओजट्ठमकानं वसेन चतुवीसति अनुपादिन्नरूपानीति एवं सेसानि तेपण्णास रूपानि होन्ति, न तानि च ‘‘चक्खुधातू’’ति ववत्थपेति. एस नयो सोतधातुआदीसुपि. कायधातुयं पन अवसेसानि तेचत्तालीस रूपानि होन्ति. केचि पन उतुचित्तसमुट्ठानानि सद्देन सह नव नव कत्वा पञ्चचत्तालीसाति वदन्ति.
इति इमे पञ्च पसादा, तेसञ्च विसया रूपसद्दगन्धरसफोट्ठब्बा पञ्चाति दस रूपानि दस धातुयो होन्ति. अवसेसरूपानि धम्मधातुयेव होन्ति. चक्खुं पन निस्साय रूपं आरब्भ पवत्तं चित्तं चक्खुविञ्ञाणधातु नामाति एवं द्वेपञ्चविञ्ञाणानि पञ्च विञ्ञाणधातुयो होन्ति. तीणि मनोधातुचित्तानि एका मनोधातु, अट्ठसट्ठि मनोविञ्ञाणधातुचित्तानि मनोविञ्ञाणधातूति सब्बानिपि एकासीति लोकियचित्तानि सत्त विञ्ञाणधातुयो. तंसम्पयुत्ता फस्सादयो धम्मधातूति एवमेत्थ अड्ढेकादस धातुयो रूपं, अड्ढट्ठमा धातुयो नामन्ति एवमेको अट्ठारसधातुवसेन नामरूपं ववत्थपेति.
६६६. अपरो द्वादसायतनवसेन. कथं? चक्खुधातुयं वुत्तनयेनेव ठपेत्वा तेपण्णास रूपानि चक्खुपसादमत्तं ‘‘चक्खायतन’’न्ति ववत्थपेति. तत्थ वुत्तनयेनेव च सोतघानजिव्हाकायधातुयो ‘‘सोतघानजिव्हाकायायतनानी’’ति, तेसं विसयभूते पञ्चधम्मे ‘‘रूपसद्दगन्धरसफोट्ठब्बायतनानी’’ति ¶ , लोकियसत्तविञ्ञाणधातुयो ‘‘मनायतन’’न्ति, तंसम्पयुत्ता फस्सादयो सेसरूपञ्च ‘‘धम्मायतन’’न्ति एवमेत्थ ¶ अड्ढेकादस आयतनानि रूपं, दियड्ढआयतनानि नामन्ति एवमेको द्वादसायतनवसेन नामरूपं ववत्थपेति.
६६७. अपरो ततो संखित्ततरं खन्धवसेन ववत्थपेति. कथं? इध भिक्खु इमस्मिं सरीरे चतुसमुट्ठाना चतस्सो धातुयो, तंनिस्सितो वण्णो, गन्धो, रसो, ओजा, चक्खुपसादादयो पञ्च पसादा, वत्थुरूपं, भावो, जीवितिन्द्रियं, द्विसमुट्ठानो सद्दोति इमानि सत्तरस रूपानि सम्मसनुपगानि निप्फन्नानि रूपरूपानि. कायविञ्ञत्ति, वचीविञ्ञत्ति, आकासधातु, रूपस्स लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्तति, जरता, अनिच्चताति इमानि पन दस रूपानि न सम्मसनुपगानि, आकारविकारअन्तरपरिच्छेदमत्तकानि, न निप्फन्नरूपानि, न रूपरूपानि. अपिच खो रूपानं आकारविकारअन्तरपरिच्छेदमत्ततो रूपन्ति सङ्खं गतानि. इति सब्बानि पेतानि सत्तवीसति रूपानि रूपक्खन्धो, एकासीतिया लोकियचित्तेहि सद्धिं उप्पन्ना वेदना वेदनाक्खन्धो, तंसम्पयुत्ता सञ्ञा सञ्ञाक्खन्धो, सङ्खारा सङ्खारक्खन्धो, विञ्ञाणं विञ्ञाणक्खन्धोति. इति रूपक्खन्धो रूपं, चत्तारो अरूपिनो खन्धा नामन्ति एवमेको पञ्चक्खन्धवसेन नामरूपं ववत्थपेति.
६६८. अपरो ‘‘यंकिञ्चि रूपं सब्बं रूपं चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति (म. नि. १.३४७; अ. नि. ११.१७) एवं संखित्तेनेव इमस्मिं अत्तभावे रूपं परिग्गहेत्वा, तथा मनायतनञ्चेव धम्मायतनेकदेसञ्च नामन्ति परिग्गहेत्वा ‘‘इति इदञ्च नामं इदञ्च रूपं, इदं वुच्चति नामरूप’’न्ति सङ्खेपतो नामरूपं ववत्थपेति.
६६९. सचे पनस्स तेन तेन मुखेन रूपं परिग्गहेत्वा अरूपं परिग्गण्हतो सुखुमत्ता अरूपं न उपट्ठाति, तेन धुरनिक्खेपं अकत्वा रूपमेव पुनप्पुनं सम्मसितब्बं मनसिकातब्बं परिग्गहेतब्बं ववत्थपेतब्बं. यथा यथा हिस्स रूपं सुविक्खालितं होति निज्जटं सुपरिसुद्धं, तथा तथा तदारम्मणा अरूपधम्मा सयमेव पाकटा होन्ति.
यथा हि चक्खुमतो पुरिसस्स अपरिसुद्धे आदासे मुखनिमित्तं ओलोकेन्तस्स निमित्तं न पञ्ञायति, सो ‘‘निमित्तं न पञ्ञायती’’ति न आदासं ¶ छड्डेति, अथ खो नं पुनप्पुनं परिमज्जति ¶ . तस्स परिसुद्धे आदासे निमित्तं सयमेव पाकटं होति. यथा च तेलत्थिको तिलपिट्ठं दोणियं आकिरित्वा उदकेन परिप्फोसेत्वा एकवारं द्वेवारं पीळनमत्तेन तेले अनिक्खमन्ते न तिलपिट्ठं छड्डेति, अथ खो नं पुनप्पुनं उण्होदकेन परिप्फोसेत्वा मद्दित्वा पीळेति. तस्सेवं करोतो विप्पसन्नं तिलतेलं निक्खमति. यथा वा पन उदकं पसादेतुकामो कतकट्ठिं गहेत्वा अन्तोघटे हत्थं ओतारेत्वा एकद्वेवारे घंसनमत्तेन उदके अविप्पसीदन्ते न कतकट्ठिं छड्डेति, अथ खो नं पुनप्पुनं घंसति. तस्सेवं करोन्तस्स कललकद्दमं सन्निसीदति. उदकं अच्छं होति विप्पसन्नं, एवमेवं तेन भिक्खुना धुरनिक्खेपं अकत्वा रूपमेव पुनप्पुनं सम्मसितब्बं मनसिकातब्बं परिग्गहेतब्बं ववत्थपेतब्बं.
यथा यथा हिस्स रूपं सुविक्खालितं होति निज्जटं सुपरिसुद्धं, तथा तथा तप्पच्चनीककिलेसा सन्निसीदन्ति, कद्दमुपरि उदकं विय चित्तं पसन्नं होति. तदारम्मणा अरूपधम्मा सयमेव पाकटा होन्ति. एवं अञ्ञाहिपि उच्छुचोरगोणदधिमच्छादीहि उपमाहि अयमत्थो पकासेतब्बो.
अरूपधम्मानं उपट्ठानाकारकथा
६७०. एवं सुविसुद्धरूपपरिग्गहस्स पनस्स अरूपधम्मा तीहि आकारेहि उपट्ठहन्ति फस्सवसेन वा वेदनावसेन वा विञ्ञाणवसेन वा. कथं? एकस्स ताव ‘‘पथवीधातु कक्खळलक्खणा’’तिआदिना नयेन धातुयो परिग्गण्हन्तस्स पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, सद्धिं फस्सेन चेतना सङ्खारक्खन्धो, चित्तं विञ्ञाणक्खन्धोति उपट्ठाति. तथा ‘‘केसे पथवीधातु कक्खळलक्खणा…पे… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति (विसुद्धि. १.३०७) पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो…पे… चित्तं विञ्ञाणक्खन्धोति उपट्ठाति. एवं अरूपधम्मा फस्सवसेन उपट्ठहन्ति.
एकस्स ‘‘पथवीधातु कक्खळलक्खणा’’ति तदारम्मणरसानुभवनकवेदना वेदनाक्खन्धो, तंसम्पयुत्ता सञ्ञा सञ्ञाक्खन्धो, तंसम्पयुत्तो फस्सो ¶ च चेतना च सङ्खारक्खन्धो, तंसम्पयुत्तं चित्तं विञ्ञाणक्खन्धोति उपट्ठाति. तथा ‘‘केसे पथवीधातु कक्खळलक्खणा ¶ …पे… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति तदारम्मणरसानुभवनकवेदना वेदनाक्खन्धो…पे… तंसम्पयुत्तं चित्तं विञ्ञाणक्खन्धोति उपट्ठाति. एवं वेदनावसेन अरूपधम्मा उपट्ठहन्ति.
अपरस्स ‘‘पथवीधातु कक्खळलक्खणा’’ति आरम्मणपटिविजाननं विञ्ञाणं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सो च चेतना च सङ्खारक्खन्धोति उपट्ठाति. तथा ‘‘केसे पथवीधातु कक्खळलक्खणा…पे… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति आरम्मणपटिविजाननं विञ्ञाणं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सो च चेतना च सङ्खारक्खन्धोति उपट्ठाति. एवं विञ्ञाणवसेन अरूपधम्मा उपट्ठहन्ति.
एतेनेव उपायेन ‘‘कम्मसमुट्ठाने केसे पथवीधातु कक्खळलक्खणा’’तिआदिना नयेन द्वाचत्तालीसाय धातुकोट्ठासेसु चतुन्नं चतुन्नं धातूनं वसेन, सेसेसु च चक्खुधातुआदीसु रूपपरिग्गहमुखेसु सब्बं नयभेदं अनुगन्त्वा योजना कातब्बा.
६७१. यस्मा च एवं सुविसुद्धरूपपरिग्गहस्सेव तस्स अरूपधम्मा तीहाकारेहि पाकटा होन्ति. तस्मा सुविसुद्धरूपपरिग्गहेनेव अरूपपरिग्गहाय योगो कातब्बो, न इतरेन. सचे हि एकस्मिं वा रूपधम्मे उपट्ठिते द्वीसु वा रूपं पहाय अरूपपरिग्गहं आरभति कम्मट्ठानतो परिहायति, पथवीकसिणभावनाय वुत्तप्पकारा पब्बतेय्या गावी विय. सुविसुद्धरूपपरिग्गहस्स पन अरूपपरिग्गहाय योगं करोतो कम्मट्ठानं वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति.
सो एवं फस्सादीनं वसेन उपट्ठिते चत्तारो अरूपिनो खन्धे नामन्ति, तेसं आरम्मणभूतानि चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूपं रूपन्ति ववत्थपेति. इति अट्ठारस धातुयो द्वादसायतनानि पञ्चक्खन्धाति सब्बेपि तेभूमके धम्मे खग्गेन समुग्गं विवरमानो ¶ विय यमकतालकन्दं फालयमानो विय च नामञ्च रूपञ्चाति द्वेधा ववत्थपेति. नामरूपमत्ततो उद्धं अञ्ञो सत्तो वा पुग्गलो वा देवो वा ब्रह्मा वा नत्थीति निट्ठं गच्छति.
सम्बहुलसुत्तन्तसंसन्दना
६७२. सो ¶ एवं याथावसरसतो नामरूपं ववत्थपेत्वा सुट्ठुतरं ‘‘सत्तो पुग्गलो’’ति इमिस्सा लोकसमञ्ञाय पहानत्थाय सत्तसम्मोहस्स समतिक्कमत्थाय असम्मोहभूमियं चित्तं ठपनत्थाय सम्बहुलसुत्तन्तवसेन ‘‘नामरूपमत्तमेविदं, न सत्तो, न पुग्गलो अत्थी’’ति एतमत्थं संसन्देत्वा ववत्थपेति. वुत्तञ्हेतं –
‘‘यथापि अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुती’’ति. (सं. नि. १.१७१);
अपरम्पि वुत्तं, ‘‘सेय्यथापि, आवुसो, कट्ठञ्च पटिच्च वल्लिञ्च पटिच्च मत्तिकञ्च पटिच्च तिणञ्च पटिच्च आकासो परिवारितो अगारन्त्वेव सङ्खं गच्छति, एवमेव खो, आवुसो, अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च चम्मञ्च पटिच्च आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’ति (म. नि. १.३०६).
अपरम्पि वुत्तं –
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति. (सं. नि. १.१७१);
उपमाहि नामरूपविभावना
६७३. एवं अनेकसतेहि सुत्तन्तेहि नामरूपमेव दीपितं, न सत्तो न पुग्गलो. तस्मा यथा अक्खचक्कपञ्जरईसादीसु अङ्गसम्भारेसु एकेनाकारेन सण्ठितेसु रथोति वोहारमत्तं होति, परमत्थतो एकेकस्मिं अङ्गे उपपरिक्खियमाने रथो नाम नत्थि. यथा च कट्ठादीसु गेहसम्भारेसु एकेनाकारेन आकासं परिवारेत्वा ठितेसु गेहन्ति वोहारमत्तं होति, परमत्थतो गेहं नाम नत्थि. यथा च अङ्गुलिअङ्गुट्ठादीसु एकेनाकारेन ठितेसु मुट्ठीति वोहारमत्तं ¶ होति. दोणितन्तिआदीसु वीणाति. हत्थिअस्सादीसु सेनाति. पाकारगेहगोपुरादीसु ¶ नगरन्ति. खन्धसाखापलासादीसु एकेनाकारेन ठितेसु रुक्खोति वोहारमत्तं होति, परमत्थतो एकेकस्मिं अवयवे उपपरिक्खियमाने रुक्खो नाम नत्थि. एवमेवं पञ्चसु उपादानक्खन्धेसु सति ‘‘सत्तो, पुग्गलो’’ति वोहारमत्तं होति, परमत्थतो एकेकस्मिं धम्मे उपपरिक्खियमाने ‘‘अस्मीति वा अहन्ति वा’’ति गाहस्स वत्थुभूतो सत्तो नाम नत्थि. परमत्थतो पन नामरूपमत्तमेव अत्थीति. एवं पस्सतो हि दस्सनं यथाभूतदस्सनं नाम होति.
६७४. यो पनेतं यथाभूतदस्सनं पहाय ‘‘सत्तो अत्थी’’ति गण्हाति. सो तस्स विनासं अनुजानेय्य अविनासं वा. अविनासं अनुजानन्तो सस्सते पतति. विनासं अनुजानन्तो उच्छेदे पतति. कस्मा? खीरन्वयस्स दधिनो विय तदन्वयस्स अञ्ञस्स अभावतो. सो ‘‘सस्सतो सत्तो’’ति गण्हन्तो ओलीयति नाम. ‘‘उच्छिज्जती’’ति गण्हन्तो अतिधावति नाम. तेनाह भगवा –
‘‘द्वीहि, भिक्खवे, दिट्ठिगतेहि परियुट्ठिता देवमनुस्सा ओलीयन्ति एके, अतिधावन्ति एके, चक्खुमन्तो च पस्सन्ति.
‘‘कथञ्च, भिक्खवे, ओलीयन्ति एके? भवारामा, भिक्खवे, देवमनुस्सा भवरता भवसमुदिता. तेसं भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. एवं खो, भिक्खवे, ओलीयन्ति एके.
‘‘कथञ्च, भिक्खवे, अतिधावन्ति एके? भवेनेव खो पनेके अट्टीयमाना हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ति, यतो किर भो अयं अत्ता कायस्स भेदा उच्छिज्जति विनस्सति, न होति परंमरणा, एतं सन्तं, एतं पणीतं, एतं याथावन्ति. एवं खो, भिक्खवे, अतिधावन्ति एके.
‘‘कथञ्च, भिक्खवे, चक्खुमन्तो पस्सन्ति? इध, भिक्खवे, भिक्खु भूतं भूततो ¶ पस्सति, भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भिक्खवे, चक्खुमन्तो पस्सन्ती’’ति (इतिवु. ४९).
६७५. तस्मा ¶ यथा दारुयन्तं सुञ्ञं निज्जीवं निरीहकं, अथ च पन दारुरज्जुकसमायोगवसेन गच्छतिपि तिट्ठतिपि. सईहकं सब्यापारं विय खायति, एवमिदं नामरूपम्पि सुञ्ञं निज्जीवं निरीहकं, अथ च पन अञ्ञमञ्ञसमायोगवसेन गच्छतिपि तिट्ठतिपि. सईहकं सब्यापारं विय खायतीति दट्ठब्बं. तेनाहु पोराणा –
‘‘नामञ्च रूपञ्च इधत्थि सच्चतो,
न हेत्थ सत्तो मनुजो च विज्जति;
सुञ्ञं इदं यन्तमिवाभिसङ्खतं,
दुक्खस्स पुञ्जो तिणकट्ठसादिसो’’ति.
न केवलञ्चेतं दारुयन्तुपमाय, अञ्ञाहिपि नळकलापीआदीहि उपमाहि विभावेतब्बं – यथा हि द्वीसु नळकलापीसु अञ्ञमञ्ञं निस्साय ठपितासु एका एकिस्सा उपत्थम्भो होति, एकिस्सा पतमानाय इतरापि पतति, एवमेवं पञ्चवोकारभवे नामरूपं अञ्ञमञ्ञं निस्साय पवत्तति, एकं एकस्स उपत्थम्भो होति. मरणवसेन एकस्मिं पतमाने इतरम्पि पतति. तेनाहु पोराणा –
‘‘यमकं नामरूपञ्च, उभो अञ्ञोञ्ञनिस्सिता;
एकस्मिं भिज्जमानस्मिं, उभो भिज्जन्ति पच्चया’’ति.
६७६. यथा च दण्डाभिहतं भेरिं निस्साय सद्दे पवत्तमाने अञ्ञा भेरी, अञ्ञो सद्दो, भेरिसद्दा असम्मिस्सा, भेरी सद्देन सुञ्ञा, सद्दो भेरिया सुञ्ञो, एवमेवं वत्थुद्वारारम्मणसङ्खातं रूपं निस्साय नामे पवत्तमाने अञ्ञं रूपं, अञ्ञं नामं, नामरूपा असम्मिस्सा, नामं रूपेन सुञ्ञं, रूपं नामेन सुञ्ञं, अपिच खो भेरिं पटिच्च सद्दो विय रूपं पटिच्च नामं पवत्तति. तेनाहु पोराणा –
‘‘न ¶ चक्खुतो जायरे फस्सपञ्चमा,
न रूपतो नो च उभिन्नमन्तरा;
हेतुं पटिच्चप्पभवन्ति सङ्खता,
यथापि सद्दो पहटाय भेरिया.
‘‘न ¶ सोततो जायरे फस्सपञ्चमा,
न सद्दतो नो च उभिन्नमन्तरा…पे….
‘‘न घानतो जायरे फस्सपञ्चमा,
न गन्धतो नो च उभिन्नमन्तरा…पे….
‘‘न जिव्हातो जायरे फस्सपञ्चमा,
न रसतो नो च उभिन्नमन्तरा…पे….
‘‘न कायतो जायरे फस्सपञ्चमा,
न फस्सतो नो च उभिन्नमन्तरा…पे….
‘‘न वत्थुरूपा पभवन्ति सङ्खता,
न चापि धम्मायतनेहि निग्गता;
हेतुं पटिच्चप्पभवन्ति सङ्खता,
यथापि सद्दो पहटाय भेरिया’’ति.
६७७. अपिचेत्थ नामं नित्तेजं न सकेन तेजेन पवत्तितुं सक्कोति, न खादति, न पिवति, न ब्याहरति, न इरियापथं कप्पेति. रूपम्पि नित्तेजं न सकेन तेजेन पवत्तितुं सक्कोति. न हि तस्सा खादितुकामता, नापि पिवितुकामता, न ब्याहरितुकामता, न इरियापथं कप्पेतुकामता, अथ खो नामं निस्साय रूपं पवत्तति, रूपं निस्साय नामं पवत्तति, नामस्स खादितुकामताय पिवितुकामताय ब्याहरितुकामताय इरियापथं कप्पेतुकामताय सति रूपं खादति, पिवति, ब्याहरति, इरियापथं कप्पेति.
इमस्स ¶ पनत्थस्स विभावनत्थाय इमं उपमं उदाहरन्ति – यथा जच्चन्धो च पीठसप्पी च दिसापक्कमितुकामा अस्सु, जच्चन्धो पीठसप्पिं एवमाह ‘‘अहं खो भणे, सक्कोमि पादेहि पादकरणीयं कातुं, नत्थि च मे चक्खूनि येहि समविसमं पस्सेय्य’’न्ति. पीठसप्पीपि जच्चन्धं एवमाह ‘‘अहं खो भणे, सक्कोमि चक्खुना चक्खुकरणीयं कातुं, नत्थि च मे पादानि येहि अभिक्कमेय्यं वा पटिक्कमेय्यं वा’’ति. सो तुट्ठहट्ठो जच्चन्धो पीठसप्पिं अंसकूटं आरोपेसि. पीठसप्पी जच्चन्धस्स अंसकूटे निसीदित्वा एवमाह ‘‘वामं मुञ्च दक्खिणं गण्ह, दक्खिणं मुञ्च वामं गण्हा’’ति. तत्थ जच्चन्धोपि नित्तेजो ¶ दुब्बलो न सकेन तेजेन सकेन बलेन गच्छति, पीठसप्पीपि नित्तेजो दुब्बलो न सकेन तेजेन सकेन बलेन गच्छति, न च तेसं अञ्ञमञ्ञं निस्साय गमनं नप्पवत्तति, एवमेवं नामम्पि नित्तेजं न सकेन तेजेन उप्पज्जति, न तासु तासु किरियासु पवत्तति. रूपम्पि नित्तेजं न सकेन तेजेन उप्पज्जति, न तासु तासु किरियासु पवत्तति, न च तेसं अञ्ञमञ्ञं निस्साय उप्पत्ति वा पवत्ति वा न होति. तेनेतं वुच्चति –
‘‘न सकेन बलेन जायरे,
नोपि सकेन बलेन तिट्ठरे;
परधम्मवसानुवत्तिनो,
जायरे सङ्खता अत्तदुब्बला.
‘‘परपच्चयतो च जायरे,
परआरम्मणतो समुट्ठिता;
आरम्मणपच्चयेहि च,
परधम्मेहि चिमे पभाविता.
‘‘यथापि नावं निस्साय, मनुस्सा यन्ति अण्णवे;
एवमेव रूपं निस्साय, नामकायो पवत्तति.
‘‘यथा च मनुस्से निस्साय, नावा गच्छति अण्णवे;
एवमेव नामं निस्साय, रूपकायो पवत्तति.
‘‘उभो ¶ निस्साय गच्छन्ति, मनुस्सा नावा च अण्णवे;
एवं नामञ्च रूपञ्च, उभो अञ्ञोञ्ञनिस्सिता’’ति.
एवं नानानयेहि नामरूपं ववत्थापयतो सत्तसञ्ञं अभिभवित्वा असम्मोहभूमियं ठितं नामरूपानं याथावदस्सनं दिट्ठिविसुद्धीति वेदितब्बं. नामरूपववत्थानन्तिपि सङ्खारपरिच्छेदोतिपि एतस्सेव अधिवचनं.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
पञ्ञाभावनाधिकारे
दिट्ठिविसुद्धिनिद्देसो नाम
अट्ठारसमो परिच्छेदो.